________________
सर्ववेदान्त सिखान्तसारसंग्रहः.
वाच्यार्थविरोधः.
शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा । वाच्यार्थ ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ समष्टिरूपमज्ञानं साभासं सत्त्ववृंहितम् । वियदादिविरान्तं स्वकार्येण समन्वितम् ॥ चैतन्यं तदवच्छिन्नं सवज्ञानादिलक्षणम् । सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ जगत्स्रष्टृत्वावितृत्व संहर्तृत्वादिधर्मकम् । सर्वात्मना भासमानं यदमेयगुणैश्च तत् ॥ अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते । नीलमुत्पल मित्रं यथा वाक्यार्थसङ्गतिः ॥ तथा तत्वमसीयत्र नास्ति वाक्यार्थसङ्गतिः । पक्षाद्वयावर्तते नील उत्पलेन विशेषितः ॥ शौक्ल्याद्वयावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥
विशेषणविशेष्यत्व संसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ अतस्तङ्गच्छते सम्यक् वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ वाक्यार्थत्वे विरोधोऽस्ति प्रयक्षादिकृतस्ततः ।
१८५
૮
६८९
६९०
६९१
६९२
६९३
iv-24
६९४
६९५
६९६
६९७
६९८