SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विवकचूडामणिः . ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वत्तिसाक्षिणम् । सोऽहमित्येव सद्वृत्त्या स्वान्यत्रात्ममतिं जहि ॥ २७९ ॥ लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ २७२ ॥ लोकवासनया जन्तोः शास्त्रवासनयाऽपि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ २७३ ॥ संसारकारागृह मोक्षमिच्छोः अयोमयं पादनिबद्धशृङ्गलम् । वदन्ति तज्ज्ञाः पटुवासनात्रयं योsस्माद्विमुक्तः समुपैति मुक्तिम् ॥ २७४ ॥ जलादिसम्पर्कवशात् प्रभूतदुर्गन्धधूताऽगुरुदिव्यवासना । संघर्षणेनैव विभाति सम्यक् विधूयमाने सति बाह्यगन्धे ॥ २७५ अन्तःश्रितानन्तदुरन्तवासना धूलीविलिप्ता परमात्मवासना | प्रज्ञातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटा ॥ २७६ ॥ अनात्मवासनाजालैः तिरोभृताऽऽत्मवासना । नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटा ॥ २७७ ॥ यथायथा प्रत्यगवस्थितं मनः तथातथा मुञ्चति बाह्यवासनाः । निश्शेषमोक्षे सति वासनानां ४७ आत्मानुभूतिः प्रतिबन्धशून्या ॥ २७८ ॥ स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः । वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ २७९ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy