________________
७१
८७२
८७४
८७५
२०१
सर्ववेदान्तसिवान्तसारसंग्रहः निर्विकारं निराकारं निरअनमनामयम् । आद्यन्तरहितं पूर्ण ब्रह्मवाहं न संशयः ॥ निष्कलङ्क निरातङ्गं त्रिविधच्छेदवर्जितम् ।
आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ निर्विशेषं निराभासं नियमुक्तमविक्रियम् । . प्रज्ञानकरसं ससं ब्रह्मैवास्मीति भावयेत् ॥ शुद्धं बुद्धं तत्चसिद्धं परं प्रसगखण्डितम् । स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ . सुसूक्ष्ममस्तितामात्र निर्विकल्पं महत्तमम् । केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ . इसेवं निर्विकारादिशब्दमात्रसमर्पितम् । ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ब्रह्मानन्दरसावेशात् एकीभूय तदात्मना । वृत्तेर्या निश्चलावस्था स समाधिरकल्पकः॥ उत्थाने वाऽप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः । समाधिषवं कुर्वीत सर्वदा प्रयतो यतिः ॥ विपरीतार्थधीर्यावत् न निश्शेषं निवर्तते । स्वरूपस्फुरणं यावत् न प्रसिद्धयसनिर्गळम् ॥ तावत्समाधिषदेन नयेत्कालं निरन्तरम् ।
प्रमादत्यागः. न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता ॥ प्रमादे जृम्भते माया मूर्यापाये तमो यथा । स्वानुभूति परिसज्य न तिष्ठन्ति क्षणं बुधाः ।
८७७
८७८
८७२
८८०