________________
४८०
सर्ववेदान्तसिद्धान्तसारसंग्रहः. तथापि किंचिद्वक्ष्यामि सादृश्यं शणु तत्परः । असन्तनिर्मलस्सूक्ष्मः आत्माऽयमतिभास्वरः ॥ ४७८ बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वराऽमला । सान्निध्यादात्मवद्भाति सूर्यवत् स्फटिको यथा ॥ आत्मामासात्ततो बुद्धिः बुद्धयाभासं ततो मनः । अक्षाणि मनआभासान्याक्षाभासमिदं वपुः । अत एवात्मताबुद्धिः देहाक्षादावनात्मनि ॥ * ........................................................ धीरशुद्धसत्त्वप्रधाना माया यत्र त्वस्य नास्त्यल्पभावः। सत्त्वस्यैवोत्कृष्टता तेन बन्धः नो विक्षेपस्तत्कृतो लेशमात्रः॥४८१ सर्वज्ञोऽप्रतिवद्धबोधविभवस्तेनैव देवस्स्वयं - मायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः । सृष्टिस्थित्यदनमवेशव्यपनव्यापारमात्रेच्छया
कुर्वन् क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥४८२ तस्मादावृतिविक्षेपौ किंचित्कर्तुं न शक्नुतः । स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ४८३ तमेव साधीकति श्रुतिर्वक्ति महेशितुः । निग्रहानुग्रहे शक्ति आवृतिक्षेपयोर्यतः ॥ रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । जीवोपाधौ ततो जीवे तत्कार्यं बलवत्तरम् ॥ ४८५ तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः । संप्राप्तस्सर्वदा यत्र दुःखं भूयस्स ईक्षते ॥ एतस्य संमृतेर्हेतुः अध्यासोर्थविपर्ययः । अध्यासमूलमज्ञानं आहुरावृतिलक्षणम् ॥
*अत्र मातृकाकोशे २० श्लोकाः पतिताः इत्यवगम्यते.
४८४
४८६
४८७