Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
Catalog link: https://jainqq.org/explore/002522/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्तिः [भाग 2] Page #2 -------------------------------------------------------------------------- ________________ श्रीमहरिभद्रसूरिविरचितटीकालंकृता चतुर्दशपूर्वघर सूरिपुरंवर श्रीमद् भद्रबाहुस्वामिसुग्रथिता आवश्यक निर्युक्तिः [शेषाध्ययनपंचकरूपा ] ॥ I ॥ श्री शंखेश्वरपार्श्वनाथ नमः वीर सं. 2508 वि. सं. 2038 [भाग 2] - पुनः प्रकाशक - श्री भेरुलाल कनैयालाल कोठारी धार्मिक ट्रस्ट चंदनबाला एपार्टमेन्ट्स, मार. भार. ठक्कर मार्ग, बालकेश्वर - मुम्बई- 400006 मूल्य 55-00रु. Page #3 -------------------------------------------------------------------------- ________________ * प्रकाशकीय निवेदन * भानन्द की वर्षा भाज हमारे हृदय प्रांगण में बरस रही है जिसको शब्दों से हम कैसे व्यक्त करें !! प. प. भागमोबारक भाचार्य भी सागरानन्द सूरिमहाराज संपादित एवं नागमोदय समिति द्वारा पूर्व प्रकाशित पहासमक्य तमिमानकर वर्षों से मुमुक्षुषों और नये ज्ञानभंडारों के लिये प्रान्नाया। कई शुभेच्छकों की यह प्रार्थना भी थीनया कुछ संशोधन न हो सके तो भी उसी रूप में उसका पुनर्मुद्रण हो जाय । सिद्धान्तमहोदधि स्व. पूज्यपाद भाचार्यदेव श्रीमद् विजय प्रेमसूरीश्वरजी महाराज के पट्टधर न्यायविशारद प.पू. आचार्य श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराज एवं मापके प्रशिष्यरस्न प.पू. मागममर्मज्ञ पं. श्रीमद् जयघोषविजय महाराज की बार बार पुनीत प्रेरणा प्राप्त होने पर हम इस महाप्रन्थ को प्रकाशित करने के लिये समर्थ बनें । प.पू.1. श्री दौलतसागर महाराज की ओर से एक संशोधित मूल्यवान् प्रत हमें प्रकाशनार्थ प्राप्त हुयी, उसके माधार पर किये गये संशोधन के साथ इस ग्रन्थ का प्रकाशन हो सका एतदर्थ हम उनके प्रति कृतज्ञ है। 'भावश्यकनियुक्ति' शास भनेक ज्ञातव्य पदार्थ राशि से भरपूर है । जैनदर्शन में यह मृर्धन्य कोटि का ग्रन्थ है। नियुक्तिकार श्रुतकेवली श्रीमद् भववाहुस्वामी एवं प्रौट टीकाकार श्रीमद् हरिभवसूरिका अध्येतावर्ग पर अमिट उपकार है जिसको कृतन जैन संघ कभी विसर नहीं स्क्ता। एवं इस ग्रन्थप्रकाशन में सायन्त संलग्न मुनिराज श्री पद्मसेन श्री विजय महाराज व मुनिराज भी जयसुंदर विजयजी का सहयोग मिला-इनके प्रति हम कृतज्ञ है। भा.2 का फोटो मुद्रण करनेवाले I. B. C. S. पुत्रं दिलचस्पी के साथ अनेकविध मानव सहायता करनेवाले श्री मोहनभाई जे. शहा [कोट-मुम्बई के हम बडे भाभारी है। हमारे ट्रस्ट के ज्ञाननिधिद्रव्य में से प्रकाशित यह उत्तम ग्रन्थरन सुविहित माचार्य भगवंतो, मुनिगण एवं मुमुक्षु मध्येता वर्ग के कर कमल में सादर समर्पित करते हैं। प्रकाशक ट्रस्टीगण भेरुलाल कनैयालाल कोठारी धार्मिक ट्रस्ट, बालकेश्वर-मुम्बई-400000 Page #4 -------------------------------------------------------------------------- ________________ For Private & Persona गाथांक: विषयः ॥ अथ चतुर्विंशतिस्तवः ॥ 1056 चतुर्विंशते: ( 6 ) स्तवस्य च ( 4 ) निक्षेपा:, द्रव्यस्तवे पुष्पादि भावे स्तुतिः । भावस्तवाद्रव्यस्तवो बहुगुणो न, संयमवतः पृष्ठांकः गाथांकः पुष्पाद्यर्चा न । 2 सू. लोगस्स 0 1058 लोकैकार्थकानि (4) 1059-1062 द्रव्योद्द्योतेऽग्न्यादि भावे ज्ञानं, 1057 लोकनिक्षेपा: ( 8 ) 1 3 4 लोकालोकयोजिना भावोद्द्योतकराः 4 1063-1064 द्रव्यधर्मे गम्यादि कुलिङ्गश्च, भावे ? . श्रुतचरणम् 25 1065 - 1069 तीर्थनिक्षेपा: ( 4 ), द्रव्ये दाहोपशमादियुतं भावे क्रोधाद्यष्टविध कर्मच्छेदि दर्शनादियुतम् 1070-1075 करनिक्षेपा: ( 6 ), द्रव्ये गोमहिष्यादेः (18), भावेऽप्रशस्तः कलहादिकरः, शस्ते 359 S 1076-1090 जिनत्वार्हत्त्वे, दर्शनादि, देशनाकीत्तिः, अपिशब्दादन्यजिना:, केवलित्व च 1080-1091 जिनानां सामान्यविशेषनामहेतवः जिनप्रसादप्रार्थना, आरोग्यबोधिसमाधिप्रार्थना च 11 12 1092 नतिकीयेकाथिकानि ( 4-4) 1093 मिथ्यात्वाज्ञानाव्रततमोभ्यो मुक्ता उत्तमाः 12 1094 1101 प्रार्थनाया अनिदानता, भक्त्या व्यवहारभाषा, उपदेशदास्ते, भक्त्या कर्मक्षयः, तत आरोग्यादिलाभ: निर्भक्ति 6 आवश्यकनियुक्ति-द्वितीयभागे विषयानुक्रमः 8 विषयः कोडनायतिः, चत्यादेः संयमः श्रेयः । सिद्धिप्रार्थना 1102 केवलेन लोकालोकप्रकाशः । / इति चतुविशतिस्तवः ॥ पृष्ठांकः गाथांक: 12 13 14 ॥ अथ वन्दनाध्ययनम् ॥ 1103 वन्दनैकार्थिकानि (4) कस्येत्यादीनि ( 9 ) द्वाराणि च 14 1104 वन्दनचित्यादिषु शीतलक्षुल्लकादिदृष्टान्ताः 15 1105-1107 वन्दनीयावन्दनीये मालादृष्टान्तः, ज्ञानादितीर्थाद्यधिकारसूचा पार्श्वस्थादि 17 भेदा: 1108-21 पार्श्वस्थादेर्वन्दने दोषाः, तस्य च दुर्लभा बोधि : चारित्रनाश: चम्पकमाला - शकुनीपारग - वैडूर्य दृष्टान्ता: (असत्सङ्गदोषाः ) 19 1122-39 लिङ्गाप्रामाण्यचर्चा, अपूर्वदृष्टे लिङ्गावशेषं च पर्यायादिमति विधिः, प्रतिमामिषं, रूप्टङ्कचतुर्भङ्गी 1140 - 52 ज्ञानतीर्थवादः, आलयादिना सुविहितज्ञानं, प्रत्येकबुद्धालम्बनानां चारित्रनाशः, उन्मार्ग देशका अद्रष्टव्याः 1953 - 70 दर्शनतीर्थवादः चारित्राच्छेयो दर्शन, अविरतश्रेणिकादयो नरकगतिकाः, चारित्रपुष्टि:, उद्यमे गुणाः 22 25 पृष्ठांकः विषयः उदायनषयः आलम्बनानि, तद्वादिनिराकरणम् 30 1989-90 मन्दस्य सर्वोऽपि लोक आलम्बनम्, तीव्रस्य सचारित्राः 1991 - 94 ये शासनयशोघातिनस्तद्वन्दने दोषाः, ये यशः कारिणस्तद्वन्दने गुणाः 1195 आचार्यादेः (स्वरूपं ) कृतिकर्म 1196 - 99 अमात्रादिसाधुर्वन्दकः, अव्याक्षिप्तादो उपाशान्तादीन् वन्देत 1200 - 1201 प्रतिक्रमणादी (8) ध्रुवा ध्रुवाणि वन्दनानि 27 1171-74 सालंबन सेवा, भग्नानां तदेवाप्रधानम् 29 1975-88 नित्यवासे चैत्यभक्तावार्यालाभे विकृतिप्रतिबन्धे च सङ्गमाचार्याः वज्रस्वामिन 1202 - 06 पञ्चविंशतिरावश्यकानि तत्फलम् 1207 - 14 वन्दनदोषाः (32). 1215-17 वन्दनाफलं ( विनयादितोऽक्रियान्तं ) विनयश्रेष्ठता च वन्दनकसूत्रम् । 1218-21 इच्छादीनि ( 6 ), इच्छाऽनुज्ञाऽवग्रहाणां ..निक्षेपा: ( 6-6-6) 1222-23 अनुज्ञाप्य प्रवेशः शिरःस्पर्शः, यात्रायापणे क्षामणा 1224-25 आचार्यवचनानि, वन्दनप्रतीच्छाविधिश्च 1226-30 क्रियानैक्यपरिहारः द्वितीयवन्दनशङ्कापरिहार:, वन्दनफलं च ॥ इति वन्दनाध्ययनम् ॥ 33 33 33 34 34 35 36 37 37 39 39 40 40 Page #5 -------------------------------------------------------------------------- ________________ Jain Education Interational गाथांकः विषयः पृष्ठांक गाथांकः विषयः पृष्ठांकः गाथांकः विषयः पृष्ठांकः ॥ अथ प्रतिक्रमणाध्ययनम ॥ 11 सू. पडिक्कमामि एगविहे 0 / दण्डगुप्तिषूदा- केवलिन. शुक्लस्य, ध्यानोपरमेऽनित्यताद्याः । हरणानि 58 लेश्याः पीताद्याः श्रद्धादि लिङ्गम् । 67 1231-32 प्रतिक्रमणप्रतिक्रमकप्रतिक्रान्तव्यानि, 12 स. पडिक्कमामि तीहि सल्लेहिं । गौरवे आद्ये त्रिकालिक, द्वितीये प्रशस्तयोगवान् 41 / / / 65-92 शुक्लस्य क्षन्त्याद्यालम्बनानि, विषभारतामङ्वाचार्यः, ज्ञानादिप्रत्यनीकता, सज्ञाहे यापनयनवद् योगरोधः, नानानयपूर्वगतेन 1233-42 प्रतिक्रमणकाथिकानि (8) प्रतिक्रमण तवः, विकथा: (16) ध्यानं, केवलिनोऽन्त्यो भेदो, आश्रवद्वाराप्रतिचरणा-परिहरणा-वारणा-निवृत्ति-निन्दा द्यनुप्रेक्षा, शुक्ला लेश्या, अवधादीनि गर्दा-शुद्धीनां निक्षेपाः, अध्वादिनिक्षेपाः (6) / अध्वादिदृष्टान्ताः (8) लिङ्गानि । ॥ अथ ध्यानशतकम् ॥ 41 | / 93-105 धर्मशुक्ल फलानि, उपसंहारश्च । 80 1243-46 आलोचने आराधना, आद्यान्तयोः सदा । चारित्रे च द्वे, मध्यमानामापन्ने चारित्रं 1 मङ्ल प्रतिज्ञा च (योगीश्वरः) ॥ इति ध्यानशतकम् ॥ चकम् 48 2 ध्यानचित्तयोर्लक्षणे, भावनानुप्रेक्षाचिन्ताचित्तानि । 13 सू. पडि0 पंचहि किरियाहिं (25 भेदाः) 81 1247-49 देवसिकरात्रिके, इत्वरयावस्कथिके, पाक्षिकचातुर्मासिकसांवत्सिरिकोत्तमार्थानि, / / 3-4 ध्यानस्थितिः, चिन्ताध्यानान्तरे, ध्यान- | 14 सू. पडि. पंचहि काम0 / ईर्यासमित्यादिमहाव्रतानि भक्त-परिज्ञा च यावत्कथिके, सन्तानः । दृष्टान्ताः 84 / 5 ध्यानभेदास्तत्फलं च । उच्चारादावित्वरम् ॥ अथ पारिष्ठापनिकानियुक्तिः ॥ 1250-70 मिथ्यात्वासंयमकषाययोगेभ्यः संसाराद्वा । | 16-18 आर्तध्यामभेदाः, संसारवर्द्धनं, न मुनेः । 1-4 प्रतिज्ञा एकेन्द्रिये तज्जाताजातभेदी आभोगाभावप्रतिक्रमणं, गन्धर्वदत्तदृष्टान्ते क्रोधाद्या शस्तालम्बनस्य, संसारबीजता तस्य, लेश्या नाभोगजात्मपरग्रहणानि । नागाः, विषोत्तारणे अनत्याहारादिविद्या निमित्तानि स्वामिनश्च । 63 तज्जातस्याकरादौ, अतज्जातस्य क्र्प्रादौ। 88 / 19-27 रौद्रस्य भेदाः, स्वामिनो, लेश्यालिङ्गानि प्रयोगः नोएकेन्द्रियत्रसेषु तज्जातातज्जाते 89 3 सू. चत्तारि मंगलं सूत्रं 53 128-64 धर्मध्यानस्य भावनादेशकालासनालम्बनक्र सचित्तसंयतमनुष्यपञ्चेन्द्रियस्याशिवादी 4 सू. चत्तारि लोगुत्तमा सूत्रं __ मध्यातव्यध्यात्रनुप्रेक्षालेश्यालिङ्गफलानि, कारणेऽनाभोगेन वा दीक्षितस्य कटिपट्ट5 सू. चत्तारि शरणं सूत्र ज्ञानदर्शनचारित्रवैराग्यभावनाः, स्थानकाला- कादियतना, व्यवहारः, गुणयुक्सूत्रानध्यापन, 6 सू. इच्छामि पडिक्कमिउं, जो मे देव0 54 सनानि, वाचनादीन्यालम्बनानि, आज्ञाया व्युत्सर्जनं, जड्डे मम्मणे च विधिः। 91 1271 प्रतिषिद्धकरणादिषु प्रतिक्रमणम् । विशेषस्वरूपं, क्रमभङ्गाः, गहने श्रद्धा अचित्तसंयते गीतार्थेन परिष्ठापने प्रति7 सू. इच्छामि पडिक्कमिउ, इरिया0| / 55 स्थितिः, रागादिदोषध्यानं, कर्मप्रदेशादि लेखनादीनि द्वाराणि (16), महास्थण्डिल8 सू. इच्छामि पडिक्कमिउं प्गाम्0| 56 ध्यानं, लक्षणसंस्थानादि लोकक्षित्यादि प्रत्युपेक्षा (1 प्र.) दिक् तत्फलं च; अनन्तकहै 9 सू. पडिक्कमामि गोयर0 57 जीवलक्षणादि संसारसमुद्रव्रतपोतध्यानं, काष्ठयोर्ग्रहणं, अविषादः, अधिष्ठाने विधिः, 10 सू. 'डक्कमामि cAu0 (अतिक्रमादि) 58 क्षीणोपशान्ता धर्मस्य स्वामिनः, पूर्वधर पुत्तलकविधिः, आचमनं, तत्पथाऽनिवर्तनं, 50 66 Page #6 -------------------------------------------------------------------------- ________________ गाथांकः विषयः समा शय्या, ककारतकारकरणं, अभिग्रामं शीर्ष, चिह्न, उत्थाने त्यागः, प्रवेशे योगवृद्धिः, नामग्रहणे विधिः, अप्रदक्षिणत्वं कायोत्सर्गे विधिः क्षपणाऽस्वा ध्यायो, शकुनाः, गतिः, अशिवेऽपवादः । असंयते बाले, अचित्तवनीपकादो, नोमनुजसचित्ताचित्ते जलचरादौ नोत्रसे आहारादो, आधाकर्मादौ त्रिःस्थानं श्रावणं, आचार्याद्यर्थेऽजातं, नोआहारोपकरणे, वस्त्रे रेखा पात्रे चीवरं ( 1 प्र. ) मूलोत्तरशुद्ध एक द्वे त्रीणि, उच्चारादी छायादिग्द्वयं अनुकूलेभ्यो दानम् । / / इति पारिष्ठापनिका निर्युक्तिः ॥ 15 सू. पडि0 छहि जीव0 लेश्यासु जम्बूखादकग्रामघातकदृष्टान्त भयानि मदाश्च । नव ब्रह्मगुप्तयः । दशधा यतिधर्मः । 11 श्रावकप्रतिमाः । 12 साधुप्रतिमाः । 13 क्रियास्थानानि । 16 सु. चोद्दसहि भूयगामेहि । 14 भूतग्रामाः । 14 गुणस्थनानि । 15 परमधार्मिकाः । 16 समयादीन्यध्ययनानि । पृष्टांक गाथांकः सप्तदशविधः संयमः । 18 अब्रह्माणि । 19 ज्ञताध्ययनानि । 20 असमाधिस्थानानि । 17 एक्कवीसाए सबलेहिं । 103 103 104 105 106 106 107 107 108 108 109 110 ( 3 ) विषय: 22 परीषाः । 23 पुण्डरीकादीनि अध्ययनानि 24 देवाः । पञ्चविंशतिर्भावनाः । 26 उद्देशानां कालाः 27 अनगारगुणाः 28 आचारप्रकल्पाः । 29 पापश्रुतानि । 30 मोहनीयस्थानानि । 31 सिद्धगुणाः । पृष्ठांकः । गाथांकः 1283 अनिश्रितोपधाने महागिरिः । 1284 शिक्षायां स्थूलभद्रः, 111 112 112 112 113 113 113 114 114 115 || अथ योगसङग्रहाः ॥ 1274-78 आलोचनानिरपलापतादयो योगसंग्रहाः (32) 1279 आलोचनायामट्टन: दृष्टान्तः 1280 निरपलापतायां दृढमित्रः । 1281 द्रव्यादि धर्मघोषः । 1282 भावापदि दण्ड: / 116 116 117 118 118 119 120 139 1285 निष्प्रतिकर्मत्वे नागदत्तः 1286 - 1287 * अज्ञातत्वे धर्मवसुशिष्यो, पालक सुतराष्ट्रवर्धनसुतावन्तीसेनमणिप्रभौ 1288- 90 अलोभे क्षुल्लकः । यशोभद्राराज्ञ्यादीनां 'सुट्ठ वाइय' मितिगीतिकायां दानं, 1291-92 तितिक्षायां सुरेन्द्रदत्तः । 139 142 143 विषय: 1297 सम्यक्त्वे विमल प्रभाकरो 1298 समाधी सुव्रतर्षिः । 1299 आचारे ज्वलनदहनौ । 1300 विनये निम्बकः । 1293 आर्जवेऽङ्गर्षिः । 1294 - 96 शौचे यज्ञयशः पुत्रयज्ञदत्तपुत्रनारदः ( सीमन्धराद्या जिना :) पृष्ठांकः 144 145 145 145 1301 धृतिमत्योर्मतिसुमत्यौ । 146 1302-03 संवेगे वारत्रकर्षिः । 146 1304 द्रव्यप्रणिधी गुग्गुलः, भावप्रणिधो भदन्त - मित्रकुणालो । 1305-06 सुविधौ वैतरणिः । 1307 संवरे नन्दश्री: / 1308 आत्मदोषोपसंहारे जिनदेवः । 1309 विरक्तत्वे देवलासुतः । 1310-11 मूलगुणप्रत्याख्याने शत्रुञ्जयः, उत्तरगुणप्रत्याख्याने धर्मघोषधर्मयशसौ । 151 व्युत्सर्गे प्रत्येकबुद्धा: ( 4 ), वृषभेन्द्रध्वज - वलयचूतवृक्षस्वरूपम् । 1312-13 ऋजुवक्रयोर्गुणदोषाः । 1314-15 अप्रमादे मगधसुन्दरी, 'पत्ते वसंतमासे' गीतिका । 18 सू. तेत्तीसाए आसायणाहि । 19 सू. अर्हदाद्याशातनाः (19) 148 149 149 149 150 154 154 155 1316 लवालवे विजय: / 1317 ध्याने पुष्पभूतिः । 1318 मारणान्तिके धर्मरुचिः 1319 स्नेहत्यागे जिनदेवः । 155 156 1320 प्रायश्चित्ते धनगुप्तः, आराधनायां मरुदेवी 150 ॥ इति योगसङ्ग्रहाः ॥ 20 " 151 154 157 159 व्याविद्धादिका: (14) श्रुताशातना । 161 Page #7 -------------------------------------------------------------------------- ________________ विषयः 190 गाथांकः विषयः पृष्ठांकः गाथांकः विषयः पृष्ठांक । गाथांकः पृष्ठांक ॥ अथ अस्वाध्यायनियुक्तिः ॥ प्रमाणं, प्रोषितपतिविधिः, हते नववेला 1453-58 सांवत्सरिकोऽभिभवः, योद्धदृष्टान्तश्च । ग्रहणं, व्याघातिमे न ग्न्न्द्द्क्म्रुक्दृस्स्त्तान्तौ। 168 187 1321-26 अस्वाध्यायनियुक्तिप्रतिज्ञा संयमघाती 1459-61 उच्छ्रितोच्छ्रितादिभेदाः (9) | 1403-17 आत्मसमुत्थेऽस्वाध्याये व्रणविधिः, श्रमण्या पपातिकसादिव्यव्युद्ग्रहशारीरैः परसमुत्थं । 188 इतरस्मिन सप्त बन्धाः, अस्वाध्याये श्रता- 1462-78 कायोत्सर्गगुणाः, ध्यानलक्षणफले, पञ्चधा (म्लेच्छराजदृष्टान्तः सोपनयः) 161 | ध्यानस्थानं, न केवलं मनःपरिणामो ध्यानं. 1327-29 महिकाभिन्नवर्षसचित्तरजांसि द्रव्यक्षेत्र भक्त्यादि, उपसंहारश्च । (चतुस्त्रिशतः । शतं यावत्स्थानानि) 178 भङ्गिकश्रुते त्रिविधं ध्यान्म्। कालभावैः त्याज्यानि, सोपनयपञ्चपुरुषी 188 1479-96 उच्छितोच्छितादि (9) स्वरूपं, ध्यानदृष्टान्तः ॥ इति अस्वाध्यायनियुक्तिः ॥ 162 चित्तयोर्भदः । महिकादिस्वरूपम् । 162 1330 संयमोपघातिके य्त्ना। 21 सू. जिननमस्कारः । प्रवचनवर्णनम् । 180 26 सू. इच्छामि ठाइउं काउस्सग्गं । 192 1331-33 पांशमांसादिवर्षेऽहोरात्रं, पांश्वादिस्वरूपं, श्रद्धानादिस्वरूपं, असंयमादित्यागः । अस्मृत- / 27 सू. तस्स उत्तरीकरणेणं0 अन्नत्थ0 / स्वाभाविके चैत्रीयकायोत्सर्गे स्वाध्यायः । 163 / प्रतिक्रमणम् । ___ 181 1497 एकमनसोऽतिचारज्ञानं ततः शुद्धिश्च । 193 1334-43 गन्धर्वनगरादि सादिव्यं, ग्रहणे आची- 25 सू. मुनिवन्दनम् । (18000 शीलाङ्गानि) 1498 दिव्सातिचाराः। 193 र्णानाचीर्णादि, महामहाः (4), अकालस्वा सर्वजीवक्षामणानि 21499-1500 मुखवस्त्रिकादितोऽतिचारचिन्तनं ध्याये दोषाः ॥ इति प्रतिक्रमणाध्ययनम् । / ध्यानं च । 1344-48 दण्डिकादिव्युदग्रहे अहते मृतके विकीर्णे 1501-04 देवसिकादौ गमत्रयं, तच्छङ्कासमाधाने । च विधिः । ॥ अथ कायोत्सर्गाध्ययनम् ॥ 1505-06 मिथ्यादुष्कृताक्षरार्थः । 1349-53 जलस्थलखचराणां शोणितादौ विधिः, 1418 प्रायश्चित्तभेदाः (10) 182 1507-09 उत्तरप्रायश्चित्तादिव्याख्या अन्तर्बहिधौतपक्वयोर्महाकाये च विधिः । 166 1354 अण्डभेदे विधिः, अस्वाध्यायिकप्रमाणं, 1419-27 तदुद्भवागन्तुकव्रणदृष्टान्तः सोप्न्य्ः। 183 / 1510-16 उच्छवासाद्यनिरुंभणं, वातनिसर्गादौ 1428 कायोत्सर्गे निक्षेपकाथिकादीनि (11) जरायोः पौरुषीत्रयं, rudhirasparza'svAdhyAyaH / 168 यतना, अग्न्याद्याकाराः । 195 द्वाराणि । 184 1355-1402 मानुष्यरुधिरादौ, जन्मनि सप्नाष्ट 1517-23 म प्रेक्ष्य काले कायोत्सर्गः, दिनाः, ऋतौ त्रयं, दन्ते त्यागः, अस्थिन कायस्योत्सर्गस्य च निक्षेपा: गुरोद्रिगुणं देवसिक, प्र्तिक्र्म्न्न्विधिः। 196 द्वादश वर्षाणि, अस्थिशोधने मृतकनयने च 1429-46 गतिकायस्तैजसकार्मणं, निकायकायो । 28 sU. savvaloe arihNt0| विधिः । कालप्रतिलेखनायां भूमि (27) जीवनिकायः, द्रव्यकायचर्चा, पर्यायकायः 29 सू. पुकखरवरदीवट 198 प्रतिलेखना, श्राद्धादिकथाऽभावे सर्वे कायोसमूहः, भारकाय: कापोती, कार्यकाथिकानि । 30 सू. सिद्धाणं बुद्धाण । 199 त्सर्गस्थाः, प्रतिक्रमणं, कालग्रहणविधिः, (13) 184 : 1524 वर्द्धमानस्तुतित्रयम् । 200 गण्डकदृष्टान्तः, काल-ग्राहिगुणाः, 1447-52 उत्सर्गस्य निक्षेपाः (6) 1525-27 देवसिकरात्रिकयो: कायोत्सर्गव्यत्ययः, व्याघाताः, सर्वैः प्रस्थापन, शङ्काविधिः एकाथिकानि (11) च, भिक्षाचर्यायां चेष्टा, ssnnmaasiitpshcintnm| रकादिविधिः, तारादर्शनं कालग्रहणकाल उपसर्गेऽभिभवः । 187 1528 क्षामणेषु गुरुवाक्यानि । / 20. 200 Page #8 -------------------------------------------------------------------------- ________________ (5) विषयः 230 203 To4 24 गाथांक: विषयः पृष्ठांकः गाथांकः पृष्ठांकः । गाथांकः विषयः पृष्ठांक 31 सू. क्षामणासूत्रम् । 201 39 सू. तृतीयं सातिवारम् । (गोष्ठीश्रावक:) 221 | प्रतिज्ञा, श्रद्धानज्ञानविनयानुभाषणानुपालना32-35 सू. पाक्षिकक्षामणासूत्राणि । 202 40 सू. चतुर्थ सातिचारम् । (मात्रादिगमने दृष्टान्ताः, भावाः। 1529-32 देवसिकादिकायोत्सर्गमानम् । 203 कच्छकुलपुत्रकश्च) 222 | 51 सू. नमस्कारसहितम् । 239 1533-38 गमनागमनादो भुक्तादौ विहारे उद्दे- 41 सू. पञ्चमं सातिचारम् । (लोभनन्दि:) 223 1587-88 आहार्भेद्व्य्त्प्त्ती। 240 शादौ च कायोत्सर्गः, दुःस्वप्ने नावुत्तारादौ 42 सू. दिग्व्रतं सातिचारम् । 224 1589-91 सुखेन श्रद्धार्थ भेदाः । 240 च कायोत्स्र्ग्ः। 1592 शब्दाद्भावः प्रमाणम् । 43 सू. उपभोगादिपरिमाणं सातिचारम् । 240 225 1539 पादसमा उच्छ्वासाः । 44 सू. कर्मादानानि । 1593 स्पृष्टपालितशोभिततीरितकीतिताराद्ध 226 1540-43 निर्माय्मुत्स्र्ग्ः। प्दानाम्र्थ्ः। | 45 सू. अनर्थदण्डः सातिचारः । 241 226 1544-47 कायोत्सर्गे विधिः, दोषाश्च (19) 205 / 1594-96 आश्रवद्वारपिधानादि मोक्षान्तं फ्ल्म्। 241 | 46 सामायिके स्वरूप शिक्षादि भेदाः सर्वपदा 1597-1601 प्रत्याख्याने आकाराः। 1548-50 वासीचन्दनकल्पस्योपसर्गसहस्य शुद्धः, भणनमतिचाराश्च । 227 52 सू. पौरुषीप्रत्याख्यानम् । सुभद्राधा दृष्टान्ताः (1) फल c। 206 47 सू. दिग्वतं सातिचारम् । 229 53 सू. एकाशन प्रत्याख्यानम् । (विकृतौ अभिग्र्हे। krkcvtkrmnaashH| 207 48 सू. पौषधोपवासः सातिचार्ः। 230 च भेदा:) 242 1551-54 कायोत्सर्गे भावना । 207 | 49 सू. अतिथिसंविभागः । 1602 विकृतो अष्टनवाकारस्थानम् । ॥ इति कायोत्सर्गाध्ययनम् ॥ | 50 सू. अणुव्रतादीनां कालः, सम्यक्त्वभेदाः, प्रति- 54 सू निर्विकृतिकप्रत्याख्यानम् । 243 / / अथ प्रत्याख्यानाध्ययनम् ॥ माद्याः, स्ण्लेख्नाऽतिचाराः। 232 | 1603-05 आचामाम्लभेदाः कुडङ्गपञ्चकं च । 243 | *1563-65 उत्तरगुणे अनागतातिक्रान्तादि- (10) / 1606-01 विकृतिक्निविकृतिक्विचार्ः। 1555 प्रत्याख्यानप्रत्याख्यातृप्रत्याख्येयानि पर्षत् 244 1610 पारिष्ठापनिकाविचारः । कथनविधिः फलं च द्वाराणि 203 प्रत्याख्यानभेदाः । 1611-12 पारिष्ठापनिकाविधिः । 246 1556-61 श्रावकभेदाः (32) (147 भङ्गाः) 210 | 1566-67 अनागतं पर्युषणादितपः । 234 | 1613-16 शेतरयोश्चतुर्भगी, प्रत्याख्यातृप्रत्याअणुव्रतभङ्गाः । (16808) 212 | 1568-73 अतिक्रान्तं कोटिसहितं नियन्त्रितं ख्यायकस्वरूपम् । 246 36 सू. सम्यक्त्वालापकः सातिचारः । (प्रथमसंहनने) 234 1617 द्रव्पेऽशनादि भावेऽज्ञानादि प्रत्याख्येयम् । 247 अभियोगेषु कात्तिक- वरुणश्रावक -भिक्षू1574 साकारप्रत्याख्यानं । 1618 उपस्थितविनीताव्याक्षिप्तोपयक्ताः प्र्स्स्द्ः। 248 पासकसौराष्ट्रदृष्टान्ताः । अतिचारेषु पेया1575 निराकारम् । / 236 1619 आज्ञयाऽऽज्ञाप्राह्यो दृष्टान्तादितरो वाच्यः । 248 अश्वापहृतनपचौरदुर्गन्धिकादष्टान्ताः 1576 दत्त्यादिभिः कृतपरिमाणम् । 236 1620 प्रत्याख्यानस्य फले धम्लिल्लदामनको (363 पाखण्डिनः) 214 1577 निरवशेषम् । दृस्स्त्तान्तौ। 236 37 सू. स्थूलप्राणातिपातप्रत्याख्यानं व्रतमाद्यं साति- 1620 प्र्त्याख्यानान्मोक्स्स्ः। 1578-79 अङगृष्ठमष्टयादि संकेत पौरुष्याद्यद्धा 249 चारम् । कोकणकसाप्तपदिकक्षेमदृष्टान्ताः, प्रत्याख्यानं c। 1622-23 ज्ञानक्रियानये स्थितपक्षश्च, चरण(व्रतविधिश्च) गुणस्थितः साधुरिति । 218 | 1580-81 एकविधमेकविधेनैतानि 237 . 38 सू. सातिचारं द्वितीयम्, (कोकणकमथुरा- 1568 श्राद्धकूलानां दर्शनं दानं च, शद्धिषटक ॥ इति प्रत्याख्यानाध्ययनम् ॥ वणिपरिवाड्दृष्टान्ताः) 220 ॥ इत्यावश्यके (भाग 2) विषयानुक्रमः । / 245 236 Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ श्रीमदावश्यकसूत्रस्योत्तरार्ध अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनम्. साम्प्रतं सामायिकाध्ययनानन्तरं चतुर्विंशतिस्तवाध्ययनमारभ्यते, इह चाध्ययनोद्देशसूत्रारम्भेषु सर्वेष्वेव कारणाऽभिसम्बन्धौ वाच्याविति वृद्धवादः, यतश्चैवमतः कारणमुच्यते, तच्चेदम् -जात्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुरावश्यकश्रुतस्कन्धं प्रयच्छति सूत्रतोऽर्थतश्च, स च अध्ययनसमुदायरूपो वर्तते, यत उक्तम्-'एत्तो एफेकं पुण, अज्झयणं कित्तैस्सामि' प्रथमाध्ययनं च सामायिकमुपदर्शितम् , इदानी द्वितीयावयवत्वाद् द्वितीयावयवत्वस्य चाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद्, उक्तं च-'सावजजोगविरई उकित्तणे' त्यादि, अतो द्वितीयमुपदर्यते, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणाङ्गावयवानि दश्यन्ते एवमत्रापि श्रुतस्कन्धपुरुषस्येति कारणम्, इदमेव चोद्देशसूत्रेष्वपि योजनीयम् , इदमेव साध्ययनेष्वपि कारणं द्रष्टव्यं, न पुनर्भेदेन वक्ष्याम इत्यलं विस्तरेण । सम्बन्ध उच्यते-अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टम् , इह तु तदुपदेष्टणामहतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मक्षय उक्तः, यत उक्तं निरुक्तिद्वारेऽसम्महिदि अमोहो सोही सब्भाव दंसणं बोही । अविवजओ सुदिठित्ति एवमाई निरुत्ताई॥1॥'ति, इहापि चतुर्विंशतिस्तवेऽहंद्राणोत्कीर्तनरूपाया भक्तेस्तत्त्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-भत्तीएं जिणवराणं खिज्जती पुवसंचिया अतोऽनन्तरमेककं पुनरध्ययन कीर्तयिष्यामि । 2 उपदर्यते इत्यनेन संबन्धः 3 सावद्ययोगविरतिरुत्कीर्तनं 4 अवान्तरावयवभूतेषु 5 सम्यग्दृष्टिरमोहः शोधिः सद्भावो दर्शनं बोधिः । अविपर्ययः सुदृष्टिरिति एवमादीनि निरुक्तानि ॥ 3 ॥ 6 कर्मक्षयः, . भक्तेजिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि कम्मत्तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति । इह चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूप्याः, तथा चाहचउचीसइत्ययस्स उणिवेवो होइ णामणिप्फण्णो । चौवीसैस्स छक्कोथयस्स उ चउविहो होइ ॥ 1056 ॥ ___ व्याख्या-चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः, क इत्यन्यस्याश्रुतत्वादयमेव यदुत-चतुर्विंशतिस्तव इति, तुशब्दस्य विशेषणार्थत्वादिदमित्थमवसेयं, तत्रापि चतुर्विशतेः षट्कः स्तवस्य चतुर्विधो भवति, तुशब्दादध्ययनस्य चेति गाथासमासार्थः ॥ 1056 ॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाहनाम ठवणा दविए खित्ते काले तहेव भावे a। चउचीसइस्स एसो निक्खेवो छविहो होइ ॥ 190 ॥ (bhA0) - व्याख्या-तत्र नामचतुर्विंशतिर्जीवादेश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दो वा, स्थापनाचतुर्विंशति चतुर्विंशतीनां केषाश्चिरस्थापनेति, द्रव्यचतुर्विंशति चतुर्विशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प(दाप)दभेदभिनानि,अचित्तानि कार्षापणादीनि, मिश्राणि द्विपदादीन्येव कटकाद्यलङ्कृतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्रप्रदेशावाचतुर्विशतिप्रदेशावगाढं वा द्रव्यमिति,कालचतुविशतिःचतुर्विशतिसमयादय इति एतावत्कालस्थिति वा द्रव्यमिति, भावचतुर्विंशतिः चतुर्विंशतिभावसंयोगाश्चतुर्विंशतिगुणकृष्णं वा द्रव्यमिति, चतुर्विंशतेरेष निक्षेपः षड्विधो भवति' पत्प्रकारो भवति, इह च सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इति गाथार्थः ॥ 190 ॥ उक्का चतुर्विंशतिरिति, साम्प्रतं स्तवः प्रतिपाद्यते. तत्रनाम ठवणा दविए भावे अथयस्स होइ निक्खेवो । वथओ पुप्फाई संतगुणुकित्तणा भावे ॥191॥(भा0) व्याख्या-तत्र 'नामेति नामस्तवः 'स्थापनेति स्थापनास्तवः 'द्रव्य' इति द्रव्यविषयो द्रव्यस्तवः, 'भावे चेति भावविषयश्च भावस्तव इत्यर्थः, इत्थं स्तवस्य भवति 'निक्षेपो' न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तवस्वरूपमेवाह-'द्रव्यस्तवः puSpAdi'riti, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराच्चैवमाह, अन्यथा द्रव्यस्तवः पुप्पादिभिः समभ्यर्चन मिति, तथा 'सद्गुणोत्कीर्तना भाव' इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह, करणे च मृपावाद इति, सद्गुणानामुरकीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना-संशब्दना यथा-"प्रकाशितं यथैकेन, त्वया सम्यग् जगत्रयम् । समग्रैरपि नो नाथ !, परतीर्थाधिपैस्तथा ॥ 1 ॥ विद्योतयति वा लोकं, यथैकोऽपि nishaakrH। समुद्गतः समग्रोऽपि, किं तथा तारकागणः 1 ॥ 2 ॥ " इत्यादिलक्षणो, 'भाव' इति द्वारपरामर्शो भावस्तव इति गाथार्थ्ः॥ 191 ॥ इह चालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनां च कदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तं च-कत्थइ पुच्छइ सीसो kahiMca'puTThA कहेंति आयरिया इत्यादि, यतश्चात्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तव्यदासार्थ तदनुवादपुरस्सरमाहव्वथओभावथओ व्यथओबहुगुणत्ति buddhi siaa|aniunnmhvynnminnN छ्ज्जीव्हिअण्जिन्नाबिण्ति॥192॥ व्याख्या-द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो 'बहुगुण' प्रभूततरगुण 'इति' एवं बुद्धिः स्याद् , एवं चेत् मन्यसे कचित्पृच्छति शिष्यः कुत्रचिराः कथयनस्याचार्या Page #11 -------------------------------------------------------------------------- ________________ 2 आवश्यक हारिभद्रीया इत्यर्थः, तथाहि - किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्धयन्त इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारताख्यापनायाऽऽह-'अनिपुणमतिवचनमिदमिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम्, 'इदमिति यद् द्रव्यस्तवो बहुगुण इति, किमित्यत आह-'षड्जीवहितं जिना ब्रुवते' पण्णां - पृथिवीकायादीनां हितं जिना:- तीर्थकरा ब्रुवते, प्रधानं मोक्षसाधनमिति गम्यते ॥ किं च षड्जीवहितमित्यत आह छज्जीवकायसंजमु दव्वधए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुष्फाईअं न इच्छंति ॥ 193 ॥ (bhA0) व्याख्या - 'पड्रजीवकायसंयम' इति पण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः -सङ्घट्टनादिपरित्यागः पड्जीवकायसंयमः, असौ हितं यदि नामैवं ततः किमित्यत आह- 'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनलक्षणे 'स' पड्जीवकायसं* यमः, किं ?-'विरुध्यते' न सम्यक् संपद्यते, 'कृत्स्तः' सम्पूर्ण इति, पुष्पादिसंलुञ्चनसङ्घट्टनादिना कृत्स्न संयमानुपपत्तेः, यतश्चैवं 'ततः' तस्मात् 'कृत्स्नसंयमविद्वांस' इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थं, ते किम् ?, अत आह- 'पुष्पादिकं' द्रव्यस्तवं 'नेच्छन्ति' न बहु मन्यन्ते, यश्च्चो- 'द्रव्यस्त वे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीर्त्याद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति शुभाध्यवसायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानास्समारम्भा' इति न्यायात्, भावस्तव एव च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमे नं (स्वात्तमेव च दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति खपरानुग्रहोऽपी हैवेति गाथार्थः ॥ 193 ॥ आह-ययेवं किमयं द्रव्यस्तव एकान्तत एव यो वर्तते ? आहोस्विदुपादेयोऽपि 1, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि तथा चाह भाष्यकारःअकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दव्वथए कृवदिहंतो ॥ 194 ॥ ( bhA0 ) व्याख्या - अकृत्स्नं प्रवर्तयंतीति संयममिति सामर्थ्याद्गम्यते अकृत्स्नप्रवर्तकास्तेषां 'विरताविरतानाम्' इति श्रावकाणाम् 'एष खलु युक्तः' एप - द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव, किम्भूतोऽयमित्याह - 'संसारप्रतनुकरणः' संसारक्षयकारक इत्यर्थः, द्रव्यस्तवः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति, जाणवणाराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थं कूपं खणंति, तेसिं च जैवि तहादिया वति मट्टिकाकद्दमाईहि य मलिणिज्जन्ति तहावि तदुग्भवेणं चैव पाणिएणं तेसिं ते तण्हाइया सोय मलो पुवओ य फिटै, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दबथए जैवि असंजमो तहात्रि तओ चैव सा परिणामसुद्धी हवै जाए असंजमोवज्जियं अण्णं च णिरवसेसं खवेइत्ति । तम्हा विरयाविरएहिं एस दबत्थओ कायवो, 1 यथा नवनगरादिसन्निवेशे केचित्प्रभूतजलाभावात् तृष्णादिपरिगतास्तदपनोदार्थं कूपं खनन्ति तेषां च यद्यपि तृष्णादिका वर्धन्ते मृत्तिकाकर्दमादिभिश्च मलिनीयन्ते ( वखादीनि ) तथापि तदुद्भवेनैव पानीयेन तेषां ते तृष्णादिकाः स च मलः पूर्वकश्च स्फिटति, शेपकालं च ते तदन्ये च लोकाः सुखभागिनो भवन्ति । एवं द्रव्यस्तवे यद्यपि असंयमस्तथापि तत एव सा परिणामशुद्धिर्भवति ययाऽसंयमोपार्जितं अन्यश्च निरवशेषं क्षपयति । तस्माद्विरताविरतैरेप द्रव्यस्तवः कर्त्तव्यः * भावस्तववत एव सुभाणुबंधी पभूयतरणिजराफलो यत्ति काऊणमिति गाथार्थः ॥ 194 ॥ उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थो निरू पणीयः, स चानुयोगद्वारेपु न्यक्षेण निरूपित एवेति नेह प्रतन्यते । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिपन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा - सूत्रानुगमो निर्युक्त्यनुगमश्च तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा - निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिक नियुक्त्यनुगमश्चेति, तत्र निक्षेपनि - युक्त्यनुगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा- 'उद्देसे निद्देसे' इत्यादि, 'किं कहि' मित्यादि । सूत्रस्पर्शिक नियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसर प्राप्त एव, रव सूत्रादयो ब्रजन्ति, तथा चोक्तम्- "सुतं सुप्तानुगमो सुन्तालापयकओ य णिक्खेयो । सुत्तष्फासियणिज्जुत्ति गया समगं तु वच्चति ॥ 1 ॥ " विषयविभागः पुनरमीपामयं वेदितव्यः- "होई कयस्थो वोतुं सपयच्छेयं सुयं सुयागमो । सुत्तालावयणासो णामाइण्णास विणिओगं ॥ 1 ॥ सुत्तफासिय णिज्जुत्तिणिओगो सेसओ पयत्थाई । पाये सोच्चिय णेगमयाइमयगोयरो भणिओ ॥ 2 ॥" अत्रास्स्क्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरूपिता एव नेह वितन्यत इत्यलं विस्तरेण तावद् यावत्सूत्रानुगमेऽरखलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रम् 1 शुभपरिणामानुबन्धी प्रभूततरनिर्जराफलश्चेतिकृत्वा । 2 सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनिर्युक्तिः नयाश्च युगपदेव व्रजन्ति ॥ 1 ॥ 3 भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥ 1 ॥ सूत्रस्पर्शिक निर्युक्तिनियोगः शेषः पदार्यादिः । - प्रायः स एव नैगमनयादिमतगोचरो भणितः ॥ 2 ॥ Page #12 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहन्ते कित्तैस्सं, चउवीसंपि केवली ॥ 1 ॥ (सूत्रम्) व्याख्या अस्य, तल्लक्षणं चेदं-'संहिता चेत्यादि पूर्ववत् , तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिक इति. सा चेयं-'लोगस्सुजोयगरेऽइत्यादि पाठः । अधुना पदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थः-लोक्यत इति लोकः, लोक्यते-प्रमाणेन. दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ?-उद्योतकरणशीला उद्योतकरास्तान् , केवलालोकेन तत्पूर्वकप्रवचनदीपेन या सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्यतेऽनेनेति तीर्थ धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीलाः धर्मतीर्थकरास्तान्, तथा रागद्वेषकपायेन्द्रियपरीपहोपसर्गाप्टप्रकारकर्मजेतृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहापातिहार्यादिरूपां पूजामहन्तीत्यहन्तस्तानहतः, कीर्तयिष्यामीति स्वनामभिः स्तोप्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्य. समुच्चयार्थः, केवल ज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिन इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाञ्जि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च-"अक्ख लियसंहियाई वक्खाणचउक्कए दरिसियंमि । सुत्तप्फासियणिज्जुत्तिचित्थरत्थो इमो होइ ॥1॥'चाल्नाम्पि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह1 अस्खलितसंहितादी व्याख्यानचतुष्के दर्शिते । सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽरा भवति ॥ 1 ॥ णामं 1 ठवणा 2 दविए 3 खित्ते 4 काले 5 नवे a6 भावे अ 7 / पज्जवलोगे अ 8 तहा अट्ठविहो लोग्न्निक्खेवो॥ 1057 ॥ . व्याख्या-नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथास्मासार्थ्ः॥ व्यासार्थ तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे रूवमरूवी सपएसमप्पएसे अ । जाणाहि दवलोगं णिचमणिचं च जं व्वं ॥ 195 ॥ (bhA0) ___ व्याख्या-जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ-रूप्यरूपिभेदाद्, आह च-रूप्यरूपिणाविति, तत्रानादिकर्मसन्तानपरिगता रूपिणः-संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः रूपिणस्तु परमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह-'सप्रदेशाप्रदेशाविति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षते-जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि विष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा-द्रव्यतः परमाणुरप्रदेशो व्यणुकादयः सप्रदेशाः, क्षत्रत एकप्रदेशावगाढोऽप्रदेशो व्यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यदू द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थ्ः॥195॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह गह 1 सिद्धा 2 भविआया 3 अभविअ4-1 पागल 1 अणायदा y2॥ तीअद्ध 3 तिन्नि काया 4-2 जीवा 1 जीव 2 हिई चौहा ॥ 196 ॥ (भाष्यम् ) व्याख्या-अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साबपर्यवसानाः अनादिसपर्यवसाना अनाधपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । द्वारम् ॥ अधुना क्षेत्रलोका प्रतिपाहाते, तत्रआगासस्स पएसा u8 च अहे अतिरियलोए अ । जाणाहि खित्तलोगंअणंत जिणदेसि स्म्म्॥197॥(भा0) ___ व्याख्या-आकाशस्य प्रदेशाः-प्रकृष्टा देशाः प्रदेशास्तान 'ऊर्ध्वं च' इत्यू लोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च, किं ?-जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यक' शोभनेन विधिनेति गाथार्थ्ः॥ 197 ॥ साम्प्रतं काललोकप्रतिपादनायाह लिअमहत्ता divsmhorttpkssmaasaay|स्ण्व्च्छ्र्ज्ग्प्लिआसाग्रोस्प्पिप्रिअद्दा॥198॥(भा0) व्याख्या-इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्येयसमयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षी मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं palyo Jain Education Interational Page #13 -------------------------------------------------------------------------- ________________ भावश्यकहारिभद्रीया पममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसपिण्यपि द्रष्टव्या, 'परावर्तः' पुद्गलपरावर्तः, स चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवेप्यन्निति गाथाथेः॥ 198 ॥ उक्तः काललोका, लोकयोजना पूर्ववद । अधुना भावलोकमभिधित्सराहणेरइअदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तंमि भवे वहता भवलोगं तं विआन्नाहि॥199॥ (bhA0) व्याख्या-नारकदेवमनुष्यास्तथा तियग्योनिगताश्च ये 'सत्त्वाः' प्राणिनः 'तमित्ति तस्मिन् भवे वर्तमाना यदनभा. वमनुभवन्ति भवलोकं तं विजानीहि, लोक योजना पूर्ववदिति गाथार्थः ॥ 199 ॥ साम्प्रतं भावल [म्प्रतं भावलोकमुपदर्शयतिओदइए 1 ओवसमिए 2 खइए अ 3 तहा खओवसमिए a4| परिणामि 5 सन्निवाए a6 छविहो भावलोगो उ ॥ 200 ॥ (भाष्यम् ) व्याख्या-उदयेन निवृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निवृत्त औपशमिकः, क्षयेण निवृत्तः क्षायिकः, एवं शेपेष्वपि वाच्यं, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च, एवं षड्विधो भावलोकस्तु, तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति,उक्तं च-"ओदइअखओवसमे परिणामेक्केको (क) गैचौकेऽवि । खयजोगेणवि चौरो तदभावे उवसमेणंपि ॥ 1 ॥ उवसमसेढी एको केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसशिवाइयभेया एमेव पण्णरस ॥2॥"त्ति गाथार्थः ॥ 20 ॥ 1 भादगिका क्षायोपशमिकः पारिणामिक एकैको गति चतुष्केऽपि । क्षययोगेनापि चत्वारः तदभावे उपशमेनापि ॥ 1 ॥ उपशमश्रेणावेकः केवलिनोऽपि च तथै, सिद्धस्य । अविरुद्ध सान्निपातिकभेदा एवमेव पञ्चदश ॥ 2 ॥ तिव्यो रागो अदोसो a, उइन्ना जस्स जंतुणो । जाणा हि भावलोअं, अणंतजिणदेसिअंसम्म ॥ 201 ॥ (bhA0) __ व्याख्या-'तीव्र' उत्कटः रागश्च द्वेषश्च, तत्राभिध्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेप इति, एतावुदीणों 'यस्य जन्तोः' यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि भावलोकमनन्तजिनदेशितम्-एकवाक्यतया:नन्तजिनकथितं 'सम्यग्' इति क्रियाविशेषणम् , अयं गाथार्थः ॥ 201 ॥ द्वारं, साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह वगुण 1 खित्तपजव 2 भवाणुभावे अभावपरिणामे 4|जान्न् चउव्विहमेअं, पजवलोगं समासेणं 202 (bhA0) ___ व्याख्या-द्रव्यस्य गुणाः-रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः-तीव्रतमदुःखादिः, यथोक्तम्-"अच्छिणिमिलीयमेत्तं णस्थि सुहं दुक्खमेव अणुबंधं । Narae geraiANaM अहोणिसिं पच्चमाणाणं ॥ 1 ॥ असुभा उबियणिज्जा सहरसा रूवगंधफासा ya । Narae NeraiANaM दुक्कयकम्मोवलित्ताणं ॥ 2 ॥ " इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहि अववुध्यस्व चतुर्विधमेनमोघतः पर्यायलोक 'समासेन' संक्षेपेणेति गाथार्थः ॥ 202 ॥ तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाह भक्षिनिमीलनमानं नास्ति सुखं दुःखमेवानुबद्धम् । नरके नैरयिकाणामहनिशं पच्यमानानाम् ॥ ॥ अशुभा उद्वेजनीयाः शब्दरसा रूपगन्धस्स. शांश्च । नरके नैरयिकाणा दुष्कृतकर्मोपलिप्लाना । / ॥ वन्नरसगंधसंठाणकासद्वाणगैवनभए अ । परिणामे अ वहुविहे पजवलोगं विआणाहि ॥ 203 ॥ (bhA0) व्याख्या-वर्णरसगन्धसंस्थानपर्शस्थानगतिवर्णभेदाश्च, चशब्दाद रसादिभेदपरिग्रहः, अयमत्र भावार्थ:-वर्णादयः सभेदा गृह्यन्ते, तत्र वर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पञ्चधा, गन्धः सुरभिरित्यादिभेदाद् द्विधा, संस्थानं परिमण्डलादिभेदात्पञ्चधैव, स्पर्शः कर्कशादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शधगतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाधनेकभेदोपसत्रहार्थ इति, अनेन फिल द्रव्यगुणा इत्येतद्व्याख्यातं । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारं, शेषं द्वारद्वयं स्वयमेव भावनीयं, तच्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम्-परिणामांश्च बहुविधान जीवाजीवभावगोचरान् , किं ?-पर्यायलोकं विजानीहि इति गाथार्थः ॥ 203 ॥ अक्षरयोजना पूर्ववदिति द्वारं, साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाहआलुकै अ पलुकह लुकै संलुकई अ एगट्ठा । लोगो अढविहो खलु तेणेसो वुचई लोगो ॥ 1.058 ॥ व्याख्या-आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम् , अत एवाऽऽह-तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि भावनीयं, गाथार्थ्ः॥ 1058 ॥ व्याख्यातो लोकः, इदानीमुद्योत उच्यते, तत्राहदुविहो ग्वलु उजोओ नायव्यो व्वभावसंजुत्तो । अग्गी वुजोओ चंदो सूरो मणी विजू ॥ 1059 ॥ व्याख्या-'द्विविधः' द्विप्रकारः खलूद्योतः, खलुशब्दो मूलभेदापेक्षया न तु व्यक्त्यपेक्षयेति विशेषणार्थः, उद्योत्यते. Page #14 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रकाश्यतेऽनेनेत्युद्योतः, 'ज्ञातव्यः' विज्ञेयो, द्रव्यभावसंयुक्त इति-द्रव्योद्योतो भावोद्योतश्रेत्यर्थः, तत्राग्निद्रव्योद्योतः घटाघुद्योतनेऽपि तद्गतायाः सम्यक्प्रतिपत्तेरइभावात्सकलवस्तुधर्मानुद्योतनाच्च, न हि धर्मास्तिकायादयः सदसन्नित्यानित्यायनन्तधर्मात्मकस्य च वस्तुनः सर्व एव धर्मा अग्निना उद्योत्यन्त इत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, ततश्च स्थितमिदम्-अग्निद्रव्योद्योतः, तथा चन्द्रः सूर्यो मणिविद्युदिति, तत्र मणिः-चन्द्रकान्तादिलक्षण परिगृह्यत इति गाथार्थः ॥ 1059 ॥ नाणं भावुजोओ जह भणियं सवभावदंसीहिं । तस्स उवओगकरणे भावुजोअं विआणाहि ॥ 1060 ॥ - व्याख्या-ज्ञायतेऽनेन यथावस्थितं वस्त्विति ज्ञानं तज्ज्ञानं भावोद्योतः, घटाघुद्योतनेन तद्गतायाः सम्यक्प्रतिपत्तेविश्वप्रतिपत्तेश्च भावात् , तस्य तदात्मकत्वादेवेति भावना, एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तम् , अत आह-यथा भणितं सर्वभावदर्शिभिस्तथा यज्ज्ञानं, सम्यग्ज्ञानमित्यर्थः, पाठान्तरं वा 'यदणितं सर्वभावदर्शिभिरिति, तदपि नाविशेषेणोद्योतः. किन्त तस्य-ज्ञानस्योपयोगकरणे सति, किं, भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुतः ज्ञानत्वसिद्धेरिति गाथार्थः ॥ 1060 ॥ इत्थमुद्योतस्वरूपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानुपदर्शयन्नाहलोगस्सुज्जोअगरा दवुजोएण न हु जिणा हुंति । भावुजोअगरा पुण हुंति जिणवरां चउव्वीसं ॥ 1061 ॥ * न ह्यग्निः स्वं जानाति नवा नियमेन सम्यक्प्रतिपतिदष्टणां सर्वपर्यायाणमप्रकाशात् स्थूलद्रव्यपर्यायप्रकाशनाद्वा व्याख्या-लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, तीर्थकरनामटकर्मोदयतोऽतुलसत्त्वार्थकरणात् भावो. द्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनःशब्दो विशेषणार्थः, आत्मानमेवाधिकृत्योद्योतकरास्तथा लोकप्रकाशकवचनप्रदीपापेक्षया च शेषभव्यविशेषानधिकृत्यैवेति, अत एवोक्त 'भवन्ति' न तु भवन्त्येव, कांश्चन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासम्भवादिति,चतुर्विंशतिग्रहणं चाधिकृतावसर्पिणीगततीर्थकरसङ्ग्याप्रतिपादनार्थमिति गाथार्थ्ः॥1061॥ उद्योताधिकार एव द्रव्योद्योतभावोद्योतयोर्विशेषप्रतिपादनायाऽऽह खुजौज्जोओ पगासई परिमियंमि खित्तमि । भावुजौजोओ लोगालोग पगासेइ ॥ 1062 ॥ व्याख्या-द्रव्योद्योतोद्योतः-द्रव्योद्योतप्रकाश उक्तलक्षण एवेत्यर्थः, पुद्गलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच्च प्रकाशयति प्रभासते वा परिमिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्त्वध्याहियते, यदा तु प्रभासते तदा स एव दीप्यत इति गृह्यते, 'भावोद्योतोद्योतो लोकालोकं प्रकाशयति' प्रकटार्थम्, अयं गाथार्थः ॥ 1062 / / साम्प्रतं करमवसरप्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहायेह धर्म प्रतिपादयन्नाहदुह दवभावधम्मो दवे ब्वस्स दवमेवाहवा । तित्ताइसभावो वा गम्माइत्थी कुलिंगो वा ॥ 1063 ॥ व्याख्या-धर्मो द्विविधः-द्रव्यधर्मों भावधर्मश्च, 'दबे दबस्स davameva'hava'tti द्रव्य इति द्वारपरामर्शः, द्रव्यस्येति, द्रव्यस्य धर्मो द्रव्यधर्मः, अनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानमित्यर्थः, इहानुपयुक्तो द्रव्यमुच्यते, द्रव्यमेव वा धमा द्रव्यधर्मः धर्मास्तिकायः, 'तित्ताइसहावो वत्ति तिक्तादिर्वा द्रव्यस्वभावो द्रव्यधर्म इति, 'गम्माइत्थी कुलिंगो वत्ति गम्यादिधर्मः 'strI'ti स्त्रीविषयः, केषाञ्चिन्मातुलदुहिता गम्या केपाश्चिदगम्येत्यादि, तथा 'कुलिङ्गो वा' कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः ॥ 1063 ॥ दुह होइ भावधम्मो सुअचरणे आ सुअंमि स्ज्झाओ। चरणमिसमणधम्मो खंतीमाई भवे दसहा ॥ 1064 ॥ व्याख्या-द्वेधा भवति भावधर्मः, 'सुअचरणे ya'tti श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवति-श्रुतधर्मश्चारित्रधर्मश्च, 'सुअंमि सज्झाओऽत्ति श्रुत इति द्वारपरामर्शः, स्वाध्यायो-वाचनादिः श्रुतधर्म इत्यर्थः, 'चरणमि समणधम्मो खंतीमाई भवे dasaha'tti तत्र चरण इति परामर्शः, श्रमणधर्मो दशविधः क्षान्त्यादिश्चरणधर्म इति गाथार्थः ॥ 1064 ॥ उक्को धर्मः, साम्प्रतं तीर्थनिरूपणायाह नाम ठवणातित्थं व्वत्तित्थं च भावतित्थं च । एककपि अ इत्तोऽणेगविहं होइ णायव्वं ॥ :065 ॥ व्याख्या-निगदसिद्धा ॥ नवरं द्रव्यतीर्थ व्याचिख्यासुरिदमाहदाहोवसमं तण्हाइछेअणं मलपवाहणं चेव । तिहि अत्थेहि निउत्तं तम्हा तं दव्वओ तित्थं ॥ 1066 ॥ व्याख्या-इह द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-दाहोपशम -बाह्यसन्तापस्तस्योपशमो यस्मिन तहाहोपशम 'taNhAicheaNaM'ti तपः-पिपासायाश्छेदन, जलसङ्गातेन तदपनयनात्, 'मलप्रवाहणं चैवेऽत्यत्र मलः बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणं, जलेनैव तत्प्रवाहणात्, ततः प्रक्षालनादिति भावः, एवं त्रिभिरथैः करणभूतैस्त्रिषु वाऽर्थेषु 'नियुक्तं' निश्चयेन युक्तं नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररूपितं Page #15 -------------------------------------------------------------------------- ________________ मावश्यकहारिभद्रीया द्वितीये तु नियोजितं, यस्मादेवं वाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थ, मोक्षारदाधकत्वादिति गाथार्थः ॥ 1066 ॥ भावतीर्थमधिकृत्याहकोहं मि उ निग्गहिए दाहस्स पसमणं हवै तत्थं । लोहंमि उ निग्गहिए ताहाए छेअणं होह ॥ 1067 ॥ व्याख्या-इह भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोध एव निगृहीते ऽदाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितं, नान्यथा, लोभ एव निगृहीते सति, किं-'तण्हाए छेअर्ण hoi'tti तृपःअभिष्वङ्गलक्षणायाः किं ?-'छेदनं भवति' व्यपगमो भवतीति गाथार्थः ॥ 1067 ॥ अहविहं कम्मरयं बहुएहि भवेहिं संचि जम्हा । तवसंजमेण धुबह तम्हा तं भावओ तित्थं ॥ 1068 ॥ व्याख्या-'अष्टविधम्' अष्टप्रकारं, किं ?-कर्मरजः' कमैव जीवानुरञ्जनाद्रजः कमरज इति, बहुभिर्भवैः सञ्चितं यस्मातपःसंयमेन 'धाव्यते' शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थ, मोक्षसाधनत्वादिति गाथार्थ्ः॥ 1068 ॥ दसणनाणचरित्तेसु निउत्तं जिणवरेहि सव्वेहिं । तिमु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ॥ 1069 ॥ व्याख्या-दर्शनज्ञानचारित्रेषु 'नियुक्तं' नियोजितं 'जिनवरैः' तीर्थकृभिः 'सर्वैः' ऋषभादिभिरिति, यस्माच्चैत्यम्भूतेषु त्रिष्वर्थेषु नियुक्तं तस्मात्तत्प्रवचनं भावतः तीर्थ, मोक्षसाधकत्वादिति गाथार्थः ॥ 1069 ॥ उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथा ____णामकरो 1 ठवणकरो 2 व्वकरो 3 खित्त 4 काल 5 भावकरो । एसो खलु करगस्स उ णिक्वेवो छविहो होइ ॥ 1070 ॥ व्याख्या-निगदसिद्धा ॥ नवरं द्रव्यकरमभिधित्सुराहगोमाहिसेट्टिपैसणं छगलीणंपि अकरा मुणेयव्वा । तत्तो अतणपलाले भुसकटंगीरपलले y॥1071॥ सिंउघरेजधौए बलिवद्दकए ऐ अचम्मे । चुल्लंगकरे अ भणिए अट्ठारसमाकरुपत्ती ॥ 1072 ॥ व्याख्या-गोकरस्तथाभूतमेव तद्द्वारेण वा रूपकाणामित्येवं सर्वत्र भावना कार्येति, नवरं शीताकरो-भोगः क्षेत्रपरिमाणोद्भव इति चान्ये, उत्पत्तिकरस्तु स्वकल्पनाशिल्पनिर्मितः शतरूपकादिः, शेष प्रकटार्थमिति गाथाद्वयार्थः ॥ 10711072 ॥ उक्तो द्रव्यकर इति, क्षेत्रकराद्यभिधित्सुराहखितमि जमि खित्ते काले जो जंमि होइ कालंमि । दुविहो अ होइ भावे पसत्थु तह अप्पसत्यो a॥1073॥ व्याख्या-क्षेत्र इति द्वारपरामर्शः, एतदुक्तं भवति-क्षेत्रकरी यो यस्मिन् क्षेत्रे शुल्कादि । काल इति द्वारपरामर्श एव, कालकरो यो यस्मिन् भवति काले कुटिकादानादिः, द्विविधश्च भवति भावे, द्वैविध्यमेव दर्शयति-प्रशस्तस्तथाऽप्रशस्तचेति गाथार्थः ॥ 1073 ॥ तत्राप्रशस्तपरित्यागेन प्रशस्तसद्भावादप्रशस्तमेवादावभिधित्सुराहकलहकरो डमरकरो असमाहिकरो अनिव्वुइकरो अ । एसो उ अप्पसत्थो एवमाई मुणेयव्वो ॥ 1074 ॥ व्याख्या-आह-उक्त प्रयोजनसद्भावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथमस्थाने कार्य इति ज्ञापनार्थ, तत्र कलहो-भण्डनं, ततश्चाप्रशस्तः कोपाद्यौदयिकभावंतः, तत्करणशीलः कलहकर इति एवं डमरादिष्वपि भावनीयं, नवरं वाचिकः कलहः, कायवाड्मनोभिस्ताडनादिगहनं डमरं, समाधान-समाधिः स्वास्थ्य न समाधिरसमाधिः-अस्वास्थ्यनिवन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेणानितिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया न तु व्यक्त्यपेक्षयेति, अत एवाह-एवमादिविज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इति गाथार्थः ॥ 1074 / / साम्प्रतं प्रशस्तभावकरमभिधातुकाम आहात्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो a। अभयकर निव्वुइकरो कुलगर तित्थ्ण्क्र्ण्त्क्रो॥1075 व्याख्या-तत्रौघत एव विद्यादिरर्थः, उक्तं च-'विद्याऽपूर्व धनार्जनं शुभमर्थ' इति, ततश्च प्रशस्तविचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं-परिणामपथ्यं कुशलानुबन्धि यत्किञ्चित् , कीर्तिः-दानपुण्यफला, गुणाः-ज्ञानादयः, यशः-पराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वा संसारस्येति गाथार्थः ॥ 1075 ॥ उक्तो भावकरः, अधुना जिनादिप्रतिपादनायाऽऽह अनादिभवाभ्यासादासेवनमप्रशस्तस्यैवादी भवति, प्रशस्तस्य तु पश्चादेवेति 2 यतोऽसाविति 3 व्यक्तिसमुदायरूपत्वात् जातेस्तस्याः प्राणद्देशात भत्र व्यक्त्यपेक्षयेति Page #16 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया जियकोहमाणमाया जियलाहा तेण ते जिणा हुंति । अरिणो हंता रयं हंता अरिहंता तेण वुचंति ॥ 1076 ॥ ___ व्याख्या-जितक्रोधमानमाया जितलोभा येन कारणेन तेन ते भगवन्तः, किं ?-जिना भवन्ति, 'अरिणो हता रयं हतेऽत्यादिगाथादलं यथा नमस्कारनियुक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥ 1076 ॥ कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहकित्तेमि कित्तणिजे सदेवमणुआसुरस्स लोगस्स । दसणनाणचरित्ते तवविणओ दंसिओ जेहिं ॥ 1077 ॥ __ व्याख्या-कीर्तयिष्यामि नामभिर्गुणैश्च, किम्भूतान् ?-कीर्तनीयान् , स्तवार्दानित्यर्थः, कस्येत्यत्राह-सदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-'दर्शनज्ञानचारित्राणि' मोक्षहेतूनि (निति), तथाऽतपोविनयः' दर्शितो यैः, तत्र तप एव कमेविनयाद् विनयः, इति गाथाथैः॥ 1077 ॥ चउचीसंति य संखा उसभाईआ उ भण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाधिदेहेसुं ॥ 1078 ॥ ___ व्याख्या-चतुर्विंशतिरिति सङ्ख्या, ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः ऐरवतमहाविदेहेषु ये तनहोऽपि वेदितव्य इति गाथार्थः ॥ 1078 ॥ कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तनाणी तम्हा ते केवली हुंति ॥ 1079 ॥ व्याख्या-'कृत्स्नं' सम्पूर्ण 'केवलकल्पं' केवलोपमम्, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च-"सामर्थ्य वर्णनायां औपम्ये चाधिवासेच, कल्पशब्दं विदुर्बुधाः॥1॥" 'लोक' पञ्चास्तिकायात्मकं जानन्ति विशेपरूपतया, तथैव सम्पूर्णमेव, चशब्दस्यावधारणार्थत्वात् पश्यन्ति सामान्यरूपतया, इह च ज्ञानदर्शनयोः सम्पूर्णलोकविपयत्वे च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, नवरं-"निर्विशेपं विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वयम् ॥ 1 ॥ " इत्यनया दिशा स्वयमेवाभ्यूह्यमिति, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यत इति केवलिन इतिकृत्वा । आह-इहाकाण्ड एव केवलचारित्रिण इति किमर्थम् ?, उच्यते, केवलचारित्रप्राप्तिपूर्विकैव नियमतः केवलज्ञानावाप्तिरिति न्यायप्रदर्शनेन नेदमकाण्डमिति गाथार्थः ॥ 1079 ॥ व्याख्याता तावल्लोकस्येत्यादिरूपा प्रथमसूत्रगाथेति, अत्रैव चालनाप्रत्यावस्थाने विशेषतो निर्दिश्य(श्ये)ते-तत्र लोकस्योद्योतकरानित्याद्युक्तम् , अनाऽऽह-अशोभनमिदं लोकस्येति, कुतः ?, लोकस्य चतुर्दशरज्वात्मकत्वेन परिमितत्वात् , केवलोद्योतस्य चापरिमितत्वेनैव लोकालोकव्यापकत्वादू, वक्ष्यति च-'केवलियणाणलंभो लोगालोगं पगासेइत्ति, ततश्चौघत एवोद्योतकरान् लोकालोकयोर्वेति वाच्यमिति, न, अभिप्रायापरिज्ञानात् , इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततश्चाकाशास्तिकायभेद एघालोक इति न पृथगुक्तः, न चैतदनाप, यत उक्तम्-'पंचत्थिकायमइओ लोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरान् इति न वक्तव्यं, गतार्थत्वात् , तथाहि-ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेर्मा भूत्तद्योतकरेष्ववधिविभङ्गज्ञानिप्वर्कचन्द्रादिषु वा सम्प्रत्ययः, तध्यवच्छेदार्थ धर्मतीर्थकरानित्याह । आह-यद्येवं धर्मतीर्थकरानित्येतावदे कैवल्य ज्ञानलाभो लोकालोकं प्रकाशयति 2 पञ्चास्तिकायमयो लोकः वास्तु लोकस्योद्योतकरानिति न वाच्यमिति, अत्रोच्यते, इह लोके येऽपिनद्यादिविषमस्थानेषु मुधिकया धर्मार्थमवतरणतीर्थकरणशीलास्तेऽपि धर्मतीर्थकरा एवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्ययः, तदपनोदाय लोकस्योद्योतकरानप्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि-यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तद्व्यवच्छेदार्थमाह-जिनानिति, श्रूयते च कुनयदर्शनेऽज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थ्निकार्त्ः॥1॥' इत्यादि, तन्नूनं न ते रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्गुरप्रभवो 1, बीजाभावात् , तथा चान्यैरप्युक्तम्-"अज्ञानपांसुपिहितं पुरातनं कर्मचीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माखरं जन्तोः ॥ 1 ॥ " तथा-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति लाहुरः । कर्मवीजे तथा दग्धे, न रोहति भ्वान्ग्क्र्ः॥1॥" इति । आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते इति, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपि जिना एवोच्यन्ते, तद्यथा-श्रुतजिना अवधिजिना मनःपर्यायज्ञानजिनाः छद्मस्थवीतरागाश्च, तन्मा भूत्तेषु सम्प्रत्यय इति तदपनोदार्थ लोकस्योद्योतकरानित्याद्यप्यदुष्टमेव । अपरस्त्वाह-अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अहव्यतिरेकेणापरे भवन्तीति, अनोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त ! ताहत एवेत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थक, न, तस्य विशेषणसाफल्यस्य च प्रतिपादितत्वात् । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामहतो केवलित्याव्यभिचारात्, सति च व्यभिचारसम्भवे विशेपणोपादानसाफल्यात् , तथा च-सम्भवे आविशेषणत्यात् Page #17 -------------------------------------------------------------------------- ________________ 8 आवश्यक हारिभद्रीया व्यभिचारे च विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादि (वत्) ऋते प्रयासात् कमर्थं पुष्णातीति ?, तस्मात्केवलिन इत्यतिरिच्यते, न अभिप्रायापरिज्ञानाद्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन स्वरूपज्ञानार्थमेवेदं विशेषणमित्यनवद्यं, न चैकान्ततो व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात्, तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपो द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टम् । आह- यद्येवं केवलिन इत्येतदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्यादिकमनर्थकमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केलिनः तस्मान्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति । एवं द्व्यादिसंयोगापेक्षयास्पि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम्, इत्यलं विस्तरेण, गमनिकामात्रमेतदिति । तत्र यदुक्तं 'कीर्तयिष्यामीति' तत्कीर्तनं कुर्वन्नाह - उसभमजिअं च वंदे संभवमभिणंदणं च सुमहं च । पउमप्पहं सुपासं जिणं च चंदष्पहं वंदे ॥ 2 ॥ सुविहिं च पुष्पदंतं सीअल सिज्जंस वासुपुज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ 3 ॥ कुंथुं अरं च मल्लि वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ॥ 4 ॥ ( सूत्राणि ) तास्त्रिस्रोस्पि सूत्रगाथा इति, आसां व्याख्या - इहार्हतां नामानि अन्वर्धमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदं - ' वृष उद्वहने' समग्र संयम भारोद्वहनादू वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेष हेतुप्रतिपादनायाऽऽह ऊरूसु उसभलंछण उसभं सुमिणंमि तेण उसभजिणो । बद्धं । जेण भगवओ दोसुवि ऊरूसु उसभा उप्पराहुत्ता जेणं च मरुदेवाए भगवईए चोदसण्हं महासुमिणाणं पढमो उसभी सुमिणे दिट्ठोत्ति, तेण तस्स उसभोत्ति णामं कथं, सेसतित्थगराणं मायरो पढमं गयं तओ वसहं एवं चोदस, उसभोत्ति वा वसोत्ति वा एगद्वं । इयाणिं अजिओ-तस्य सामान्येनाभिधाननिबन्धनं परीषहोपसर्गादिभिर्न जितोऽजितः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेष निबन्धनाभिधित्सयाऽऽह अक्खेसु जेण अजिआ जणणी अजिओ जिणो तम्हा ॥ 1080 ॥ व्याख्या - पेच्छद्धं । भगवओ अम्मापियरो जूयं रमंति, पढमो राया जिणियाइओ, जाहे भगवंतो आयाया ताहे ण राया, देवी जिण, तत्तो अक्खेसु कुमारप्राधान्यात् देवी अजिएति अजिओ से णामं कयंति गाथार्थः ॥ 1080 ॥ 1 पूर्वार्धं । येन भगवतो द्वयोरप्यूरुणोर्वृपभावुपरीभूतौ येन च मरुदेवया भगवत्या चतुर्दशानां महास्वप्नानां प्रथमं वृषभो दृष्टः स्वप्न इति, तेन तस्य वृषभ इति नाम कृतं, शेपतीर्थकराणां मातरः प्रथमं गजं ततो वृषभं एवं चतुर्दश, ऋषभ इति वा वृषभ इति वैकार्थो । इदानीमजितः - 1 पश्चार्ध । भगवतो मातापितरौ द्यूतं रमेते, प्रथमं राजा जितवान्, यदा भगवन्त आयातास्तदा न राजा, देवी जयति, ततोऽक्षेषु कुमारप्राधान्यात् देवी अजितेति अजितस्वस्य नाम कृतमिति । इदानीं सम्भवो - तस्यइअउघतोऽभिधाननिबन्धनं-संभवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषवीजाभिधित्सयाऽऽह-- अभिसंभूआ सासत्ति संभवो तेण वुच्चई भयवं । गभगए जेण अमहिया सस्सणिष्फत्ती जाया तेण संभवो ॥ इयाणिं अभिनंदणो, तस्य सामान्येनाभिधानान्वर्थःअभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः सर्व एव यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह अभिदई अभिक्खं सक्को अभिनंदणो तेण ॥ / 1081 ॥ व्याख्या--पेच्छद्धं ॥ गम्भप्पभी अभिक्खणं सक्को अभिनंदियाइओत्ति, तेण से अभिणंदणोत्ति णामं कथं, गाथार्थः ॥ 1081 ॥ इदानीं सुमतिः, तस्य सामान्येनाभिधाननिवन्धनं शोभना मतिरस्येति सुमतिः, सर्व एव च सुमतयो भगवन्त इत्यतो विशेषनिबन्धनाभिधानायाह जणणी सव्वत्थ विणिच्छएस सुमैत्ति तेण सुमैजिणो । गाहद्धं । जणणी गव्भगए सवत्थ विणिच्छएसु अईव मैसंपण्णा जाया, दोण्हं सवन्तीणं मयपइयाणं ववहारो छिन्नो, 1 गर्भगते येनाभ्यधिका शस्य निष्पत्तिर्जाता तेन संभवः । इदानीमभिनन्दनः 2 पश्चार्धं ॥ गर्भात्प्रभृतिरभीक्ष्णं शक्रोऽभिनन्दितवानिति, तेन तस्य अभिनन्दन इति नाम कृतं । 3 गाथार्धं । जननी गर्भगते सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाता, द्वयोरपि मृतपत्योः सपत्रयोर्व्यवहारश्छिन्नः, Page #18 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ताओ भणिआओ-मम पुत्तो भविस्सइ सो जोधणत्यो eyassa'sogavarapAyavassa अहे ववहारं तुब्भ छिंदिहि, ताव एगाइयाओ भवह, इयरी भणइ-एवं भवतु, पुत्तमाया णेच्छइ, ववहारो छिजउत्ति भणइ, णाऊण तीए दिण्णो, एवमाईगभगुणेणंति सुमई ॥ इयाणि पउमप्पहो-तस्य सामान्यतोऽभिधानकारणम्-इह निष्पकतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, सर्व एव जिना यथोक्तस्वरूपा इत्यतो विशेषकारणमाह पउमसयणमि जणणीइ डोहलो तेण पउमाभो ॥ 1082 ॥ व्याख्या-पंच्छद्धं ॥ गभगए देवीए पउमसयणमि डोहलो जाओ, तं च से देवयाए सज्जियं, पउमवण्णो य भगवं, तेण पउमप्पहोत्ति गाथार्थः ॥ 1082 ॥ इदानी सुपासो, तस्यौघतो नामान्वर्थः-शोभनानि पार्थान्यस्येति सुपार्श्वः, सर्व एव च अर्हन्त एवम्भूता इत्यतो विशेषेण नामान्वर्थमभिधित्सुराह गभगए जं जणणी जाय सुपासा तओ सुपास्जिन्नो। व्याख्या-गभगए जणणीए तित्थगराणुभावेण सोभणा पासा जायत्ति, ता सुपासोत्ति । एवं सर्वत्र सामान्याभिधानं 1 ते भणिते-मम पुत्रो भविष्यति स यौवनस्थ गुतस्याशोकवरपादपस्याधो व्यवहारं युवयोः छेत्स्यति तावदेकत्र भवतं, इतरा भणति-एवं भवतु, पुत्रमाता नेच्छति, व्यवहारभिद्यतामिति भणति, ज्ञात्वा तस्य दत्तः, एवमादिगर्भगुणेनेति सुमतिः । इदानीं पद्मप्रभः 2 पश्चार्धं । गर्भगते देव्याः पद्मशयने दोहदो जातः, तच्च तस्यै देवतया सजितं, पद्मवर्णश्च भगवान् , तेन पमप्रभ इति । इदानी सुपार्श्व:-गर्भगते जनन्यास्तीर्थकरानुभावेन शोभनौ पाचउं जाताविति, ततः सुपार्श्व इति । विशेषाभिधानं चाधिकृत्यार्थाभिधानविस्तरो द्रष्टव्यः,इह पुनः सुज्ञानत्वात् ग्रन्थविस्तरभयाच्च नाभिधीयत इति कृतं विस्तरेण. ईयाणि चंदप्पहो-चन्द्रस्येव प्रभा-ज्योत्स्ना सौम्याऽस्येति चन्द्रप्रभः, तत्थ सवेऽवि तित्थगरा चंद इव सोमलेसा, विसेसो ___ जणणीएं चंपियणमि डोहलो तेण चंदाभो ॥ 1083 ॥ व्याख्या-पच्छद्धं ॥ देवीए चंदपियणमि डोहलो चंदसरिसवण्णो य भगवं तेण चंदप्पभोत्ति गाथार्थः ॥ 1083 ॥ इदानीं सुविहित्ति, तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कौशल्यं विधिरुच्यते, तत्थ सवेऽवि एरिसा, विसेसो पुण सव्वविहीसु अ कुसला गभगए तेण होइ सुविहि जिन्नो। व्याख्या-गाहद्धं ॥ भगवंते गब्भगए सबविहीसु चेव विसेसओ कुसला जणणित्ति जेण तेण सुविहित्ति णामं कयं ॥ इयाणिं सीयलो, तत्र सकलसत्त्वसन्तापकरणविरहादाहादजनकत्वाच्च शीतल इति, तत्थ सबेऽवि अरिस्स मित्तस्स वा उवरिं सीयलघरसमाणा, विसेसो उण पिउणो दाहोवसमो गभगए सीयलो तेणं ॥ 1084 ॥ 1 इदानीं चन्द्रप्रभः, तत्र सर्वेऽपि तीर्थकराश्चन्द्र इव सौम्यलेझ्याः, विशेषः-पश्चार्धे ॥ देव्याश्चन्द्रपाने दोहदः चन्द्रसरशवर्णश्च भगवान् तेन च्न्द्र्प्र्भ्ः। इदानीं सुविधिरिति, तत्र सर्वेऽपि ईशाः, विशेषः पुनः-गाथा) / भगवति गर्भगते सर्वविधिष्वेव विशेषतः कुशला जननीति येन तेन सुविधिरिति नाम कृतं । इदानीं शीतल:-तत्र सर्वेऽपि अरीणां मित्राणां वोपरि शीतलगृहसमानाः, विशेषः पुनः व्याख्या-पच्छद्धं ॥ पिउणो पित्तदाहो पुव्वुप्पण्णो ओसहेहिं ण पौणति, गभगए भगवंते देवीए परामुट्ठस्स पौणो, तेण सीयलोत्ति गाथार्थः ॥ 1084 ॥ इयाणि सेजंसो, तत्र श्रेयान-समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्दसत्वाच्च श्रेयांस इत्युच्यते, तत्थ सवेऽवि तेलोगस्स सेया, विसेसो उण महरिहसिज्जारुहर्णमि डोहलो तेण होइ सिज्ण्सो। व्याख्या-गाहद्धं । तस्स रन्नो परंपरागया सेज्जा देवतापरिग्गहिता अञ्चिज्जइ, जो तं अल्लियै तस्स देवया उवसग्गं करेति, गन्भत्थे य देवीए डोहलो उवविठ्ठा अकंता य, आरसिउं देवया अवकंता, तित्थगरनि मित्तं देवया परिक्खिया, देवीए गब्भपहावेण एवं सेयं जायं, तेण से णाम कयं सेजंसोत्ति ॥ इयाणिं वसुपुज्जो, तत्र वसूनां पूज्यो वसुपूज्यः, वसवो- देवाः, तत्थ सबेऽवि तित्थगरा इंदाईणं पुजा, विसेसो उण प्रएह वासवो जं अभिक्खणं तेण वसुपुज्जो ॥ 1085 ॥ व्याख्या-पच्छद्धं ॥ वासवो देवराया, तस्स गन्भगयस्स अभिक्खणं अभिक्खणं जगणीए पूयं करेइ, तेण वासुपुजोत्ति, पश्चाधं ॥ पितुः पित्तदाहः पूर्वोत्पन्न भौपधैर्न प्रगुण्यते, गर्भगते भगवति देव्या परामृष्टः प्रगुणः, तेन शीतल इति । इदानीं श्रेयांसः, तत्र सर्वेऽपि त्रैलोक्यस्य श्रेयस्कराः, विशेषः पुनः गाथार्धे । तस्य राज्ञः परम्परागता शय्या देवतापरिगृहीताऽर्च्यते, यस्तामाकामति तस्य देवतोपसर्ग करोति, गर्भस्थेच (भगवति) देव्या दोहद उपविष्टाऽऽक्रान्ता च, देवताऽस्थापक्रान्ता, तीर्थकरनिमित्तं देवता परीक्षिता, देव्या गर्भप्रभावेणैवं श्रेयो जातं, तेन तस्य नाम कृतं श्रेयांस इति । इदानीं वासुपूज्यः, तत्र सर्वेऽपि तीर्थकरा इन्द्रादीनां पूज्याः, विशेषः पुन्ः-pshcaadhai। वासवो देवराजः, तस्य गर्भगतस्थाभीक्ष्णमभीर्ण जनन्याः पूजां करोति तेन वासुपूज्य इति, Page #19 -------------------------------------------------------------------------- ________________ 10 भावश्यकहारिभद्रीया अहवा वसूणि-रयणाणि वासवो-वेसमणो सो गब्भगए अभिक्खणं अभिक्खणं तं रायकुलं रयणेहिं पूरेइत्ति वासुपुजो॥ गाथार्थः ॥ 1085 ॥ इयाणिं विमलो, तत्र विगतमलो विमलः, विमलानि वा ज्ञानादीनि यस्य, सामण्णलक्खणं सबे. सिंपि विमलाणि णाणदंसणाणि सरीरं च, विसेसलक्षणं विमलतणवद्धि जणणी गभगए तेण होड विम्ल्जिन्नो। व्याख्या-बद्धं । गभगए मातए सरीरं बुद्धी य अतीव विमला जाया तेण विमलोत्ति ॥ इयाणि अणंतो-तत्रानन्त. कर्माशजयादनन्तः, अनन्तानि वा ज्ञानादीन्यस्येति, तत्थ सधेहिपि अर्णता कम्मंसा जिया सबेसि च अणंताणि णाणाईणि, विसेसो पुण रयणविचित्तमणंतं दामं सुमिणे तोऽन्न्तो॥1086 ॥ व्याख्या-गाहापच्छद्धं ॥ 'रयणविचित्तं' रयणखचियं 'अणतं' ऐमहप्पमाणं दामं सुमिणे जणणीए दिहं, तओ अणंतोत्ति गाथार्थः ॥ 1086 ॥ इयाणिं धम्मो, तत्र दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्थ सधेवि एवंविहत्ति, विसेसो पुण 1 भथना वसूनि-रलानि वासवो-वैश्रमणः स गर्भगतेऽभीक्ष्णमभीक्ष्णं तत् राजकुलं रत्तैः पूरयतीति वासुपूज्यः । इदानी विमलः, सामान्यलक्षणं सर्वेषामपि विमले ज्ञानदर्शने शरीरं च, विशेपलक्षणं-पूर्वार्धे । गर्भगते मातुः शरीरं बुद्धिश्चातीव विमला जाता तेन विमल इति । इदानीमनन्तः, तत्र सर्वैरपि अनन्ताः कौशा जिताः सर्वेषां चानन्तानि ज्ञानादीनि, विशेषः पुनः-गाथापश्चार्धं ॥ रत्नविचित्रं-लखचितमनन्तम्-अतिमहत्प्रमाणं दाम स्वप्ने जनन्या दृष्टं सतोऽनन्त इति । इदानीं धर्मः, तत्र सर्वेऽपि एवंविधा इति, विशेषः पुनः गभगए जं जणणी जाय सुधम्मत्ति तेण ध्म्म्जिन्नो॥ व्याख्या-गाहद्धं ॥ गभगए भगवंते विसेसओ से जणणी दाणदयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्मजिणो भगवं । इयाणिं संती, तत्र शान्तियोगांत्तदात्मकत्वात्तत्कर्तृत्वाद्वा शान्तिरिति, इदं सामण्णं, विसेसो पुण जाओ असिवोवसमो गभगए तेण संतिजिणो ॥ 1087 ॥ व्याख्या-पच्छद्धं ॥ महंतं असिवं आसि, भगवंते गम्भमागए उवसंतति गाथार्थः ॥ 1087 ॥ इदानीं कुंथू, तत्र कु:-पृथ्वी तस्यां स्थितवानिति कुस्थः, सामण्णं सबेवि एवंविहा, विसेसो पुण धूहं रयणविचित्तं कुंथु सुमिणमि तेण कुंधुजिणो । व्याख्या-गाहद्धं । मणहरे अब्भुण्णए महप्पएसे थूह रयणविचित्तं सुमिणे दहूं पडिवुद्धा तेण से कुंथुत्ति णामं कयं । इदानीं अरो, तत्र-'सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृत्ः॥1॥' तत्थ सबेऽवि सव्वुत्तमे कुले विद्धिकरा एव जायंति, विसेसो पुण गाथाधं । गर्भगते भगवति विशेपतस्तस्य जननी दानदयादिकेष्वधिकारेषु जाता सुधर्मेति तेन धर्मजिनो भगवान् । इदानीं शान्तिः-इदं सामान्य विशेषः पुन:-पश्चार्धं ॥ महदशिवमासीत्, भगवति गर्भमागत उपशान्तमिति । इदानी कुन्थुः, सामान्यं सर्वेऽप्येवंविधाः, विशेषः पुनः । गाधाधं । मनोहरेभ्युनते महाप्रदेश स्तूपं रत्नविचित्रं स्वमे दृष्ट्वा प्रतिबुद्धा तेन तस्य कुन्थुरिति नाम कृतं । इदानीमर-तत्र सर्वेऽपि सर्वोनमे कुले वृद्धि करा एवं जायन्ते, विशेषः पुन: सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा ॥ 1088 ॥ व्याख्या-पच्छद्धं ॥ गभगए मायाए सुमिणे सवरयणमओ ऐसुंदरो ऐप्पमाणो य जम्हा अरओ दिह्रो तम्हा अरोत्ति से णामं कयंति गाथार्थः ॥ 1088 ॥ इदानीं मल्लित्ति, इह परीपहादिमलजयात्प्राकृतशैल्या छान्दसत्वाच्च मल्लिः, तत्थ सबेहिंपि परीसहमल रागदोसा य णियत्ति सामण्णं, विसेसो वरसुरहिमल्लसयणमि डोहलो तेण होइ मल्लिजिणो व्याख्या-(गाहद्धं)गभगए माऊए सबौगवरसुरहिकुसुममलसयणिजे दोहलो जाओ, सो य देवयाए पडिसंमाणिओ दोहलो, तेण से मल्लित्ति णाम कयं । इदानीं मुणिसुबयोत्ति-तत्र मन्यते जगतस्त्रिकालावस्थामिति मुनिः तथा शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्चासौ सुव्रतश्चेति मुनिसुव्रतः, सवे सुमुणियसवभावा सुवया यत्ति सामण्णं, विसेसो जाया जणणी जं सुव्वयत्ति मुणिसुन्वओ तम्हा ॥ 1089 ॥ व्याख्या-(पच्छद्धं)गभगएणं माया अईव सुबया जायत्ति तेण मुणिसुबओत्तिणाम, गाथार्थ्ः॥1089॥ इयाणी णमित्ति पश्चाधैं । गर्भगते मात्रा स्वमे सर्वरस्नमयोऽतिसुन्दरोऽतिप्रमाणश्च यस्मादरको दृष्टस्तस्मादर इति तस्य नाम कृत्मिति|म्ल्लिरिति, तत्र सर्वैरपि परीषहमष्ठा रागदोपाश्च निहता इति सामान्य विशेष:-(गाथा) गर्भगते मातुः सर्वर्तुकवरसुरभिकुसुममाल्यशयनीये दोहदो जातः, स च देवनया प्रतिसन्मानीतो दोहदः, तेन तस्य मलिरिति नाम कृतं । इदानी मुनिसुव्रत इति-सर्वे सुमुणितसर्वभावाः सुव्रताश्चेति सामान्यं, vishessH-(pshcaa)| गर्भगते माताऽतीव सुव्रता जातेति तेन मुनिसुव्रत इति नाम । इदानीं नमिरिति Page #20 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया तत्र प्राकृतशैल्या छान्दसत्तालक्षणान्तरसम्भवाच्च परीषहोपसर्गादिनमनान्नमिरिति । तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्द विषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति, व्यासादिप्रयुक्तशब्दानामपि तेनासिद्धेः, न च ते ततोऽपि शब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुम:तत्थ सबेहिंवि परीसहोवसग्गा णामिया कसाय(याय)त्ति सामण्णं, विसेसो पणया पचंतनिव्वा दंसियमित्ते जिणंमि तेण न्मी। व्याख्या-(गाहद्धं) उल्ललिएहिं पञ्चंतपत्थिवेहिं णयरे रोहिज्जमाणे अण्णराईहिं देवीए कुच्छिए णमी उववण्णो, ताहे देवीए गम्भस्स पुण्णसत्तीचोइयाए अट्टालमारोढुं सद्धा समुप्पण्णा, आरूढा य दिट्ठा परपत्थिवेहि, गब्भप्पभावेण य पणया सामंतपस्थिवा, तेण से णमित्ति णाम कयं । इदाणी णेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सविधम्मचक्कस्स णेमीभूयत्ति सामण्णं, विसेसो रिहरयणं च नेमि उप्पयमाणं तओ नेमी ॥ 1090 ॥ व्याख्या-(पच्छा)गब्भगए तस्स मायाए रिहरयणामओ महैमहालओ णेमी उप्पयमाणो सुमिणे दिहोत्ति, तेण तत्र सरपि परीषहोपसगो मामिलाः कषापाच इति सामान्यं, विशेष: (गाथा)-तुललितः प्रत्यतिपार्थिवैगरे हथ्यमामेअन्पराजमिः देयाः कुक्षी ममिहत्पना, तदा देण्या गर्भस्य पुण्यशक्तिचोविसाया महालकमारोईं श्रद्धा समुपक्षा, भारताचा परपार्थिवा, गर्भप्रभावेण प्रणताः सामन्तपार्थिवाः, तेन तस्य ममिरिति नाम कृतं । इवानी नेमिः-सर्वेऽपि धर्मचक्रस्य नेमीभूता इति सामान्य, विशेष:-(पश्चा) गर्भगते तस्य मात्रारिहरनमयो महातिमहालयो नेमिहरपतन् स्वमे इष्ट इति, तेन से रिहणेमित्ति णामं कयं, गाथार्थः ॥ 1090 ॥ इदाणी पासोत्ति, तत्र पूर्वोक्तयुक्तिकलापादेव पश्यति सर्वभावानिति पार्श्वः, पश्यक इति चान्ये, तत्थ सधेऽवि सबभावाणं जाणगा पासगा यत्ति सामण्णं, विसेसो पुण सप्पं सयणे जणणी तं पासइ तमसि तेण पास्जिन्नो। व्याख्या-(गाहद्धं) गभगए भगवंते तेलोकवंधवे सत्तसिरं णागं सयणिजे णिविजणे माया से सुविणे दित्ति, तहा अंधकारे सयणिज्जगयाए गब्भप्पभावेण य एतं सप्पं पासिऊणं रणो सयणिजे णिग्गया बाहा चडाविया भणिओ य-एस सप्पो वच्चै, रण्णा भणियं-कहं जाणसि ?, भणइ-पेच्छामि, दीवएण पलोइओ, दिहो य सप्पो, रण्णा चिंता गम्भस्स एसो ऐसयप्पहावो जेण एरिसे तिमिरांधयारे पासइ, तेण पासोत्ति णामं कयं । इदाणी वद्धमाणो, तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, तत्थ सधेवि णाणाइगुणेहिं वड्डइत्ति, विसेसो वुण वहै नायकुलंति अ तेण जिणो वद्धमाणुत्ति ॥ 1091 ॥ 1 तस्यारिष्टनेमिरिति नाम कृतं । इदानीं पार्श्व इति-तत्र सर्वेऽपि सर्वभावानां ज्ञायकाःपश्यकाश्चेति सामान्यं, विशेषः पुनः-(गाथा)गर्भगते भगवति. त्रैलोक्यवान्धवे सप्तशिरसं नागं शयनीये निर्विजने माता दृष्टवती तस्य स्वप्न इति,तथाऽन्धकारे शयनीयगतया गर्भप्रभावेण चागच्छन्तं सर्प दृष्ट्वा राज्ञः शयनीयात्रि र्गतो बाहुश्चटापितो भणितश्व-रो प्रजति, राज्ञा भणितं-कथं जानासि , भणति-पश्यामि, दीपेन प्रलोकितः दृष्टश्च सर्पः, राज्ञश्चिन्ता-गर्भस्य एषो ऽतिशयप्रभावो येनेटो तिमिरान्धकारे पश्यति, तेन पार्थ इति नाम कृतं । इदानी वर्धमानः, तत्र सर्वेऽपि ज्ञानादिगुणैर्वर्धन्त इति विशेषः पुन:__व्याख्या-गभगएण भगवया णायकुलं विसेसेण धणेण वट्टियाइयं तेण से णामं कयं वद्धमाणेत्ति, गाथार्थ्॥1091॥ एवमेतावता ग्रन्थेन तिस्रोऽपि मूलसूत्रगाथा व्याख्याता इति ॥ अधुना सूत्रगाथैवएवं मए अभिथुआ विहुयरयमला पहीणजरमरणा । चउचीसपि जिणवरा तित्थयरा मे पसीयंतु ॥ 5 ॥ अस्या व्याख्या-'evam'anantaroktena प्रकारेण 'मए' इत्यात्मनिर्देशमाह, 'अभिष्टुताऽइति आभिमुख्येन स्तुता अभिष्टुता इति, स्वनामभिः कीर्तिता इत्यर्थः, किंविशिष्टास्ते ?-'विधूतरजोमलाः' तत्र रजश्च मलश्च रजोमलौ विधूती-प्रकम्पिती अनेकार्थत्वाद्वा अपनीतौ रजोमलौ यैस्ते तथाविधाः, तत्र वध्यमानं कर्म रजो भण्यते पूर्ववद्धं तु मल इति, अथवा बद्धं रजः निवाचितं मलः, अथवेर्यापथं रजः साम्परायिकं मल इति, यत एवैवम्भूता अत एव प्रक्षीणजरामरणाः, कारणाभावादित्यर्थः, तत्र जरा-वयोहानिलक्षणा मरणं तु-प्राणत्यागलक्षणं, प्रक्षीणे जरामरणे येषां ते तथाविधाश्चतुर्विंशतिरपि, अपिशब्दात्तदन्येऽपि, 'जिनवराः' श्रुतादिजिनप्रधानाः, ते च सामान्यकेवलिनोऽपि भवन्ति अत आह-तीर्थकरा इति, एतत्समानं पूर्वेण, 'मे' मम, किं ?-'प्रसीदन्तु' प्रसादपरा भवन्तु, स्यात्-'क्षीणक्केशत्वान्न पूजकानां प्रसाददास्ते हि । तच्च न यस्मात्तेन पूज्याः क्लेशक्षयादेव ॥1॥योवास्तुत्ः प्रसीदति रोषमवश्यं स याति निन्दायाम् । सर्वत्रासमचित्तश्च सर्वहितदः कथं स भवेत् ? ॥ 2 ॥ तीर्थकरास्त्विह यस्माद्रागद्वेषक्षयात्रिलोकविदः । स्वात्मपरतुल्यचित्ताश्चातः सद्भिः सदा पूज्याः॥3॥ शीतार्दितेषु च यथा द्वेष वह्निन याति रागं वानांद्वयति वा तथाऽपिच tmaashritaaHsvessttmshnuvte||4|| गर्भगतेन भगवता ज्ञातकुलं विशेषेण धनेन वर्धितं तेन तस्य नाम कृतं वर्धमान iti । Jain Education Intemational Page #21 -------------------------------------------------------------------------- ________________ 12 आवश्यकहारिभद्रीया तद्वत्तीर्थकरान् ये त्रिभुवनभावप्रभावकान् भक्त्या । समुपाश्रिता जनास्ते भवशीतमपास्य यान्ति शिवम् ॥ 5 ॥ " एतदुक्तं भवति-यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानुद्दिश्याचिन्त्यचिन्तामणिकल्पानन्तःकरणशुद्ध्या अभिष्टवकर्तृणां तत्पूर्विकैवाभिलपितफलावाप्तिर्भवतीति गाथार्थः ॥ तथाकिनियवंदियमहिआ जेए लोगस्स उत्तमा सिद्धा । आरुग्गयोहिलाभं ममाहिवरमुत्तमं किंतु ॥ 6 ॥ इयमपि सूत्रगाथैव, अस्या व्याख्या-कीर्तिताः-स्वनामभिः प्रोक्ताः वन्दिताः-त्रिविधयोगेन सम्यक्रस्तुताः मयेत्यात्मनिर्देशे, महिता इति वा पाठान्तरमिदं च, महिता:-पुष्पादिभिः पूजिताः, क एत इत्यत आह-य एते 'लोकस्य' प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाः-प्रधानाः, ऊर्च वा तमस इत्युत्तमसः, 'उत्प्राबल्योर्ध्वगमनोच्छेदनेविति वचनात् , प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, 'सिद्धा' इति सितं मातमेषामिति सिद्धाः-कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ वोधिलाभ:-प्रेत्य जिनधर्मप्राप्तिर्वाधिलाभोऽभिधीयते तं, स चानिदानो मोक्षायैव प्रशस्यत इति, तदर्थमेव च तावकि ?, तत आह-समाधान-समाधिः, स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो द्रव्यसमाधिव्यवच्छेदार्थमाह-वर-प्रधानं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव अत आह-उत्तम-सर्वोत्कृष्ट ददत-प्रयच्छन्तु, आह-किं तेषां प्रदानसामर्थ्यमस्ति?.न, किमर्थमेवमभिधीयत इति?, उच्यते, भक्त्या, वक्ष्यति च-'भासा असच्चमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्तरेणेति गाथार्थः ॥ 6 ॥ व्याख्यातं लेशत इदं सूत्रगाथाद्वयम्, अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टवकीर्तनकार्थिकानि प्रतिपादयन्नाहयुइथुणणवंदणनमंसणाणि एगहिआणि एयाणि । कित्तण पसंसणावि अविणयपणामे अ एगहा ॥ 1092 ॥ व्याख्या-स्तुतिः स्तवनं वन्दनं नमस्करणम् एकाथिकान्येतानि, तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकाथिका नीति गाथार्थः ॥ 1092 ॥ साम्प्रतं यदुक्तम् 'उत्तमा' इति तद्व्याचिख्यासुरिदमाहमिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ । तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुंति ॥ 1093 ॥ ___ व्याख्या-मिथ्यात्वमोहनीयात् तथा ज्ञानावरणात्तथा चारित्रमोहाद् इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाद्यावरणभेदात् पञ्चविधं, चारित्रमोहनीयं पुनरेकविंशतिभेदं, तच्चानन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिविधतमसः, किम् ?-उन्मुक्ताः-प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किम् ?, उत्तमा भवन्ति. ऊर्ध्व तमोवृत्तेरिति गाथार्थ्ः॥1093॥ साम्प्रतं यदुक्तं 'ArogyavodhilAbha'mityAdi, अत्र भावार्थमविपरीतमनवगच्छन्नाह आरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दितु । किं नु हु निआणमेअंति?, विभासा इत्थ कायव्या ॥ 1094 / / ___ व्याख्या-आरोग्याय वोधिलाभः आरोग्यवोधिलाभस्तं, भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च 'मे' मम ददत्विति यदुक्तम् , अत्र काक्का पृच्छति-'किं नु हु णियाणमेअंति तत्र किमिति परप्रश्ने, नु इति वितर्के, हु तत्समर्थने, निदानमेतदिति?, यदुक्तमारोग्यादि ददतु, यदि निदानमलमनेन, सूत्रे प्रतिपिद्धत्वात्, न चेद् व्यर्थमेवोच्चारणमिति, गुरुराह-'विभासा एत्थ kAyaba'tti विविधा भाषा विभाषा-विषयविभागव्यवस्थापनेन व्याख्येत्यर्थः, अत्र कर्तव्या, इयमिह भावना-नेदं निदानं, कर्मवन्धहेतुत्वाभावात् , तथाहि-मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः, न च मुक्तिप्रार्थनायाममीषामन्यतरस्यापि सम्भव इति, न च व्यर्थमेव तदुच्चारणमिति, ततोऽन्तःकरणशुद्धेरिति माथार्थः ॥ 1094 ॥ आह-न नामेदमित्थं निदानं, तथापि तु दुष्टमेव, कथम् ?, इह स्तुत्या आरोग्यादिप्रदातारः स्युर्न वा ?, यद्याद्यः पक्षस्तेषां रागादिमत्त्वप्रसङ्गः, अथ चरमः तत आरोग्यादिप्रदानविकला इति जानानस्यापि प्रार्थनायां मृपावाददोपप्रसङ्गः इति, न, इत्थं प्रार्थनायां मृषावादायोगात्, तथा चाहभासा असचमोसा नवरं भत्तीइ भासिआ एसा । न हु खीणपिज्जदोसा दिति समाहिं च बोहिं च ॥ 1095 ॥ __ व्याख्या-भाषा असत्यामृषेयं वर्तते, सा चामन्त्रण्यादिभेदादनेकविधा, था चोक्तम्-"आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी । पञ्चक्खाणी भासा भासा इच्छाणुलोमा य ॥ 1 ॥ अणभिग्गाहेया भासा भासा य अभिगमि वोद्धधा । संसयकरणी भासा वोयड अधोयडा चेव ॥ 2 ॥ " इत्यादि, तत्रेह याचन्याऽधिकार इति, यतो याञ्चायां वर्तते, यदुत-'आरुग्गवोहिलाभं समाहिवरमुत्तम diNtu'tti|आः-रागादिर्हित्त्वादारोग्यादिप्र्दान्विक्लास्ते, ततश्च किमनयेति, आमन्त्रणी भाज्ञापनी याचनी तथा प्रच्छनी च प्रज्ञापनी । प्रत्याख्यानी भाषा भाषेच्छानुलोमा च ॥ 1 ॥ भनभिगृहीता भाषा भारा चाभिप्रहे बोम्पा। संशयकरणी भाषा व्याकृताऽव्याकृतव ॥ 2 ॥ Page #22 -------------------------------------------------------------------------- ________________ 13 आवश्यकहारिभद्वीया उच्यते, सत्यमेतत्, नवरं भक्त्या भाषितैषा, अन्यथा नैव 'क्षीणप्रेमद्वेषाः' क्षीणरागद्वेषा इत्यर्थः, 'ददति' प्रयच्छन्ति, किं न प्रयच्छन्ति ?, अत आह-समाधिं च वोधिं चेति गाथार्थः ॥ 1095 ॥ किं च जं तेहिं दावं तं दिनं जिणवरेहिं सव्वेहिं । दंसणनाणचरित्तस्स एस तिविहस्स उवएसो ॥ 1096 ॥ व्याख्या - यत्तैर्दातव्यं तद्दत्तं जिनवरैः 'सर्वैः' ऋषभादिभिः पूर्वमेव, किं च दातव्यं 1 - दर्शनज्ञानचारित्रस्य सम्बन्धिभूतः आरोग्यादिप्रसाधक एप त्रिविधस्योपदेशः, इह च दर्शनज्ञानचारित्रस्येत्युक्तं मा भूदिदमेकमेव कस्यचित्सम्प्रत्यय इत्यतस्तद्व्युदासार्थं त्रिविधस्येत्याहेति गाथार्थः ॥ 1096 ॥ आह-यदि नाम दत्तं ततः किं साम्प्रतमभिलषितार्थप्रसाधनसामर्थ्यरहितास्ते ?, ततश्च तद्भक्तिः कोपयुज्यते इति ?, अत्रोच्यते भक्तीह जिणवराणं विजंती पुत्र्वसंचिआ कम्मा । आयरिअनमुक्कारेण विज्ञा मंता य सिज्झति ॥ 1097 ॥ व्याख्या--'भक्त्या' अन्तःकरणप्रणिधानलक्षणया 'जिनवराणां' तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं ?, 'क्षीयन्ते' क्षयं प्रतिपद्यन्ते 'पूर्वसञ्चितानि' अनेकभवोपात्तानि 'कर्माणि' ज्ञानावरणादीनि इत्थंस्वभावत्वादेव तद्भक्तेरिति, अस्मि - नेवार्थे दृष्टान्तमाह- तथाहि - आचार्यनमस्कारण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भक्ति मतस्सत्त्वस्य शुभपरिणामत्वात्तत्सिद्धिप्रतिवन्धककर्मक्षयादिति भावनीयं, गाथार्थः ॥ 1097 ॥ अतस्साध्वी तद्भक्तिः, वस्तुतोऽभिलषितार्थप्रसाधकत्वाद्, आरोबोधिलाभादेरपि तन्निर्वर्त्यत्वात् तथा चाऽऽह " * मोक्षमार्गकारणमिति ज्ञानविषयः भत्ती जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पार्वति ॥ 1098 ॥ व्याख्या - भक्त्या जिनवराणां किंविशिष्टया ? - 'परमया' प्रधानया भावभक्त्येत्यर्थः, 'क्षीणप्रेमद्वेषाणां' जिनानां, किम् ?, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावना-जिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणं च प्राप्नुवन्तीत्येतदारोग्यवोधिलाभस्य हेतुत्वेन द्रष्टव्यं समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरिति गाथार्थः ॥ 1098 ॥ साम्प्रतं बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिन मनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाथाद्वयमाह - द्विल्लिअं च बोहिं अकरितोऽणागयं च प्त्थ्ण्तो। दच्छिसि जह तं विन्भल ! इमं च अन्नं च चुक्किहिसि ॥ 1099 ॥ हिलि च बोहिं अकरितोऽणागयं च पत्तो । अन्नंदाई बोहिं लग्भिसि कयरेण मुल्लेण 1 ॥ 1100 ॥ व्याख्या--'लद्धेल्लियं चत्ति लब्धां च प्राप्तां च वर्तमानकाले, कां ?, 'बोधिं' जिनधर्मप्राप्तिम्, 'अकुर्वन्' इति कर्मराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन्, किम् ?, द्रक्ष्यसि यथा त्वं हे विह्वल ! - प्रकृते ! इमां चान्यां वोधिमधिकृत्य, किं ?, 'चुक्किहिसि' देशीवचनतः भ्रश्यसि, न भविष्यतीत्यर्थः ॥ तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन्, अन्नंदाईति निपातः असूयायाम्, अन्ये तु व्याचक्षते - अन्यामिदानीं बोर्षि लप्स्यसि किं ?, कतरेण मूल्येन ?, इयमत्र भावना - बोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तप्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः, स्यादेतद्, एवं सत्याद्यस्य वोधिलाभस्यासम्भव एवोपन्यस्तः, वासनाऽभावात् न, अनादिसं सारे राधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदा वेदितमेवोपोद्घात इत्यलं विस्तरेणेति गाथाद्वयार्थः ॥ 1099 - 1100 // तस्मात्सति बोधिलाभे तपस्संयमानुष्ठानपरेण भवितव्यं, न यत्किञ्चि चैत्याद्यालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्संयमोद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात्, तथा चाऽऽह-- चेहयकुलगणसंघे आयरिआणं च पवयण सुए अ । सव्वइसुवि तेण कयं तवसंजममुजमंतेणं ॥ 1101 ॥ व्याख्या - चैत्यकुलगणसङ्गेषु तथास्स्चार्याणां च तथा प्रवचनश्रुतयोश्च किं 1, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ?, तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि - अर्हत्प्रतिमालक्षणानि, कुलं - विद्याधरादि, गणः - कुलसमुदायः सङ्घः - समस्त एव साध्यादिसङ्घातः, आचार्याः - प्रतीताः, चशब्दा दुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम्, एवमन्यत्रापि द्रष्टव्यं प्रवचनं - द्वादशाङ्गमपि सूत्रार्थतदुभयरूपं श्रुतं सूत्रमेव चशब्दः स्वगतानेक भेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते, इयमंत्र भावना-अयं हि नियमात् ज्ञानदर्शनसम्पन्नो भवति अयमेव च गुरुलाघवमालोच्य चैत्यादिकृत्येषु सम्यक् प्रवर्तते यथैहिकामुष्मिक गुणवृद्धिर्भवति, विपरीतस्तु कृत्येस्पि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः ॥ 1101 ॥ एवं तावद्गतं सूत्रमूल एवं मए अभिधुए' त्यादि गाथाद्वयं, साम्प्रतं चंदेसु निम्मलयरा आइचेसु अहिअं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ 7 ॥ For Private Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ 14 Avazyaka हारिभद्रीया अस्य व्याख्या-इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदे हिं nimmalayara'tti, तत्र सकलकर्ममलापगमाच्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकप्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च नियुक्तिकार :-'चंदाइच्च गहाण 'मित्यादि, तथा सागरवरादपि गम्भीरतराः, तत्र सागरवरः - स्वयम्भूरमणोऽभिधीयते परीपहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीरतरा इति भावना, सितं-मातमेतेषामिति सिद्धाः, कर्मविगमात् कृतकृत्या इत्यर्थः, सिद्धिं परमपदप्राप्तिं 'मम दिसंतु' मम प्रयच्छन्त्विति सूत्रगाथार्थः ॥ 7 ॥ साम्प्रतं सूत्रस्पर्शिक नियुक्त्यैनामेव गाथां लेशतो व्याख्यानयन्नाह-- चंदाच गहाणं पहा पयासेइ परिमिअं खित्तं । केवलिअनाणलंभो लोगालोगं पगासेइ ॥ 1102 ॥ व्याख्या- 'चन्द्रादित्यग्रहाणा' मिति, अत्र ग्रहा अङ्गारकादयो गृह्यन्ते, 'प्रभा' ज्योत्स्ना 'प्रकाशयति' उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तद्व्यपदेशः, यथा मञ्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोकं 'प्रकाशयति' सर्वधर्मैरुद्योतयतीति गाथार्थः ॥ 1102 ॥ उक्तोऽनुगमः, नयाः सामायिकवद् द्रष्टव्याः ॥ इति चतुर्विंशतिस्तवटीका समाप्तेति ॥ व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन । जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भव्याः ॥ 1 ॥ इति श्रीचतुर्विंशतिस्तवाध्ययनं सभाष्यनिर्युक्त्तिवृत्तिकं समाप्तम् ॥ अथ तृतीयं वन्दनाध्ययनम् साम्प्रतं चतुर्विंशतिस्तत्रानन्तरं वन्दनाध्ययनं, तस्य चायमभिसम्बन्धः, अनन्तराध्ययने सावद्ययोगविरतिलक्षणसामायोपदेष्णा मतामुत्कीर्तनं कृतम्, इह स्वर्हदुपदिष्टसामायिकगुणवत एवं वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपाद्यते, यद्वा-चतुर्विंशतिस्तवेऽर्हद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः, यथोक्तम्- 'भत्तीएं जिणवराणं खिज्जंत्ती पुत्रसंचिआ kamma'tti, 'वन्दनाध्ययनेऽपि कृतिकर्मरूपायाः साधुभकेस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च - "विणओवयार माणस भंजणा पूयणा गुरुजणस्स । तित्थगराण य ANA सुयधम्माराहणाऽकिरिया ॥ 1 ॥ " अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवे त्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनायामैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरूप्यते - 'वदि अभिवादनस्तुत्योः' इत्यस्य' करणाधिकरणयोश्चे (pA03-3-117 ) ति ल्युट्, 'युवोरनाकावि' (pA07-1-1) त्यनादेशः, 'इदितो नुम् धातोरिति ( pA07-1-58) नुमागमः, ततश्च वन्द्यते - स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम्, अस्याधुना पर्यायशब्दान् प्रतिपादयन्निदं गाथाशकलमाह नियुक्तिकारः दचिहकिकम्मं पूयाकम्मं च विणयकम्मं च । 1 विनयोपचारः मानस्य भञ्जना पूजना गुरुजनस्य । सीर्थकराणां चाज्ञा श्रुतधर्माराधनाऽक्रिया ॥ 1 ॥ वन्दनं-निरूपितमेव, 'चिञ् चयने' अस्य 'स्त्रियां क्तिन्' ( pA0 3 - 3 - 94 ) कुशलकर्मणश्च चयनं चितिः, कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिरित्यर्थः चीयते असाविति वा चितिः, भावार्थः पूर्ववत्, 'डुकृञ् करणे' अस्यापि क्तिन्प्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः क्रियतेऽसाविति वा कृतिः - मोक्षायावनामादिचेष्ठैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म वन्दनचितिकृतिकर्म, कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चायं क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मे ( pA0 1-4-49 ) ति वचनात् क्वचित् ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' ( तत्त्वा0 a0 10 sU0 3 ) इति वचनात्, कचित् क्रियावाचकः, 'गन्धर्वा रञ्जिताः सर्वे, सङ्ग्रामे भीमकर्मणेति वचनात् इह क्रियावचनः परिगृह्यते, ततश्च वन्दकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल' ( pA03 - 3- 103 ) इत्यप्रत्ययान्तस्य पूजनं पूजा - प्रशस्तमनोवाक्काय चेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजा क्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, घशब्दः पूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः ' NIJ प्रापणे' इत्यस्य एरचि( pA03-3-56 ) ति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते ऐसर्ग्प्रकारं कर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः ॥ आह काय करसव के वावि काहे va kaikhutto ! // 1102 // kaioNayaM कैसिरं कैहिं च आवस्सएहि परिसुद्धं । कहदोस विमुकं किहकम्मं कीस कीरै vA 1 ॥ 1103 ॥ For Private Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ 15 आवश्यकहारिभद्रीया इदं वन्दनं कर्तव्यं कस्य वा केन वाऽपि 'कदा वा' कस्मिन् वा काले 'कतिकृत्वो वा' कियत्यो वा वाराः। अवनतिः-अवनतं, कत्यवनतं तद्वन्दनं कर्तव्यं ?, कतिशिरः कति शिरांसि तत्र भवन्तीत्यर्थः, कतिभिरावश्यकैःआवर्तादिभिः परिशुद्धं, कतिदोषविप्रमुक्तं, टोलगत्यादयो दोषाः, 'कृतिकर्म' वन्दनकर्म 'कीस कीरईत्ति किमिति वा क्रियत इति गाथाद्व्य्स्ण्क्स्सेपार्थ्ः॥ अवयवार्थ उच्यते, तत्र वन्दनकर्म द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टेश्च, भावतः सम्यग्दृष्टरुपयुक्तस्य, चितिकर्मापि द्विधैव-द्रव्यतो भावतश्च, द्रव्यतस्तापसादिलिङ्गग्रहणकर्मानुपयुक्तसम्यग्दृष्टे रजोहरणादिकर्म च, भावतः सम्यग्दृष्ट्युपयुक्ता रजोहरणाद्युपधिक्रियेति, कृतिकर्मापि द्विधा-द्रव्यतः कृतिकर्म निह्नवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, पूजाकापि द्विधाद्रव्यतो निह्नवादीनां मनोवाक्कायक्रिया अनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, विनयकर्मापि द्विधा-द्रव्यतो निहूवादीनामनुपयुक्तसम्यग्दृष्टीनां च, भावत उपयुक्तसम्यग्दृष्टीनां विनय क्रियेति ॥ साम्प्रतं वन्दनादिषु द्रव्यभावभेदप्रचिकटयिषया दृष्टान्तान प्रतिपादयन्नाह सीयले खुड्डए कण्हे, सेवए पालए तहा । पंचेते दिटुंता कीकम्मे होंति णायना ॥ 1104 ॥ व्याख्या-सीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा पञ्चैते दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्या इति । कः पुनः शीतलः?, तत्र कथानकम्-एगस्स रण्णो पुत्तो सीयलो णाम, सो य णिविण्णकामभोगो पवतिओ, तस्स य भगिणी एकस्य राज्ञः पुत्रः शीतलो नाम, स च निर्विणकामभोगः प्रव्रजितः, तस्य च भगिनी अण्णस्स रणो दिण्णा, तीसे चत्तारि पुत्ता, सा तेसिं कहतरेसु कहं कहेइ, जहा तुज्झ मातुलओ पुवपवइओ, एवं कालो वञ्च तेऽवि अन्नया तहारूवाणं थेराणं अंतिए पवैया चत्तारि, वहस्सुया जाया, आयरियं पुच्छि माउलगं वंदगा ज्ति। एमियरे सओ. तत्थ गया, वियालो जाउत्तिका वाहिरियाए ठिया, सावगो य णयरं पवेसिउकामो सो भणिओसीयलायरियाणं कहेहि-जे तुझं भाइणिज्जा ते आगया बियालोत्ति न पविट्ठा, तेणं कहियं, तुट्ठो, इमेसिपि रत्तिं सुहेण अज्झवसाणेण चउण्हवि केवलणाणं समुप्पण्णं । पभाए आयरिया दिसाउ पलोएइ, एत्ताहे मुहुत्तेणं एहिंति, पोरिसिसुत्तं मणे करति अच्छति, उग्घाडाए अस्थपोरिसित्ति, ऐचिराविए य ते देवकुलियं गया, ते वीयरागा न आढायंति, डंडओऽणेण ठविओ, पडिक्कतो, आलोइए भणइ-कओ वंदामि? भणंति-जओ भे पडिहायै, सो चिंतेइ-अहो दुट्ठसेहा निल्लजत्ति, तहवि रोसेण वंदै, चउसुवि वंदिएसु, केवली किर पुखपौत्तं उवयारं न भंजइ जाव न पडिभिजइ, एस जीयकप्पो, , बहुश्रुता जाताः, आचार्य पृष्ठा मामातूलः पूर्व प्रवजितः, एवं कालो जात इतिकृत्वा बाहिरिकायां स्थिताः, 1 अन्य राज्ञे दत्ता, तस्याश्चत्वारः पुत्राः, सा तेभ्यः कथान्तरेषु (कथावसरेपु) कथां कथयति-यथा युष्माकं मातुलः पूर्व प्रवजितः, एवं कालो बजति । तेऽपि अन्यदा तथारूपाणां स्थविराणामन्तिके प्रबजिताश्चत्वारः, बहुश्रुता जाताः, आचार्य पृष्ट्वा मातुलं वन्दितुं यान्ति । एकस्मिन्नगरे श्रुतः, तत्र गताः, विकालो जात इतिकृत्वा बाहिरिकायां स्थिताः, श्रावकश्च नगर प्रवेष्टुकामः स भणितः-शीतलाचार्येभ्यः कथये:-ये युप्माकं भागिनेयास्ते मागता विकाल इति न प्रविष्टाः, तेन कथितं, तुष्टः, एपामपि रात्री शुभेनाध्यवसायेन चतुर्णामपि केवलज्ञानं समुत्पन्नं । प्रभाते आचार्या दिशः प्रलोकयति, अधुना मुहूर्तेनैप्यन्ति, सूत्रपारुपी कुर्वन्तः (इति) मन्ये तिष्ठन्ति, उद्घाटायामर्थपौरुषीमिति, अतिचिरायिते च ते देवकुलिकां गताः, ते वीतरागा नाद्रियम्ते, दण्डकोऽनेन स्थापितः, प्रतिक्रान्तः, आलोचिते भणति-कुतो वन्दे?, भणन्ति-यतो भवर्ता प्रतिभासते, स चिन्तयति-अहो दुष्टशैक्षा निर्लज्जा इति, तथापि रोपेण वन्दते, चतुर्व पि वन्दितेपु, केवली किल पूर्वप्रयुक्तं उपचार न भनक्ति यावन्न प्रतिभिद्यते (ज्ञायते ), एप जीतकल्पः, तेसु नत्थि पुवपवत्तो उवयारोत्ति, भणंति-दववंदणएणं वंदिया भाववंदणएणं वंदाहि, तं च किर वंदंतं कसायकंडएहिं छहाणपडियं पेच्छंति, सो भणइ-एयपि नजइ?, भणंति-बाढं,किं ऐसओ अस्थि ?, आम, किंछाउमथिओ केवलिओ?, केवलि भणंति केवलीओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ, तेहिं चेव कंडगठाणेहिं नियत्तोत्ति जाव अपुवकरणं अणुपविठ्ठो, केवलणाणं समुप्पण्णं, चउत्थं वंदंतस्स समत्ती । सा वेव काइया चिठा एगंमि बंधाए एगंमि मोक्खाय । पुर्व दववंदणं आसि पच्छा भाववंदणंजायं 1 ॥ इदानी क्षुल्लकः, तत्रापि कथानकम्-एगो खुड्डगो आयरिएण कालं करमाणेण लक्खणजुत्तो आयरिओ ठविओ, ते सधे पवैया तस्स खुड्डगस्स आणाणिद्देसे वर्दृति, तेसिं च कडादीणं थेराण मूले पढइ । अण्णया मोहणिज्जेण वाहिजतो भिक्खाए गएसु सासु बितिजएण सण्णापाणयं आणावेत्ता मत्तयं गहाय उवहयपरिणामो वच्चै एगदिसाए, परिस्संतो एक्कहिं वणसंडे वीसमै, तेषु नास्ति पूर्वप्रवृत्त उपचार इति, भणन्ति-द्रव्यवन्दनकेन वन्दिता भाववन्दनकेन वन्दस्व, तं च किल वन्दमानं कषायकण्डकैः पटूस्थानपतितं पश्यन्ति, स भणति-एतदपि ज्ञायते ?, भणन्ति-बाद, किमतिशयोऽस्ति ?, ओम् , किं छानस्थिकः कैवलिकः ?, केवलिनो भणन्ति-कैवलिकः, स किल तथैबोषितरोमकूपः अहो मया मन्दभाग्येन केवलिन आशातिता इति संवेगमागतः, तैरेव कण्डकस्थाननिर्वृत्त इति यावदपूर्वकरणमनुप्रविष्टः, केवलज्ञानं समुत्पर्य, चतुर्थ वन्दमानस्य समाप्तिः । सैव कायिकी चेष्टा एकस्मिन् बन्धायकस्मिन् मोक्षाय । पूर्व द्रव्यवन्दनमासीत् पश्चादाववन्दनं जातं ॥ एकः धुलक भाचार्येण कालं कुर्वता लक्षणयुक्त भाचार्यः स्थापितः, ते सर्वे प्रबजितास्तस्स क्षुल्लकस्याज्ञानिर्देशे वर्तन्ते, तेषां च कृतादीनां स्थविराणां मूले ति । अन्यदा मोहनीयेन बाध्यमानो भिक्षाय गतेपु साधुपु द्वितीयेन संज्ञापानीयमानाय्य मानकं गृहीत्वोपहतपरिणामो व्रजति एकदिशा,परिश्रान्त एकस्मिन् वनखण्डे विश्वाम्यति, Page #25 -------------------------------------------------------------------------- ________________ 16 आवश्यकहारिभद्रीया तस्स य पुफियफलियम्स मग्झे समीज्झुकूखरस्स पेढं बद्धं, लोगो तत्थ पूर्य करेइ, तिलगबउलाईणं न किंचिकि, सो चिंतेइ-(ण)एयस्स पेढस्स गुणेण एई से पूजा किज्जइ, चिई निमित्तं, सो भणइ-एए किं ण अच्छेह ?, ते भणति-पुचिल्लएहि कएलयं एयं, तं च जणो वंदै, तस्सवि चिंता जाया, पेच्छह, जारिस समिझुक्खरं तारिसो मि अहं, अन्नेवि तत्थ बहुसुया रायपुत्ता इन्भपुत्ता पपइया अस्थि, ते ण ठविया, अहं ठविओ, ममं पूएइ, कओ मज्झ समणत्तणं !, रयहरणणिमित्तं चितीगुणेण वंदति, पडिनियत्तो । इयरेवि भिक्खाओ आगया मग्गंति, न लहंति सुति वा पवित्तिं वा, सो आगओ आलोएइजहाऽहं सण्णाभूमि गओ, मूला य उद्धाइओ, तत्थ पडिओ अच्छिओ, इयाणि उवसंते आगओमि, ते तुहा, पच्छा कडाईणं आलोएति, पायच्छित्तं च पडिवजइ । तस्स पुविं दधचिई पच्छा भावचिई जाया2 ॥इदानीं कृष्णस्तत्रकथानक-वारवईए वासुदेवो वीरिओ कोलिओ, सो वासुदेवभत्तो, सो य किर वासुदेवो वासारत्ते बहवे जीवा वहिजंतित्ति णो णीति, सो तस्य च पुष्पितफलितस्य मध्ये शमीशाखायाः पीठं बद्धं, लोक स्तन पूजा करोति, तिलकबकुलादीनां न किञ्चिदपि, स चिन्तयति-(न)एतस्य पीठस्य गुणेनेयती भस्य पूजा क्रियते, चितिनिमिसं, स भणति-एतान् किं नार्थयत?, ते भणन्ति-पुरातनैः कृतमेतत् ,तंच जनो वन्दते, तस्यापि चिन्ता जाता, पश्यत, यारशी शमीशाखा साहशोऽस्मि अहं, अन्येऽपि तत्र बहुश्रुता राजपुत्रा इभ्यपुत्राःप्रनजिताः सन्ति, ते न स्थापिताः, अहं स्थापितः, मां पूजयति, कुतो मम श्रामण्यं 1, रजोहरणमात्रचितिगुणेन पबन्ते, प्र्तिनिवृत्त्ः। इतरेऽपि भिक्षात आगता मार्गयन्ति, न लभन्ते श्रुतिं वा प्रवृति वा, स आगत आलोचयतियथाऽहं संज्ञाभूमि गतः, मूलाचावधावितः, तम पतितः स्थितः, इदानीमुपशान्ते आगतोऽसि, ते तुष्टाः, पश्चात् कृतादिभ्य आलोचयति प्रायश्चित्तं च प्रतिपधते । तस्य पूर्व वन्यचितिः पश्चादावचितिर्जाता ॥ द्वारिकायां वासुदेवो वीरकः कोलिकः, स वासुदेवभक्तः, सच किल वासुदेवो वर्षाराने बहवो जीवा वध्यम्स इति न निर्गच्छति, स वीरओ यारं अलभंतो पुप्फछज्जियाए अञ्चणं काऊण वच्चै दिणे दिणे, न य जेमेइ, परूढमंसू जाओ, वत्त वरिसारत्ते नीति राया, सवि रायाणो उवठिया, वीरओ पाएसु पडिओ, राया पुच्छइ-वीरओ दुधलोत्ति, वारवालेहिं कहियं जहावत्तं, रण्णो अणुकंपा जाया, अवारियपवेसो को वीरगस्स । वासुदेवो य किर सवाउ धूयाउ जाहे विवाहकाले पायवंदियाओ एंति ताहे पुच्छइ-किं पुत्ती! दासी होहिसि उदाहु सामिणित्ति, ताओ भणंति-सामिणीओ होहामुत्ति, राया भणइ-तो खायं पबयह भट्टारगस्स पायमूले, पच्छा महया णिक्खमणसक्कारेण सक्कारियाओ पवयंति, एवं वच्चै कालो। अण्णया एगाए देवीए धूया, सा चिंतेइ-सवाओ पवा विजंती, तीए धूया सिक्खाविया-भणाहि दासी होमित्ति, ताहे सघालंकियविभूसिया उवणीया पुच्छिया भणइ-दासी होमित्ति, वासुदेवो चिंतेइ-मम धूयाओ संसारं आहिंडंति तह य अण्णेहिं अवमाणिज्जति तो न लहयं, एत्थं को उवाओ?, जेण अण्णाधि एवं न करेहिदि लद्धो उवाओ, वीरगं वीरको बेलामलभमानः पुष्पछजिकया (द्वारशाखायाः) अर्चनं कृत्वा व्रजति दिने दिने, न च जेमति, प्ररूढश्मश्रुर्जातः, वृत्ते वर्णने निर्गरति राजा, सर्वेऽपि राजान उपस्थिताः, वीरकः पादयोः पतितः, राजा पृच्छति-वीरक! दुर्बल इति, द्वारपालैः कथितं यथावृत्तं, राज्ञोऽनुकम्पा जाता, अवारितप्रवेशः कृतो धीरकस्य । वासुदेवश्च किल सर्वा दुहि तृर्यदा विवाहकाले पादबन्दका आयान्ति तदा पृच्छति-किं पुत्रि! दासी भविष्यसि उताहो स्वामिनीति, ता भणन्ति-स्वामिन्यो भविष्याम इति, राजा भणति-तदा ख्यातं (प्रसिद्धं) प्रमजत भहारकस्य पादमूले, पश्चान्महता निष्क्रमणसत्कारेण सस्कृताः प्रवजन्ति, एवं प्रजति कालः । अन्यदेकया देश्या दुहिता, सा चिन्तयति-सर्वाः प्रवाज्यन्ते, तया दुहिता शिक्षिता-भणेर्दासी भवामीति, तदा सर्वा. लधारविभूषितोपनीता पृष्टा भणति-दासी भवामीति, वासुदेवचिन्तयति-मम दुहितरः संसारं आहिण्डन्ते तथा चान्यः अवमन्यन्ते तदा न लष्ट, अत्र क उपायो, येनान्या अपि एवं न कुर्युरिति चिन्तयति, कब्ध उपायः, वीरकं पुच्छइ-अस्थि ते किंचि कयपुवयं ? भणइ-णस्थि, राया भणइ-चिंतेहि, तओ सुचिरं चिंतेत्ता भणइ-अस्थि, बयरीए उरिं सरडो सो पाहाणेण आहणेत्ता पाडिओ मओ य, सगडवट्टाए पाणियं वहंतं वामपाएण धारियं उबेलाए गयं, पज्जणपडियाए मच्छियाओ पविठाओ हत्थेण ओहाडिया व सुमुगुमंतीउ हउत्ति । वीए दिवसे अत्थाणीए सोलसह रायसह स्माणं मग्झे भणइ-सुणह भो! एयस्स वीरगस्स कुलुप्पत्ती सुया कम्माणि य, काणि कम्माणि ?, वासुदेवो भणइ-'जेण रत्तसिरो नागो, बसंतो बयरीवणे । पाडिओ पुढविसत्थेण वेमई नाम खत्तिओ ॥ 1 ॥ जेण चक्कुक्खया गंगा, वहंती कलुमोरयं धारिया वामपाएणं वेमई नाम खत्तिओ ॥ 2 ॥ जेण घोसवई सेणा, वसंती क्ल्सीपुरे। धारिया वामहत्थेण, घेमई नाम खत्तिओ ॥ 3 ॥ एयस्स धूयं देमित्ति, सो भणिओ-धूयं ते देमित्ति, नेच्छइ, भिउडीकया, दिण्णा नीया य घरं, सयणिजे अच्छइ, इमो से सर्व करेइ, अण्णया राया पुच्छइ-किह ते वयणं करेइ ?, वीरओ भणइ-अहं सामिणीए पृच्छनि-अस्ति तव किञ्चित्कृतपूर्व ?, भणति-नास्ति, राजा भारति-चिन्तय, ततः सुचिरं चिन्तयित्वा भणति-अस्ति, बदर्या उपरि सरटः स पाषाणे नादत्य पातितो मृतश्च, शकटवा पानीयं वहन् वामपादेन कृतं उद्वेलया गतं, पायनघटिकायां मक्षिकाः प्रविष्टा हस्तेनोहायिता गुमगुमायमाना भवन्त्विति । द्वितीये दिवसे भाग्यायो पोडशाना राजसहस्राणां मध्ये भणति-शृणुत भो एतस्य वीरकस्य कुलोत्पत्तिः श्रुता कर्माणि च, कानि कर्माणि', वासुदेवो भणति-येन रकशिरा नागो वसन् बदरी ब्ने। पातितः पृथ्वीशरण वे मतिर्नाम (स उस्कृष्टः) क्षत्रियः ॥1॥येन् चक्रोरक्षता गङ्गा वहन्ती कलुपोदकम् । वामपादेन एना वे मनिर्गम क्षग्रियः ॥2॥येन् घोषवती सेना वसन्ती कलशीपुरे । एता वामहस्तेन वै मतिर्गम क्षत्रियः ॥ 3 ॥ एतमी दुहितरं ददामि ति, स भणित:-दुहितरं ते ददामीति, नेच्छति, भृकुटी कृता, दत्ता नीता च गृहं, शयनीये तिष्ठति, अयं तस्याः सर्व करोति, अन्यदा राजा पृपछति-कथं ते पवनं करोति, वीरको भणनि-अहं स्वामिन्या ओ गुमगमंतीओ Page #26 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया . दासोत्ति, राया भणइ-सर्व जै ण करावेसि तो ते णत्थि णिप्फेडओ, तेण रणो आकूयं णाऊणं घरगएणं भणियाजहा पज्जणं करेहित्ति, सा रुहा, कोलिया! अप्पयं ण याणसि?, तेण उठेऊण रज्जुएण आहया, कुवंती रन्नो मूलं गया, पायवडिया भणइ-जहा तेणाहं कोलिएण आहया, राया भणइ-तेणं चेवसि मए भणिया-सामिणी होहित्ति, तो दासी तणं मग्गसि, अहं एत्ताहे न सामि, सा भणइ-सामिणी होमि, राया भणइ-वीरओ जै स मण्णिहिति, मोइया य प्विया। अरिहणेमिसामी समोसरिओ, राया णिग्गओ, सब साह वारसावत्तण वंदै, रायाणो परिस्संता ठिया, वीरओ वासुदेवाणुवत्तीए बंदै, कण्हो आबद्धसेओ जाओ, भट्टारओ पुच्छिओ-तिहिं सहेहिं सएहिं संगामाणं न एवं परिस्सतोमि भगवं1, भगवया भणियं-कण्हा ! खाइगं ते सम्मत्तमुप्पाडियं तित्थगरनामगोतं च । जया किर पाए विद्धो तदा जिंदणगरहणाए सत्तमाए पुढवीए पद्धेल्लयं आउयं उबेढंतेण तच्चपुढविमाणिय, जै आउयं धरतो पढमपुढविमाणेतो, दास इति, राजा भणति-सर्व यदि न कारयसि तदा तव नास्ति निस्केटः, तेन राज्ञ भाकूतं ज्ञात्वा गृहगतेन भणिता-यथा पायन कुर्विति, सारुष्टा, कोलिक! आस्मानं न जानीये?, तेनोस्थाय रज्वाऽऽहता, कूजन्ती राज्ञो मूलं गता, पादपतिता भणति-यथा तेनाहं कोलिकेनाहता, राजा भणति-तेनैवासि मया भणिता-स्वामिनी भवेति, तदा त्वं दासत्वं मार्गयसि, अहमधुना न वसामि (त्वो शामि), सा भणति-स्वामिनी भवामि, राजा भणति-धीरको यदि स मंस्यति, मोचिता प्रव्रजिता च । अरिष्टनेमिस्वामी समवमृतः, राजा निर्गतः, सर्वान् साधून् द्वादशावर्तेन वन्दते, राजानः परिश्रान्ताः स्थिताः, वीरको वासुदे वानुवृत्त्या वन्दते कृष्ण आबद्धवेदो जातः, भट्ठारकः पृष्टः-त्रिभिः षत्वधिकैः शतैः संग्रामः नैवं परिश्रान्तोऽस्मि भगवन् !, भगवता भणित-कृष्ण! क्षायिक त्वया सम्यक्त्वमुत्पादित तीर्थकानामगोत्रं च । यदा किल पादे विद्धस्तदा निन्दनगटभ्यां सप्तम्यां पृथ्व्या बद्दमायुरुद्वेष्टयता तृतीयपृथ्वीमानीतं, यद्यायुरधारयिषः प्रथमपृथ्वीमानेष्यः, *सासामि अण्णे भणंति-इहेव वंदंतेणंति । भावकीकम्मं वासुदेवस्स, दवकीकम्मं वीरयस्स 3 ॥ इदानीं सेवकः, तत्र कथानकमेगस्स रणो दो सेवया, तेसिं अल्लीणा गामा, तेसिं सीमानिमित्तेण भंडणं जायं, रायकुलं पहाविया, साहू दिठो, एगो भणइ-भावेण 'साधुं दृष्ट्वा ध्रुवा सिद्धिः' पयाहिणीका वंदित्ता गओ, वितिओ तस्स किर उग्घडयं करेइ, सोऽवि वंदै, तहेव भणइ, ववहारो आवद्धो, जिओ, तस्स दवपूया, इयरस्स भावपूया 4 ॥ इदानीं पालकः, तत्र कथानकम्-बारवईए वासुदेवो राया, पालयसंबादओ से पुत्ता, मी समोसढो, वासुदेवो भणइ-जो कल्लं सामि पढम वंदै तस्स अहं जं मगइ तं देमि, संवेण सयणिजाओ उहेत्ता वंदिओ, पालएण रजलोभेण सिग्घेण आसरयणेण गंतूण वेदिओ, सो किर अभवसिद्धिओ वंदै हियएण अक्कोसइ, वासुदेवो निग्गओ पुच्छइ-केण तुज्झे अज्ज पढमं वंदिया ?, सामी भणइ-दघओ पालएणं भावओ संवेणं, संबरस तं दिण्णं 5॥एव्ण् तावद्वन्दनं पर्यायशब्दद्वारेण निरूपितम् , अधुना यदुक्कं 'कर्तव्यं करय वेति स निरूप्यते, तत्र येषां न कर्तव्यं तानभिधित्सुराह अन्ये भणन्ति-इहैव वन्दमानेनेति । भावकृतिकर्म वासुदेवस्य, द्रव्यकृतिकर्म वीरकस्य ॥ एकस्य राज्ञो द्वौ सेवको, तयोराससौ ग्रामी, तयोः सीमानिमित्तं भण्डनं जातं, राजकुलं प्रधावितौ, साधुर्रष्टः, एको भणति-भावेन प्रदक्षिणीकृत्य वन्दित्वा गतः, द्वितीयस्तस्य किलानुवर्त्तनं करोति, सोऽपि वन्दते, तथैव भणति, व्यवहार आबद्धः, जितः, तस्य द्रव्यपूजा इतरस्य भावपूजा । द्वारिकायां वासुदेवो राजा, पालकशाम्बादयस्तस्य पुत्राः, नेमिः समवसृतः, वासुदेवो भणति-यः कल्ये स्वामिनं प्रथमं वन्दते तस्सायहं यन्मार्गयति तद्ददामि, शाम्बेन शयनीयादुत्थाय वन्दितः, पालकेन राज्यलोभेन शीघ्रणाश्वरत्नेन गत्वा वन्दितः, स किलाभव्यसिद्धिको वन्दते हृदयेनाक्रोशति, वासुदेवो निर्गतः पृच्छति-केन यूयमद्य प्रथमं वन्दिताः ?, स्वामी भणति-द्रव्यतः पालकेन भावतः शाम्बेन, शाम्बाय तद्दत्तं । / असंजयं न वंदिजा, मायरं पियरं गुरुं । सेणावई पसत्थारं, रायाणं देवयाणि य ॥ 1105 ॥ व्याख्या-न संयता असंयताः, अविरता इत्यर्थः, तान्न वन्देत, कं ?-'मातंरं' जननी तथा 'पितर' जनकम् , असंयतमिति वर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दो लिङ्गत्रयेऽपि यथायोगमभिसंबध्यते, तथा 'गुरुं पितामहादिलक्षणम् , असंयतत्वं सर्वत्र योजनीयं, तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः-गणराजेत्यर्थः, तं सेनापति, 'प्रशस्तार' प्रकर्षण शास्ता प्रशास्ता तं-धर्मपाठकादिलक्षणं, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानं, दैवतानि च न वन्देत, देवदेवीसङ्ग्रहार्थ दैवतग्रहणं, चशब्दालेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः ॥ 1105 ॥ इदानीं यस्य वन्दनं कर्तव्यं स उच्यते समणं वंदिज मेहावी, संजयं सुसमाहियं । पंचसमिय तिगुत्तं, अस्संजमदुगुंछगं ॥ 1106 ॥ व्याख्या-श्रमणः-प्राग्निरूपितशब्दार्थः तं श्रमणं 'वन्देत' नमस्कुर्यात्, कः ?-'मेधावी' न्यायावस्थितः, स खलु श्रमणः नामस्थापनादिभेदभिन्नोऽपि भवति, अत आह-संयते' सम्-एकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायतो लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपि संभाव्यते, अत आह-'सुसमाहितं' दर्शनादिषु सुष्टु-सम्यगाहितः सुसमाहितस्तं, सुसमाहितत्वमेव दर्यते-पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पश्च समितस्तं, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तं त्रिगुप्तं, प्राणातिपातादिलक्षणोऽसंयमः असंयम गर्हति-जुगुप्सतीत्यसंयमजुगुप्सक स्तम्, अनेन दृढधर्मता तस्यावेदिता भवतीति गाथार्थः ॥ 1106 ॥ आह-किमिति यस्य कर्तव्यं वन्दनं स एवादी Page #27 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया नोक्तः ?, येन येषां न कर्तव्यं मात्रादीनां तेऽप्युक्ता इति, उच्यते, सर्वपार्षदं हीदं शास्त्रं, त्रिविधाश्च विनेया भवन्ति-केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र मा भूत्पपश्चितज्ञानां मतिः-उक्तलक्षणस्य श्रमणस्य कर्तव्य मात्रादीनां तु न विधिर्न प्रतिषेध इत्यतस्तेऽप्युक्ता इति, यद्येवं किमिति येषां न कर्तव्यं त एवादा उक्ता इति?, अत्रोच्यते, हिताप्रवृत्तरहितप्रवृत्तिगुरु संसारकारणमिति दर्शनार्थमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-श्रमणं वन्देत मेधावी संयतमित्युक्तं, तत्रेत्थम्भूतमेव वन्देत, न तु पार्श्वस्थादीन् , तथा 'चाह__ पंचण्हं कीकम्मं मालामरुएण होइ दिह्रतो । वेरुलियनाणदंसणणीयावासे य जे दोसा ॥ 1107 ॥ व्याख्या-'पञ्चानां' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां 'कृतिकर्म' वन्दनकर्म, न कर्तव्यमिति वाक्यशेषः, अयं च वाक्यशेषः 'श्रमणं वन्देत मेधावी संयत' मित्यादि ग्रन्थादवगम्यते, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात्, तथा संयतानामपि ये पार्श्वस्थादिभिः सार्द्ध संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यं, आह-कुतोऽयमर्थोऽवगम्यते ?, उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात्, वक्ष्यते च-'असुइठाणे पडिया' इत्यादि, तथा 'पक्कणकुले' इत्यादि 'वेरुलियत्ति संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति, वक्ष्यति च-'सुचिरंपि अच्छमाणो वेरुलिओ' इत्यादि, तत्प्रत्यवस्थानं च 'अंबरस य निंबस्स ये' त्यादिना सप्रपञ्चं वक्ष्यते, 'NANa'tti दर्शनचारित्रासेवनसामर्थ्य विकला ज्ञानन 1 अशुचिस्थाने पतिता 2 श्वपाककुले 3 सुचिरमपि तिष्ठन् वैडूर्य 4 आनस्य च निम्बस्य च यप्रथाना एवमाहुः-ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-'काम चरणं भावो तं पुण णाणसहिओ समाणेइ । ण य नाणं तु न भावो तेण र NANI पणिवयामो ॥ 1 ॥ ' इत्यादि, 'dasaNa'tti ज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुः-- दर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-जह णाणेणं ण विणा चरणं णादंसणिस्स इय नाणं । न य दंसणं न भावो तेण र दिहिं पणिवयामो ॥ 1 ॥ ' इत्यादि, तथाऽन्ये सम्पूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति सङ्गमस्थविरोदाहरणेन, अपरे चैत्याद्यालम्बनं कुर्वन्ति, वक्ष्यते च-जाहेऽविय परितंता गामागरनगरपट्टणमडंता । तो केइ नीयवासी संगमथेरं ववैसति ॥ 1 ॥ ' इत्यादि, तदत्र नित्यवासे च ये दोषाः चशब्दात् केवलज्ञानदर्शनपक्षे च चैत्यभक्त्याऽऽर्यिकालाभविकृतिपरिभोगपक्षे च ते वक्तव्या इति वाक्यशेषः, एष तावद्गाथासंक्षेपार्थः ॥ साम्प्रतं यदुक्तं 'पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाहपासत्थो ओसन्नो होइ कुसीलो तहेव स्ण्स्त्तो|अह्छ्ण्दोऽविय् एए अवंदणिज्जा जिणमयंमि ॥ 1 ॥ (pra0) __व्याख्या-किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थः दर्शनादीनां पार्वे तिष्ठतीति पावस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः,-'सो पासत्थो दुविहो सधे देसे य कामं चरणं भावस्तत् पुननिसहितः संपूरयति । न च ज्ञानं नैव भावस्तस्मात् ज्ञानिनः प्रणिपतामि ॥ 1 ॥ 2 यथा ज्ञानेन न विना चरणं नादर्शनिन इति ज्ञानम् । न च दर्शनं न भावस्तस्मात् ! दृष्टिमतः प्रणिपतामि 1॥3य्दापि च परितान्ता प्रामाकरनगरपत्तनमटन्तः । ततः केचित नित्यवासिनः संगमस्थविरं व्यपदिशन्ति ॥ 1 ॥ ( )4 स पार्श्वस्थो द्विविधा-सर्वस्मिन् देशे च होई णायवो । सबंमि णाणदसणचरणाणं जो उ पासंमि ॥ 1 ॥ देसंमि य पासत्थो sijjAyara'bhihaDa रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ॥ 2 ॥ कुलणिस्साए विहरै ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ॥ 3 ॥ ' अवसन्नः-सामाचार्यासेवने अवसन्नवदवसन्नः, 'ओसन्नोऽवि य दुविहो सके देसे य तत्थ सबंमि । ऊबद्धपीढफलगो ठवियगभोई यणायबो ॥ 1 ॥ ' देशावसन्नस्तु-आवस्सगसज्झाए pddilehnnjhaannbhikkh'bhttddhe| आगमणे णिग्गमणे ठाणे य न्निसीय्न्न्तुय्त्त्त्ते॥1॥ आवस्सयाइ ण करे करेइ अहवाविहीणमधियाई । गुरुवयणबलाइ तथा भणिओ एसोय ओसनो ॥ 2 ॥ गोणो जहा पलंतो भंजा समिलं तु सोऽषि एमेव । गुरुययर्ण अकरतो बलाइकुईप उस्सून्न्न्नो॥3॥'भ्य्ति कुशीला' कुत्सितं शीलमस्येति कुशीला,-तिषिहो होइ कुसीलो गाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पत्तो बीयरागेहिं ॥1॥न्नान्ने णाणायारं जौ पिराहेर कालमाईये । ईसणे भवति ज्ञातव्यः । सर्वस्मिन् ज्ञानदर्शनचरणानां यस्तु पार्वे ॥ 1 ॥ देशे च पार्श्वस्थः शय्यातराभ्याहृते राजपिण्डं वा । नित्यं चामपिण्डं भुनक्ति निष्कारणेन च ॥ 2 ॥ कुलनिश्रया विहरति स्थापनाकुलानि चाकारणे विशति । संखडीप्रलोकनया गच्छति तथा संस्तवं करोति ॥ 3 ॥ 2 अवसन्नोऽपि च द्विविधः सर्वस्मिन् देशे च तत्र सर्वस्मिन् । ऋतुबद्धपीठफलकः स्थापितभोजी च ज्ञातव्यः ॥ 1 ॥ आवश्यकस्वाध्याययोः प्रतिलेखनायां ध्याने भिक्स्सायाम्भ्कार्थे। आगमने निर्गमने स्थाने च निपीदने त्वग्वर्त्तने ॥ 1 ॥ आवश्यकादि न करोति अथवाऽपि करोति हीनाधिकानि (वा)| गुरुवचनबलात्तथा भगित पुष चादसमः ॥ 2 ॥ गौर्यथा वल्गन् भनक्ति समिला तु सोऽप्येवमेव । गुरुवचनमकुर्वन् बलात् करोति वावसन्नः ॥ 3 ॥ विविधो भवति कुशीलो ज्ञाने तथा दर्शने चारित्रे च । एषोऽवन्दनीयः प्रज्ञप्तो वीत्रागैः॥1॥ज्ञ्याने ज्ञानाचारं यस्तु विराधयति कालादिकम् । दर्शने णे चेव प्र. *उस्सोढं Jain Education Intemational Page #28 -------------------------------------------------------------------------- ________________ 19 Avazyaka हारिभद्रीया दसणायारं चरणकुसीलो इमो होइ ॥ 2 ॥ कौय भूईकम्मे परिणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उबजीव विज्जमंताई ॥ 3 ॥ सोभग्गाइणिमित्तं परेसि ण्हवणाइ कौयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणी ॥ 4 ॥ सुविणयविज्जाकहियं आईखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवै एयं ॥ 5 ॥ तीयाइभावहणं होइ णिमित्तं इमं तु आजीवं । जाइकुल सिप्पकम्मे तवगणसुत्ताइ सत्तविहं ॥ 6 ॥ कक्ककुरुगा य माया णियडीए जं भणति तं भणियं । श्रीलक्खणाइ लक्खण विज्जामंताइया पयडा ॥ 7 ॥ ' ' तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च- 'संसत्तो य इदाणीं सो पुण गोभत्तलदए चेव । उच्चिद्यमणुच्चि जं किंची छुम्भई सवं ॥ 1 ॥ एमेव य मूलत्तरदोसा गुणा जत्तिया केइ । ते तम्मवि सन्निहिया संसत्तो भण्णई तम्हा ॥ 2 ॥ राय विदूसगमाई अहवावि णडो जहा उ बहुरूवो । 1 दर्शनाचारं चरणकुशीलोऽयं भवति ॥ 2 ॥ कौतुकं भूतिकर्म प्रश्नाप्रभं निमित्तमाजीवम् । कल्ककुहुकञ्च लक्षणं उपजीवति विद्यामत्रादीन् ॥ 3 ॥ सौभाग्यादिनिमित्तं परेषां खपनादि कौतुकं भणितम् । ज्वरितादये भूतिदानं भूतिकर्म विनिर्दिष्टम् ॥ 4 ॥ स्वमविद्याकथितमाइ ङ्खिनीघण्टिकादिकथितं वा । यत् शास्ति अन्येभ्यः प्रश्नाप्रश्नं भवत्येतत् ॥ 5 ॥ अतीतादिभावकथनं भवति निमित्तमिदं व्वाजीवनम् । जातिकुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् ॥ 6 ॥ कल्ककुहुका च माया निकृत्या यद्भणन्ति तद्भणितम् । स्त्रीलक्षणादि लक्षणं विद्यामन्त्रादिकाः प्रकटाः ॥ 7 ॥ संसक्तचेदानीं स पुनर्गोभक्तलन्दके चैव । उच्छि ष्टमनुच्छिष्टं यत्किञ्चित् क्षिप्यते सर्वम् ॥ 1 ॥ एवमेव च मूलोत्तरदोपाश्च गुणाश्व यावन्तः केचित् । ते तस्मिन् सन्निहिताः संसक्तो भव्यते तस्मात् ॥ 2 ॥ राजविदूषकादयोऽथवापि नटो यथा तु बहुरूपः । अहवा विमेलगो जो हलिद्दरागाइ बहुवण्णो ॥ 3 ॥ एमेत्र जारिसेणं सुद्धमसुद्धेण वाऽवि संमिलै । तारिसओ च्चिय होति संसन्तो भण्णई तम्हा ॥ 4 ॥ सो दुविकप्पो भणिओ जिणेहि जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो असंकलित अण्णो ॥ 5 ॥ पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिडो संसत्तो संकिलिडो उ ॥ 6 ॥ पासत्थाईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई पियधम्मो अहव इयरो उ ॥ 7 ॥ एषोऽसंक्लिष्टः, 'यथाछन्दोऽपि च' यथाछन्दः - यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च- "रेस्सुत्तमायरंतो उस्सुतं चैव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगठ्ठा ॥ 1 ॥ उस्सुत्तमणुवदिहं सच्छंदविगम्पियं अणणुबाइ । परतत्ति पवर्त्तिति णेओ इणमो अहाछंदो ॥2॥ सच्छंदमैविगप्पिय किंची सुहसायविगइपडिबद्धो । तिहिगारवेहिं मज्जइ तं जाणाही अहाछंद ॥ 3 ॥ एते पार्श्वस्थादयोऽवन्दनीयाः, क्व ? - जिनमते, न तु लोक इति गाथार्थः ॥ अथ पार्श्वस्थादीन् वन्दमानस्य को दोष इति 1, उच्यते 1 अर्थवाऽपि मेलको यो हरिद्वरागादिः बहुवर्णः ॥ 3 ॥ एवमेव यादृशेन शुद्धेनाशुद्धेन वाऽपि संवसति । तादृश एव भवति संसक्तो भण्यते तस्मात् ॥ 4 ॥ स द्विविकरूपो भणितो जिनैर्जितरागद्वेपमोहैः । एकस्तु संक्लिष्टोऽसंक्लिष्टस्तथाऽन्यः ॥ 5 ॥ पञ्चाश्रवप्रवृत्तो यः खलु त्रिभिगौरवैः प्रतिबद्धः । स्त्रीगृहिमिः संक्लिष्टः संसक्तः संक्लिष्ठः स तु ॥ 6 ॥ पार्श्वस्यादिकेषु संविनेषु च यत्र मिलति तु । तत्र तादृशो भवति प्रियधर्मा अथवा इतरस्तु ॥ 7 ॥ 2 उत्सूत्रमाचरन् उत्सूत्रमेव प्रज्ञापयन् । एप तु यथाच्छन्द इच्छाछन्द इति एकार्थी ॥ 1 ॥ उत्सूत्रमनुपदिष्टं स्वच्छन्द विकल्पितमननुपाति । परतसिं प्रवर्त्तयति ज्ञेयोऽयं यथाच्छन्दः ॥ 2 ॥ स्वच्छन्दमतिविकल्पितं किञ्चित्सुखात विकृतिप्रतिबद्धः । त्रिभिगौरवैर्माद्यति तं जानाहि यथाच्छन्दम् ॥ 3 ॥ पात्थाई बंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥ 1108 ॥ व्याख्या - 'पार्श्वस्थादीन' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः - अहो अयं पुण्यभागित्येचं लक्षणा सानभवति अपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति, तथा निर्जरणं निर्जरा - कर्मक्षयलक्षणा सा न भवति, तीर्थंकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति काय:- देहस्तस्य क्लेशः - अवनामादिलक्षणः कायक्लेशस्तं कायक्लेशम् 'एवमेव' मुधैव 'करोति' निर्वर्तयति, तथा क्रियत इति कर्मज्ञानावरणीयादिलक्षणं तस्य वन्धो- विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः - स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मवन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्च दोषानवामुते, कथं ? - भगवत्प्रतिक्रुष्टवन्दने आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्तीत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वं, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ॥ 1108 ॥ एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह - जे भरभठ्ठा पाए उडुंति बंभयारीणं । ते होंति कुंटमंदा बोही य सुदुलहा तेसिं ॥ 1109 ॥ व्याख्या -ये- पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथइअउघतः संयमवाचकश्च, 'पाए उड्डिति वंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्दनिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यथाकथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति Page #29 -------------------------------------------------------------------------- ________________ 20 आवश्यकहारिभद्रीया तदाऽपि भवन्ति कोटमण्टाः 'बोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषां, सकृत्प्राप्तौ सत्या मप्यनन्तसंसारित्वादिति गाथार्थः ॥ 1109 ॥ तथासुठुतरं नासंती अप्पाणं जे चरित्तपन्भट्ठा । गुरुजण वंदाविती सुरसमण जहुत्तकारिं च ॥ 1110 ॥ दारं ॥ __ व्याख्या-'सुझुतरं ति सुतरां नाशयन्त्यात्मानं सन्मार्गात् , के ?-ये चारित्रात्-प्राग्निरूपितशब्दार्थात् प्रकर्षेण भ्रष्टाःअपेताः सन्तः 'गुरुजन' गुणस्थसुसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति, किम्भूतं गुरुजनं ?-शोभनाः श्रमणा यस्मिन् स सुश्रमणस्तं, अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्तं क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं यथोक्तकारिणं चेति गाथार्थः ॥ 1110 ॥ एवं वन्दकवन्द्यदोषसम्भवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्ग कुर्वन्ति तेऽपि न वन्दनीयाः, किमित्यत आह असुइठाणे पडिया चंपगमाला न कीरई सीसे । पासत्थाईठाणेसु वट्टमाणा तह अपुज्जा ॥ 1111 ॥ व्याख्या-यथा 'अशुचिस्थाने' विप्रधाने स्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सत्यशुचिस्थानसंसर्गान क्रियते शिरसि, पावस्थादिस्थानेषु वतेमानाः साधवस्तथा 'अपज्याऽऽअवन्दनीया:. पावस्थादीनां स्थानानि-वसतिनिर्गमभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपिण्डाद्युपभोगलक्षणानि व्याचक्षते यत्संसर्गात्पार्श्वस्थादयो भवन्ति, न चैतानि सुप्तु घटन्ते, तेपामपि तद्भावापत्तेः, चम्पकमालोदाहरणोपनयस्य च सम्यगघटमानत्वादिति । अत्र कथानकएगो चंपकप्पिओ कुमारो चंपगमालाए सिरे कयाए आसगओ वच्चै, आसेण उद्भूयस्स सा चंपगमाला अमेज्झे पडिया, गिण्हामित्ति अमिज्झं दट्टण मुक्का, सो य चंपएहिं विणाधितिं न लभै, तहावि ठाणदोसेण मुक्का । एवं चंपगमालत्थाणीया साहू अमिज्झत्थाणिया पासत्थादयो, जो विसुद्धो तेहिं समं मिलै संवसइ वा सोऽवि परिहरणिजो ॥ अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाहपक्कणकुले वसंतो सौणीपारोऽवि गरहिओ होइ । इय गरहिया सुविहिया मज्झि वसंता कुसीलान्न्ण्॥1112॥ ___ व्याख्या-पक्कणकुलं-गर्हित कुलं तस्मिन् पक्कणकुले वसन् सन् , पारङ्गतवानिति पारगः, शकुन्याः पारगः, असावपि 'गर्हितो भवति' निन्द्यो भवति, शकुनीशब्देन चतुर्दश विद्यास्थानानि परिगृह्यन्ते, "अङ्गानि चतुरो वेदा, मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च, स्थानान्याहुश्चतुर्दश ॥ 1 ॥ तत्राङ्गानि षट्, तद्यथा-'शिक्षा कल्पो व्याकरणं, छन्दो ज्योतिर्निरुक्तयः' इति, 'इय' एवं गर्हिताः 'सुविहिता' साधवो मध्ये वसन्तः 'कुशीलानां' पावस्थादीनाम् ॥ अत्र कथानकम्-एगस्स धिज्जाइयस्स पंच पुत्ता सौणीपारगा, तत्थेगो मरुगो एगाए दासीए संपलग्गो, सा मज पिबै, इमो न एकश्चम्पकप्रियः कुमारः चम्पकमालायां शिरसि कृतायामश्वगतो व्रजति, अश्वेनोडूते सा चम्पकमालाऽमेध्ये पतिता, गृहामीति अमेध्यं रष्टा मुक्ता, सच चम्पकैविना ति न लभते, तथापि स्थानदोपेण मुक्ता । एवं चम्पकमालास्थानीयाः साधवः अमेध्यस्थानीयाः पार्श्वस्थादयः, यो विशुद्धस्तैः समं मिलति संवसति वा सोऽपि परिहरणीयः । 2 एकस्य धिग्जातीयस्य पञ्ज्ञ पुत्राः शकुनीपारगाः, तत्रैको ब्राह्मण एकस्यां दास्यां संप्रलनः, सा मयं पिबति, अयं न । पिवै, तीए भण्णइ-जै तुमंण पिवसि तो ण णेहो, सो (सा)भणइ-रत्ती होजा, इयरहा विसरिसोसंजोगुत्ति, एवं सो बहुसो भणंतीए पाइत्तो, सो पढमं पच्छण्णं पिवै, पच्छा पायडंपि पिबिउमाढत्तो, पच्छा ऐपसंगण मज्जमंसासी जाओ, पक्कणेहिं सह लोट्टेउमाढत्तो, तेहिं चेव सह पिवै खाइ संवसइ य, पच्छा सो पितुणा सयणेण य सवबज्झो अप्पवेसो कओ, अण्णया सो पडिभग्गो, वितिओ से भाया सिणेहेण ते कुडिं पविसिऊण पुच्छइ देइ य से किंचि, सो पितुणा उवलंभिऊण णिच्छूढो, तइओ वाहिरपाडए ठिओ पुच्छइ विसजेइ से किंचि, सोवि णिच्छूढो, चउत्थो परंपरएण दवावेइ, सोवि णिच्छढो, पंचमो गंधपि ण इच्छइ, तेण मरुगेण करणं चडिऊण सबस्स घरस्स सो सामीकओ, इयरे चत्तारिवि बाहिरा कया लोगगरहिया जाया। एस दिलुतो, उवणओ से इमो-जारिसा पक्कणा तारिसा पासत्थाई जारिसो धिज्जाइओ तारिसो आयरिओ जारिसा पुत्ता तारिसा साहू जहा ते णिच्छढा एवं णिच्छुब्भंति कुसीलसंसग्गिं करिता गरहिया य पिबति, तया भण्यते-यदि स्वं न पिबसि न स्नेहः, स(सा) भणति-रात्रौ (रतिः) भवेत् , इतरथा विसदृशः संयोग इति, एवं स बहुशोभणन्त्या तया पायितः, स प्रथम प्रच्छनं पिबति, पश्चास्प्रकटमपि पातुमारब्धः, पश्चात् अतिप्रसङ्गेन मघमासाशी जातः, श्वपाकैः सा भ्रमितुमारब्धः, तैः सहैव खादति पिबति संवसति च, पश्चात् स पित्रा स्वजनेन च सर्वबाह्यः अप्रवेशः कृतः, अन्यदा स प्रतिभन्नः, द्वितीयस्तस्य भ्राता नेहेन या कुटीं प्रविश्य पृच्छति ददाति च तस्मै किञ्चित् , स उपालभ्य पिना निष्काशितः, तृतीयो बाझपाटके स्थितः पृच्छति विसृजति च तस्मै किञ्चित, सोऽपि निष्काशितः, चतुर्थः परम्परकेण दापयति, सोऽपि निष्काशितः, पञ्चमो गन्धमपि नेच्छति, तेन मरुकेण न्यायालये गत्वा सर्वस्य गृहस्य स स्वामीकृतः, इतरे चत्वारोऽपि बाद्याः कृता लोकगर्हिता जाता: एप दृष्टान्तः, उपनयोऽस्याय-यादृशाश्चाण्डालतादृशाः पार्श्वस्थादयो याहम् धिग्जातीयस्ताहगाचार्यः यारशः पुत्रास्तादृशः साधवः यथा ते निष्काशिता एवं निष्काश्यन्ते कुशीलसंसर्ग कुर्वन्तः गर्हितान शितः, तृतीयो बाझपाटके सायालय गत्वा सर्वस्य गृहस्य स स्वामीकृतः पुत्रास्तादृशः साधवः Page #30 -------------------------------------------------------------------------- ________________ 21 आवश्यकहारिभद्रीया पवयणे भवंति, जो पुण परिहरै सो पुजो साइयं अपज्जवसियं च णेवाणं पावै, एवं संसग्गी विणासिया कुसीलेहिं । उक्तं च-'जो जारिसेण मित्तिं करेइ अचिरेण(सो)तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधया होंति ॥ 1 ॥ ' मरुएत्ति दिलुतो गओ, व्याख्यातं द्वारगाथाशकलम्, अधुना वैडूर्यपदव्याख्या, अस्य चायमभिसम्बन्धः-पार्श्वस्थादिसंसर्गदोषादयन्दनीयाः साधयोऽप्युक्ताः, अत्राह चोदक:-कः पाश्वेस्थादिसंसगेमात्राद्गुणव सुचिरंपि अच्छमाणो वेरुलिओ काय्म्न्नीयुम्मीसो। नोवेइ कायभावं पाहण्णगुणण नियएणं ॥ 1113 ॥ व्याख्या-'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् वैडूर्यः-मणिविशेषः, काचाश्च ते मणयश्च काचमणयः कुत्सिताः काचमणयः काचमणिकास्तैरुत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति 'काचभावं' काचधर्म 'प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्ध संवसन्नपि शीलगुणेनात्मीयेन न पार्श्वस्थादिभावमुपैति, अयं भावार्थ इति गाथार्थः ॥ 1113 ॥ अत्राहाऽऽचार्य:-यत्किञ्चिदेतत् , न हि दृष्टान्तमात्रादेवाभिलषिताथसिद्धिः संजायते, यतःभावुगाभावुगाणि य लोए दुविहाणि होंति व्वाणि । वेरुलिओ तत्थ मणी अभावुगो अन्न्व्वेहिण्॥1114॥ व्याख्या-भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-कवेलुकादीनि,प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावुकानि, लषपतपदस्थाभूवृपेत्यादावुकञ् (पा. 3-2-154) तस्य प्रवचने भवन्ति, यः पुनः परिहरति स पूज्यः साद्यपर्यवसानं च निर्वाणं प्राप्नोति, एवं संसर्गी विनाशिका कुशीलैः । यादृशेन मैत्री करोति अचिरेग (सः) तादृशो भवति । कुसुमैः सह वसन्तः तिला अपि तद्गन्धिका भवन्ति । / / मरुक इति दृष्टांतो गतः *त्यादावु द्विः 'यो प्र. ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च-नलादीनि लोके 'द्विविधानि' द्विप्रकाराणि भवन्ति 'द्रव्याणि वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थ्ः॥ 1114 ॥ स्यान्मतिः-जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत् , यतः-- जीवो अणाइनिहणो तम्भावणभाविओ य संसारे । खिरपं सो भाविजइ मेलणदोसाणुभावेणं ॥ 1115 ॥ व्याख्या-'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् 'क्षिप्रं' शीघ्र स 'भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ 1115 ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु अंबस्स य निवस्स य दुहंपि समागयाई मूलाई । संसग्गीइ विणहो अंयो नियत्तणं पत्तो ॥ 1116 ॥ व्याख्या-चिरपतिततिक्तनिम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः, पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसा' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तः-तिक्तफलः संवृत्त इति गाथार्थः ॥ 1116 ॥ तदेवं संसर्गिदोपदर्शनात्त्याज्या paarshvsthaadisNsrgiriti| पुनरप्याह चोदकः-नन्वेतदपि सप्रतिपक्षं, तथाहिसुचिरंपि अच्छमाणो नलथंभो उच्छ्वाद्द्म्ज्झ्ण्मि। कीस न जायै महरो? जै संसग्गी पमाणते ॥ 1117 ॥ व्याख्या-'सुचिरमपि' प्रभूतकालमपि तिष्ठन् 'नलस्तम्बः' वृक्षविशेषः 'इक्षुवाटमध्ये' इक्षुसंसर्यो किमिति न जायते मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थ्ः॥1117 ॥ आहाचार्यः-ननु विहितोत्तरमेतत् 'भावुग अभावुगाणि य' इत्यादिग्रन्थेन, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति । आह-तैः सहाऽऽलापमात्रतायां संसया क इव दोप इति ?, उच्यते ऊणगसयभागेणं किंवाई परिणमंति तब्भावं । लवणागराइसु जहा वजेह कुसीलसंसरिंग ॥ 1118 ॥ व्याख्या-ऊनश्चासौ शतभागश्चोनशतभागोऽपि न पूर्यत इत्यर्थः, तेन तावताउंशेन प्रतियोगिना सह सम्बद्धानीति प्रक्रमाद्गम्यते 'बिम्बानि' रूपाणि 'परिणमन्ति' तद्भावमासादयन्ति लवणीभवन्तीत्यर्थः, लवणागरादिषु यथा, आदिशब्दाद्भाण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति, तथा पाश्वस्थाद्यालापमात्रसंसग्योऽपि सविहितास्तमेव भावं यान्ति, अतः 'वजेह कुसीलसंसग्गि' त्यजत कुशीलसंसर्गिमिति गाथार्थः ॥ 1118 ॥ पुनरपि संसर्गिदो. पप्रतिपादनायैवाऽऽह जह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं । पावेइ लोणभावं मेलणदोसाणुभावेणं ॥ 1119 ॥ ___ व्याख्या-'यथेऽत्युदाहरणोपन्यासार्थः 'नामेति निपातः 'मधुरसलिलं' नदीपयः तलवणसमुद्रं 'क्रमेण' परिपाट्या सम्प्राप्तं सत् 'पावेइ लोणभावं' प्राप्नोति-आसादयति लवणभावं-क्षारभावं मधुरमपि सन् , मीलनदोषानुभावनेति गाथार्थः ॥ 1119 ॥ एवं खु सीलवंतो असीलवंतेहिं मीलिओ sNto। पावै गुणपरिहाणिं मेलणदोसाणुभावेणं ॥ 1120 ॥ Page #31 -------------------------------------------------------------------------- ________________ 22 आवश्यक हारिभद्रीया व्याख्या - खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्धं मीलितः सन् 'प्राप्नोति' आसादयति गुणा-मूलोत्तरगुणलक्षणास्तेषां परिहाणिः - अपचयः गुणपरिहाणिः तां तथैहिकांश्चापायांस्तत्कृतदोषसमुत्थानिति, मीलनदोपानुभावेनेति गाथार्थः ॥ 1120 ॥ यतश्चैवमतः खणमवि न खमं काउं अणाग्रयणसेवणं सुविहियाणं । हंदि समुहमैगयं उदयं लवणत्तणमुवेइ ॥ 1121 ॥ व्याख्या - लोचननिमेषमात्रः कालः क्षणोऽभिधीयते तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः, 'न क्षमं ' न योग्यं, किं ? - 'काउं अणाययण सेवणं' ति कर्तु - निष्पादयितुम् अनायतनं- पार्श्वस्याद्यायतनं तस्य सेवनं - भजनम् अनाय तनसेवनं, पां? - 'सुविहितानां साधूनां किमित्यत आह- 'हन्दि ' इत्युपदर्शने, समुद्रमतिगतं - लवणजलधिं प्राप्तम् 'उदकं ' मधुरमपि सत् 'लवणत्वमुपैति' क्षारभावं याति, एवं सुविहितोऽपि पार्श्वस्थादिदोपसमुद्रं प्राप्तस्तद्भावमाप्नोति, अतः पर लोकार्थिना तत्संसर्गिस्त्याज्येति, ततश्च व्यवस्थितमिदं - येऽपि पार्श्वस्थादिभिः सार्द्ध संसांगं कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति । अत्राऽऽह -- सुविहिय दुग्विहियं वा नाहं जाणामि हं खु छउमत्थो । लिंगं तु पूययामी तिगरणसुद्रेण भावेणं ॥ 1122 ॥ व्याख्या - शोभनं विहितम् - अनुष्ठानं यस्यासौ सुविहितस्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पार्श्वस्थादिस्तं दुर्विहितं वा 'नाहं जानामि' नाहं वेद्मि, यतः अन्तःकरणशुद्धाशुद्धिकृतं सुविहितदुर्विहितत्वं, परभावस्तु तत्त्वतः सर्व ज्ञविषयः, 'अहं खु छउमत्थोत्ति अहं पुनश्छद्मस्थः, अतो 'लिङ्गमेव' रजोहरणगोच्छप्रतिग्रहधरणलक्षणं 'पूजयामि' वन्दे इत्यर्थः, 'त्रिकरणशुद्धेन भावेन' वाक्कायशुद्धेन मनसेति गाथार्थः ॥ 1122 ॥ अत्राचार्य आह जह ते लिंग पमाणं वंदाही निण्हवे तुमे सब्वे । एए अवदमाणस्स लिंगमवि अप्पमाणं ते ॥ 1123 ॥ व्याख्या--'यदी' त्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव लिङ्ग-द्रव्यलिङ्गम्, अनुस्वारोऽत्र च लुप्तो वेदितव्यः, प्रमाणंकारणं चन्दनकरणे, इत्थं तर्हि 'वन्दस्व' नमस्य 'निहवान्' जमालिप्रभृतीन् त्वं 'सर्वान्' निरवशेषान्, द्रव्यलिङ्गयुक्तत्वात् तेषामिति, अथैतान् मिथ्यादृष्टित्वान्न वन्दसे तत् ननु 'एतान्' द्रव्यलिङ्गयुक्तानपि 'अवन्दमानस्य' अप्रणमतः लिङ्गमध्यप्रमाणं तव वन्दनप्रवृत्ताविति गाथार्थः ॥ 1123 ॥ इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टमेव सामाचारिजिज्ञासयाऽऽह चोदकः जह लिंगमप्पमाणं न नज्जई निच्छरण को भावो ? / दद्दूण समणलिंगं किं कायव्वं तु समणेणं ? ॥ 1124 ॥ व्याख्या -- यदि 'लिङ्गं' द्रव्यलिङ्गम् 'अप्रमाणम्' अकारणं वन्दनप्रवृत्तौ, इत्थं तर्हि 'न ज्ञायते' नावगम्यते ' निश्चयेन' परमार्थेन छद्मस्थेन जन्तुना कस्य को भावः 1, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति, तदेवं व्यवस्थिते 'दृष्ट्वा' अवलोक्य 'श्रमणलिङ्गं' साधुलिङ्गं किं पुनः कर्तव्यं 'श्रमणेन' साधुना 1, पुनः शब्दार्थस्तुशब्दो व्यवहितश्चोतो गाथानुलोम्यादिति गाथार्थः ॥ 1124 ॥ एवं चोदकेन पृष्टः सन्नाहाचार्यः - अप्पु दद्दणं अडाणं तु होइ कायव्यं । साहुम्मि दिट्ठपुब्वे जहारिहं जस्स जं जोग्गं ॥ 1125 ॥ व्याख्या- 'अपूर्वम्' अदृष्टपूर्व, साधुमिति गम्यते, 'दृष्ट्वा' अवलोक्य, आभिमुख्येनोत्थानमभ्युत्थानम् - आसनत्यागलक्षणं, तुशब्दाद्दण्डकादिग्रहणं च भवति कर्त्तव्यं किमिति 1, कदाचिदसौ कश्चिदाचार्यादिर्विद्याद्यतिशयसम्पन्नः तत्मदानायैवाऽऽगतो भवेत्, प्रशिष्य सकाशमाचार्यका लकवत्, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति, तथा दृष्टपूर्वास्तु द्विप्रकारा- उद्यतविहारिणः शीतलविहारिणश्च तत्रोद्यतविहारिणि साधौ 'दृष्टपूर्वे' उपलब्धपूर्वे 'यथार्ह' यथायोग्यमभ्युत्थानवन्दनादि 'यस्य' बहुश्रुतादेर्यद् योग्यं तत्कर्तव्यं भवति, यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सतः किञ्चित्कर्तव्यमिति गाथार्थः ॥ 1125 ॥ साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाथामाह मुक्कधुरा संपागडसेवीचरणकरणपन्भट्ठे । लिंगावसेस मित्ते जं कीरै तं पुणो वोच्छं ॥ 1126 ॥ व्याख्या - धूः - संयमधूः परिगृह्यते, मुक्ता - परित्यक्ता धूर्येनेति समासः, सम्प्रकटं-प्रवचनोपघातनिरपेक्षमेव मूलोतरगुणजालं सेवितुं शीलमस्येति सम्प्रकटसेवी, मुक्तधूश्वासौ सम्प्रकटसेवी चेति विग्रहः, तथा चर्यत इति चरणं - व्रतादिलक्षणं क्रियत इति करणं-पिण्डविशुद्धयादिलक्षणं चरणकरणाभ्यां प्रकर्षेण भ्रष्टः - अपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सप्रकटसेवी चासौ चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन्, प्राकृतशैल्या अकारेकारयोर्दीर्घत्वम्, इत्थम्भूते 'लिङ्गावशेष - मात्रे' केवलद्रव्यलिङ्गयुक्ते यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति ? - कारणापेक्षं-कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये - अभिधास्ये, कारणाभावपक्षे तु प्रतिपेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचि - For Private Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीया 23 सम्प्रकटसेवी न भवत्यपि अतस्तग्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाधार्थः ॥ 1126 ॥ किं तत्क्रियत इत्यत आह वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं च । saMpucchaNa'cchaNaM छोभवंदणं वंदणं वावि । / 1127 ॥ व्याख्या- 'वायाएऽत्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकार्यापेक्षं वा तस्यैव 'नमोक्कारो ऽत्ति नमस्कारः क्रियते - हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'अच्छणं 'ति[हुमानस्त ] सन्निधावासनं कञ्चित्कालमिति, एष तावद्वहिर्दृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'chobhavaMdaNaM'ti आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः ॥ 1127 ॥ एतच्च वाङ्गमस्कारादि नाविशेषेण क्रियते, किं तर्हि ? - परियायपरिसपुरिसे वित्तं कालं च आगमं नच्चा । कारणजाए जाए जहारिहं जस्स जं जुग्गं ॥ 1128 ॥ व्याख्या - पर्यायश्च परिपञ्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान्, तथा क्षेत्रं कालं च आगमं 'Nacca'tti ज्ञात्वा - विज्ञाय 'कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति 'यथा है' यथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यद् 'योग्यं' समनुरूपं वाङ् मस्कारादि तत्तस्य क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः ॥ 1128 ॥ साम्प्रतमवयवार्थं प्रतिपादयन्नाह भाष्यकारः-परिमाय वंभचेरं परिस विणीया सि पुरिस चा था। कुलकज्जादायत्ता आघवौ गुणागमसुर्यं वा ॥ 204 ॥ (bhA0 ) व्याख्या- 'पर्यायः' ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्विनीता वा तत्प्रतिबद्धा साधुसंहतिः शोभना 'से' अस्य 'पुरिस णच्चा वत्ति पुरुषं ज्ञात्वा वा अनुस्वारलोपोत्र द्रष्टव्यः, कथं ज्ञात्वा ? - कुलकार्यादीन्यनेनायत्तानि आदिशब्दाङ्गणसङ्घ कार्यपरिग्रहः, ' आघवौऽत्ति आख्यातः तस्मिन् क्षेत्रे प्रसिद्धस्तद्वलेन तत्रास्यत इति क्षेत्रद्वारार्थः, 'गुणास्स्गमसुयं वत्ति गुणा-अयमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः - सूत्रार्थोभयरूपः श्रुतं - सूत्रमेव, गुणाश्चास्स्मेर् श्रुतं चेत्येकवद्भावस्तद्वाऽस्य विद्यत इत्येवं ज्ञात्वेति गाथार्थः ॥ 204 ॥ ताई तो जहारिहं अरिहदेसिए मग्गे । न भवै पवयणभत्ती अभत्तिमतादओ दोसा । / 1129 ॥ व्याख्या- 'एतानि' वाङ्नमस्कारादीनि कपायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमर्हदशिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह- 'अभत्तिमतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थभ्रंशबन्धनादय इति गाथार्थः ॥ 1129 ॥ एवमुद्यतेतरविहारिगते विधौ प्रतिपादिते सत्याह चोदकःकिं नोऽनेन पर्यायाद्यन्वेपणेन ?, सर्वथा भावशुद्धया कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् न हि तगुणप्रभवा नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहि तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो । तित्थयरेति नमतो सो पावै निज्जरं विउलं ॥ 1130 ॥ व्याख्या - तीर्थकरस्य गुणा - ज्ञानादयस्तीर्थ करगुणाः ते 'प्रतिमासु' विम्बलक्षणासु 'णत्थि' न सन्ति 'निःसंशयं संशपरहितं 'विजानन्' अवबुध्यमानः तथाऽपि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन' प्रणमन् 'स' प्रणाम कर्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुल' विस्तीर्णामिति गाथार्थः ॥ 1130 ॥ एष दृष्टान्तः, अयमर्थोपनयःलिंगं जिणपण्णत्तं एव नमंतस्स निज्जरा बिउला । जैवि गुणविप्पहीणं वंदद्द अज्झप्पसोहीए ॥ 1131 ॥ व्याख्या - लिक्यते साधुरनेनेति लिङ्गं - रजोहरणादिधरणलक्षणं जिनैः - अर्हद्भिः प्रज्ञप्तं प्रणीतम् ' एवं ' यथा प्रतिमा इति 'नमस्कुर्वतः ' प्रणमतो निर्जरा विपुला, यद्यपि गुणैः- मूलोत्तरगुणैर्विविधम्- अनेकधा प्रकर्षेण हीनं-रहितं गुणविप्रहीणं, 'वन्दते' नमस्करोति 'अध्यात्मशुद्धया' 'चेतःशुद्धयेति गाधार्थः ॥ 1131 ॥ इत्थं चोदकेनोक्ते दृष्टान्तदान्तिकयोर्वैषम्यमुपदर्शयन्नाचार्य आह संता तित्रगुणा तित्थयरे तेसिमं तु अज्झप्पं । न य सावजा किरिया इयरेसु धुवा समणुमन्ना ॥ 1132 ॥ व्याख्या--'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थ करगुणा - ज्ञानादयः, क्व ? - 'तीर्थकरे' अर्हति भगवति इयं व प्रतिमा तस्य भगवतः 'तेसिमं तु अज्झप्पं तेषां नमस्कुर्वतामिदमध्यात्मम्-इदं चेतः, तथा न च तासु 'सावद्या' सपापा 'क्रिया' 'चेष्टा प्रतिमासु, 'इतरेषु' पार्श्वस्थादिषु 'धुवा' अवश्यंभाविनी सावद्या क्रिया प्रणमतः, तत्र किमित्यत आह- 'समणुमण्णा' समनुज्ञा सावद्यक्रियायुक्तपार्श्वस्थादिप्रणमनात् सावद्य क्रियानुमतिरिति हृदयम्, अथवा सन्तस्तीर्थकर - गुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम् इदं चेतः, ततोऽर्हगुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः nava For Private Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ 24 Avazyaka हारिभद्रीया सावद्या क्रिया-परिस्पन्दनलक्षणा, इतरेषु पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तुर्भुवा समनुज्ञेति गाथार्थः ॥ 1132 ॥ पुनरप्याह चोदकः जह सावजा किरिया नत्थि य पडिमासु एवमियराऽवि । तयभावे नत्थि फलं अह होइ अहेउगं होइ ॥ 1133 ॥ व्याख्या- यथा सावद्या क्रिया-सपापा क्रिया 'नास्त्येव' न विद्यत एव प्रतिमासु, एवमितराऽपि - निरवद्याऽपि नास्त्येव, ततश्च ' तदभावे' निरवद्यक्रियाऽभावे नास्ति 'फलं' पुण्यलक्षणम्, अथ भवति 'अहेतुकं भवति' निष्कारणं च भवति, प्रण म्यवस्तुगत क्रिया हेतुकत्वा (भावा) त्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसम्भवान्मोक्षाद्यभाव इति गाथार्थः ॥ 1133 ॥ इत्थं चोदकेनोक्ते सत्याहाचार्यः कामं उभयाभावो तहवि फलं अस्थि मणविसुद्धीए । तीइ पुण मणविसुद्धीइ कारणं होंति पडिमाउ ॥ 1934 ॥ व्याख्या- 'कामम्' अनुमतमिदं, यदुत 'उभयाभावः' सावद्येतरक्रियाऽभावः प्रतिमासु, तथाऽपि 'फलं' पुण्यलक्षणम् 'अस्ति' विद्यते, मनसो विशुद्धिर्मनोविशुद्धिस्तस्या मनोविशुद्धेः सकाशात्, तथाहि - स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं, न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात्, यद्येवं किं प्रतिमाभिरिति, उच्यते, तस्याः पुनर्मनोविशुद्धेः 'कारणं' निमित्तं भवन्ति प्रतिमाः, तद्वारेण तस्याः सम्भूतिदर्शनादिति गाथार्थः ॥ 1134 ॥ आह एवं लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं भवत्येवेति, उच्यते जवि पडिमा जहा मुणिगुणसंकष्पकारणं लिंगं । उभयमवि अत्थि लिंगे न य पडिमाभयं अत्थि ॥ 1135 ॥ व्याख्या - यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा - प्रतादयस्तेषु सङ्कल्पः - अध्यवसायः मुनिगुणसङ्कल्पस्तस्य कारणं-निमित्तं मुनिगुणसङ्कल्पकारणं 'लिङ्ग' द्रव्यलिङ्ग, तथाऽपि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गसावद्यकर्म निरवद्यकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः, क्लेशफलश्चासौ, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति चेष्टारहितत्वात् ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्य कर्मरहितत्वात् प्रतिनाम्, आह-इत्थं र्ह निरवद्यकर्मरहितत्वात् सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति उच्यते, तस्य तीर्थकर गुणाध्यारोपेण प्रवृत्तेर्नाभाव इति गाथार्थः ॥ 1135 ॥ तथा चाऽऽह-- " नियमा जिणेसु उगुणा पडिमाओ दिस्स जे मणे कुणै । अगुणे उ वियाणंतो कं नमौ मणे गुणं काउं ? / / 1136 ॥ व्याख्या - 'niyamAdi'ti नियमेनावश्यंतया 'जिनेष्वेव' तीर्थकरेष्वेव, तुशब्दस्यावधारणार्थत्वात्, 'गुणाः' ज्ञानादयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् 'मनसि करोति' चेतसि स्थापयति पुनर्नमस्करोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावधकर्मरहितत्वात् न चायं तासु निरवद्यकर्माभावमात्राद्विपर्यासस ङ्कल्पः, सावद्यकर्मोपेतवस्तुविषयत्वात्तस्य, ततश्चोभयविकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, 'अगुणेउ' इत्यादि अगुणानेव, तुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव 'विजानन्' अववुध्यमानः पार्श्वस्थादीन् 'कं नमौ मणे गुणं कार्ड' कं मनसि गुणं कृत्या नमस्करोतु तानिति?, स्यादेतत्-अन्यसाधुसम्बन्धिनं तेष्वध्यारोपद्वारेण मनसि कृत्वा नमस्करोतु, न, तेषां सावद्यकर्मयुक्ततयाऽध्यारोपविषयलक्षणविकलत्वात्, अविषये चाध्यारोपं कृत्वा नमस्कुर्वतो दोपदर्शनाद् ॥ 1136 / / आह च- जह वेलंबगलिंगं जाणंतस्स नमओ हवै दोसो । निर्बंधसमिय नाऊण वंदमाणे धुवो दोसो ॥ 1137 ॥ व्याख्या -यथा 'विडम्बकलिङ्ग' भाण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः ' नमस्कुर्वतः सतोऽस्य भवति 'दोषः ' प्रवचनहीलनादिलक्षणः, 'निद्धन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकम् 'इय' एवं 'ज्ञात्वा' अवगम्यं 'वन्दमाणे धुवो दोसो' वन्दति - नमस्कुर्वति सति नमस्कर्तरि ध्रुवः - अवश्यंभावी दोष:- आज्ञाविराधनादिलक्षणः, पाठान्तरं वा- 'निबंधसंपिआऊणं वंदमाणस्स दोसा u' इदं प्रकटार्थमेवेति गाथार्थः ॥ 1137 ॥ एवं न लिङ्गमात्रमकारणतोऽवगत सावद्य क्रियं नमस्क्रियत इति स्थापितं, भावलिङ्गमपि द्रव्यलिङ्ग र हितमित्थमेवावगन्तव्यं, भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात्, रूपकदृष्टान्तश्चात्र, आह च रूपं टंकं विसमाहयक्खरं नवि रूवओ छेओ । दुपहंपि समाओगे रूवो छेयत्तणमुवेह ॥ 1138 / व्याख्या - अत्र तावच्चतुर्भङ्गी-रूपम् अशुद्धं टङ्कं विषमाहताक्षरमित्येकः, रूपमशुद्धं टङ्कं समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टङ्कं विषमाहताक्षरमिति तृतीयः, रूपं शुद्धं टङ्कं समाहताक्षरमिति चतुर्थः, अत्र च रूपकल्पं भावलिङ्गं टङ्ककल्पं द्रव्यलिङ्गम्, इह च प्रथमभङ्गतुल्याश्चर कादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्, तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमात्रं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः Page #34 -------------------------------------------------------------------------- ________________ 25 आवश्यकहारिभद्रीया गच्छगता निर्गताच जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गतः 'अच्छेक' इत्यविकल इति तदधक्रियार्थिना नोपादीयते, चतुर्थभङ्गानिरूपित एवोपादीयते, एवं भङ्गात्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतो न नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना, अक्षराणि त्वेवं नीयन्ते-रूपं शुद्धाशुद्धभेदं, टङ्क विषमाहताक्षरंविपर्यस्तनिविष्टाक्षरं, नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाहताक्षरटायोः समायोगे सति रूपकश्छेकत्यमुपैतीति गाथार्थः ॥ 1138 ॥ रूपकदृष्टान्ते दाप्टोन्तिकयोजनां निदर्शयन्नाहरुप्पं पत्तेयबुहा टंक जे लिंगधारिणो स्म्न्ना। व्वस्स य भावस्स य छेओ समणो समाओगे. ॥ 1139 ॥ दारं ॥ . व्याख्या-रूपं प्रत्येकवुद्धा इत्यनेन तृतीयभङ्गाक्षेपः, टकं ये लिङ्गधारिणः श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति, तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे-समाहताक्षरटकशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थः ॥ 1139 ॥ व्याख्यातं सप्रपञ्च पैडूर्यद्वारं, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गवीजमिच्छति, यतः किल एवमागम:-'ज' अण्णाणी कम्मं खवेइ बहुयाहिं वास्कोद्दीहिण्। तं NANI तिहि गुत्तो खवेइ उसासमित्तेणं ॥ 1 ॥ ' तथा-'सुई जहा ससुत्ता ण णासई कयवरंमि पडियावि । जीवो तहा ससुत्तो ण णस्सइ गओऽवि संसारे ॥ 2 ॥ ' तथा-'णाणं गिण्हइ णाणं गुणेइ णाणेण कुणै किच्चाई। भवसंसारसमुई यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी विभिगुंतःक्षपयस्युच्छ्वासमात्रेण ॥1॥सूचिर्य्था ससूत्रा न नश्यति कचवरे प्तिताऽपि। जीवस्तथा ससूत्रो न नश्यति गतोऽपि संसारे ॥ 2 ॥ ज्ञानं गृह्णाति ज्ञानं गुणयति ज्ञानेन करोति कृत्यानि । भवसंसारसमुद्रं ज्ञानी ज्ञाने स्थितस्तरति ॥ 3 ॥ NANI णाणे ठिओ त्रि॥3॥ तस्माज्ज्ञानमेव प्रधानमपवर्गप्राप्तिकारणम् , अतो ज्ञानिन एव कृतिकर्म कायेम्, आहानन्तरगाथायामेव द्रव्यभावसमायोगेश्रमण उक्तः तस्य च कृतिकर्म कार्यमित्युक्तं, चरणं च भावो वर्तत इत्युक्ते सत्याहकामं चरणं भावो तं पुण नाणसहिओ समाणेईन य नाणं तु न भावो तेण रणाणिं प्न्निव्यामो॥1140॥ _ व्याख्या-'कामम्' अनुमतमिदं, यदुत 'चरणं' चारित्रं 'भाव' भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुनः 'ज्ञानसहितः' ज्ञानयुक्तः 'समापयति' निष्ठां नयति, यत इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधान, न घ ज्ञानं तु न भावः, भाव एव, भावलिङ्गान्तर्गतमिति भावना, तेन कारणेन र इति निपातः पूरणार्थः, ज्ञानमस्यास्तीति ज्ञानी तं ज्ञानिनं 'प्रणमामः पूजयाम इति गाथार्थः ॥ 1140 ॥ यतश्च वाह्यकरणसहितस्याप्यज्ञानिनश्चरणाभाव एवोक्तःतम्हा ण घज्झकरणं मझपमाणं न यावि चारित्तं नाणं मज्झ पमाणं नाणे अ ठिअंजओ तित्थं ॥ 1141 ॥ व्याख्या-उस्मान्न 'वाह्यकरण' पिण्डविशुद्ध्यादिकं मम प्रमाणं, न चापि 'चारित्रं' व्रतलक्षणं, तज्ज्ञानाभावे तस्याप्यभावात्, अतो ज्ञानं मम प्रमाणं, सति तस्मिन् चरणस्यापि भावात्, ज्ञाने च स्थितं यतस्तीर्थ, तस्यागमरूपत्वादिति गाथार्थः ॥ 1141 ॥ कि चान्यद्-दर्शनं भाव इष्यते, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति ( तत्त्वार्थे a0 1 sU0 1) वचनात् , तच्च दर्शनं द्विधा-अधिगमजं नैसर्गिकं च, इदमपि च ज्ञानायत्तोदयमेव वर्तते, तथा चाहनाऊण य सम्भावं अहिगमसंमंपि होइ जीवस्स । जाईसरणनिसग्गुग्गयावि न निरागमा दिट्टी ॥ 1142 ॥ व्याख्या-'ज्ञात्वा च' अवगम्य 'सझावं' मतां भावः सद्भावस्तं, सन्तो जीवादयः, किम् ?-अधिगमात्-जीवादिपदार्थपरिच्छेदलक्षणात् सम्यक्त्वं-श्रद्धानलक्षणमधिगमसम्यक्त्वम् , इदमधिगमसम्यक्त्वमपि, अपिशब्दाचारित्रमपि, 'भवति जीवस्य जायते आत्मन इत्यर्थः, नैसर्गिकमाश्रित्याह-जातिस्मरणात् सकाशात् निसर्गेण-स्वभावेनोद्गता-सम्भूता जातिस्मरणजिसोद्गता, असावपि न 'निरागमा आगमरहिता 'दृष्टिः' दर्शनं दृष्टिरिति, यतः स्वयम्भूरमणमत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाजातिमनुस्मृत्य भूतार्थालोचनपरिणाममेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्थालोचनं च ज्ञानं तस्मादिदमपि ज्ञानायत्तोदयमितिकृत्या ज्ञानस्य प्राधान्यात् ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम् , अयं गाथार्थः ॥ 1142 ॥ इत्थं ज्ञानवादिनोक्ते सत्याहाचार्यनाणं सविसयनिययं न नाणमिसेण कजनिष्फत्ती । मग्गण्णू दिढतो होइ सचिट्ठो अचिहो य ॥ 1143 ॥ व्याख्या-'ज्ञान' प्रक्रान्तं, स्वविपये नियतं स्वविषयनियतं, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिप्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः, अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, 'सचेष्टः' सव्यापारः 'अचेष्टश्च' अप्रतिपद्यमानचेष्टश्च, एतदुक्तं भवति-यथा कश्चित्पाटलिपुत्रादिमार्गज्ञो जिगमिपुश्चेष्टदेशप्राप्तिलक्षणं कार्य गगनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसाऽपि कालेन, तत्प्रभावादेव, एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमकि. योद्यत एव तत्प्राप्तिलक्षणं कार्य साधयति, नानुद्यतो, ज्ञानप्रभावादेव, तस्मादलं संयमरहितेन ज्ञानेनेति गाशाहृदयार्थः ॥ 1143 ॥ प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधित्सुराह आउजनदृकुसलावि नट्टिया तं जणं न तोसेइ । जोगं अजूंजमाणी निंद विंसं च सा लहै ॥ 1144 ॥ Page #35 -------------------------------------------------------------------------- ________________ वतेयति. 26 आवश्यकहारिभद्रीया व्याख्या--आतोद्यानि-मृदङ्गादीनि नृत्तं-करचरणनयनादिपरिस्पन्दविशेषलक्षणम् आतोद्यैः करणभूतैर्नृत्तम् आतो. धनृत्तं तस्मिन् कुशला-निपुणा आतोद्यनृत्तकुशला, असावपि नर्तकी, अपिशब्दात् रङ्गजनपरिश्ताऽपि 'तं जन' रङ्गजनं 'न तोषयति' न हर्ष नयतीत्यर्थः, किम्भूता सती ?-'योगमयुञ्जन्ती' कायादिव्यापारमकुर्वती, ततश्चापरितुष्टाद् रङ्गजनान्न किञ्चिद् द्रव्यजातं लभत इति गम्यते, अपि तु निन्दा खिंसां च सा लभते रङ्गजनादिति, तत्समक्षमेव या हीलना सा निन्दा, परोशे तु मा खिंसेति गाथार्थः ॥ 1144 ॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनां प्रदर्शयन्नाहइय लिंगनाणसहिओ काइयजोगं न जुजई जो उन लहै स मुक्खसुक्खं लहह य निंदं सपक्खाओ ॥ 1145 ॥ ___व्याख्या--'इय' एवं लिङ्गज्ञानाभ्यां सहितो-युक्तो लिङ्गज्ञानसहितः 'काययोगं कायव्यापारं 'न युङ्क' न प्रव यस्तु 'न लभते' न मानोति 'स' इत्थम्भूतः किं ?-'मोक्षसौख्यं' सिद्धिसुखमित्यर्थः, लभते तु निन्दा स्वपक्षात्, चशब्दाखिसां च, इह च नर्तकीतुल्यः साधुः, आतोद्यतुल्यं द्रव्यलिङ्गं, नृत्तज्ञानतुल्यं ज्ञानं, योगव्यापारतुल्यं चरणं, रङ्गपरितोषतुल्यः सङ्घपरिनोपः, दानलाभतुल्यः सिद्धिसुखलाभः, शेष सुगम, यत एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः ॥ 1145 ॥ चरणरहितं ज्ञानमकिञ्चित्करमित्यस्याथेस्य साधका बहवो दृष्टान्ताः सन्तीति प्रदशेनाय पुनरपि दृष्टान्तमाह-- जाणतोऽवि य तरि काइयजोगं न जुंजइ नईए । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥ 1146 ॥ व्याख्या-जानन्नपि च तरीतुं यः 'काययोग' कायव्यापार न युङ्क्ते नद्यां स पुमान् 'उह्यते' हियते 'श्रोतसा' पय:प्रवाहेण, एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यत इत्युपनयः, तस्माचरणविकलस्य ज्ञानस्याकिञ्चित्करत्वादुभययुक्तस्यैव कृतिकर्म कार्यमिति गाथाभिप्रायार्थः ॥ 1146 ॥ एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्त्वाह गुणाहिए चंदणयं छउमत्थो गुणागुणे अयान्न्ण्तो। बंदिजा गुणहीणं गुणाहियं चावि वंदावे ॥ 1147 ॥ व्याख्या-इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रस्थात्सिद्धः, गुणहीने तु प्रतिषेधः पश्चानां कृतिकर्मेत्यादिग्रन्थाद् , इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम्, अतश्छमस्थ स्तत्त्वतो गुणागुणान् आत्मान्तरवर्तिनः 'अजानन्' अनवगच्छन् किं कुर्यात् !, वन्देत वा गुणहीनं कश्चित् , गुणा. धिकं चापि वन्दापयेत् , उभयथाऽपि च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्र तु विनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान् , अलं वन्दनेनेति गाथाभिप्राय्ः॥ 1147 ॥ इत्थं चोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिकत्व परिज्ञानकारणानि प्रतिपादयन्नाचार्य Aha___ आलएणं विहारेणं ठाणाचंकमणेण य । सक्को सुविहिओ नाउं भासावेणइएण य ॥ 1148 ॥ व्याख्या-आलयः-वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवं. विधः खल्वालयो भवति, विहारः-मासकल्पादिस्तेन विहारेण, स्थानम्-ऊर्ध्वस्थानं, चङ्गमणं-गमनं, स्थानं च चक्रमणं चेत्येकवद्भावस्तेन च, अविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्भुतगमनेन चेत्यर्थः, शक्यः सुविहितो ज्ञातुं, 'भाषावैनयिकेन च' विनय एव वैनयिक समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः ॥ 1148 ॥ इत्थमभिहिते सत्याह चोदकः आलएणं विहारेणं ठाणेचंकमणेण य । न सको सुविहिओ नाउं भासावेणइएण य ॥ 1149 ॥ व्याख्या-आलयेन विहारेण स्थानचङ्गमणेन (स्थानेन चङ्गमणेन) चेत्यर्थः, न शक्यः सुविहितो ज्ञातुं भाषावैनयिकेन च, पदायिनृपमारकमाथुरकोइल्लादिभिर्व्यभिचारात् , तथा च प्रतीतमिदम्-असंयता अपि हीनसत्त्वा लब्ध्यादिनिमित्त संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थः ॥ 1149 ॥ किं च-- भरहो पसन्नचंदो सभितरवाहिरं उदाहरणं । दोसुप्पत्तिगुणकरं न तेसि यज्मं भवे करणं ॥ 1950 ॥ _ व्याख्या-भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम् , आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभूषितस्यैवाऽऽदर्शकगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्न, बाह्यं प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव, तदेवं दोषोत्पत्तिगुणकरं न तयोर्भरतप्रसन्नचन्द्रयोः 'बझं भवे karaNaM'ti छान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं बाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नाभूच्छोभनमपीति, तस्मादान्तरमेव करणं प्रधानं, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति तूप्णीभाव एव ज्यायान् इति स्थितम्, इत्ययं गाथाभिप्रायः ॥ 1150 ॥ इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्ष चोदकमवगम्यान्येषां पारलौकिकापायदर्शनायाहाचार्य: Page #36 -------------------------------------------------------------------------- ________________ 27 आवश्यक हारिभद्रीया पत्यबुद्धकरणे चरणं नासंति जिणवरिंदाणं । आहवभावकहणे पंचहि ठाणेहि पासत्था ॥ 1151 ॥ व्याख्या -- प्रत्येकबुद्धाः - पूर्वभवाभ्यस्तोभयकरणा भरतादयस्तेषां करणं तस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्वरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च पाठान्तरं वा 'बोधिं नासिंति जिणवरिंदाणं' कथं 1'आहाकणे' ति कादाचित्कभावकथने - बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यादिलक्षणे, कथं नाशयन्ति 1-पश्चभिः 'स्थानैः' प्राणातिपातादिभिः पारम्पर्येण करणभूतैः 'पार्श्वस्था' उक्तलक्षणा इति गाथार्थः ॥ 1151 ॥ यतश्च - उम्मदेसणार चरणं नासिंति जिणवर्रिदानं । वावन्नदंसणा खलु न हु लम्भा तारिसा दहुं ॥ 1152॥ दारं । व्याख्या - उन्मार्गदेशनया अनयाऽनन्तराभिहितं चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, अतः 'व्यापन्नदर्शनाः खलु' विनष्टसम्यग्दर्शना निश्चयतः, खस्वित्यपिशब्दार्थो निपातः, तस्य च व्यवहितः सम्बन्धस्तसुपरिष्टात् प्रदर्शयिष्यामः, 'न हु लब्भा तारिसा dahuM'ti नैव कल्पन्ते तादृशा द्रष्टुमपीति, किं पुनर्ज्ञानादिना प्रतिलाभयितुमिति गाथार्थः ॥ 1152 ॥ सप्रसङ्गं गतं ज्ञानद्वारम् दर्शनद्वारमधुना, तत्र दर्शननयमतावलम्बी कृतिकर्माधिकार एवावगतज्ञाननयमत इदमाह - जह नाणेणं न विणा चरणं नादंसणिस्स इय नाणं । न य दंसणं न भावो तेन र दिहिं पणिवयामो ॥ 1153 ॥ व्याख्या -- यथा ज्ञानेन विना न चरणं, किन्तु सहैव, नादर्शनिन एवं ज्ञानं, किन्तु दर्शनिन एव, 'सम्यग्दृष्टेर्ज्ञानं मिथ्यादृष्टेर्विपर्यास' इति वचनात्, तथा न च दर्शनं न भावः, किन्तु भाव एव, भावलिङ्गान्तर्गतमित्यर्थः तेन कारणेन ज्ञानस्य भावत्वाद्दर्शनस्य ज्ञानोपकारकत्वाद् रेति प्राग्वत् 'दिट्ठिन्ति प्राकृतशैल्या दर्शनमस्यास्तीति दर्शनी तं दर्शनिनं, 'प्रणमामः' पूजयाम इति गाथार्थः ॥ 1153 ॥ स्यादेतत् सम्यक्त्वज्ञानयोर्युगपद्भावादुपकार्योपकारकभावानुपपत्तिरिति, एतच्चासद्, यतः-- जुगपि समुत्पन्नं सम्मन्तं अहिगमं विसोहेइ । जह कायगमंजणाई जलदिडीओ विसोहंति ॥ 1154 ॥ व्याख्या -- 'युगपदपि " तुल्यकालमपि 'समुत्पन्नं' सञ्जातं सम्यक्त्वं ज्ञानेन सह 'अधिगमं विशोधयति' अधिगम्यन्तेपछि पदार्था येन सोऽधिगमः - ज्ञानमेवोच्यते, तमधिगमं विशोधयति - ज्ञानं विमलीकरोतीत्यर्थः, अत्रार्थे दृष्टान्तमाह-यथा काचकाञ्जने जलदृष्टी विशोधयत इति, कचको वृक्षस्तस्येदं काचकं फलम्, अञ्जनं-सौवीरादि, काचकं चाखनं च काचकाञ्जने, अनुस्वारोऽत्रालाक्षणिकः, जलम् उदकं, दृष्टि:- स्वविषये लोचनप्रसारणलक्षणा, जलं दृष्टिश्च जलदृष्टी ते विशोधयत इति गाथार्थः ॥ 1154 ॥ साम्प्रतमुपन्यस्तदृष्टान्तस्य दार्शन्तिकेनांशतः भावदिकां प्रतिपादयन्नाह जह 2 सुज्झइ सलिलं तह 2 रुबाई पासई दिट्ठी । इय जह जह तत्तरुई तह तह तप्तागमो होए । / 1155 ॥ व्याख्या- यथा 2 शुद्ध्यति सलिलं काचकफलसंयोगात् तथा तथा 'रूपाणि' तद्गतानि पश्यति द्रष्टा, 'इय' एवं यथा यथा 'तत्त्वरुचिः' सम्यक्त्वलक्षणा, संजायत इति क्रिया, तथा तथा 'तत्त्वागमः' तत्त्वपरिच्छेदो भवतीति, एवमुपकारकं सम्यक्त्वं ज्ञानस्येति गाथार्थः ॥ 2155 ॥ स्यादेतत्- निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद्भाविनोरिति, अत्रोच्यते कारणकज्जविभागो दीवपगासाण जुगवजम्मेवि । जुगवुप्पन्नंपि तहा हेऊ नाणस्स सम्मतं ॥ 1156 ॥ व्याख्या-यथेह कारणकार्यविभागो दीपप्रकाशयोः 'युगपज्जन्मन्यपि' युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा 'हेतुः' कारण ज्ञानस्य सम्यक्त्वं यस्मादेवं तस्मात्सकलगुणमूलत्वाद्दर्शनस्य दर्शनिन एव कृतिकर्म कार्यम्, आत्मनाऽवि तत्रैव यतः कार्यः, सकलगुणमूलत्वादेवेति, उक्तं च- "द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । धर्महेतोर्द्विषहस्य, सम्यग्दर्शनमिष्यते ॥ 1 ॥ " अयं गाथाभिप्रायार्थः ॥ 1156 ॥ इत्थं नोदकेनोचे सत्याहाचार्यः - नाणस्स जैवि हेऊ सविसयनिययं तहावि सम्मतं । तम्हा फलसंपत्ती न जुजए नाणपखे व ॥ 1 ॥ ( pra0) जह तिखरुईवि नरो गंतुं दे संतरं नयविहृणो । पावेइ न तं देसं नयजुत्तो चेव पाउणै ॥ 2 ॥ ( pra0 ) इय नाणचरणहीणो सम्मदिट्ठीवि मुक्खदेसं तु । पाउणै नेय नाणाइसंजुओ चैव पाउणै ॥ 3 ॥ ( pra0 ) व्याख्या - इदमन्यकर्तृकं गाथात्रयं सोपयोगमितिकृत्वा व्याख्यायते, ज्ञानस्य यद्यपि 'हेतुः' कारणं सम्यक्त्वमिति योगः, अपिशब्दोऽभ्युपगमवादसंसूचकः, अभ्युपगम्यापि ब्रूमः, तत्त्वतस्तु कारणमेव न भवति, उभयोरपि विशिष्टक्षयोपकार्यत्वात् स्वविषय नियतमितिकृत्वा, स्वविषयश्चास्य तत्त्वेषु रुचिरेव, तथाऽपि, 'तस्मात्' सम्यक्त्वात् 'फलसंपत्ती जए' फलसम्प्राप्तिर्न युज्यते, मोक्षसुखप्राप्तिर्न घटत इत्यर्थः, स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष For Private Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ 28. आवश्यकहारिभद्रीया इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्ग्रहमाह-यथा ज्ञानपक्षे मार्गज्ञादिभिदृष्टान्तरसहायस्य ज्ञानस्यैहिकामुष्मिकफलासाधकत्वमुक्तम् , एवमत्रापि दर्शनाभिलापेन द्रष्टव्यं, दिङ्मात्रं तु प्रदर्यते-यथा 'तीक्ष्णरुचिरपि नरः' तीवनद्धोऽपि पुरुषः,क?-गन्तुं देशान्तरं देशान्तरगमन इत्यर्थः,'नयविहीनो' ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः, प्राप्नोति न तं देशगन्तुमिष्टं तद्विषयश्रद्धायुक्तोऽपि,नययुक्त एव प्रामोति, 'इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरपि तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेश तन प्राप्नोति. नैव सम्यक्त्वप्रभावादेव, किन्त ज्ञानादिसंयुक्त एव प्रामोति, तस्मानितयं प्रधानम. अतस्त्रितययक्तस्यैव कृतिकर्म कार्य, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (tattvA.a.1सू.1) इति वचनादयं गाथात्रित्यार्थ्ः॥1-2-3॥एव्म्पि तत्त्वे समाख्याते ये खल्वधर्मभूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदभिधित्सुराहधम्मनियत्तमईया परलोगपरम्मुहा विसयगिद्धा । चरणकरणे असत्ता सेणियरायं ववैसंति ॥ 1157 ॥ व्याख्या-धर्म:-चारित्रधर्मः परिगृह्यते तस्मान्निवृत्तामतिर्येषां ते धर्मनिवृत्तमतयः, परम्-प्रधानो लोकः परलोको-मोक्षस्तत्पराङ्मुखाः 'विषयगृद्धा' शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे 'अशक्ताः' असमर्थाः सन्तः श्रेणिकराज ध्यपदिशन्त्यालम्बनमिति गाथार्थः ॥ 1157 ॥ कथं - ___Na सेणिओ आसि तया बहुस्सुओ, न यावि पन्नत्तिधरो न पाय्गो। सो आगमिस्साइ जिणो भविस्सइ, समिक्ख पन्नाइ वरं खु दसणं ॥ 1158 ॥ व्याख्या-न 'श्रेणिकः' नरपतिरासीत् 'तदा' तस्मिन् काले 'बहुश्रुतः' बह्वागमः महाकल्पादिश्रुतधर इत्यर्थः, 'न चापि प्रज्ञप्ठिधरः' न चापि भगवतीवेत्ता 'न वाचकः' न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव 'आगमिस्साएऽत्ति आयत्यामागामिनि काले 'जिनो भविष्यति' तीर्थकरो भविष्यति, यतश्चैवमतः 'समीक्ष्य' दृष्टा 'प्रज्ञया' बुद्ध्या दर्शनविपाकं तीर्थकराख्यफलप्रसाधकं 'वरं खु daMsaNa'nti खुशब्दस्यावधारणार्थत्वात् वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, अयं वृत्तार्थः ॥ 1158 ॥ किंच-शक्य एवोपाये प्रेक्षावतःप्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्यासेवनं, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराध्यमानस्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तछंश उपजायते सर्वस्यैवातः भटेण चरित्ताओ सुदुयरं दसणं गहेयव्वं । सिज्झंति चरणरहिया सणरहिया न सिझति ॥ 1959 ॥ व्याख्या-'भ्रष्टेन' च्युतेन, कुतः 1-चारित्रात् , सुतरां दर्शनं ग्रहीतव्यं, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात् , तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिना-दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं. तद्भावभाविवादित्ययं गाथार्थ्ः॥1159 ॥ इत्थं चोदकाभिप्राय उक्तः, साम्प्रतमसहायदर्शनपक्षे दोषा उच्यन्ते, यदुक्तं-'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासौ नरकमगमत् , असहायदर्शनयुक्तत्वात् , अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह च सारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चैस्स । अणुत्तरा दंसणसंपया तया, विणा चरित्तेणहरं गई गया ॥ 1160 ॥ व्याख्या-दशारसिंहस्य अरिष्टनेमिपितृव्यपुत्रस्य 'श्रेणिकस्य च' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकिनः 'अनुतरा' प्रधाना क्षायिकेति यदुक्तं भवति, का ?-दर्शनसम्पत् 'तदा' तस्मिन् काले, तथाऽपि विना चारित्रेण 'अधरां गतिं गता' नरकगति प्राप्ता इति वृत्तार्थः ॥ 1160 / / किं चसवाओवि गईओ अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं नाणेण चरित्तरहिएणं ॥ 1161 ॥ व्याख्या-'सर्वा अपि' नारकतिर्यग्नरामरगतयः 'अविरहिताः' अविमुक्ताः, कैः 1-ज्ञानदर्शनधरैस्सत्त्वैः, यतः-सर्वा. स्वेव सम्यक्त्वश्रुतसामायिकद्वयमस्त्येव, न च नर गतिव्यतिरेकेणान्यासु मुक्तिः, चारित्राभावात्, तस्माच्चारित्रमेव प्रधानं मुक्तिकारणं, तद्भावभावित्वादिति, यस्मादेवं तं मा कासि pamAya'ti तत्-तस्मान्मा कार्षीः प्रमाद, ज्ञानेन चारित्ररहितेन, तस्येष्टफलासाधकत्वात् , ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः ॥ 1161 ॥ इतश्च चारित्रमेव प्रधान, नियमेन चारित्रयुक्त एव सम्यक्त्वसद्भावाद्, आह चसम्मत्तं अचरित्तस्स हुन्न भयणाइ नियमसो नत्थिआजो पुण चरित्तजुत्तो तस्स उ नियमेण सम्मत्तं ॥ 1162 ॥ __ व्याख्या-'सम्यक्त्वं' प्राग्वर्णितस्वरूपम् 'अचारित्रस्य' चारित्ररहितस्य प्राणिनो भवेत् 'भजनया' विकल्पनया-कदाचिद्भवति कदाचिन्न भवति, 'नियमशो नास्ति' नियमेन न विद्यते, प्रभूतानां चारित्ररहितानां मिथ्यादृष्टित्वात् , यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात् , 'नियमेन' अवश्यतया सम्यक्त्वम् , अतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्त एव भावात्प्राधान्यमिति गाथार्थ्ः॥ 1162 ॥ किं च Page #38 -------------------------------------------------------------------------- ________________ 29 आवश्यकहारिभद्रीया जिणवयणयाहिरा भावणाहिं उव्वपूर्ण अयाणंता । नेरइयतिरियएगिदिएहि जह सिज्झई जीवो ॥ 1163 ॥ व्याख्या-'जिनवचनवाडा' यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः 'भावणाहिं ति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात् , मोक्षमिच्छन्तीति वाक्यशेषः, 'उद्वर्तनामजानाना' नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्ध्यति जीवस्तथोद्वर्तनामजानाना इति योगः, इयमत्र भावना-ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्यभावमप्राप्य सिद्ध्यति कश्चित् , चरणाभावात् , तेनानयोः केवलयोरहेतुत्वं मोक्ष प्रति, तेभ्य एवैकेन्द्रियेभ्यश्च ज्ञानादिरहितेभ्योऽप्युद्धृत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्ध्यति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्वर्तना कारणवैकल्यं सूचयतीति गाथार्थः ॥ 1163 ॥ पुनरपि चारित्रपक्षमेव समर्थयन्नाह सुझुवि सम्मदिही न सिज्झई चरणकरणपरिहीणो । जं चेव सिद्धिमूलं मूढोतं व नासेइ ॥ 1164 ॥ व्याख्या-'सुष्ठपि' अतिशयेनापि सम्यग्दृष्टिर्न सिद्ध्यति, किम्भूतः ?-चरणकरणपरिहीणः, तद्वादमेव च समर्थयन् , किमिति ?-'यदेव सिद्धिमूलं' यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, 'एकपि असद्दहंतो मिच्छंति वचनात् , अथवा सुष्ठपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सिद्ध्यति चरणकरणपरिहीणा, श्रेणिकादिवत् , किमिति ?-यदेव सिद्धिमूलं-चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः ॥ 1164 ॥ किं च-अर्य केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधोः, कस्य तर्हि भवति ?, अत आह दसणपक्खो सावय चरित्तभहे य मंद्धम्मे य । दसणचरित्तपक्खो समणे परलोगकंखिम्मि ॥ 1165 ॥ व्याख्या-दर्शनपक्षः श्रावके' अप्रत्याख्यानकषायोदयवति भवति 'चारित्रभ्रष्टे च' कस्मिश्चिंदव्यवस्थितपुराणे 'मन्दधर्मे च' पार्श्वस्थादौ, दर्शनचारित्रपक्षः श्रमणे भवति, किम्भूते ?-परलोकाकासिणि, सुसाधावित्यर्थः, प्राकृतशैल्या चेह सप्तमी षष्ठयर्थ एव द्रष्टव्या, दर्शनग्रहणाच्च ज्ञानमपि गृहीतमेव द्रष्टव्यम् , अतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति गाथार्थः ॥ 1165 ॥ अपरस्त्वाह-यद्येवं बह्वीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता ततस्तदेवास्तु, अलं ज्ञानदर्शनाभ्यामिति, न, तस्यैव तद्वयतिरेकेणासम्भवाद्, आह पारंपरप्पसिद्धी दंसणनाणेहिं होइ चरणस्स । पारंपरप्पसिद्धी जह होइ taha'nnapANANaM // 1166 // व्याख्या-पारम्पर्येण प्रसिद्धिः पारम्पर्यप्रसिद्धिः-स्वरूपसत्ता, एतदुक्तं भवति-दर्शनाज्ज्ञानं, ज्ञानाचारित्रम् , एवं पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाम्यां सकाशाद्भवति चरणस्य, अतस्तद्भावभावित्वाच्चरणस्य त्रितयमप्यस्तु, लौकिकं न्यायमाह-पारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोलोकेऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि, अतस्त्रितयमपि प्रधानमिति गाथार्थः ॥ 1166 ॥ आह-यद्येवमतस्तुल्यबलत्वे सति ज्ञानादीनां किमित्यस्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेति,अत्रोच्यतेजघा दसणनाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उ विसिस्सए तेण चारित्तं ॥ 1167 ॥ व्याख्या-यस्माद्दर्शनज्ञाने 'सम्पूर्णफलं' मोक्षलक्षणं 'न ददतः' न प्रयच्छता प्रत्येकं, चारित्रयुक्त दत्ते एव, विशेष्यते तेन चारित्रं, तस्मिन्सति फलभावादिति गाथार्थ्ः॥ 1167 ॥ आह-विशिष्यतां चारित्रं, किन्तूजभमाणस्स गुणा जह hu~ti ससत्तिओ तवसुएसुं । एमेव जहासत्ती संजममाणे कहं न गुणा ? ॥ 1168 ॥ व्याख्या-'ujjamamANassa'tti उद्यच्छतः-उद्यम कुर्वतः साधोः, क्व-तपःश्रुतयोरिति योगः, 'गुणाः' तपोज्ञानावाप्तिनिर्जरादयो यथा भवन्ति 'स्वशक्तितः' स्वशक्त्योद्यच्छतः, एवमेव 'यथाशक्ति' शक्त्यनुरूपमित्यर्थः, संजममाणे कहं न guNa'tti संयच्छमाने-संयम पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणाः 1, गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधका प्रतिपद्यत इति !, अत्रोच्यतेअणिगृहंतो विरियं न विराहेइ घरणं तषसुएसं । जै संजमेऽवि विरियं न निगूहिजा न हाविजा ॥ 1169 ॥ ___ व्याख्या-'अंनिगृहन् वीर्य' प्रकटयन् सामर्थ्य यथाशक्त्या, क्वी-तपाश्रुतयोरिति योगः, किन विराधयति चरणं' न खण्डयति चारित्रं , यदि 'संयमेऽपि' पृथिव्यादिसंरक्षणादिलक्षणे 'वीर्य' सामर्थ्यमुपयोगादिरूपतया 'न निगूहयेत्' नेन 'न hAvijja'tti ततो न हापयेत संयम न खण्डेत, स्यादेव संयमगुण इति गाथार्थः ॥ 1169 ॥ संजमजोएसु सया जे पुण संतविरियावि सीयंति । कह ते विसुद्धचरणा बाहिरकरणालसा हुंति ? ॥ 1170 ॥ व्याख्या-'संयमयोगेषु' pRthivyAdisaMrakSaNAdivyApAreSu'sadAsarvakAlaMye पुनःप्राणिनः 'संतविरियावि sIyaMti'tti विधमानसामथ्यो अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीति योगः, नैवेत्यथे, बाह्यकरणालसाःसन्त:-प्रत्युपंक्षणादिबाह्यचेप्टारहिता इति गाथार्थ्ः॥1170॥आः-ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का वातेति ?, उच्यते आलंबणेण केणै जे मन्ने संयम पमायति । न हु तं होइ पमाणं भूयत्थगवेसणं कुजा ॥ 1171 ॥ Jain Education Intemational Page #39 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीया व्याख्या-आलम्ब्यत इत्यालम्बनं - प्रपततां साधारणस्थानं तेनालम्बनेन 'केनचित् ' अव्यवच्छित्त्यादिना ये प्राणिनः 'मन्य' इति एवमहं मन्ये 'संयमम्' उक्तलक्षणं 'प्रमादयन्ति' परित्यजन्ति, 'न हु तं होइ पमाणं' नैव तदालम्बनमात्रं भवति प्रमाणम् - आदेयं, किन्तु ? 'भूतार्थगवेषणं कुर्यात् तत्त्वार्थान्वेषणं कुर्यात् किमिदं पुष्टमालम्बनम् ? आहोस्विन्नेति, यद्यपुष्टमविशुद्धचरणा एव ते, अथ पुष्टं विशुद्धचरणा इति गाथार्थः ॥ 1171 ॥ अपरस्त्वाह - आलम्बनाको विशेष उपजायते । येन विशुद्ध चरणा भवन्तीति, अत्र दृष्टान्तमाह- सालंघणो पडतो अप्पाणं दुग्गमेऽवि धारेह । इय सालंबणसेवा धारेह जई असढभावं ॥ 1172 ॥ व्याख्या -इहालम्बनं द्विविधं भवति - द्रव्यालम्बनं भावालम्बनं च द्रव्यालम्बनं गर्तादौ प्रपतता यदालम्ब्यते द्रव्यं, तदपि द्विविधम्-पुष्टमपुष्टं च तत्रापुष्टं दुर्बलं कुशवच्चकादि, पुष्टं तु बलवत्कठिनवल्यादि, भावालम्बनमपि पुष्टापुष्टभेदेन द्विधैव तत्रापुष्टं ज्ञानाद्यपकारकं, तद्विपरीतं तु पुष्टमिति, तच्चेदं - 'कांहं अछितिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं वणी वहु सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥ 1 ॥ " तदेवं व्यवस्थिते सति सहालम्बनेन वर्तत इति सालम्बनः, असौ पतन्नपि आत्मानं 'दुर्गमेऽपि' गर्तादौ धारयति, पुष्टालम्बनप्रभावादिति, 'इय' एवं सेवनं सेवा प्रतिसेवनेत्यर्थः, सालम्बना चासौ सेवा च सालम्बनसेवा सा संसारगर्ते प्रपतन्तं धारयति यतिमशठभावं - मातृस्थानरहितमित्येष गुण इति गाधार्थः ॥ 1172 ॥ साम्प्रतं सिसाधयिषितार्थव्यतिरेकं दर्शयन्नाह 30 3 करिष्याम्यव्युच्छित्तिमथवाऽध्येष्ये तपौपधानयोरुयंस्यामि । गणं वा नीत्यैव सारयिष्यामि सालम्यसेवी समुपैति मोक्षम् ॥ 1 ॥ आपणही पुण निवडै खलिओ अहे दुरुत्तारे । इय निक्कारणसेवी पडह भवोहे अगाहंमि ॥ 1173 ॥ व्याख्या-आलम्बनहीनः पुनर्निपतति स्खलितः, व 1 - ' अहे दुरुत्तारे' त्ति गर्तायां दुरुत्तारायाम्, 'इय' एवं 'निष्कारणसेवी' साधुः पुष्टालम्बनरहित इत्यर्थः, 'पतति भवौघे अगाधे' पतति भवगर्तायामगाधायाम्, अगाधत्वं पुनरस्या दुःखेनोत्तारणसम्भवादिति गाधार्थः ॥ 1173 ॥ गतं सप्रसङ्गं दर्शनद्वारम्, इदानीं 'नियावासे' त्ति अस्यावसरः, अस्य च सम्बन्धो व्याख्यात एव गाथाक्षरगमनिकाय, स एव लेशतः सार्यते-इह यथा चरणविकला असहायज्ञानदर्शन पक्षमा लम्बन्ति एवं नित्यवासाद्यपि, AI - जे जत्थ जया भग्गा ओगासं ते परं अविंदंता । गंतुं tattha'cayaMtA ईमं पहाणंति घोसंति ॥ 1174 ॥ व्याख्या- 'ये' साधवः शीतलविहारिणः 'यत्र' अनित्यवासादी 'यदा' यस्मिन् काले 'भग्ना' निर्विण्णाः 'अवकाश' स्थानं ते 'परम्' अन्यत् 'aviMdaMta'tti अलभमाना गन्तुं 'तत्र' शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति ? - इमं पहाणंति घोसन्ति' त्ति यदस्माभिरङ्गीकृतं साम्प्रतं कालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति, दिहंतो इत्थ सत्येणं Prer als sattho viralodagarukkha च्छायमद्धाणं पवण्णो, तत्थ केइ पुरिसा परिस्संता पविरलासु छायासु जेहिं तेहिं वा पाणिएहिं पडिबद्धा अच्छंति, अण्णे य सदाविंति - एह इमं चैव पहाणंति, तंमि सत्थे केइ तेसिं पडिसुणंति, केइ ण 1 दृष्टान्तोऽत्र सार्थेन यथा कोऽपि साथैः प्रविरको दकवृक्षच्छायमध्वानं प्रपन्नः, तत्र केचित्पुरुषाः परिश्रान्ताः प्रविरळासु छायासु यैस्तैर्वा पानीयैः प्रतिमातिष्टन्ति, अभ्यश्च शब्दयन्ति-भायातेदमेव प्रधानमिति, तस्मिंत्र साधें केचित्तेपां प्रतिशृण्वन्ति, केचिस सुणंति, जे सुणिंति ते छुहातण्हाइयाणं दुक्खाणं आभागी जाया, जे न सुणंति ते खिप्पमेव अपडिबद्धा अद्धाण सीसं गंतुं उदयस्स सीयलस्स छायाणं च अभागी जाया । जहा ते पुरिसा विसीयंति तहा पासत्थाई, जहा ते णिच्छिण्णा ता साहू । अयं गाथार्थः ॥ 1174 ॥ साम्प्रतं यदुक्तमिदं प्रधानमिति घोषयन्ति तद्दर्शयति नयावासविहारं चेइयभक्तिं च अज्जियालाभं । विगईसु य पडिबंधं निद्दोसं चोइया बिंति ॥ 1175 ॥ व्याख्या -- नित्यवासेन विहारं, नित्यवासकल्प मित्यर्थः, चैत्येषु भक्तिश्चैत्यभक्तिस्तां च चशब्दात्कुलकार्यादिपरिग्रहः, आर्यिकाभ्यो लाभस्तं, क्षीराद्या विगतयोऽभिधीयन्ते तासु विगतिषु च 'प्रतिबन्धम्' आस निर्दोषं चोदिताः अन्येनोद्यतविहारिणा 'ब्रुवते' भणन्तीति गाथार्थः ॥ 1175 ॥ तत्र नित्यावासविहारे सदोषं चोदिताः सन्तस्तदा कथं वा निर्दोषं ब्रुवत इत्याह जाहेवि य परितंता गामागरनगरपट्टणमडता । तो केई नीयवासी संगमथेरं ववैति ॥ 1176 ॥ व्याख्या - यदाऽपि च 'परितान्ताः' सर्वथा श्रान्ता इत्यर्थः, किं कुर्वन्तः सन्तः :- ग्रामाकरनगरपत्तनान्यदन्तस्सन्तः ग्रामादीनां स्वरूपं प्रसिद्धमेव, अतः 'केचन' नष्टनाशका नित्यवासिनः, न तु सर्व एव किं 1 - सङ्गमस्थविरमाचार्य व्यप दिशन्त्यालम्बनत्वेन इति गाथार्थः ॥ 1176 ॥ कथं ? 1 शृण्वन्ति ये शृण्वन्ति ते क्षुधातृष्णादिकानां दुःखामामा भागिनो जाताः, येन शृण्वन्ति ते क्षिप्रमेवाप्रतिबद्धा अध्वनः शीर्ष गश्वोदकस्य शीत कस्य छायानां चाभागिनो जाताः । यथा ते पुरुषा विषीदन्ति तथा पार्श्वस्यादयः, यथा ते निस्तीर्णस्तथा सुसाधवः । For Private Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ 31 Avazyaka हारिभद्रया संगमरारिओ सु तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं नीयावासे पवत्तो उ ॥ 1177 ॥ व्याख्या - निगदसिद्धा, कः पुनः सङ्गमस्थविर इत्यत्र कथानकं -- koi~laNayare संगमथेरा, दुब्भिक्खे तेण साहुणो विसज्जिया, ते तं णयरं व भागे काऊण जंघाबलपरिहीणा विहति, णयरदेवया किर तेंसिं उवसंता, तेसिं सीसो दत्तो णाम आहिंडओ चिरेण कालेणोदैतवाहगो आगओ, सो तेसिं पडिस्सए ण पविसइ णिययावासित्ति काउं, भिक्खवेलाए उग्गाहियं हिंडता संकिलिस्सइ - को डोऽयं सङ्घकुलाणि ण दाएइति, एगत्थ सेठियाकुले रोवणियाए गहियओ दारओ, छम्मासा रोवंतगरस, आयरिएहिं चप्पुडिया कया-मा रोव, वाणमंतरीए मुक्को, तेहिं तुट्ठेहिं पडिलाहिया जधिच्छिएण, सो विसज्जिओ, एताणि ताणि कुलाणिन्ति, आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा, आवस्य आलोयणाए आयरिया भणति - आलोएहि, सो भणइ-तुम्भेहिं समं हिंडिओन्ति, ते भणति - धाइपिंडो ते भुत्तोत्ति, भै - ऐहुमाणित्ति बैट्ठो, देवयाए अडरते वासं अंध्यारं च विउधियं एस हीलेइत्ति, आयरिएहिं भणिओ - अतीहि, 1 कोलेरनगरे संगमस्थविरा:, दुर्भिक्षे तः साधवो विसृष्टाः, ते तनगरं नव भागान् कृत्वा परिक्षीणजङ्घाबला विहरन्ति, नगरदेवता किल तेषामुपशान्ता तेषां शिव्यो दत्तो नामाहिण्डकचिरेण कालेनोदन्तवाहक भागतः, स तेषां प्रतिश्रये न प्राविक्षत् नित्यवासीतिकृत्वा, भिक्षावेलायामौपग्रहिकं हिण्डमानयोः संश्यिति, वृद्धोऽयं श्राद्धकुलानि न दर्शयतीति, एकत्र श्रेष्ठिकुले रोदिभ्या गृहीतों दारकः, पण्मास रुदति, आचार्यैचप्पुटिका कृता मा रोदीः, व्यन्तयो मुक्तः, तैस्तुष्टैः प्रतिलाभिता यादृच्छिकेन, स विसृष्टः, एतानि तानि कुलानीति, आचार्याः सुचिरं हिण्डयित्वा अन्तप्रान्तं गृहीत्वाऽऽगताः, समुद्दिष्टाः, आवश्यकालोचनायामाचार्या भणन्ति-आलोचय, स भणति - युष्माभिः समं हिण्डित इति ते भणन्ति-धात्रीपिण्डस्वया भुक्त इति, भणति - अतिसूक्ष्म. तराण्येतानीति उपविष्टः, देवतयाऽर्धरात्रे वर्षा अन्धकारश्च विकुर्वितौ पुप हीलतीति, आचार्य भणितः- भागच्छ. * कोलहरे + नव हा. कुद्धो य. कुण्टोऽयं. सी भै- अंधयारोत्ति, आयरिएहिं अंगुली पदाइया, सा पज्जलिया, आउट्टो आलोएइ, आयरियावि णव भागे परिकहंति, एवमयं पुट्ठालंबणो ण होइ सचेसिं मंदधम्माणमालंबणन्ति ॥ 1177 ॥ आह च ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । न गणंति एगखित्ते गणंति वासं निययवासी ॥ 1178 ॥ व्याख्या- 'ओमे' दुर्भिक्षे 'शिष्यप्रवास' शिष्यगमनं, तथा तस्यैव 'अप्रतिबन्धम्' अनभिष्वङ्गम् ' अजङ्गमत्वं' वृद्धत्वं च चशब्दात्तत्रैव क्षेत्रे विभागभजनं च, इदमालम्बनजालं 'न गणयन्ति' न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रे गणयन्ति वासं 'नित्यवासिनः' मन्दधिय इति गाथार्थः ॥ 1178 ॥ नित्यावासविहारद्वारं गतं, चैत्यभक्तिद्वारमधुनाइकुलगणसंघे अन्नं वा किंचि काउ निस्साणं । अहवावि अज्जवयरं तो सेवंती अकरणिजं ॥ 1179 ॥ व्याख्या - चैत्यकुलगणसङ्घान्, अन्यद्वा 'किञ्चिद्' अपुष्टमव्यवच्छित्त्यादि 'कृत्वा निश्रां कृत्वाऽऽलम्बन मित्यर्थः, कथं ? - नास्ति कश्चिदिह चैत्यादिप्रतिजागरका अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूत्यादिव्यवच्छेद इति, अथवाऽप्यावैरं कृत्वा निनां ततः सेवन्ते 'अकृत्यम्' असंयमं मन्दधर्माण इति गाथार्थः ॥ 1179 ॥ अतेर् किं वयरसामिणा मुणियपुत्र्वसारेणं । न कया पुरियाह? तओ मुक्खंगं सावि साहूणं ॥ 1180 ॥ 1 स भणति - अन्धकार इति, आचार्यैरङ्गुली प्रदर्शिता, सा प्रज्वलिता, भावृत्त आलोचयति, भाचार्या अपि नव भागान् परिकथयन्ति एवमयं पुष्टालस्वनो न भवति सर्वेषां मन्दधर्माणामालम्बनमिति ! व्याख्या-- अक्षरार्थः सुगमः, भावार्थः कथानकादव सेयः, तच्चाधः कथितमेव, तत्र वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः, किमित्याह- ओहावणं परेसिं सतित्थउन्भावणं च वच्छल्लं । न गणंति गणेमाणा पुत्रवुचियपुप्फमहिमं च ॥ 1181 ॥ व्याख्या--'अपभ्राजन' लाञ्छनां 'परेषां' शाक्यादीनां स्वतीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सल्य' श्रावकाणां, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च न गणयन्तीति - पूर्वावचितैः प्राग्गृहीतैः पुष्पैः कुसुमैर्महिमा - यात्रा तामिति गाथार्थः ॥ 1181 ॥ चैत्यभक्तिद्वारं गतम्, अधुनाऽऽर्यिकालाभद्वारं, तत्रेयं गाथाअजयलाभे गिद्धा सएण लाभेण जे असंतुहा । भिक्खायरियाभग्गा अन्नियपुत्तं ववैति ॥ 1982 ॥ व्याख्या - आर्यिकाभ्यो लाभ आर्यिकालाभस्तस्मिन् 'गृद्धाः ' आसक्ताः 'स्वकीयेन' आत्मीयेन लाभेन येऽसन्तुष्टा मन्दधर्माण: भिक्षाचर्यया भग्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपखिनामिति 'अन्निकापुत्रम्' आचार्य व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ॥ 1182 ॥ कथम् ?--- अनित्तायरिओ भक्तं पाणं च पुष्कचूलाए । उवणीयं भुंजतो तेणेव भवेण अंतगडो ॥ 1183 ॥ व्याख्या -- अक्षरार्थो निगदसिद्धः, भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु वक्ष्यते । ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किम् ?, अत आह- सीगण ओमे भिक्खायरिया अपचलं थेरं । न गणंति सहावि सढा अजियलाहं गवेसंता ॥ / 1984 ॥ For Private Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ 32 आवश्यकहारिभद्रीया व्याख्या-गतः शिष्यगणोऽस्येति समासस्तम् 'ओमे' दुर्भिक्ष भिक्षाचर्यायाम् अपच्चल:-असमर्थः भिक्षाचर्याऽपञ्चलस्तं 'स्थधिरं दृद्धम् एवंगुणयुक्तं 'न गणयन्ति' नालोचयन्ति 'सहावि' समर्थाः, अपिशब्दात्सहायादिगुणयुक्ता अपि, शा-मायाविनः आर्यिकालाभं 'gavesaMti'tti अन्विषन्त इति गाथार्थः ॥ 1184 ॥ गतमार्यिकालाभद्वारं, विगतिद्वारमधुना, तत्रेयं गाथाभत्तं वा पाणं वा भुत्तूणं लावलवियमविसुद्धं । तो 'वजपडिच्छन्ना उदायणरिसिं वैसंति ॥ 1185 ॥ व्याख्या-भक्तं वा' ओदनादि 'पानं वा' द्राक्षापानादि 'भुक्त्वा' उपभुज्य 'लावलवियन्ति लौल्योपेतम् 'अविशुद्धं' विगतिसम्पर्कदोषात् , तथा च-निष्कारणे प्रतिषिद्ध एव विगतिपरिभोगः, उक्तं च-"विगईविगईभीओ विगैगयं जो उ भुंजए साहू । विगई विगैसहावा विगई विगई ब्लान्नेइ॥1॥"ति, ततः केनचित्साधुना चोदिताः सन्तः 'अवधप्रतिच्छन्नाः' पापप्रच्छादिताः 'उदायणरिसिं' उदायनऋषि व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थ्ः॥1185॥ अत्र कथानकवीतभए णयरे उदायणो राया जाव पषइओ, तस्स भिक्खाहारस्स वाही जाओ, सो विजेहिं भणिओ-दधिणा भुंजह, सो किर भट्टारओवैयाएसु अच्छिओ, अण्णया वीयभयं गओ, तत्थ तस्स भगिणिज्जो केसी राया, तेणं चेव रज्जे ठाविओ, विगतिविकृतिभीतो विकृतिगतं यस्तु भुक्ते साधुः । विकृतिविकृतिखभावा विकृतिर्विगतिं ब्लान्य्ति॥1॥वीत्भ्ये नगरे उदायनो राजा यावत्प्राजितः, तस्य भिक्षाहारस्य व्याधिजोतः, स वैद्यैर्भणितः-दना मुक्तः स किल भट्टारको व्रजिकासु स्थितः, अन्यदा वीतभयं गतः, तत तम्य भागिनेयः केशी राजा, तेनैव राज्ये स्थापितः. केसीकुमारोऽमच्चेहिं भणिसो-एस परीसहपराजिओ रज मग्गइ, सो भणइ-देमि, ते भणंति-ण एम रायधम्मोत्ति बुग्गाहेइ, चिरेण पडिस्सुयं, किंकजौ, विसं तस्स दिज्जौ, एगाए पसुपालीए घरे पयुत्त-दधिणा सह देहित्ति, मा पदिण्णा, देवयाए अवहियं, भणिओ य-महरिसि! तुझ विसं दिण्णं, परिहराहि दहिं, सो परिहरिओ, रोगो kA~dhiumAraddho, पुणो पगहिओ, पुणो पौत्तं विसं, पुणो देवयाए अवहरियं, तैयं वारं देवयाए वुच्चै-पुणोवि दिण्णं, तंपि अवडियं, सा तस्स पच्छओ पहिंडिया, अण्णया पमत्ताए देवयाए दिन्नं, कालगओ, तस्स य सेजातरो कुंभगारो, तमि कालगए देवयाए पंसुवरिसं पाडियं, सो अवहिओ अणवराहित्तिका सिणवल्लीए कुंभकारुक्खेवो णाम पट्टणं तस्स णामेण जायं जत्थ सो अवहरि ठविओ, बीतभयं च सर्व पंसुणा पेल्लियं, अज्जवि पुंसुओ अच्छंति, एस कारणिगोत्तिकहु न होइ सधेसिमालंबणंति ॥ आह चसीयललुक्खाऽणुचियं यएसु विगईगएण जावित्। हट्ठावि भणंति सढा किमासि उदायणो न मुणी? ॥ 1186 ॥ केशिकुमारोऽमात्यैर्भणित.-एष परीपहपराजितः राज्य मार्गयति, स भणति-ददामि, ते भणन्ति-नष राजधमै इति न्युह्राहयति, चिरेण प्रतिश्रुतं, किं क्रियता ?, विर्ष तस्मै ददातु, एकस्याः पशुपाल्या गृहे प्रयुक्त वनासह देहीति, सा प्रदत्तवती, देवतयाऽपहृतं, भणित ब-महर्षे ! तुभ्यं विषं दतं, परिहर दधि, स परिहतवान् , रोगो वर्धितुमारब्धः, पुन: प्रगृहीतं, पुनः प्रयुक्तं विषं, पुनर्देवतयाऽपहृतं, तृतीयवारं देवतयोच्यते. तुनरपि दरां, तदपि अपहृत, सा तस्य पृष्ठतः प्रहिण्डिता, अन्यदा प्रमत्तायां देवतायो दत्तं, कालगतः, सस्य व शय्यातरः कुम्भकारः, तस्मिन् कालगते देवतया पांशुवर्षा पतिता, सोऽपहृतोऽनपराधीतिकरवा सेनापल्या कुम्भकारोरक्षेपो नाम पत्तनं तस्य माना जातं यत्र सोऽपहृत्य स्थापितः, वीतभयं च सई पांमुना प्रेरितं, अद्यापि पशिवस्तिष्ठन्ति, एष कारणिक इतिकृत्वा न भवति सर्वेषामालम्बनमिति. * सो पढिविण्णा. + वद्धिउ. व्याख्या-शीतलं च तत् रूक्षं च शीतलरूक्षम्, अन्नमिति गम्यते, तस्यानुचितः-अननुरूपः,नरेन्द्रप्रवजितत्वाद्रोगाभिभूतत्वाच्च शीतलरूक्षानुचितस्तं, 'व्रजेषु' गोकुलेषु 'विगतिगतेन' विगतिजातेन यापयन्तं सन्तं 'हठ्ठावित्ति समर्था अपि भणन्ति शठा:-किमासीदुदायनो न मुनिः, मुनिरेव विगतिपरिभोगे सत्यपि, तस्मान्निदोष एवायमिति ॥ 1186 ॥ एवं नित्यवासादिषु मन्दधर्माः सङ्गमस्थविरादीन्यालम्बनान्याश्रित्य सीदन्ति, अन्ये पुनः सूत्रादीन्येवाधिकृत्य, तथा चाह सुत्तत्थबालवुढे य असहुदवाइआवईओ या। निस्साणपयं काउं संथरमाणावि सीयंति ॥ 1187 ॥ व्याख्या-सूत्रं च अर्थश्च बालश्च वृद्धश्च सूत्रार्थबालवृद्धास्तान् , तथाऽसहश्च द्रव्याधापदश्च असहद्रव्याद्यापदस्ताश्च, निश्राणाम्-आलम्बनानां पदं कृत्वा 'संस्तरन्तोऽपि' संयमानुपरोधेन वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवतिसूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्येन ?, एवमर्थ निश्रापदं कृत्वा शृणोमि तावत्, एवं बालत्वं वृद्धत्वं असहम्-असमर्थत्वमित्यर्थः, एवं द्रव्यापदं-दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं-क्षुल्लकमिदं क्षेत्रं, तथा कालापदं-दुर्भिक्षं वर्तते, तथा भावापदं-लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपि सीदन्त्यल्पसत्त्वा इति गाथार्थः ॥ 1187 ॥ एवमालंयणाण लोगो भरिओ जीवस्स अजौकामस्स । जं जं पिच्छह लोए तं तं आलंयणं कुणै ॥ 1188 ॥ व्याख्या-'आलम्बनानां' प्राग्निरूपितशब्दार्थानां 'लोक' मनुष्यलोकः 'भृतः' पूर्णो जीवस्य 'ajaukAmassa'tti अय Page #42 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया तितुकामस्य, तथा च-अयतितुकामो यद् यत्पश्यति लोके नित्यवासादि तत् तदालम्बनं करोतीति गाथार्थः ॥ 1188 ॥ कि च-द्विधा भवन्ति प्राणिनः-मन्दश्रद्धास्तीवश्रद्धाश्व, तत्रान्यन्मन्दश्रद्धानामालम्बनम् अन्यच्च तीघ्रश्रद्धानामिति, आह च जे जत्थ जया जइया पहुस्सुया धरणकरणपब्मट्ठा । जं ते समायरंती आलंबण मंदसड्डाणं ॥ 1989 ॥ व्याख्या-'गे' केचन साभवः 'यत्र' ग्रामनगरादौ 'यदा' यस्मिन् काले सुषमदुप्पमादौ 'jaiya'tti यदा च दुर्भिक्षादौ बहताश्चरणकरणप्रवष्टाः सन्तो यत्ते समाचरन्ति पाश्वेस्थादिरूपं तदालम्बनं मन्दश्रद्धानां. भवतीति वाक्यशेषः, तथाहि--आचार्यो मधुरायां मङ्गः सुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्राय्ः॥ 1189 ॥ जे जन्थ जया जइया बहुस्मुया चरणकरणसंपन्ना । जं ते समायरंती आलंषण तिव्वसढाणं ॥ 1190 ॥ व्याख्या-'ये' केचन 'यत्र' ग्रामनगरादौ 'यदा' सुषमदुष्षमादौ 'jaiya'tti यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति भिक्षप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः ॥ 1190 ॥ अवसितमानुषङ्गिक, तस्मात् स्थितमिदं-पञ्चानां कृतिकर्म न कर्तव्यं, तथा च निगमयन्नाह-- दसणनाणचरित्ते तवविणए निच्चकालपासत्था । एए अवंदणिज्जा जे जसघाई पवयणस्स ॥ 1191 ॥ व्याख्या-'दसणनाणचरित्तेत्ति प्राकृतशैल्या छान्दसत्वाच्च दर्शनज्ञानचारित्राणां तथा तपोविनययोः 'निञ्चकालपासत्थ' तिमर्वकालं पार्थे तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थ, तथा च--इत्वरप्रमादानिश्चयतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः, ये किंभूताः ?-"यशोघातिनः' यशोऽभिनाशकाः, कस्य -प्रवचनस्य, कथं यशोघातिनः,श्रमणगुणोपात्तं यद यशस्तत्तद्गणवितथासेवनतो घातयन्तीति गाथार्थ: ॥ 1191 ॥ पार्श्वस्थादिवन्दने चापायान्निगमयन्नाहकीकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उवहिया हुंति ॥ 1192 ॥ व्याख्या-'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीलजने' पार्श्वस्थजने कर्मधन्धाय, कथं 1 यतस्ते पूंज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि प्रमादस्थानानि येषु विषीदन्ति पार्थः स्थादयस्तानि तानि 'उपबृंहितानि भवन्ति' समर्थितानि भवन्ति-अनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः ॥ 1192 / / यस्मादेतेऽपायास्तस्मात् पार्श्वस्थादयो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाह दसणनाणचरित्ते तवविणए निच्च्काल्मुज्ज्त्ता। एएउ वंदणिज्जा जे जसकारी pvynnss॥1193॥ ___ व्याख्या-दर्शनज्ञानचारित्रेषु तथा तपोविनययोः 'नित्यकालं' सर्वकालम् 'उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया यशःकारिणः प्रवचनस्येति गाथार्थः ॥ 1193 ॥ अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाह किहकम्मं च पसंसा संविग्गजणंमि निज्र्त्त्त्ताए। जे जे विरईठाणा ते ते उववूहिया हुंति ॥ 1194 ॥ व्याख्या-'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ?-योनि (यानि) विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तहनुमत्या च निर्जरा, संविग्नाः पुनद्विधा-द्रव्यतो भावतश्च, द्रव्यसंविग्ना मृगाः पत्रेऽपि चलति सदोत्रस्तचेतसः, भावसंविनास्तु साधवस्तैरिहाधिकार इति गाथार्थः ॥ 1194 ॥ गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपश्वं पञ्चानां कृतिकर्म इत्यादिद्वारगाथा, निगमयतोक्तमोघतो दर्शनाद्युपयुक्ता एव वन्दनीया इति, अधुना तानेवाऽऽचायोदिभेदतोऽभिधित्सुराह आयरिय उवज्झाए पश्यत्ति धेरे तहेव रायणिए । एएसिं कीकम्म कायव्वं निजरहाए ॥ 1195 ॥ व्याख्या-आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थ, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च, उक्तंच-सत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्पमुको अर्थ भासेइ आयरिओ ॥ 1 ॥ न तु सूत्र, यत उक्तम्-'एक्कग्गया य झाणे वुड्डी तित्थयराणुकिती गरुआ । आणाधिजमी । गुरू कयरिणमुक्खा न वाएइ ॥ 1 ॥ अस्य हि सर्वैरेवोपान्यायादिभिः कृतिकर्म कार्य पर्यायहीनस्यापि, उपाध्यायः त्थम्भूतः-'सम्मत्तणाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सत्तं वाएउवज्झाओ ॥ 1 ॥ ' किं निमित्तं ?-सुत्तत्थेसु थिरतं रिणमुक्खो AyatIya'paDibaMdho / पाडिच्छामोहजओ । सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेढीभूतश्च । गणततिविप्रमुक्तोऽर्थे वाचयत्याचार्यः ॥ 1 ॥ एकाग्रता च ध्याने वृद्धिस्तीर्थकरानुकृतिणु: / भाशास्यैमिति गुरवः कृतऋणमोक्षा न वाचयन्ति ॥1॥smykvjnyaansNymyuktH सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्र वाचयति उपाध्यायः ॥ 1 ॥ सुनार्थयोः स्थिरत्वं ऋणमोक्ष आयत्यां चाप्रतिबन्धः । मातीच्छकमोहजयः (प्रतीच्छनारमोहजयः) * * पने विचलति. Page #43 -------------------------------------------------------------------------- ________________ 34 आवश्यक हारिभद्रीया सुतं वाउवज्झाओ ॥ 1 ॥ तस्यापि तैर्विनेयैः पर्यायहीनस्यापि कृतिकर्म कार्य, यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, उक्तं च- 'तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेई गणतसिल्लो पवत्ती उ ॥ 1 ॥ ' अस्यापि कृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरोतीति स्थविरः, उक्तं च- 'थिरकरणा पुण थेरो पवन्तिवावारिएसु अत्थेसुं । जो जत्थ सीयै जई संतबलो तं थिरं कुणै ॥ 1 ॥ ' अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्य, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थे । नावगन्तव्यः, साहचर्यादिति, स चेत्थम्भूतः - 'उद्धार्वणापहावणखित्तोवधिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ 1 ॥ ' अस्थाप्यून पर्यायस्यापि कृतिकर्म कर्तव्यं, रत्नाधिकः - पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम्, अन्ये तु भणन्ति - प्रथममालोचयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्य, पश्चाद् यथारत्नाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थः ॥ 1195 ॥ प्रथमद्वारगाथायां गतं 'कस्ये' ति द्वारम् अधुना 'केने ति द्वारं, केन कृतिकर्म कर्तव्यं ? केन वा न कर्तव्यं 1, कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्र मातापित्रादिरनुचितो गणः, तथा चाह ग्रन्थकारः मायरं पियरं वावि जिगं वावि भायरं । कीकम्मं न कारिजा सव्वे राइणिए तहा ॥ 1196 ॥ 1 सूत्रं वाचयति उपाध्यायः ॥ 1 ॥ तपः संयमयोगेषु यो योग्यस्तत्र तं प्रवर्त्तयति । असहिष्णुं च निवर्त्तयति गणचिन्तकः प्रवर्त्ति (चेक) स्तु ॥ 3 ॥ स्थिर करणात्पुनः स्थविरः प्रवर्त्तक व्यापारितेष्वर्थेषु । यो यत्र सीदति यतिस्सद्व लस्तं स्थिरं करोति ॥ 4 ॥ * सीदमानान् + मूलग्रन्येऽवगन्तव्यः । अभिदधति. 2 उद्धावनप्रधावना क्षेत्रोपधिमार्गणास्वविपाठी । सूत्रार्थतद्भयन्त्रित गणावच्छेदक ईदृशो भवति ॥ 1 ॥ व्याख्या - मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम्, अपिशब्दान्मातामहपितामहादिपरिग्रहः, 'कृतिकर्म' अभ्युस्थितवन्दनमित्यर्थः, न कारयेत् सर्वान् ratnAdhikA~stathA, पर्यायज्येष्ठानित्यर्थः किमिति 1, मात्रादीन् वन्दनं कारयतः लोकगर्होपजायते, तेषां च कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत्, सागारिकाध्यक्षे तु यतनया कारयेद्, एष प्रव्रज्याप्रतिपन्नानां विधिः, gRhasthA~stu कारयेदिति गाथार्थः ॥ 1196 ॥ साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाह - पंचमहव्वयजुत्तो अणलस माणपरिवज्जियमईओ । संविग्गनिज्जरही किहकम्मकरो हवह साहू ॥ 1197 ॥ व्याख्या - पञ्च महाव्रतानि - प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः 'aNalasa'tti आलस्यरहितः 'मानपरिवर्जित - मतिः' जात्यादिमानपराङ्मुखमतिः 'संविग्नः' प्राग्व्याख्यात एव 'निर्जरार्थी' कर्मक्षयार्थी, एवम्भूतः कृतिकर्मकारको भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थः ॥ 1197 ॥ गतं केनेति द्वारं, साम्प्रतं 'कदे' त्यायातं, कदा कृतिकर्म कर्तव्यं कदा वा न कर्तव्यं 1, तत्र वक्त्तपराहुत्ते अपमन्ते सा कया हु वंदिजा । आहारं च करिंतो नीहारं वा जै करेइ ॥ 1198 ॥ व्याख्या - व्याक्षिप्तं धर्मकथादिना 'पराहुत्ते य' पराङ्मुखं, चशब्दादुद्भू (त्थि ) तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा कुर्वन्तं नीहारं वा यदि करोति, इह च धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीषानिर्गमनादोषाः प्रपञ्चेन वक्तव्या इति गाथार्थः ॥ 1198 ॥ कदा तर्हि वन्देतेत्यत आह पसते आसणत्थे य, उवसंत उषट्टिए । अणुन्नविन्तु मेहावी, कीकम्मं पजए । 1199 ॥ व्याख्या- ' प्रशान्तं' व्याख्यानादिव्याक्षेपरहितम् 'आसनस्थं' निषद्यागतम् 'उपशान्तं' क्रोधादिप्रमादरहितम् 'उपस्थितं' छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवम्भूतं सन्तमनुज्ञाप्य मेधावी ततः कृतिकर्म प्रयुञ्जीत, वन्दनकं कुर्यादित्यर्थः, अनुज्ञापनायां च आदेशद्वयं, यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति, यानि पुनरौत्पत्तिकानि तेष्वनुज्ञापयतीति गाथार्थः ॥ 1199 ॥ गतं कदेति द्वारं, कतिकृत्वोद्वारमधुना, कतिकृत्वः कृतिकर्म कार्य 1, कियत्यो वारा इत्यर्थः, तत्र प्रत्यहं नियतान्यनियतानि च वन्दनानि भवन्त्यत उभयस्थाननिदर्शनायाऽऽह नियुक्तिकार : पडिकैमणे सझाए काउस्सगावरोह पाहुणए । आलोयणसंवरणे उत्तम य वंदणयं ॥ 1200 ॥ व्याख्या - प्रतीपं क्रमणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्तनमित्यर्थः, तस्मिन् सामान्यतो वन्दनं भवति, तथा 'स्वाध्याये' वाचनादिलक्षणे, 'कायोत्सर्गे' यो हि विगति परिभोगायाऽऽचाम्लविसर्जनार्थं क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, 'प्राघूर्णके' ज्येष्ठे समागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम्, अत्र चायं विधिः - 'संभोईय अण्णसंभोइया य दुविहा हवंति पाहुणया । संभोइय आयरियं आपुच्छित्ता उ वंदेइ ॥ 1 ॥ इयरे पुण आयरियं वंदित्ता संदिसावि तह य । पच्छा वंदेइ जई गयमोहा 1 सांभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकान् आचायें आपृच्छय तु वन्दते ॥ 1 ॥ इतरान् पुनराचार्य वन्दित्वा संदिश्य तथा च । पश्चात् वन्दन्ते यतयो गतमोहा Page #44 -------------------------------------------------------------------------- ________________ 35 भावश्यकहारिभद्रीया अहव वंदावे ॥ 2 ॥ " तथाऽऽलोचनायां विहारापराधभेदभिन्नायां 'संवरणं' भुक्तेः प्रत्याख्यानम् , अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ गृह्णतः संवरणं तस्मिन् वन्दनं भवति, 'उत्तमार्थे वा' अनशनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः ॥ 1200 ॥ इत्थं सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शितानि, साम्प्रतं नियतवन्दनस्थानसङ्ख्याप्रदर्शनायाऽऽहचत्सारि पडिफमणे किहकम्मा तिमि हुंति सज्झाए । पुव्वण्हे अवरहे कीकम्मा चौदस हवंति ॥ 1201 ॥ __ व्याख्या-चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीगि भवन्ति स्वाध्याये पूर्वाहे-प्रत्युषसि, कथं ?, गुरु पुषसंझाए वंदित्ता आलोपैत्ति एवं एकं, अम्भुठियावसाणे जे पुणो वंदंति गुरुं एयं वीयं, एत्थ य विही-पच्छा जहण्णेण तिण्णि मझिम पंच वा सत्त घाउकोसं सबेवि वंदियबा, जैवाउला वक्खेवो वा तो इक्केण ऊणगा जाव तिणि अवस्सं वंदियघा, एवं देव सिए, पक्खिए पंच अवस्स, चाउम्मासिए संवच्छरिएवि सत्त अवस्संति, ते वंदिऊणं जं पुणो आयरियस्स अल्लिविजइ तैय, पञ्चक्खाणे चउस्थ, सझाए पुणवदित्ता पठ्ठवेइ पढम, पढविए पवेदयंतस्स बितियं, पच्छा उद्दि समुद्दिई पढाइ, ससमुहेसवंदणाणमिहेवांतम्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइण पढिउकामोतोचंदर, अथवा वादयेयुः ॥ गुरु पूर्वसन्ध्याय पम्वित्वाऽऽलोचयतीति एतदेक, अम्युस्थितावसाने परपुनर्वस्वन्ते गुरुमेतद्वितीय, मन्त्र च विधिः-पबाजघन्येन त्रयो मध्यमेन पञ्च वा सप्त वा उत्कृष्टेन सर्वेऽपि वन्दितव्याः, यदि व्याकुला व्याक्षेपो वा तदैकेनोना यावत् प्रयोऽवश्यं वन्दितव्याः, एवं देवसिके, पाक्षिके पञ्चावश्यं, चातुर्मासिके सांवत्सरिकेऽपि सप्तावश्यमिति, तान् वन्दिरवा यत्पुनराचार्यायाश्रयणाय दीयते तत्तृतीयं, प्रत्याख्याने चतुर्थ, स्वाध्याये पुनर्वन्दित्वा प्रस्थापयति प्रथम, प्रस्थापिते प्रवेदयतो द्वितीयं, पश्चादुद्दिष्टसमुदिष्टं पठति, उद्देशसमुदेशवन्दनानामिहैवान्तर्भावः, ततो यदा चतुर्भागावशेषा पौरुषी तदा पात्राणि प्रतिलेखयति, यदि न पठितुकामस्तदा वन्दते. अह पढिउकामो तो अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउ~ पडिक्कमै, एयं तैयं । एवं पूर्वाहे सप्त, अपराहेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात्, प्रातिक्रमणिकानि तु चत्वारि प्रसिद्धानि, एवमेतानि ध्रुवाणि प्रत्यहं कृतिकर्माणि चतुर्दश भवन्त्यभक्तार्थिकस्य, इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्तीति गाथार्थः ॥ 1201 ॥ गतं कतिकृत्वोद्वारं, व्याख्याता वन्दनमित्यादिप्रथमा द्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते, तत्र कत्यवनतमित्याचं द्वारं, तदर्थप्रतिपादनायाऽऽह दोओणयं अहाजायं, कीकम्मं बारसावयं । अस्य व्याख्या-अवनतिः-अवनतम् , उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद् व्यवनतम्, एकं यदा प्रथममेव 'इच्छामि खमासमणो! वंदिउ~ जावणिजाए निस्सीहियाएऽत्ति अभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्तः 'icchAmI'tyAdisUtramabhidhAya छन्दोऽनुज्ञापनायैवावनमति, यथाजातं श्रमणत्वमाश्रित्य योनिनिष्क्रमणं च, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दते, तदव्यतिरेकाच्च यथाजातं भण्यते कृतिकर्मवन्दनं, 'bArasAvarya'ti द्वादशावर्ताः-सूत्राभिधानगर्भाः कायव्यापारविशेषा यस्मिन्निति समासस्तद् द्वादशावर्तम्, इह च प्रथमप्रविष्टस्य षडावर्ता भवन्ति, 'अहोकायं कायसंफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहुमुभेण भे दिवसो वैकतो !, जत्ता भे जवणिज्जं च भे' एतत्सूत्रगर्भा गुरुचरण अथ पठितुकामस्तदाऽवन्दित्वा पात्राणि प्रतिलिखति, प्रतिलिख्य पश्चात्पठति, कालवेलायां वन्दित्वा प्रतिकाम ति, एतत्तृतीयं. * गाथाशकलमाह. न्यस्तहस्तशिरःस्थापनारूपाः, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति, एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यं, गतं कत्यवनतद्वार, साम्प्रतं 'कतिशिर इत्येतद्वारं व्याचिख्यासुरिदमपरं गाथाशकलमाह चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥ 1202 ॥ व्याख्या-चत्वारि शिरांसि यस्मिंस्तच्चतुःशिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं, पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, द्वारं । तिम्रो गुप्तयो यस्मिंस्तत्रिगुप्तं, मनसा सम्यक्प्रणिहितः वाचाऽस्खलिताक्षराण्युच्चारयन् कायेनावर्तान विराधयन् वन्दनं करोति यतः, चशब्दोऽवधारणार्थः, द्वौ प्रवेशौ यस्मिंस्तद्विप्रवेशं, प्रथमोऽनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गतस्य प्रविशत इति, एकनिष्क्रमणमावश्यक्या निर्गच्छतः, एतच्चापान्तरालद्वारत्रयं कतिशिरोद्वारेणैवोपलक्षितमवगन्तव्यमिति गाथार्थः ॥ 1202 ॥ साम्प्रतं कतिभिर्वाऽऽवश्यकैः परिशुद्धमिति द्वारार्थोऽभिधीयते, तथा चाऽऽहावणामा dunna'hAjAyaM, आवत्ता बारसेव उ । सीसा चत्तारि गुत्तीओ, तिन्नि दो य पवेसणा ॥ 1203 ॥ एगनिक्खमणं चेव, पणवीसं वियाहिया। आवस्सगेहिं परिसुद्धं, कीकम्म जेहि कीरई ॥ 1204 ॥ व्याख्या-गाथाद्वयं निगदसिद्धमेव, एभिर्गाथाद्वयोक्तैः पञ्चविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्तव्यम् , अन्यथा द्रव्यकृतिकर्म भवति ॥ 1203-1204 ॥ आह च * निर्ग.. Page #45 -------------------------------------------------------------------------- ________________ 36 शावश्यकहारिभद्रीया किरकम्मपि करितो न होइ कीक्म्म्निज्राभागी। पणवीसामन्नयर साहू ठाणं विराहिंतो ॥ 1205 ॥ व्याख्या-कृतिकर्मापि कुर्वन्' वन्दनमपि कुर्वन् न भवति कृतिकर्मनिर्जराभागी 'पञ्चविंशतीनाम्' आवश्यकानाम' भ्यतरत् साधुः स्थानं विराधयन् , विद्यादृष्टान्तोऽत्र, यथा हि विद्या विकलानुष्ठाना फलदा न भवति, एवं कृतिकर्मापि निर्जराफलं न भवति, विकलत्वादेवेति गाथार्थः ॥ 1205 ॥ अधुनाऽविराधकगुणोपदर्शनायाऽऽहपणवीसा[आवस्सग]परिसुद्धं कीकम्मं जो पगंजइ गुरूणं सोपावै निव्वाणं अचिरेण विमाणवासंवा ॥ 1206 ॥ व्याख्या-पञ्चविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुई-तदविकलं कृतिकर्म यः कश्चित् 'प्रयुके करोतीत्यर्थः, कस्मै ?-'गुरवे' आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्रामोति 'निर्वाणं' मोक्षम् 'अचिरेण' स्वल्पकालेन 'विमानवासं वा' सुरलोकं वेति गाथार्थः ॥ 1206 ॥ द्वारं । 'katidoSavipramukta'miti यदुक्तं तत्र द्वात्रिंशदोषविप्रमुक्त कर्तव्यं, नदोषदर्शनायाह अणाढियं च थद्धं च, पविद्धं परिपिंडियं । टोलगइ अंकुसं घेव, तहा कच्छ भरिंगियं ॥ 1207 ॥ व्याख्या-'अनादृतम्' अनादरं सम्भ्रमरहितं वन्दते 1 'स्तब्ध' जात्यादिमदस्तब्धो वन्दते 2 प्रविद्धं वन्दनकं दददेव नश्यति 3 'परिपिण्डितं' प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् 4 'टोलगति' तिडुवदुरप्लुत्य 2 विसंस्थुलं वन्दते 5 'अङ्कुशं' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते 6 'कच्छभरिंगियं' कच्छपवत् रिणितं कच्छपवत् रिङ्गन् वन्दत इति गाथार्थः 7 ॥ 1207 ॥ मच्छुव्वत्तं मणसा पौलु तह य वेड्यावद्धं । भयसा चेव भयंतं, मित्ती गार्व्कार्न्ना॥ 1208 ॥ व्याख्या-'मत्स्योदत्तम् एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधं द्वितीयपार्चेन रेचकावर्तेन परावर्तते 8 मनसा प्रधुष्ट, वन्धो हीनः केनचिद्गुणेन, तमेव च मनसि कृत्वा सासूयो वन्दते 9 तथा च वेदिकावद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोवा श्वयोवो उत्सङ्गं वा एकं वा जानु करद्वयान्तः कृत्वा वन्दते 10 'भयसा वत्ति भयेन वन्दते, मा भूगच्छादिभ्यो निर्धाटनमिति 11, 'bhayaMta'ti भजमानं वन्दते 'भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं' इति 12, 'मेसित्ति मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते 13 'गारवित्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं 14, कारण ति ज्ञानादिव्यतिरिकं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीति 15, अयं गाथार्थः ॥ 1208 ॥ तेणियं पडिणियं घेव, रुठं तज्जियमेव य । सहं च हीलियं घेव, तहा विपलिउंचियं ॥ 1209 ॥ व्याख्या-'stainya'miti परेभ्यः खल्यात्मानं गृहयन् स्तेनक इव धन्दते, मा मे लाघवं भविष्यति 16, 'प्रत्यनीकम्' माहारादिकाले वन्दते 17, 'रुष्ट' क्रोधाध्मातं धन्दते क्रोधामातो वा 18, 'तर्जितं' न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादि तर्जयन्-निर्भर्सयन् वन्दते, अङ्गुल्यादिभिर्वा तर्जयन् 19, 'शठं' शाठ्येन विश्रम्भार्थ धन्दते, ग्लानादिव्यपदेशं या कृत्वा न सम्यग् वन्दते 20, हीलितं हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते 21, तथा 'विपलिकुञ्चितम्' अर्द्धवन्दित एव देशादिकथाः करोति 22, इति गाथार्थ्ः॥ 1209 ॥ दिठमदिहं च तहा, सिंगं च करमोअणं । आलिहमणालिहूं, ऊणं उत्तरचूलियं ॥ 1210 ॥ व्याख्या दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते 23 'शृङ्गम्' उत्तमाङ्गैकदेशेन वन्दते 24 'करमोचन करं मन्य मानो वन्दते न निर्जरां, 'तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिनेण मुच्चेमित्ति वंदणगं देइ 25-26 आश्लि. TAnAzliSTa'mityatra चतुर्भङ्गका-रजोहरणं कराभ्यामाश्लिष्यति शिरश्च 1 रजोहरणं न शिरः 2 शिरो न रजोहरणं 3 न रजोहरणं नापि शिरः 4, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतारः 27, 'उन' व्यञ्जनाभिलापावश्यकैरसम्पूर्ण वन्दते 28, 'उत्तरचूड' वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन वन्द इति भणतीति गाथार्थः 29 ॥ 1210 ॥ मूयं च बहरं चेव, चुडुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्ध, किहकम्मं पौंजई ॥ 1211 ॥ व्याख्या-'भूकम्' आलापकाननुच्चारयन् वन्दते 20 'ढड्डरं' महता शब्देनोच्चारयन् वन्दते 31 'cuDulI'ti उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते 32 'अपश्चिमम्' इदं चरममित्यर्थः, एते द्वात्रिंशद्दोषाः, एभिः परिशुद्धं कृतिकर्म कार्य, तथा चाह-द्वात्रिंशद्दोषपरिशुद्धं 'कृतिकर्म' वन्दनं 'प्रयुञ्जीत' कुर्यादिति गाथार्थः ॥ 1211 ॥ यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति, आह चकिडकम्मपि करितो न होइ कीकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विराहिंतो ॥ 1212 ॥ व्याख्या-कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशदोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः ॥ 1212 ॥ दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाहबत्तीसदोसपरिसुद्धं कीकम्मं जो पउंजइ गुरूणं । सो पावै निव्वाणं अचिरेण विमाणवासं वा ॥ 1213 ॥ Page #46 -------------------------------------------------------------------------- ________________ 37 आवश्यक हारिभद्रीया व्याख्या - द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः 'प्रयुङ्क्ते' करोति गुरवे स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वेति गाथार्थः ॥ 1213 ॥ आह-- दोषपरिशुद्धाद्वन्दनात्को गुणः 1 येन तत एव निर्वाणप्राप्तिः प्रतिपाद्यत इति, उच्यतेआवस्सएस जह जह कुणै पयत्तं अहीणमहरितं । तिविहकरणोवउत्तो तह तह से निज्जरा होइ ॥ 1214 ॥ व्याख्या- 'आवश्यकेषु' अवनतादिषु दोषत्यागलक्षणेषु च यथा 2 करोति प्रयत्लम् 'अहीनातिरिक्तं ' न हीनं नाप्यधिकं, किम्भूतः सन् ? - त्रिविधकरणोपयुक्तः, मनोवाक्कायैरुपयुक्त इत्यर्थः, तथा 2 'से' तस्य वन्दनकर्तुर्निर्जरा भवति-कर्मक्षयो भवति, तस्माच्च निर्वाणप्राप्तिरिति, अतो दोषपरिशुद्धादेव फलावाप्तिरिति गाथार्थः ॥ 1214 ॥ गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम् अधुना किमिति क्रियत इति द्वारं, तत्र वन्दनकरणकारणानि प्रतिपादयन्नाह - विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य ANA सुअधम्माराहणाऽकिरिया । / 1215 ॥ व्याख्या - विनय एवोपचारो विनयोपचारः कृतो भवति, स एव किमर्थ इत्याह- 'मानस्य' अहङ्कारस्य 'भञ्जना' विनाशः, तदर्थः, मानेन च भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाऽऽज्ञाऽनुपालिता भवति, यतो भग निमूल एवोपदिष्टो धर्मः, स च वन्दनादिलक्षण एव विनय इति, तथा श्रुतधर्माराधना कृता भवति, यतो वन्दनपूर्वं श्रुतग्रहणं, 'akiriya'tti पारम्पर्येणाक्रिया भवति, यतोऽक्रियः सिद्धः, असावपि पारम्पर्येण वन्दनलक्षणाद् विनयादेव भवतीति, उक्तं च परमर्षिभिः- तहारूवं णं भंते ! समणं वा माहणं वा बंदमाणस्स पज्जुवासमाणस्स किंफला 1 तथारूपं श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य किंफला वंदेणपज्जुवासणया 1, गोयमा ! सवणफला, सवणे णाणफले, णाणे विष्णाणफले, विष्णाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्यफले, अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगैगमणफला" / तथा वाचक मुरथेनाप्युक्तम् -- 'विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं 'ऽचाश्रवनिरोधः ॥ 1 ॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ 2 ॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ 3 ॥ इति गाथार्थः ॥ 1215 ॥ किं च विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाउ विप्यमुक्कस्स, कओ धम्मो कओ तवो 1 / / 1216 ॥ व्याख्या - शास्यन्तेऽनेन जीवा इति शासनं-द्वादशाङ्कं तस्मिन् विनयो मूलं यत उक्तम्- 'मूलौ खंधप्पभवो दुमस्स, खंधाउ पच्छा विरुति साला (हा) / साहप्पसाहा विरुवं ( है ) ति पत्ता, ततो सि पुष्पं च फलं रसो य ॥ 1 ॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो । जेण कित्ती सुयं सिग्धं निस्सेसमधिगच्छइ ॥ 2 ॥ " अतो विनीतः संयतो भवेत्, 1 वन्दनपर्युपासना ?, गौतम ! श्रवणफला, श्रवणं ज्ञानफलं ज्ञानं विज्ञानफलं विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं, संयमोऽनाश्रवफकः । अनाश्रवस्तपः फलः, तपो व्यवदानफलं व्यवदानं अक्रियाफलं, अक्रिया सिद्धिगतिगमनफला । 2 मूलात् स्कन्धप्रभवो तुमस्य स्कन्धात् पश्चात् प्रभवति शाखा । शाखायाः प्रशाखा विरोहन्ति ( ततः ) पत्राणि, ततस्तस्य पुष्पं च फलं रसश्च ॥ 1 ॥ एवं धर्मस्य विनयो मूलं परमस्तस्य मोक्षः । येन कीर्ति श्रुतं शीघ्रं निःश्रेयसं चाधिगच्छति ॥ 2 ॥ विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः ॥ 1216 ॥ अतो विनयोपचारार्थं कृतिकर्म क्रियत इति स्थितम् । आह - विनय इति कः शब्दार्थ इति, उच्यते-- जम्हा विणय कम्मं अट्ठविहं चाउरंतमुक्खाए । तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ 1217 ॥ व्याख्या - यस्माद्विनयति कर्म - नाशयति कर्माष्टविधं किमर्थं । - चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः 'विनय इति' विनयनाद्विनयः 'विलीन संसाराः' क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा विनीता गौर्नष्टक्षीराऽभिधीयते इति गाथार्थः ॥ 1217 ॥ किमिति क्रियत इति द्वारं गतं, व्याख्याता द्वितीया कत्यवनतमित्यादिद्वारगाथा । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापक निष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्रं - 'इच्छामि खमासमणो ! बंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंकासं, खमणिजो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वैक्कतो ?, जत्ता भे ? जवणिज्जं च भे ? खामेमि खमासमणो ! देवसियं वक्कमं, आवस्सियाए पडिक्कमामि रुमासमणाणं देवसिआए आसा यणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए Page #47 -------------------------------------------------------------------------- ________________ 38 आवश्यक हारिभद्रीया लोभाए सव्वकालियाए सम्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मेअइयारो कओ तस्स खमासमणो ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ (सूत्रम्) अस्य व्याख्या-तल्लक्षणं चेदं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य पविधा ॥ 1 ॥ तत्रास्खलितपदोच्चारणं संहिता, सा च-इच्छामि खमासमणो वंदिउं जावणिजाए निसीहिआए' इत्येवंसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि-इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउगह निसीहि, अहोकायं कायसंफासं, खमणिजो भे किलामो अल्पकिलंताणं बहु सुभेण भे दिवसो वैकतो ?, जत्ता मेजवणिजच भे?, खामेमि खमासमणो देवसियं वैक्कम आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सवकालियाए सबमिच्छोवयाराए सवधम्माइक्कमणाए आसायणाए जो मे ऐयारो कओ तस्स खमासमणो ! पडिकमामि गं वोसिरामिआअधुना पदविभाग:-इच्छामि क्षमाश्रमणावन्दितु यापनीयया नेषेधिक्या अनुजानीत मम मितावग्रहं नैषेधिकी अधःकार्य कायसंस्पर्श क्षमणीयो भवता क्लमः अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः ?, यात्रा भवतां ? यापनीयं च भवतां,क्षमयामि क्षमाश्रमण! दैवसिकंव्यतिक्रमं आवश्यिक्या प्रतिक्रमामि क्षमाश्रमणानां देवसिक्या आशातनया त्रयस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वचनदुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सवेकालिक्या सर्वमिथ्योपचारया सवेधमोतिक्रमणया आशातनया यो मयाऽतिचारः कृतस्तस्य क्षमाश्रमण प्रतिक्रमामि निन्दामि गोमि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते-तत्र 'इषु इच्छायाम्' इत्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति, 'क्षमूषु सहने' इत्यस्याइन्तस्य क्षमा, 'श्रम तपसि खेदे च' अस्य कर्तरि ल्युट् श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्याऽऽमन्त्रणं, वन्देस्तुमन्प्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्यन्तस्य कर्तयेनीयच , यापयतीति यापनीया तया, 'पिधु गत्याम्' अस्य निपूर्वस्य पनि निषेधन निषेधः निषेधेन निर्वृत्ता नैषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिकेस्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहाथै तु न ब्रूमः, अयं च प्रकृतसूत्रार्थ:-अवग्रहाद्वहिःस्थितो विनेयोऽर्द्धावनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह-'इच्छामि' अभिलषामि हे क्षमाश्रमण ! 'वन्दितुं' नमस्कारं कर्तुं, भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्या-प्राणातिपातादिनिवृत्तया तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुआक्षेपादियुक्तः 'त्रिविधेने ति भणति, ततः शिष्यः संक्षेपवन्दनं करोति, vyAkSepAdivikalastu'chandase'ti भणति, ततो विनेयस्तत्रस्थ एवमाह-'अनुजानीत' अनुजानीध्वं अनुज्ञां प्रयच्छथ, 'mama'ityAtmanirdeze, कं-मितश्चासावव ग्रहश्चेति मितावग्रहस्तं, चतुर्दिशमिहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति-अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति-अधस्तात्कायः अधःकायः-पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पर्शस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः-सह्यो भवताम् अधुना 'क्लमो' देहग्लानिरूपः, तथा अल्पं-स्तोकं क्लान्तं-कुमो येषां तेऽल्पक्लान्तास्तेषामल्पक्लान्तानां, बहु च तच्छुभं च बहुशुभं तेन बहुशुभेन, प्रभूतसुखेनेत्यर्थः, भवतां दिवसो व्यतिक्रान्तो?, युष्माकमहर्गतमित्यर्थः, अत्रान्तरे गुरुर्भणति-तथेति,यथा भवान् ब्रवीति, पुनराह विनेयः-'यात्रा' तपोनियमादिलक्षणा क्षायिकमिश्रौपशमिकभावलक्षणा वा उत्सर्पति भवताम् ?, अत्रान्तरे गुरुर्भणति-युष्माकमपि वर्तते , मम तावदुत्सर्पति भवतोऽप्युत्सर्पतीत्यर्थः, पुनरप्याह विनेयो-यापनीयं चेन्द्रियनोइन्द्रियोपशमादिना प्रकारेण भवता?, शरीरमिति गम्यते, अत्रान्तरे गुरुराह-एवमामं, यापनीयमित्यर्थः, पुनराह विनेय:-क्षमयामि' मर्षयामि क्षमाश्रमणेति पूर्ववत् दिवसेन निर्वृत्तो दैवसिकस्तं व्यतिक्रमम्-अपराध, दैवसिकग्रहणं रात्रिकाद्युपलक्षणार्थम् , अत्रान्तरे गुरुर्भणति-अहमपि क्षमयामि देवसिकं व्यतिक्रमं प्रमादोद्भवमित्यर्थः, ततो विनेयः प्रणम्यैवं क्षामयित्वाऽऽलोचनाह्ण प्रतिक्रमणाह्ण च प्रायश्चित्तेनात्मानं शोधयन्नत्रान्तरेऽकरणतयोत्थायावग्रहान्निर्गच्छन् यथा अर्थो व्यवस्थितस्तथा क्रियया प्रदर्शयन्नावश्यिक्येत्यादि दण्डकसूत्रं भणति, अवश्यकर्तव्यैश्चरणकरणयोगैनिर्वृत्ता आवश्यिकी तयाऽऽसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्य प्रतिक्रामामि, विनिवर्तयामीत्यर्थः, इत्थं सामान्येनाभिधाय विशेषेण भणति-क्षमाश्रमणानां व्यावर्णितस्यरूपाणां सम्बन्धिन्या 'देवसिक्या' दिवसेन निवृत्तया ज्ञानाद्यायस्य शातना आशातना तया, किंविशिष्टया ?-त्रयस्त्रिंशदन्यतरया, आशातनाश्च यथा दशासु, अत्रैव वाऽनन्तराध्ययने तथा द्रष्टव्याः, 'ताओ पुण तित्तीसंपि आसायणाओ इमासु चउसु मूलासायणासु समोयरंति दवासायणाए 4, दवासायणा राइणिएण समं भुंजंतो मणुण्णं अप्पणा भुंजइ साः पुनमयस्त्रिंशदपि आशातनाः मासुचतसृषु मूलाशातनासु समवतरन्ति द्रव्याशातनायो , द्रव्याशातना राखिकेन समं भुजानो मनोशमात्मना भुले. Page #48 -------------------------------------------------------------------------- ________________ 39 आवश्यक हारिभद्रीया एवं उवहसंथारगाइसु विभासा, खित्तासायणा आसन्नं गंता भवै राइणियस्स, कालासायणा राओ वा वियाले वा चाहरमाणस्स तुसिणीए चिट्ठइ, भावासायणा आयरियं तुमं तुमति वत्ता भवै, एवं तित्तीसंपि उसु दबाइसु समोयरंति' 'यत्किञ्चिन्मिथ्या' यत्किञ्चिदाश्रित्य मिथ्यया, मनसा दुष्कृता मनोदुष्कृता तया प्रद्वेषनिमित्तयेत्यर्थः, 'वाग्दुष्कृतया ' असाधुवचननिमित्तया, 'कायदुष्कृतया' आसन्नगमनादिनिमित्तया, 'क्रोधये ऽति क्रोधवत्येति प्राप्ते अर्शादेराकृतिगणत्वात् अच्प्रत्ययान्तत्वात् 'क्रोधया' क्रोधानुगतया, 'मानया' मानानुगतया, 'मायया' मायानुगतया, 'लोभया' लोभानुगतया, अयं भावार्थ:- क्रोधाद्यनुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति, एवं दैवसिकी भणिता, अधुनेहभवान्यभवगताऽतीतानागतकालसङ्ग्रहार्थमाह-सर्वकालेन - अतीतादिना निर्वृत्ता सार्वकालिकी तया, सर्व एव मिथ्योपचारा:- मातृस्थानगर्भाः क्रियाविशेषा यस्यामिति समासस्तया, सर्वधर्मा:- अष्टौ प्रवचनमातरः तेषामतिक्रमणं - लङ्घनं यस्यां सा सर्वधर्मातिक्रमणा तया, एवम्भूतयाऽऽशातनयेति, निगमयति-यो मयाऽतिचारः - अपराधः 'कृती' निर्वर्तितः 'तस्य' अतिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं प्रतिक्रामामि - अपुनःकरणतया निवर्तयामीत्यर्थः, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन भवोद्विग्नेन चेतसा, तथा गर्हाम्यात्मानं युष्मत्साक्षिकं व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमति - त्यागेन, सामायिकानुसारेण च निन्दादिपदार्थो न्यक्षेण वक्तव्यः, एवं क्षामयित्वा पुनस्तत्रस्थ एवार्द्धावनतकाय एव 1 एवमुपधिसंस्तारकादिषु विभाषा, क्षेत्राशातनाऽऽसनं गन्ता भवति रात्रिकस्य, कालाशातना रात्रौ वा विकाले वा व्याहरतस्तूष्णीकस्तिष्ठति, भावाशातना आचार्य स्वं त्वमिति वक्ता भवति, एवं त्रयस्त्रिंशदपि चतसृष्वपि द्रव्यादिषु समवसरन्ति. भणति - 'इच्छामि खमासमणो' इत्यादि सर्व द्रष्टव्यमित्येवं, नवरमयं विशेष:- 'खामेमि खमासमणो' इत्यादि सर्व सूत्रमावशिक्या विरहितं तत् पादपतित एव भणति, शिष्यासम्मोहार्थ सूत्रस्पर्शिकगाथाः स्वस्थाने खल्वनादृत्य लेशतस्तदर्थकथनयैव पदार्थो निदर्शितः, साम्प्रतं सूत्रस्पर्शिकगाथया निदर्शयन्नाह इच्छा य अणुन्नवणा अग्वावाहं च जन्त जवणा य । अवराहखामणावि य छट्टाणा हुंति बंद ॥ 1218 ॥ व्याख्या - इच्छा च अनुज्ञापना अव्याबाधं च यात्रा यापनाच अपराधक्षामणाऽपि च षट् स्थानानि भवन्ति बन्दनके ॥ तत्रेच्छा षड्विधा, यथोक्तम् णामं ठवणादवि खित्ते काले तहेव भावे य । एसो खलु इच्छाए णिक्खेवो छव्विहो होइ । / 1219 ॥ व्याख्या -नामस्थापने गतार्थे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्यादि भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकालाभिलाषः - रर्यणिमहिसारिया उ चोरा परदारिया य इच्छति । तालायरा सुभिक्खं बहुधण्णा केइ दुब्भिक्खं ॥ 1 ॥ भावेच्छा प्रशस्तेतरभेदा, प्रशस्ता ज्ञानाद्यभिलाषः, अप्रशस्ता रूयाद्यभिलाष इति, अत्र तु विनेयभावेच्छयाऽधिकारः, क्षमादीनां तु पदानां गाथायामनुपन्यस्तानां यथासम्भवं निक्षेपादि वक्तव्यं, क्षुण्णत्वामन्थविस्तरभयाच्च नेहोक्तमिति । उक्ता इच्छा, इदानीमनुज्ञा, सा च षड्विधा नाम ठवणा दविए खित्ते काले तहेव भावे य । एसो उ अणुण्णाए णिक्खेवो छविहो होइ । / 1220 ॥ 1 रजनीमभिसारिकास्तु चौराः पारदारिकाश्चेच्छन्ति । तालाचराः सुभिक्षं बहुधान्याः केचिदुर्भिक्षम् ॥ 1 ॥ व्याख्या - नामस्थापने गतार्थे, द्रव्यानुज्ञा लौकिकी लोकोत्तरा कुप्रावचनिकी च, लौकिकी सचित्तादिद्रव्यभेदात्रिविधा, अश्वभूषित युवतिवैडूर्याद्यनुज्ञेत्यर्थः, लोकोत्तराऽपि त्रिविधा - केवल शिष्य सोपकरणशिष्यवस्त्राद्यनुज्ञा, एवं कुप्रावचनिकी वक्तव्या, क्षेत्रानुज्ञा या यस्य यावतः क्षेत्रस्य यत्र वा क्षेत्रे व्याख्यायते क्रियते वा, एवं कालानुज्ञाऽपि वक्तव्या, भावानुज्ञा आचाराद्यनुज्ञा, भावानुज्ञयाऽधिकारः, अत्रान्तरे गाथायामनुपात्तस्याप्य क्षुण्णत्वादवग्रहस्य निक्षेपः रि ठषणा दविए खिते काले तहेव भाषे य । एसो उ उग्गहस्सा णिक्खेवो छव्विहो होइ । / 1221 ॥ व्याख्या - सचित्तादिद्रव्यावग्रहणं द्रव्यावग्रहः, क्षेत्रावग्रहो यो यत्क्षेत्रमवगृह्णाति तत्र च समन्ततः सक्रोशं योजनं, होरसो यो यं कालमवगृह्णाति, वर्षासु चतुरो मासान् ऋतुबद्धे मार्स, भावावग्रहः प्रशस्तेतरभेदः, प्रशस्तो ज्ञानाथवग्रहः, इतरस्तु क्रोधाद्यवग्रह इति, अथवाऽवग्रहः पञ्चधा - "देविंदरायगिहवै सागरिसाधम्मिउग्गहो तह य । पंचविहो पण्णत्तो अवग्गहो वीयरागेहिं ॥ 1 ॥ ' अत्र भावावग्रहेण साधर्मिकावग्रहेण चाधिकारः - 'आयप्यमाणमित्तो चउद्दिसिं होइ उग्गहो गुरुणो । अणणुण्णातस्स सया ण कप्पए तत्थ पैसरिउं ॥ 1 ॥ ततश्च तमनुज्ञाप्य प्रविशति, आह च निर्युक्तिकार: बाहिरखित्तंमि ठिओ अणुन्नवित्ता मिउग्गहं फासे । उग्गहखेत्तं पविसे जाव सिरेणं फुसइ पाए । 1222 ॥ 1 देवेन्द्रराज गृहपतिसागारिकसाधर्मिका व ग्रहस्तथैव । पञ्चविधः प्रज्ञप्तोऽवग्रहो वीतरागैः ॥ 2 आत्मप्रमाणमात्रश्चतुर्दिशं भवत्यवग्रहो गुरोः । अननुज्ञातस्य सदा न करूपते तत्र प्रवेष्टुम् ॥ 2 ॥ For Private Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ 40 Avazyaka हारिभद्रीया व्याख्या - बहिःक्षेत्रे स्थितः अनुज्ञाप्य मितावग्रहं स्पृशेत्, रजोहरणेन, पुनश्चावग्रहक्षेत्रं प्रविशेत्, कियद्दूरं यावदित्याह-यावच्छिरसा स्पृशेत् पादाविति गाथार्थः ॥ 1222 ॥ अव्याबाधं द्रव्यतो भावतश्च, द्रव्यतः खङ्गाद्याघातव्याबा धाकारण विकलस्य भावतः सम्यग्दृष्टेश्चारित्रवतः अत्रापि कायादिनिक्षेपादि यथासम्भवं स्वबुद्ध्या वक्तव्यं, यात्रा द्रव्यतो भावतश्च, द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पणं भावतः साधूनामिति, यापना द्विविधा-द्रव्यतो भावतश्च द्रव्यत औषधा दिना कायस्थ, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भात्रतश्च द्रव्यतः कलुषाशयस्यैहिकापायभीरोः भावतः संवेगापन्नस्य सम्यग्दृष्टेरिति, आह च अवबाह दुविहं दबे भावे य जत्त जवणा य । अवराहखामणावि य सवित्थरत्थं विभासिजा ॥ 1223 ॥ एवं शेषपदेष्वपि निक्षेपादि वक्तव्यम् इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः निर्युक्तिकृताऽपि स एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारः- chaMdeNa'NujANAmi तहत्ति तुज्झपि वहई एवं । अहमवि खामेमि तुमे वयणाई वंदणरिहस्स ॥ 1224 ॥ व्याख्या - छन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वां वचनानि 'वन्दनार्हस्य' वन्दनयोग्यस्य, विषयविभागस्तु पदार्थनिरूपणायां निदर्शित एवेति गाथार्थः ॥ 1224 ॥ तेणवि पडिच्छियच्वं गारवरहिएण सुद्धहियएण । कीकम्मकारगस्सा संवेगं संजणंतेणं ॥ 1225 ॥ व्याख्या--' --' तेन' वन्दनार्हेण एवं प्रत्येष्टष्यम्, अपिशब्दस्यैवकारार्थत्वाद्दद्ध्यादिगौरवरहितेन, 'शुद्ध हृदयेन' कषायधिप्रमुक्केन, 'कृतिकर्मकारकस्य' वन्दनकर्तुः संवेगं जनयता, संवेगः- शरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः ॥ 1225 ॥ इत्थं सूत्रस्पर्श निर्युक्त्या व्याख्यातं सूत्रम्, उक्तः पदार्थः पदविग्रहश्चेति, साम्प्रतं चालना, तथा चाहआवत्ताइस जुगवं इह भणिओ कायवापवावारो । दुण्हेगया व किरिया जओ निसिद्धा औ अजुत्तो ॥ 1226 ॥ व्याख्या - इहास्स्वर्तादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, 'युगपद्' एकदा 'भणितः' उक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र उपयोगद्वयाभावाद्, अतोऽयुक्तः स व्यापार इति, ततश्च सूत्रं पठित्वा कायव्यापारः कार्य इति, उच्यते 1 भिन्नविसयं निसिद्धं किरियादुगमेगया ण एगंमि । जोगतिगस्स वि भंगिय सुत्ते किरिया जओ भणिया ॥ 1227 ॥ व्याख्या - इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा यथोत्प्रेक्षते सूत्रार्थं नयादिगोचरमटति च तत्रोत्प्रेक्षायां यदोपयुक्त न तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया तु योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तम्- "भंगियसुयं गुणंतो वट्टै तिविहेऽवि jogaMmI'tyAdi, गतं प्रत्यवस्थानं, सीसी पढपवेसे दिउमा वस्तिआए~ पडिक्कमिउं । वितियपवे संमि पुणो बंदह किं ? चालणा अह्वा||। 1228॥ जह दूओ रायाणं णमिउं कज्जं निवेइउं पच्छ । वीसज्जिओवि वंदिय गच्छइ साहूवि एमेव ॥ / 1229 ॥ 1 मङ्गिक श्रुतं गुणयन् वर्त्तते त्रिविधेऽपि योगे । 2 शिष्यः प्रथमप्रवेशे वन्दितुमावश्यिक्या प्रतिक्रम्य । द्वितीयप्रवेशे पुनर्वन्दते किं चालनाऽथवा ॥ 1 ॥ यथावृतो राजानं नत्वा कार्य निवेद्य । पश्चात् । विसृष्टोऽपि वन्दित्वा गच्छति एवमेव साधवोऽपि ॥ 2 ॥ व्याख्या - इदं प्रत्यवस्थानं, उक्तमानुषङ्गिक, साम्प्रतं कृतिकर्मविधिसंसेवनाफलं समाप्तावुपदर्शयन्नाह एर् fasammavihiM जंता चरणकरणमुवउत्ता । साहू खवंति कम्मं अणेगभवसंचियमणंतं ॥ 1230 ॥ व्याख्या- 'एनम्' अनन्तरदर्शित 'कृतिकर्मविधिं' वन्दनविधिं युञ्जानाश्चरणकरणोपयुक्ताः साधवः क्षपयन्ति कर्म 'अनेक भवसञ्चितं' प्रभूतभवोपात्तमित्यर्थः कियद् 1 - अनन्तमिति गाथार्थः ॥ 1230 ॥ उक्तोऽनुगमः, नयाः सामायिकनिर्युक्ताविव द्रष्टव्याः ॥ इत्याचार्यश्रीहरिभद्रकृतौ शिष्यहितायामावश्यकटीकायां वन्दनाध्ययनं समासमिति । कृत्वा चन्दनविवृर्ति प्राप्तं यत्कुशलमिह मया तेन । साधुजनवन्दनमलं सत्त्वा मोक्षाय sevantu ॥ 1 ॥ Moment व्याख्यातं वन्दनाध्ययनम् अधुना प्रतिक्रमणाध्ययनमारभ्यते-अस्य चायमभिसम्बन्धः, अनन्तराध्ययनेऽर्हदुपदिष्टसामायिक गुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपादितम्, इह पुनस्तदकरणता दिनैव स्खलितस्यैव निन्दा प्रतिपाते यद्वा वन्दनाध्ययने कृतिकर्मरूपायाः साधुभक्तेस्तत्त्वतः कर्मक्षय उक्तः, यथोक्तम्- 'विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य ANA सुअधम्माऽऽराहणाऽकिरिया ॥ 1 ॥ ' प्रतिक्रमणाध्ययने तु मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदाननिषेधः प्रतिपाद्यते, वक्ष्यति च -"मिच्छत्तपडिक्कमणं तदेव अस्संजमेवि पडिक्कमणं । कस्सायाण पडिक्कमणं जोगाण य अप्पसस्थाणं ॥ 1 ॥ " अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवे त्वर्हतां गुणस्तुति', सा च दर्शनज्ञानरूपा, एवमिदं 1 पृष्ठ 515 गाथा 1915 2 मिध्यात्वप्रतिक्रमणं तथैवासंयमेऽपि प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रचस्वानाम् ॥ 1 Page #50 -------------------------------------------------------------------------- ________________ 41 आवश्यकहारिभद्रीया त्रितयमुक्तम् , अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं, तच्च वन्दनापूर्वमित्यतोऽनन्तरा. ध्ययने तन्निरूपितम् , इह तु निवेद्य भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्येतत् प्रतिपाद्यते, इत्थमनेनानेकरूपेण सम्बन्धेनाऽऽयातस्यास्य प्रतिक्रमणाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र च नामनिप्पन्ने निक्षेपे प्रतिक्रमणाध्ययनमिति, तत्र प्रतिक्रमणं निरूप्यते-'प्रति' इत्ययमुपसर्गः प्रतीपाद्यर्थे वर्तते, 'क्रमु पादविक्षेपे' अस्य ल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगान्तरं कान्तस्य शुभेष्वेव प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति, उक्तं च-"स्वस्थानाद् यत्परस्थानं, प्रमादस्य वंशागतः । तत्रैव क्रमणं भूयः, पतिक्रमणमुच्यते ॥1॥kssaayopshmikaadaavaadaudyiksy वशं gtH। तत्रापि च स एवार्थः, प्र्तिकूल्ग्मात्स्मृत्ः॥2॥ प्रति प्रति क्रमणं वा प्रतिक्रमणं, शुभयोगेषु प्रति प्रति वर्तनमित्यर्थः, उक्तं च-"प्रति प्रति वर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥ 1 ॥ " इह च यथा करणात् कर्मकोंः सिद्धिः, तद्व्यतिरेकेण करणस्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामकप्रतिक्रान्तव्यसिद्धिरित्यतस्त्रितयमप्यभिधित्सुराह नियुक्तिकारःपडिकमणं पडिकमओ पडिकमियत्वं च आणुपुत्वीए । तीए पञ्चप्पन्ने अणागए चेव कालंमि ॥ 1231 / / व्याख्या-'प्रतिक्रमणं' निरूपितशब्दार्थ, तत्र प्रतिक्रामतीति प्रतिक्रमकः कर्ता, प्रतिक्रान्तव्यं च कर्म-अशुभयोगलक्षणम् , 'आनुपूर्व्या' परिपाट्या, 'अतीते' अतिक्रान्ते 'प्रत्युत्पन्ने' वर्तमाने 'अनागते चैव' एष्ये चैत्र काले, प्रतिक्रमणादि योग्यमिति वाक्यशेषः । आह-प्रतिक्रमणमतीतविषयं, यत उक्तम्-'अतीतं पडिक्कमामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामिति तत्कथमिह कालत्रये योज्यते इति ?, उच्यते. प्रतिक्रमणशब्दो ह्यत्राशुभयोगनिवृत्तिमात्रार्थः सामान्यः परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः ॥ 1231 ॥ साम्प्रतं प्रतिक्रामकस्वरूपं प्रतिपादयन्नाहजीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं । झाणपसत्था जोगा जे ते ण पडिक्कमे साः॥1232॥ ___ व्याख्या-'जीवः' प्राग्निरूपितशब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामकः, तुशब्दो विशेषणार्थः, न सर्व एव जीवः प्रतिक्रामकः, किं तर्हि ?-सम्यग्दृष्टिरुपयुक्तः, केषां प्रतिक्रमकः ?-'अशुभानां पापकर्मयोगानाम्' अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आह-पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यं, न, स्वरूपान्याख्यानपरत्वादस्य, प्रशस्तौ च तौ योगौ च प्रशस्तयोगी, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य 'न प्रतिक्रमेत' न प्रतीपं वर्तेत साधुः, अपि तु तान् सेवेत, मनोयोगप्राधान्यख्यापनार्थ पृथग ध्यानग्रहणं, प्रशस्तयोगोपादानाच्च ध्यानमपि धर्मशुक्लभेदं प्रशस्तमवगन्तव्यम् , आह-'यथोद्देशं निर्देश' इति न्यायमुलङ्घय किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः, तथाऽऽद्यगाथागतमानुपूर्वीग्रहणं चातिरिच्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यत्वात् कर्बधीनत्वाच्च क्रियाया इत्य भतीनं प्रतिक्रमामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि. दोषः, इत्थमेवोपन्यासः कस्मान्न कृत इति चेत् प्रतिक्रमणाध्ययननामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः ॥ 1232 ॥ उक्तः प्रतिक्रमकः, साम्प्रतं प्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायाचिख्यासुरिदमाहपडिकमणं par3इयरणा परिहरणा वारणा नियत्ती य । निंदा गरिहा सोही पडिकमणं अट्टहा होइ ॥ 1233 ॥ व्याख्या-'प्रतिक्रमणं' तत्त्वतो निरूपितमेव, अधुनाभेदतोनिरूप्यते, तत्पुननोमादिभेदतःषोढा भवति, तथाचाऽऽहगामं ठवणा दविए वित्ते काले तहेव भावे य । एसो पडिकमणस्सा णिक्खेवो छव्विहो होइ ॥ 1234 ॥ ___ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेर्लन्ध्यादिनिमित्तं वा उपयुक्तस्य वा निवस्य पुस्तकादिन्यस्तं या, क्षेत्रप्रतिक्रमणं यस्मिन् क्षेत्रे व्यावर्ण्यते क्रियते वा यतो वा प्रतिक्रम्यते खिलादेरिति, कालप्रतिक्रमणं द्वेधा-ध्रुवं अध्वं च, तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु मा वा ध्रुवमुभयकालं प्रतिक्रम्यते, विमध्यमतीर्थकरतीर्थेषु त्वध्रुवं-कारणजाते प्रतिक्रमणमिति, भावप्रतिक्रमणं द्विधा-प्रशस्तमप्रशस्तं च, प्रशस्तं मिथ्यात्वादेः, अप्रशस्तं सम्यक्त्वादेरिति, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेरिति, prshstenaatraadhikaarH|| प्रतिचरणा व्याख्यायते-'चर गतिभक्षणयोः' इत्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भवति, प्रति प्रति तेषु तेष्वर्थेषु चरणं-गमनं तेन तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा, सा च पद्विधा, तथा चाहणामं ठवणा दविए वित्ते काले तहेव भावे य । एसो पडियरणाए णिवखेवो छव्विहो होइ ॥ 1235 ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यग्दृष्टेस्तेषु तेष्वर्थेष्वाचरणीयेषु चरणं-मनं Page #51 -------------------------------------------------------------------------- ________________ 42 आवश्यकहारिभद्रीया तेन तेन प्रकारेण लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निवस्य सचित्तादिद्रव्यस्य वेति, क्षेत्रप्रतिचरणा यत्र प्रतिचरणा व्याख्यायते क्रियते वा क्षेत्रस्य वा प्रतिचरणा, यथा शालिगोपिकाद्याः शालिक्षेत्रादीनि प्रतिचरन्ति, कालप्रतिचरणा यस्मिन् काले प्रतिचरणा व्याख्यायते क्रियते वा कालस्य वा प्रतिचरणा, यथा साधवः प्रादोषिकं वा प्राभातिकं वा कालं प्रतिचरन्ति, भावप्रतिचरणा द्वधा-प्रशस्ताऽप्रशस्ता च, अप्रशस्ता मिथ्यात्वाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यग्दर्शनज्ञानचारित्रप्रतिचरणा, अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्या यतः शुभयोगेषु प्रतीपं क्रमणं-प्रवर्तनं प्रतिक्रमणमुक्तं, प्रतिचरणाऽप्येवम्भूतैव वस्तुत इति गाथार्थः ॥ 1235 ॥ इदानी परिहरणा, 'हम् हरणे' अस्य परिपूर्वस्यैव ल्युडन्तस्यैव परिहरणा, सर्वप्रकारैर्वर्जनेत्यर्थः, सा च अष्टविधा, तथा चाहणाम ठवणा दविए परिरय परिहार बजणाए य । अणुगह भावे य तहा अट्टविहा होइ परिहरणा ॥ 1236 ॥ ___ व्याख्या-नामस्थापने गतार्थे, द्रष्यपरिहरणा हेयं विषयमधिकृत्य अनुपयुक्तस्य सम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य कण्टकादिपरिहरणा वेति, परिरयपरिहरणा गिरिसरित्परिरयपरिहरणा, परिहारपरिहरणा लौकिकलोकोत्तरभेदभिन्ना, लौकिकी मात्रादिपरिहरणा, लोकोत्तरा पार्श्वस्थादिपरिहरणा, वर्जनापरिहरणाऽपि लौकिकलोकोत्तरभेदैव, लौकिका इत्वरा यावत्कथिका च, इत्वरा प्रसूतसूतकादिपरिहरणा, यावत्कथिका डोम्बादिपरिहरणा, लोकोत्तरा पुनरित्वरा शय्यातरपिण्डादिपरिहरणा, यावत्कथिका तु राजपिण्डादिपरिहरणा, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा, * आस्कोटकानां यो भङ्गस्तस्य परिहरणा प्रतिलेखनादिविधिविराधनापरिहरणेत्यर्थः भावपरिहरणाप्रशस्ता अप्रशस्ता च,अप्रशस्ता ज्ञानादिपरिहरणा,प्रशस्ता क्रोधादिपरिहरणा,अथवौधत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानी, वृञ् वरणे' इत्यस्य ण्यन्तस्य स्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह णामं ठवणा दविए खित्ते काले तहेव भावे य । एसो उ वारणाए णिकखेवो छव्विहो होइ ॥ 1237 ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टा देशनायां उपयुक्तस्य वा निह्नवस्थापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा तु यत्र क्षेत्रे vyAvaya'te क्रियते वा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन् व्यावर्ण्यते क्रियते वा कालस्य वा विकालादेवर्षासु वा विहारस्येति, भाववारणेदानी, सा च द्विविधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तन निवृत्तिआ, सा च पोढा, यत आहनाम ठवणा दरिए खित्ते काले तहेव भावे य । एसो य नियत्तीए णिक्खेवो छविहो होइ ॥ 1238 ॥ व्याख्या-नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्ध्या वक्तव्यः, यावत् प्रशस्तभावनिवृत्त्येहाधिकारः । निन्देदानी, तत्र "णिदि कुत्सायाम्' अस्य 'गुरोश्च हलः' (pA03-3-103) इत्यकारः टाप, निन्दनं निन्दा, आत्माऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाहणामं ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु निंदाए णिक्खेवो छविहो होइ ॥ 1239 ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यनिन्दा तापसादीनाम् अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निवस्याशोभनद्रव्यस्य वेति, क्षेत्रनिन्दा यत्र व्याख्यायते क्रियते वा संसक्तस्य वेति, कालनिन्दा यस्मिन्निन्दा व्याख्यायते क्रियते या दुर्भिक्षादेर्वा कालस्य, भावनिन्दा प्रशस्तेतरभेदो, अप्रशस्ता संयमाद्याचरणविषया, प्रशस्ता पुनरसंयमाद्याचरणविषयेति, 'हो ! दुहु कयं हा ! दुडु कारियं दुहु अणुमयं हत्ति । अंतो 2 डज्झइ झुसिरुब दुमो वणदंवेणं ॥ 1 ॥ ' अथवीघत एवोपयुक्तसम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता स्फुटेति गाथार्थः ॥ 1239 ॥ गहेंदानी, तत्र 'गर्ह कुत्साया' मस्य 'गुरोश्च हल' इत्यकारः टापू,गहणं गहरे-परसाक्षिकी कुत्सैवेति भावार्थः, सा च नामादिभेदतः पोलैवेति, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु गरिहाए निक्खेवो छव्विहो होइ ॥ 1240 ॥ व्याख्या-नामस्थापने गतार्थे, द्रव्यगर्दा तापसादीनामेव स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निवस्येत्यादिभावार्थो वक्तव्यः, yaavtprshstyehaadhikaarH| इदानीं शुद्धिः 'शुध शौचे' अस्य स्त्रियां क्तिन् , शोधनं शुद्धिः, विमलीकरणमित्यर्थः, सा च नामादिभेदतः षोडैव, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु सुद्धीए निक्खेवो छव्विहो होइ ॥ 1241 ॥ हा दुष्टु कृतं हा दुष्टु कारितं दुष्टुनुमतं हेति । अन्तरन्तर्दयते शुपिर इव दुमो वनदतेन ॥ 1 ॥ Page #52 -------------------------------------------------------------------------- ________________ 43 आवश्यकहारिभद्रीया व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेरुपयुक्तस्य वा नितवस्य वस्त्रसुवर्णादेर्वा जलक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र vyAvaya'te क्रियते वा क्षेत्रस्य वा कलिकादिनास्थ्यादिशल्योद्धरणमिति, कालशुद्धिर्यत्र व्यावयेते क्रियते वा शक्वादिभिर्वा कालस्य शुद्धिः क्रियत इति, भावशुद्धिर्द्विधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमल्याधानं स्पष्टतापादनमित्यर्थः, अथवौधत एवोपयुक्तस्य सम्यग्दृष्टेः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, एवं प्रतिक्रमणमष्टधा भवतीति ॥ 1241 ॥ साम्प्रतं विनेयानुग्रहाय प्रतिक्रमणादिपदानां यथाक्रमं दृष्टान्तान् प्रतिपादयन्नाहाआणे पासोए दुद्धकाय विसभोयणतलाए~ / दो कन्नाओ पैमारिया~ य वत्थे य अगए~ य ॥ 1242 ॥ व्याख्या-अध्वानः प्रासादः दुग्धकायः विषभोजनं तडागं द्वे कन्ये पतिमारिका च वस्त्रं चागदश्च, तत्थ पडिक्कमणे अद्धाणदिहतो-जहा एगो राया गयरबाहिं पासायं काउकामो सोभणे दिणे सुत्ताणि पाडियाणि, रक्खगा णिलत्ता भणिया य-जै कोइ इत्थ पविसिज सो मारेयबो, जै पुण ताणि चेव पयाणि अक्कमंतो पडिओसरै सो मोयबो, तओ तेर्सि रक्खगाण वक्वित्तचित्ताणं कालहया दोगामिल्लया पुरिसा पविट्ठा, ते णाइदूरं गया रक्खगेहि दिठ्ठा, उक्करिसियखग्गेहि य तत्र प्रतिक्रमणेऽध्वन्यदृष्टान्तः, यथा एको राजा नगराबहिः प्रासादं कर्तुंकामः शोभने दिने सूत्राणि पातितवान, रक्षका नियुक्ता भणिताश्च-यदि कश्चित् अत्र प्रविशेत् स मारयितव्यः, यदि पुनम्तानेव पादान आक्राम्यन् प्रत्यवसर्पति स मोक्तव्यः, ततस्तेषां रक्षकाणां व्याक्षिप्तचिचानां कालहती द्वौ ग्रामेपकौ पुरुषौ प्रविष्टौ, तौ शातिदूरं गतौ रक्षत ISTI, आकृष्टखझै श्व पांसाओ रयणभरिओ, सो तं भजाए उवणिक्खिवित्रं दिसाजत्ताए गओ, सा अप्पए लग्गिया, मंडणपसाहणादिदावडा न तस्स पासायस्स अवलोयणं करेइ, तओ तस्स एग खंडं पडियं, सा चिंतेइ-किं एत्तिल्लयं करेहीत्ति, अण्णया पिप्प एत्तिओ करेहित्तिणावणीओ तीए. तेण var3अतेण सो पासाओ भग्गो, वाणियगो आगओ, पिच्छा विणटुं पासायं, तेण सा णिच्छढा, अण्णो पासाओ कारिओ, अण्णा भज्जा आणीया, भणिया य-जति एस पासाओ विणस्सइ तोते अहं णत्थि, एवं भणिऊण दिसाजत्ताए गओ,साऽविसे महिला त पासायं सबादरेण तिसंझं अवलोएति, जे किंचि तत्थ कहकम्मे लेप्पकम्मे चित्तकम्मे पासाए वा उत्तुडियाइ पासइ त संठवावेति किंचि दाऊण, तओ सोपासाओ तारिसोचेव अच्छइ, वाणियगण आगएण दिहो, तुटेण सबस्सघरस्स सामिणी कया, विउलभोगसमण्णागया जाया, इयरा असणवसणरहिया अच्चंतदुक्खभागिणी जाया, एसा दषपडिचरणा, भावे दिलंतस्रा उवणओ-वाणियगत्थाणीएणाऽऽयरिएण - - प्रासादो रसभूतः, स तं भार्यायामुपनिक्षिप्य दिग्यात्रायै गतः, सा शरीरे लग्ना, मण्डनप्रसाधनादिव्यापृता न तस्य प्रासादस्यावलोकन करोति, तत. स्तस्यैको भागः पतितः, सा चिन्तयति-किमेतावत् करिष्यति', अन्यदा पिप्पलपोतको जातः, पतितः, किमेतावान् करिष्यतीति नापनीतः तया, तेन वर्धमानेन स प्रासादो भन्नः पणिक् भागतः, प्रेक्षते चिमष्टं प्रासाद, तेन सा निष्काशिता, अन्यः प्रासादः कारितः, अन्या भार्याऽऽनीता, भणिता प-ययेष प्रासादो विनयति तदा तेऽहं नास्ति, एवं भणित्वा दिग्यात्रायै गतः, साऽपि तस्य महिला तं प्रासादं सर्वादरेण त्रिसन्ध्यमवलोकयति, यस्किचित्तत्र काष्ठकर्मणि लेप्पक. मैणि चित्रकर्मणि प्रासादे पा राज्यादि पश्यति तत् संस्थापयति किश्चित्वा, ततः सप्रासादः तादृश एव तिष्ठति, वणिजाऽऽगतेन रष्टः, तुष्टेन सर्वस्य गृहस्य स्वामिजीकृता, विपुलभोगसमन्वागता जाता, इतराऽशनवसनराहताऽत्यन्तदुःखभागिनी जाता, एषा द्रव्यपरिचरणा, भावे दृष्टान्तस्योपनयः-वणिकस्थानीयेनाचार्येण संलत्ता-हा दासा! कहिं एत्थ पविहा?, तत्थेगो काकधठो भणइ-को एत्थ दोसोत्ति इओ तो पहाविओ, सो तेहि तत्थेय मारिओ, वितिओ भीओ तेसु चेव परसु ठिओ भणइ-सामि ! अयाणतो अहं पविट्ठो, मा में मारेह, जं भणह तं करेमित्ति, तेहिं भण्णइ-जै अण्णओ अणक्कमंतो तेहि चेव पएहिं पडिओसरसि तओ मुञ्चसि, सो भीओ परेण जत्तेण तेहिं चेव पएहिं पडिनियत्तो, सो मुक्को, इहलोइयाणं भोगाणं आभागीजाओ, इयरो चुको, एतं दधपडिक्कमणं, भावे दिहतस्स उवणओ-रायत्थाणीएहिं तित्थयरेहिं पासायत्थाणीओ संजमो रक्खियवोत्ति आणतं, सो य गामिल्लगत्थाणीएण एगेण साहुणा ऐक्कमिओ, सो रागद्दोसरक्खगडब्भाहओ सुचिरं कालं संसारे जाइयधमरियवाणि पाविहिति, जो पुण किहवि पमाएण अस्संजमं गओ तओ पडिनियत्तो अपुणकरणाए पडिक्कमए सो णिषाणभागी भवै, पडिक्कमणे अद्धाण. दिलुतो गतो 1 / इयाणि पडिचरणाए पासाएण दिलुतो भण्णइ-एगम्मि जयरे धणसमिद्धो वाणियओ, तस्स अहुणुडिओ संलप्तौ-हा दासौ ! कान प्रविष्टौ ?, तत्रैकः काकष्टो भणति-कोऽत्र दोष इति इतस्ततः प्रधाषितः, स तैस्तत्रैव मारितः, द्वितीयो भीतस्तयोरेव पदोः स्थितो भणति-स्वामिन् ! अजानानोऽहं प्रविष्टः मा मा मीमरः, यगणथ तस्करोमीति, तैर्भण्यते-यद्यन्यतोऽनाकाम्यन् तैरेव पद्भिः प्रत्यवसर्पसि ततो मुख्यसे, स भीतः परेण यनेन तैरेव पद्भिः प्रतिनिवृत्तः, स मुक्तः, ऐहलाकिकाना भोगानामाभागीजातः, इतरो भ्रष्टः, एतद् द्रव्यप्रतिक्रमणं, भावे दृष्टान्तस्योपनयः-राजस्थानीयस्तीर्थकरः प्रासादस्थानीयः संयमो रक्षयितव्य इत्याज्ञष्ठं, स च प्रामेयकस्थानीयेनैकेन साधुनाऽतिक्रान्तः, स रागद्वेषरक्षकाभ्याइतः सुचिर कालं संसारे जन्ममरणानि प्राप्स्यति, यः पुनः कथमपि प्रमादेनासंयमं गतस्ततः प्रतिनिवृत्तोऽपुनःकरणतया प्रतिक्राम्यति स निर्वाणभागी भवति, प्रतिक्रमणेऽभव. शाम्तः गतः । इदानी प्रतिचरणायां प्रासादेन दृष्टान्तो भण्यते-एकस्मिन् नगरे धनसमृद्धो वणिग, तस्याधुनोस्थितः Page #53 -------------------------------------------------------------------------- ________________ 44 आवश्यकहारिभद्रीया पासायत्थाणीओ संजमो पडिचरियबोत्ति आणत्तो, एगेण साहणा सातासुक्खबहलेण ण पडिचरिओ, सो वाणिगिणीव संसारे दुक्खभायणं जाओ, जेण पडिचरिओ अक्खओ संजमपासाओ धरिओ सो णेबाणसुहभागी जाओ2|इयान्नि परिहरणाए दुद्धकाएण दिर्सेतो भण्णइ-दुद्धकाओ नाम दुद्धघडगस्सकावोडी, एगो कुलपुत्तो, तस्स दुवे भगिणीओ अण्णगामेसु वसंति, तस्स धूया जाया, भगिणीण पुत्ता तेसु वयपत्तेसु ताओदोवि भगिणीओतस्स समगं चेव वरियाओ आगयाओ, सो भणइ-दुण्ह अस्थीण कयर पियं करेमि?, वच्चेह पुत्ते पेसह, जोखेयण्णो तस्स दाहामित्ति, गयाओ, पेसिया, तेण तेर्सि दोण्हवि घडगा समप्पिया, वच्चह गौलाओ दुद्धं आणेह, ते कावोडीओ गहाय गआ, ते दुद्धघडए भरिऊण कावोडीओ गहाय पडिनियत्ता, तत्थ दोणि पंथा-एगो परिहारेण सो य समो, वितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो, तेसिं एगो उज्जुएण पद्विओ, तस्स अक्खुडियस्स एगो घडो भिण्णो, तेण पडतेण बीओवि भिण्णो, सो विरिको गओ प्रासादस्थानीयः संयमः प्रतिचरितव्य इत्याज्ञप्तः, एकेन साधुना सातासौख्यबहुलेन न प्रतिचरितः, स वणिग्जायेव संसारे दुःखभाजनं जातः, येन प्रतिचरितोऽक्षतः संयमप्रासादो धृतः स निर्वाणसुखभागी जातः । इदानीं परिहरणायां दुग्धकायेन दृष्टान्तो भण्यते-दुग्धकायो नाम दुग्धघटकस्य कापोती, एकः कुलपुत्रः, तस्य द्वे भगिन्यौ अन्यग्रामयोर्वसतः, तस्य दुहिता जाता, भगिन्योः पुत्री तयोः वयःप्राप्तयोःते द्वे अपि भगिन्यो तेन सममेव वरिके भागते, स भणति-द्वयोरथिनोः कतरं प्रियं करोमि ?, नजतं पुत्री प्रेपयत, यः खेदज्ञस्तसौ दास्यामीति, गते, प्रेपितो, तेन ताभ्यां द्वाभ्यामपि घटौ समर्पिती, बजतं गोकुलाहुग्धमानयतं, तो कापोत्यौ गृहीत्वा गती, ती दुग्धघटौ भृत्वा कापोत्यो गृहीत्वा प्रतिनिवृत्तौ, तत्र द्वौ पन्धानी-एकः परिहारेण (भ्रमणेन), स च समः, द्वितीय अजुकेन, स पुनर्विपमस्थाणुकण्टकबहुलः, तयोरेक ऋजुना प्रस्थितः, तस्यास्फालितस्य (स्य स्खलितस्य)एको घटो भिन्नः, तेन पतता द्वितीयोऽपि भिन्नः स विरिक्तो गतो माउलगसगासं, वीओ समेण पंथेण सणियं 2 आगओ अक्खुयाए दुद्धकावोडीए, एयस्स तुहो, इयरो भणिओ-न मए भणियं को चिरेण लहुं वा एहित्ति, मए भणियं-दुद्धं आणेहत्ति, जेण आणीयं तस्स दिण्णा, इयरो धाडिओ, एसा दधपरिहरणा, भावे दिहतस्स उवणओ-कुलपुत्तत्थाणीएहिं तित्थगरेहिं आणत्तं दुद्धत्थाणीयं चारित्तं अविराहतेहिं कण्णगत्थाणीया सिद्धी पावियवत्ति, गौलथाणीओ मणूसभवो, तओ चरित्तस्स मग्गो उज्जुओ जिणकप्पियाण, ते भगवंतो संघयणधीसंपण्णा दखित्तकालभावावैविसमंपि उस्सग्गेणं वञ्चति, वंको थेरकप्पियाण सउस्सग्गावयाओ समो मग्गो, जो अजोग्गो जिणकप्पस्स तं मग्गं पडिवज्जइ सो दुद्धघडहाणियं चारित्तं विराहिऊण कण्णगत्थाणीयाए सिद्धीए अणाभागी भवै, जो पुण गीयत्थो दबखित्तकालभावावईसु जयणाए जयै सो संजभं अविराधित्ता अचिरेण सिद्धिं पावेइ 3 / इयाणिं वारणाए विसभोयणतलाएण दिहतो-जहा एगो राया परचक्कागमं अदूरागयं च जाणेत्ता गामेसु मातुलसकाश, द्वितीयः समेन पथा शनैः 2 आगतोऽक्षतया दुग्धकापोत्या, एतस्मै तुष्टः, इतरो भणितः-न मया भणितं कश्चिरेण लघु वाऽऽयातीति, मया भणित-दुग्धमानयतमिति, येनानीतं तमै दत्ता, इतरो धाटितः, एपा नव्यपरिहरणा, भावे दृष्टान्तस्योपनयः-कुलपुत्रस्थानीयैः तीर्थकरैराज्ञप्तं दुग्धस्थानीय चारित्रमविराधयतिः कन्यकास्थानीया सिद्धिः प्राप्तम्येति, गोकुलस्थानीयो मनुष्यभवः, ततश्चरिग्रस्य मार्ग ऋजुको जिनकल्पिकानां, ते भगवन्तः संहननरतिसंपना गुग्यक्षेत्रकालभावापद्विपममपि उत्सर्गेण प्रजन्ति, वक्रः स्थविरकल्पिकानां सोत्सर्गापवादः असमो मार्गः, योऽयोग्यो जिनकरूपस्य तं मार्ग प्रतिपयते स दुग्धघटस्थानीयं चारित्रं विराध्य कन्यकास्थानीयायाः सिद्धरनाभागी भवति, यः पुनीतार्थों दग्यक्षेत्रकालभावापत्सु यतनया यत.स संयम अविराध्याचिरेण सिद्धि प्रामोति । इदानी वारणायां विपभोजनतटाकेन दृष्टान्तः-यथैको राजा परचक्रागममदूरागतं च ज्ञात्वा ग्रामेषु दुद्धदधिभक्खभोजाइमु विसं पक्खिवावेइ, जाणि य मिपाणियाणि वावितलागाईणि तेसु य जे य रुक्खा पुष्फफलोवगा ताणिवि विसेण संजोएऊण अवकतो, इयरो राया आगओ, सो तं विसभावियं जाणिऊण घोसावेइ खंधावारे-जो एयाणि भक्खभोज्जाणि तलागाईसु य मिठाणिपाणियाणि एएसय रुक्खेसु पुप्फफलाणि मिहाणि उवभुंजइ सो मरै, जाणि एयाणि खारकडुयाणि दुणापाणियाणि उवभुंजेह, जे तं घोसणं सुणित्ता विरया ते जीविया, इयरे मता, एसा दधवारणा भाववारणा (e)दिछतस्स उवणओ-एवमेव रायत्थाणीएहिं तित्थगरेहिं विसन्नपाणसरिसा विसयत्ति काऊण वारिया, तेसु जे पसत्ता ते वहणि जम्मणमरणाणि पाविहिंति, इयरे संसाराअउत्तरंति 4 / इयाणिं णियत्तीए दोण्हं कपणयाणं पढमाए कोलियकण्णाए दिहतो कीरै-एगम्मि णयरे कोलिओ, तस्स सालाए धुत्ता वुणंति, तत्धेगो धुत्तो महुरेण सरेण गायै, तस्स कोलियरस धूया तेण सम संपलग्गा, तेणं भण्णइ-नस्सामो जाव ण णजामुत्ति,सा भणइ-मम वयंसिया रायकण्णगा, दुग्धदधिभक्ष्यभोज्यादिपु विपं प्रक्षेपयति, यानि च मिष्टपानीयानि वापीतटाकादीनि तेषु च ये च वृक्षाः पुष्पफलोपगास्तान्यपि विपेण संयोज्याप. क्रान्तः, इतरो राजाऽऽगतः, स तं विपभावितं ज्ञात्वा घोपयति स्काधावारे-य एतानि भक्ष्यभोज्यानि सहाकादिपु च मिष्टानि पानीयानि एतेषु च वृक्षेषु पुप्पफहानि मिष्टानि उपभुस म्रियते, यान्येतानि क्षारकटुकानि दुर्गन्धपानीयानि (तानि) अपभरयेता घोषणं श्रुत्वा विरतास्ते जीविता, इतरे मृताः, एषा द्रव्यवारणा, भाषवारणा, स्टान्तस्योपनयः-एवमेव राजस्थानीयस्तीर्थकरविषानपानसहशा विपया इतिकृत्वा यारिताः, तेपु ये प्रसक्तास्ते बहूनि जन्ममरणानि प्राप्स्यन्ति, इतरे संसारात् उत्तरन्ति । इदानी निवृत्ती द्वयोः कम्ययोः प्रथमया कोलिककन्यया दृष्टान्तः क्रियते-एकस्मिनगरे कोलिका, तस्य शालाया धनी यन्ति, को धूर्ती मधुरेण स्वरेण गायति, तस्य कोलिकस्य दुहिता तेन समं संप्रलमा, तेन भण्यते-नश्यायो यावा शायावहे इति, सा भणति-मम ययस्था राजकन्या. Page #54 -------------------------------------------------------------------------- ________________ 45 आवश्यक हारिभद्रीया " तीए समं संगारो जहा दोहिवि एक मजाहि होयवंति, तोऽहं तीए विणा ण वच्चामि सो भणइ सावि आणिज्जौ, तीए कहियं, पडिस्गि अस्णाए, पहाविया महलए पक्वसे, तत्थ केवि उग्गीयं- 'जै फुला कणियारया व्यय । अहिमासमयंमि घुमि । तुह न खमं फुलेउं जै पचंता करिति डमराई ॥ 1 ॥ रूपकम् अस्य व्याख्या - यदि पुष्पिताः के ? - कुत्सिताः कर्णिकाराः - वृक्षविशेषाः कर्णिकारकाः चूत एव चूतकः, संज्ञायां कन्, तस्यामन्त्रणं हे चूतक ! अधिकमासे 'घोषिते' शब्दिते सति तव 'न क्षम' न समर्थ न युक्तं पुष्पितुं, यदि 'प्रत्यन्तका' नीचकाः 'कुत्सायामेव कन् कुर्वन्ति 'मरकानि' अशोभनानि, ततः किं त्वयाऽपि कर्तव्यानि ?, नैष सतां न्याय इति भावार्थः ॥ 1 ॥ एवं च सौं रायकण्णा चिंतेइ - एस चूओ वसंतेण उवालद्धो, जै कणियारो रुक्खाण अंतिमो पुष्फिओ ततो तव किं पुष्किएण उत्तिमस्म 1, ण तुमे अहियमासघोसणा सुया ?, अहो ! सुड्डु भणियं-जै कोलिगिणी एवं करेइ तो किं मएवि काय ?, रयणकरंडओ वीसरिउत्ति एएण छलेण पडिनियत्ता, तद्दिवसं च सामंतरायपुत्तो दाइयविप्परद्धो तं रायाणं सरणमुत्रगओ, रण्णा य से सादिण्णा, इट्ठा जाया, तेण ससुरसमग्गेण दाइए णिज्जिकण रज्रं लद्धं, सा से महादेवी जाया, एसा दबणियन्त्ती, भाव 1 तया समं संकेतो यथा द्वाभ्यामप्येकभार्याभ्यां भवितव्यमिति, तदहं तया विना न प्रजामि, स भणति - साऽप्यानीयतां, तथा कथितं, प्रतिश्रुतं नया, प्रधाविता महति प्रत्यूषे तत्र केनाप्युद्भीतं । एवं च श्रुत्वा राजकन्या चिन्तयति-एप चूतो वसन्तेनोपालब्धः, यदि कर्णिकारो वृक्षाणामन्त्यः पुष्पितसमान किं पुष्पितेनोत्तमस्य ? न त्वयाऽधिकमासघोषणा श्रुताः, अहो सुष्ठु भणितं यदि कोलिकी एवं करोति तदा किं मयाऽपि कर्त्तव्यं ?, रत्नकरण्डको विस्मृत इत्येतेन छलेन प्रतिनिवृत्ता, तद्दिवसे च सामन्तराजपुत्रो दायादघाटितस्तं राजानं शरणमुपगतः, राज्ञा च तस्मै सा दता, इष्टा जाता, तेन श्वशुरसमण दायादान् निर्जित्य राज्यं लब्धं, सा तस्य महादेवी जाता, पुषा द्रव्यनिवृत्तिः । नियतीए दितस्स उवणओ - कण्णगत्धाणीया साहू धुत्तत्थाणीएस विसएसु आसज्जमाणा गीतत्थाणीपण आयरिएण जे समसिहा णियत्ता ते सुगडं गया, इयरे दुग्गइं ग्या। त्रितियं उदाहरणं दवभावणियत्तणे - एगंमि गच्छे एगो तरुणो गणधारणासमत्योतिकाउ तं आयरिया वट्टाविंत, अण्णया सो असुहकम्मोदएण पडिगच्छामित्ति पहाविओ, णिगच्छंतो य गीतं सुणेइ, तेण मंगलनिमित्तं उवओगो दिन्नो, तत्थ य तरुणा सूरजुवाणा इमं साहिणियं गायंति - 'तरिवाय पैणिया मरियवं वा समरे समत्थएणं । असरिसजणउलावा न हु सहियबा कुलपसूयएणं ॥ 1 ॥ अस्याक्षरगमनिका 'तरितच्या वा' निर्वादव्या वा प्रतिज्ञा मर्तव्यं वा समरे समर्थेन, असदृशजनोल्लापा नैव सोढव्याः कुले प्रसूतेन, तथा केनचिन्महात्मनैतत्संवाद्युकं - 'लज्जां गुणौघजननीं जननीमिवाऽऽर्यामत्यन्तशुद्ध हृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ 1 ॥ ' गीतियाए भावत्थो जहा केइ लद्धजसा सामिसंमाणिया सुभडा रणे पहारओ विरया भज्जमाणा एगेण सपक्खजसावलंबिणा अप्फालिया - सोहिस्सह पडिम्पहरा गच्छमाणत्ति, तं सौं पडिनियत्ता, ते य पट्ठिया paDiYA पराणीए, भग्गं च तेहिं पराणीर्य, सम्माणिया य पहुणा, पच्छा 1 भात्रनिवृत्तौ दृष्टान्तस्योपनयः - कन्यास्थानीयाः साधवः धूर्तस्थानीयेषु विषयेषु आसजमाना गीतस्थानीयेनाचार्येण ये समनुशिष्टा निवृत्तास्ते सुगति गताः, इतरे दुर्गतिं गताः । द्वितीयमुदाहरणं द्रव्यभावनिवर्त्तने एकस्मिन् गच्छे एकस्तरुणो ग्रहणधारणासमर्थ इतिकृत्वा तमाचार्या वर्त्तयन्ति, अन्यदा सोऽशुभकर्मोदयेन प्रतिगच्छामीति प्रधावितः, निर्गच्छं गीतं शृणोति तेन मङ्गलनिमित्तमुपयोगो दत्तः, तत्र च तरुणाः शूरयुवान इमां गीतिकां गायन्ति गीतिकाया भावार्थी यथा के चिलब्धयशसः स्वामिसन्मानिताः सुभटा रणे प्रहारतो विरता नश्यन्त एकेन स्वपयशोऽवलम्बिना स्खलिताः-न शोमिष्यथ प्रतिप्रहारं गच्छन्त इति तच्छुला प्रतिनिवृत्ताः, ते च प्रस्थिताः पतिताः परानीके, भनं च तैः परानीकं सन्मानिताश्च प्रभुणा, पश्चात् * GUTT. भडवायं सोमंति वहमाणा, एवं गीयत्थं सौं तस्स साहुणो चिंता जाया - एमेव संगामत्थाणीया पवज्जा, जै तओ पराभज्जाभि तो असरिसजणेण हीलिस्सामि-एस समणगो पञ्चोगलिओत्ति, पडिनियत्तो आलोइयपडिक्कतेण आयरियाण इच्छा परिपूरिया 5 / इयाणिं णिंदाए दोहं कणगाणं बीया कण्णगा चित्तकरदारिया उदाहरणं कीरै एगंमि णयरे राया, अण्णेसिं राइणं चित्तसभा अत्थि मम णत्थित्ति जाणिऊण महैमहालियं वित्तसभ कारेऊण चित्तकर सेणीए समप्पे, ते चित्तेन्ति, तत्थेगस्स चित्तगरस्स धूया भत्तं आणेइ, राया य गयमग्गेण आसेण वेगप्पमुकेण एइ, सा भीया पलाया किहमवि फिडिया गया, पियावि से ताहे सरीरचिंताए गओ, तोए तत्थ कोट्टिमे वण्णएहिं मोरपिच्छं लिहियं, यावि तत्व एगाणिओ चंक्रमणियाओ करेति, सावि अण्णचित्तेण अच्छा, राइणो तत्थ दिडी गया, गिण्हामित्ति हत्थो पसारिओ, हा दुक्खाविया, तीए हसियं, भणियं चडणाए-तिहि पाएहिं आसंदओ ण ठाइ जाव चउत्थं पायें 1 शोभन्ते सुभटवादं वहमानाः, एवं गीतिकार्थं श्रुत्वा तस्य साधोश्चिन्ता जाता - एवमेव संग्रामस्थानीया प्रवज्या, यदि ततः पराभज्ये तदाऽसदृश जनेन हीये एप श्रमणकः प्रत्यवगलित इति, प्रतिनिवृत्त आलोचितप्रतिक्रान्तेनाचार्याणामिच्छा प्रतिपूरिता 5 / इदानीं निन्दायां द्वयोः कन्ययोर्द्वितीया कन्यका मित्रकरदारिकोदाहरणं क्रियते एकस्मिन् नगरे राजा, अन्येषां राज्ञां चित्रसभाऽस्ति मम नास्तीति ज्ञात्वा महातिमहालयां चित्रसभां कारयित्वा चित्रकर श्रेण्यै समर्पयति, ते चित्रयन्ति, रात्रैकस्य चित्रकरस्य दुहिता भक्तमानयति, राजा व राजमार्गेणाश्वेन धावता याति सा भीता पलायिता कथमपि छुटिता गता, पिताऽपि तस्यास्तदा शरीरचिन्तायै गतः, तया तत्र कुट्टिमे वर्णकैर्मयूरपिच्छं लिखितं, राजाऽपि तत्रैवैकाकी चङ्क्रमणिकाः करोति, साप्यन्यचित्तेन तिष्ठति, रास्तत्र दृष्टिता, गृहामीति हस्तः प्रसारितः, नखा दुःखिताः, तथा हसितं भणितं चानया-त्रिभिः पादैरासन्दको न तिष्ठति यावच्चतुर्थं पावं. * गयागयाई pra0. Page #55 -------------------------------------------------------------------------- ________________ 46 आवश्यकहारिभद्रीया मग्गंतीए तुमंसि लद्धो, राया पुच्छइ-किहत्ति?, साभणइ-अहं च पिउणो भत्तं आणेमि, एगो य पुरिसो रायमग्गे आसेण वेगप्पमुक्केण एइ, ण से विण्णाणं किहवि कंचि मारिजामित्ति, तत्थाहं सएहिं पुण्णेहिं जीविया, एस एगो पाओ, बीओ पाओ राया, तेण चित्तकराणं चित्तसभा विरिका, तत्थ इक्किके कुटुंबे बहुआ चितकरा मम पिया इकओ, तस्सवि तत्तिओ चेव भागो दिनो, तइओ पाओ मम पिया, तेण राउलियं चित्तसभ चित्तंतेण पुषविढत्तं णिवियं, संपइ जो वा सो वा आहारो सो य सीयलो केरिसो होइ?, तो आणीए सरीरचिंताए जाइ, राया भणइ-अहं किह चउत्थो पाओ?, सा भणइ-सद्योवि ताव चिंतेइ-कुतो इत्थ आगमो मोराणं ?, जैवि ताव आणितिल्लयं होज तोवि ताव दिहीए णिरिक्खिजइ, सो भणइ-सञ्चयं मुक्खो, राया गओ, पिउणा जिमिए सा घरं गता, रण्णा वरगा पेसिया, तीए पियामाया भणिया-देह ममंति, भण्णइ य अम्हे दरिदाणि किह रण्णो सपरिवारस्स पूर्य काहामो? दधस्स से रण्णाघरं भरिय, दासी मार्गयन्त्या त्वमसि लब्धः, राजा पृच्छति-कथमिति , सा भणति-अहं च पित्रे भक्तमानयामि (यन्त्यभूत् तदा) एकश्च पुरुषो राजमार्गेऽश्वेन धावसाऽऽयाति (यानभूत् ), न तस्य विज्ञानं कथमपि कश्चित् मारयिष्यामीति, तत्राहं स्वकैः पुण्यैर्जीविता, एष एकः पादः, द्वितीयः पादो राजा, तेन चित्रकरे. भ्यश्चित्रसभा निरिक्ता, तत्रैकैकस्मिन् कुटुम्बे बहुकाश्चित्रकरा मम पितैकाकी, तस्सायपि तावानेव भागो दत्तः, तृतीयः पादो मम पिता, तेन राजकुलीना चित्रसभां चित्रयता पूर्वार्जितं निष्टितं, सम्प्रति यो वा स वाऽऽहारः स च शीतलः कीदृशो भवति ?, त(य)दाऽऽनीते शरीरचिन्तायै याति, राजा भणति-अहं. कथं चतुर्थः पादः, सा भणति-सर्वोऽपि तावचिन्तयति-कुतोऽनागमो मयूराणां, यद्यपि तावदानीतो भवेत् तदापि तावदृष्टया निरीक्यते, स भणति-सत्यं मूर्खः, राजा गतः, पितरि जिमिते सा गृहं गता, राज्ञा वरकाः प्रेपिताः, तस्याः मातापितरौ भणिती-दत्तं महामिति, भणितवन्ती-वयं दरिद्राः कथं राज्ञः सपरिवारस्य पूजां कर्मः, द्रव्येण तस्य राज्ञा गृहं भृतं, दासी . ya'NAe सिक्खाविया-ममं रायाणं संवाहिती अक्खाणयं पुच्छिज्जासि जाहे राया सौकामो, जा सामिणी राया पवट्टा किंचि ताव अक्खाणयं कहेहि, भणइ, कहेमि, एगस्स धूया, अलंघणिज्जा य जुगवं तिन्नि वरगा आगया, दक्खिण्णणं मातिभातिपितीहि तिण्हवि दिण्णा, जणत्ताओ आगयाओ, सा य रत्तिं अहिणा खइया मया, एगो तीए समं dar3o, एगो अणसणं बईठो, एगेण देवो आराहिओ, तेण संजीवणो मंतो दिण्णो, उज्जीवाविया, ते तिण्णिवि उवठिया, कस्स दायवा ?, किं सका एक्का दोण्हं तिण्हं वा दाउं ? तो अक्खाहत्ति, भणइ-निद्दाइया सुवामि, कल्लं कहेहामि, तस्स अक्खाणयस्स कौहलेणं बितियदिवसे तीसे चेव वारो आणत्तो, ताहे सा पुणो पुच्छइ, भणइ-जेण उजियाविया सो पिया, जेण समं उज्जीवाविया सो भाया, जो अणसणं बैठ्ठो तस्स दायबत्ति, सा भणइ-अण्णं कहेहि, सा भणइ-एगस्स राइणो सुवण्णकारा भूमिधरे मणिरयणकौज्जोया अणिग्गच्छंता अतेउरस्स आभरणगाणि घडाविज्जति, एगो भणइ-काउण वेलावा, चानया शिक्षिता-मां राजानं संवाहयन्ती पृच्छेयंदा राजा स्वपिनुकामः, यावत्स्वामिनि! राजा प्रवर्तते किचित्ताबदाख्यानकै कथय, भणति-कथ. यामि, एकस्य दुहिता, अलहनीयाश्च युगपनयो वरका आगताः, दाक्षिण्येन मातृभ्रातृपितृभिस्त्रिभ्योऽपि दत्ता, जनता आगताः, सा च रात्रावहिना दटा मृता, एकस्तया समं दग्धः, एकोऽनशनमुपविष्टः, एकेन देव आराद्धः, तेन संजीवनो मन्त्री दत्तः, उज्जीविता, ते प्रयोऽपि उपस्थिताः, कस्मै दातव्या ?, किं शक्या एका द्वाम्यां त्रिभ्यो वा दातुं, तदाण्याहि, भणति-निद्राणा स्वपीमि, कल्ये कथयिष्यामि, तस्याख्यानिकस्य कौतूहलेन द्वितीय दिवसे तस्यायेव वारो दत्तः, तदा सा पुनः पृरछति, भणति-येनोजीविता स पिता, येन सममुज्जीविता स भ्राता, योऽनशनं प्रविष्टस्तस्मै दातव्येति, सा भणति-अभ्यद् कथय, सा भगति-एकस्य राज्ञः सुवर्णकारा भूमिगृहे मणिरवतोयोता अनिर्गच्छन्तोऽन्तःपुरात् आभरणकानि कुर्वन्ति, एको भणति-का पुनर्वेला वर्तते ?. * जगत्ताओप्रा. + पैट्टोप्र.. एगो भणइ-रत्ती वै, सो कहं जाणइ ?, जो ण चंदं ण सूरं पिच्छइ, तो अक्खाहि, सा भणइ-णिदाइया, वितियदिणे कहेइ-सो रत्तिअंधत्तणेण जाणइ, अण्णं अक्खाहित्ति, भणइ-एगो राया तस्स दुवे चोरा उवठिया, तेण मंजसाए पक्खिविऊण समुद्दे छुढा, ते किच्चिरस्सवि उच्छलिया, एगेण दिट्ठा मंजुसा, गहिया, विहाडिया, मणुस्से पेच्छइ, ताहे पुच्छियाकइत्थो दिवसो छूढाणं ?, एगो भणइ-चउत्थो दिवसो, सो कह जाणइ, तहेव वीयदिणे कहेइ-तस्स चाउत्थजरो तेण जाणेड, अण्णं कहेइदो सवत्तिणीओ, एक्काए रयणाणि अस्थि, सा इयरीए ण विस्संभइ मा हरेज्जा, तओऽणाए जत्थ णिकखमंती पविसंती य पिच्छइ तत्थ घडएछोर्3हण ठवियाणि, ओलित्तो घडओ, इयरीए विरहं NA हरि रयणाणि तहेव य घडओ ओलित्तो, इयरीए णायं हरियाणित्ति, तो कहं जाणइ, उलित्तए हरिताणित्ति ?, वीए दिवसे भणइ-सो कायमओ घडओ, तत्थ ताणि पडिभासंति हरिएसु णस्थि, अण्णं कहेहि, भणइ-एगस्स रण्णो चत्तारि परिसरयणाणि 1एको भणति--राग्रिर्वतते, स कथं जानाति ? न यश्चन्द्रं न सूर्य प्रेक्षते, सदाण्याहि, सा भणति-निद्रिता, द्वितीयदिवसे कथयति-स राध्यन्धत्वेन जानाति, अन्यदाण्याहीति, भणति-एको राजा तस्मै द्वौ चौरावुपस्थापितो, तेन मञ्जूपायर्या प्रक्षिप्य समुद्र क्षिप्तौ, सौ कियचिरेणाप्युच्छलिती, एकेन रटा मञ्जुषा, गृहीता, उद्घाटिता, मनुप्या प्रेक्षते, तदा पृष्टी-कतिथो दिवसः क्षिप्तयोः, एको भणति-चतुर्थो दिवसः, स कथं जानाति', तथैव द्वितीयदिने कथयति-तस्य चातुर्थग्वरस्तेन जानाति, अन्यत् कथयति-द्वे सपरन्यो, एकस्था रखानि सन्ति, सा इतरस्यै न विश्रम्भति मा हात्,i ततोऽनया यत्र निष्कामन्ती प्रविशन्ती च प्रेक्षते तत्र घटे क्षित्वा स्थापितानि, अवलिप्तो घटका, इतरयाऽपि रहो ज्ञात्वा हवा रनानि तथैव च घटकोऽवलिप्तः, इतरया ज्ञातं हतानीति, तत् कथं जानाति ? अवलिप्ते तानीति, द्वितीयदिवसे कथयति-स काचमयो घटकः, तत्र तानि प्रतिभासन्ते एतेषु न सन्ति, अन्यत् कथय-एकस्य राज्ञश्चत्वारि पुरुषरखानि. *kahehi pra0. Jain Education Interational Page #56 -------------------------------------------------------------------------- ________________ 47 भावश्यकहारिभद्रीया taM0---निमित्ती रहकारो सहस्सजोही तहेव विजो य । दिण्णा चउण्ह कण्णा परिणीया नवरमेक्कण ॥ 1 ॥ ' कथं ?, तस्स रण्णो ऐसुंदरा धूया, सा केणवि विजाहरेण हडा, ण णजइ कुओऽवि पिक्खिया, रण्णा भणियं-जो कण्णगं आणेइ तस्सेव सा, तओ णेमित्तिएण कहियं-अमुगं दिसं णीया, रहकारेण आगासगमणो रहो कओ, तओ चत्तारिवि तं विलग्गिऊण पहाविया, अम्मि(ब्भि)o विज्जाहरो, सहस्सजोहिणा सो मारिओ, तेणवि मारिजंतेण दारियाए सीसं छिन्नं, विजेण संजीवणोसहीहिं उजियाविया, आणीया घरं, राइणा चउण्हवि दिण्णा, दारिया भणइ-किह अहं चउण्हवि होमि ?, तो अहं अग्गि पविसामि, जो मए समं पविसइ तस्साह, एवं हउत्ति, तीए समं को अग्गिं पविसइ ?, कस्स दीयवा !, वितियदिणे भणइ-णिमित्तिणा णिमित्तेण णायं जहा एसा ण मरैत्ति तेण अब्भुवगयं, इयरेहिं णिच्छियं, दारियाए चियट्ठाणस्स हेहा सुरंगा खाणिया, तत्थ ताणि चियगाएणुवण्णाणि कहाणि दिण्णाणि, अग्गी रइओ जाहे ताहे 1 तद्यथा-नैमित्तिको रथकारः सहस्रयोधी तथैव वैद्यश्च । दत्ता चतुभ्यः कन्या परिणीता नवरमेकेन ॥1॥क्थ्ण् , तस्य राज्ञोऽतिसुन्दरा दुहिता, सा केनापि विद्याधरेण हृता, न ज्ञायते कुतोऽपीक्षिता, राज्ञा भणितं-यः कन्यकामानयति तस्यैव सा, ततो नैमित्तिकेन कथितं-अमूं दिशं नीता, रथकारण आकाशगमनो रथः कृतः, ततश्चत्वारोऽपि तं विलग्य प्रधाविताः, अभ्यागतो विद्याधरः, सहस्रयोधिना स मारितः, तेनापि मार्यमाणेन दारिकायाः शीर्ष छिमं, वैचेन संजीवन्योषध्योजीविता, आनीता गृहं, राज्ञा चतुभ्योऽपि दत्ता, दारिका भणति-कथमहं चतुभ्योऽपि भवामि , तदहमग्निं प्रविशामि, यो मया समं प्रविशति तस्याहं, एवं भवरिवति, तया समं कोऽग्निं प्रविशति , कस्मै दातव्या !, द्वितीयदिने भणति-नैमित्तिकेन निमित्तेन ज्ञातं यथैया न मरिष्यतीति तेनाभ्युपगतं, इतरनेष्ट, दारिकया चितास्थानस्याधस्तात् सुरङ्गा खानिता, तत्र तानि चितिकानुरूपवर्णानि काष्ठानि दत्तानि, अग्नी रचितो यदा तदा * सा कण्णा दायक्वा pra0.. ताणि सरंगाए णिस्सरियाणि, तस्स दिण्णा, अण्णं कहेहि.साभणइ-एक्काए अविरइयाए पगयं जंतिआए कडया मशिया. ताहे रूवएहिं बंधएण दिन्ना, इयरीए धूयाए आविद्धा, वत्ते पगए ण चेव अलिवेइ, एवं कैवयाणि वरिसाणि गयाणि, कडइत्तएहिं मग्गिया, सा भणइ-देमित्ति, जाव दारिया महती भूया ण सक्केति अवणे, ताहे ताए कडइत्तिया भणियाअण्णेवि रूवए देमि, मुयह, ते णिच्छति, तो किं सक्का हत्था छिंदिउं ?, ताहे भणियं-अण्णे एरिसए चेव कडए घडावे देमो, तेऽवि णिच्छन्ति, तेञ्चेव दायधा, कहं संठवेयवा?, जहा य दारियाए हत्था ण छिंदिजंति, कहं तेसिमुत्तरं दायचं ?, आह-ते भणियबा-अम्हवि जै ते चेव रूवए देह तो अम्हेवि ते चेव कडए देमो, एरिसाणि अक्खाणगाणि कहेंतीए दिवसे 2 राया छम्मासे आणीओ, सवत्तिणीओ से छिद्दाणि मग्गंति, सा य चित्तकरदारिया ओवरणं पविसिऊण एकाणिया चिराणए मणियए चीराणि य पुरओ काउं अप्पाणं र्णिदै-तुम चित्तयरधूया सिया, एयाणि ते पितिसंतियाणि ती सरन्या निसृती, तमौ दत्ता, अन्यत्कथय, सा भणति-एकयाऽविरतिकया प्रकरणं यान्त्या कटकी माहिती, तदा रूप्यकन्धेन दनी (लम्धी.) इतरस्या दुहित्राऽऽविदी, वृत्ते प्रकरणे मैव ददाति, एवं कतिपयानि वर्षाणि गतानि, कटकस्वामिभ्यां मार्गिती, सा भणति-ददामीति, यावहारिका महतीभूता, न शक्येते निष्काशयितुं, तदा तया कटकस्वामिनी भणिती-अन्यानपि रूप्यकान् ददामि मुञ्चतं, तौ नेच्छतः, तत् किं शक्यौ हस्ती छेत्तुं । तदा (तया) भणितंअन्यौ ईदृशौ चैव कटको कारयित्वा ददामि, तावपि नेच्छतः, तावेव दातव्यो, कथं संस्थापयितव्यो, यथा च दारिकाया हस्ती न छियेते, कथं ताभ्यामुत्तरं दातव्यं, भाह-तौ भणितम्यौ-अस्माकमपि यदि तानेव रूपकान् दत्तं तदा वयमपि तावेव कटको दमः, ईरशाम्याण्यानकानि कथयन्त्या दिवसे दिवसे राजा पण्मासान् भानीतः, सपश्यस्तस्याश्छिद्राणि मार्गयन्ति, सा च चित्रकरदारिका अपवरके प्रविश्यकाकिनी चिरन्तनानि मणियुक्तानि च चीवराणि पुरतः कृत्वाऽऽस्मानं निन्दति-स्वं चित्रकरदुहिताऽऽसीः, एतानि ते पितृसत्कानि वत्थाणि आभरणाणि य, इमा सिरी रायसिरी, अण्णाओ उदिओदियकुलवंसप्पसूयाओ रायधूयाओ मोत्तुं राया तुम अणुवत्तै ता गवं मा काहिसि, एवं दिवसे 2 दारं ढक्केउं करेइ, सवित्तीहिं से कहवि णायं, ताओ रायाणं पायपडियाओ विण्णविंति-मारिजिहिसि एयाए कम्मणकारियाए, एसा उबरए पविसिउं कम्मणं करेति, रण्णा जोइयं सुयं च, तुटेण से महादेविपट्टो बद्धो, एसा दधगिंदा, भावणिंदाए साहुणा अप्पा णिदियबो-जीव ! तुमे संसारं हिंडतेणं निरयतिरियगईसुं कहमवि माणुसत्ते सम्मत्तणाणचरित्ताणि लद्धाणि, जेसिं पसाएण सबलोयमाणणिजो पूयणिज्जो य, ता भा गवं काहिसि-जहा अहं बहुस्सुओ उत्तिमचरित्तो वत्ति 6 / दबगरिहाए पैमारियाए दिलुतो-एगो मरुओ अज्झावओ, तस्स तरुणी महिला, सा बलिवैसदेवं करिती भणइ-अहंकाकाणं बिभेमित्ति, तओ उवज्झायनिउत्ता वहा दिवसे 2 धणुगेहिं गहिएहिं रक्खंति बलिवैसदेवं करेंति, तत्थेगो वो चिंतेइ-ण एस मुद्धा जा कागाण बिभेद, असडिया एसा, सो तं पडिचरै, सा वस्त्राण्याभरणानि च, इयं श्री राज्यश्रीः, अन्या उदितोदितकुलवंशप्रसूता राजसुता मुक्त्वा राजा स्वामनुवर्तते तद् गर्व मा कृथाः, एवं दिवसे 2 द्वारं स्थगयित्वा करोति, सपनीभिस्तस्याः तत् कथमपि ज्ञातं, ताराज्ञे पादपतिता विज्ञपयन्ति-मार्यसे एतया कार्मणकारिण्या, एपाऽपवरके प्रविश्य कार्मणं करोति, राज्ञा दृष्टं श्रुतं च, तुष्टेन तस्या महादेवीपट्टो बद्धः, एपा व्यनिन्दा, भावनिन्दायर्या साधुनाऽऽस्मा निन्दितव्यः-जीव ! स्वया संसारं हिण्डमानेन नरकतिर्यमातिषु कथमपि मनुष्यत्वे सम्यक्त्वज्ञानचारित्राणि लब्धानि, येषां प्रसादेन सर्वलोकानां माननीयः पूजनीयश्च, तन्मा गर्व कृथाः, यथाऽहं बहुश्रुत उत्तमचारित्रो वेति । द्रव्यगीयां पतिमारिकाया दृष्टान्त:-एको ब्राह्मणोऽध्यापकः, तस्य तरुणा महेला, सा वैश्वदेववलिं कुर्वती भणति-अहंकाकेभ्यो बिभेमीति, तत उपाध्यायनियुक्ताइछात्रा दिवसे 2 धनुर्भिः गृहीतः रक्षन्ति वैश्वदेवत्रलिं कुर्वती, तत्रैकश्छानश्चिन्तयति-नैषा मुग्धा या काकेभ्यो बिभ्यति, अशहितैषा सता प्रतिचरति-सा Page #57 -------------------------------------------------------------------------- ________________ 48 मावश्यकहारिभद्रीया ये णम्मताए परकूले पिंडारो, तेण समं संपलग्गिया, अण्णया तं घडएणं णम्मयं तरंती पिंडारसगारां वच्चै, चोरा य उत्तरंति, तेसिमेगो सुसुमारेण गहिओ, सो रडै, ताए भण्णइ-अच्छि ढोकेहित्ति, ढोक्किए मुक्को, तीए भणिओ-किं स्थ कुतित्थ्ण उत्तिण्णा, सो खंडिओ तं मुणितो चेव णियत्तो, सा य वितियदिवसे बलिं करेइ, तस्स य वट्टस्स रक्खणवारओ. तेण भणड-'दिया कागाण बीहेसि, रात्तिं तरसि णम्मयं । कुतित्थाणि य जाणासि, अच्छिढोकणियाणि y॥1॥' तीए भण्णइ-किं करेमि ?, तुम्हारिसा मे णिच्छंति, सा तं उवयरै, भणइ-ममं इच्छसुत्ति, सो भणइ-कहं उवज्झायस्स पुरओ ठाइस्संति ?, तीए चिंतियं-मारेमि एयं अज्झावयं तो मे एस भत्ता भविस्सइत्ति मारिओ, पेडियाए छुभेऊण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिया, अडवीए भमित्तुमारद्धा, छुहं ण सकेइ अहियासिउं, तं च से कुणिमं गलति उवरिं, लोगेण हीलिज्जइ-पैमारिया हिंडइत्ति, तीसे पुणरावत्ती जाया, ताहे सा भणइ-देह अम्मो ! पैमारियाए च नर्मदायाः परकूले पिण्डारस्तेन समं संप्रलना, अन्यदातां घटकेन नर्मदा सरन्ती पिण्डारसकाशं व्रजति, चौराश्चोत्तरन्ति, तेषामेकः शिशुमारेण गृहीतः, स रटति, तया भण्यते-अक्षिणी छादयेति, छादिते मुक्तः, तया भणित:-किं कुतीर्थेनोत्तीर्णाः', स छात्रस्तं जानान (तद्वन्नेव) एव निवृत्तः, साच द्वितीय दिवसे बलिं करोति, तस्य च छात्रस्य रक्षणवारकः, तेन भण्यते-दिवा काकेभ्यो बिभेपि रात्री तरसि नर्मदाम् । कुतीर्थानि च जानासि, अक्षिच्छादनानि च ॥1॥त्या भण्यते-किं करोमि', स्वादृशा मां नेरछन्ति, सा तसुपचरति, भणति-मामिच्छेति, स भणति-कथमुपाध्यायस्य पुरतः स्थास्यामीतिई, तया चिन्तितं-मारयाम्येनमध्यापकं तदा ममैप भी भविष्यतीति मारितः, पेटिका (मञ्जूपा)यां क्षिप्ताऽटव्यामुजि तुमारब्धा, व्यन्तर्या स्तम्भिता, अटव्यां भ्रमितुमारब्धा, क्षुधं न शक्नोल्यध्यासितुं, तत्तस्य रुधिरं गिलत्युपरि, लोकेन हील्यते-पतिमारिका हिण्डते इति, तस्याः पुनरावृत्तिर्जाता, तदा सा भगति-दत्ताम्बाः! पतिमारिकायै * पंडारो प्र.. भिक्खंति, एवं बहुकालो गओ, अण्णया साहुणीणं पाएसु पडतीए पडिया पेडिया, पवैया, एव गरहियवं जं dushcriyN। इयाणि सोहीए वत्थागया दोणि दिलुता, तत्थ वत्थदिलुतो-रायगिहे सेणिओ राया, तेण खोमजुगलं णिल्लेवंगरस समप्पियं, कोमुदियवारो य वट्टै, तेण दोण्हं भजाणं अणुचरंतेण दिण्णं, सेणिओ अभओ य कोमुदीए पच्छण्णं हिंडंति, दिलु, तंबोलेण सित्तं, आगयाओ, रयगेण अंघाडियाओ, तेण खारेण सोहियाणि, गोसे आणावियाणि, सम्भावं पुच्छिएण कहिये रयएण, एस दवविसोही, एवं साहुणावि अहीणकालमायरियस्स आलोएयवं, तेण विसोही कायवत्ति, अगओ जहा णमोकारे, एवं साहुणाऽवि जिंदाऽगएण अतिचारविसं ओसारेयवं, एसा विसुद्धी । उक्तान्येकार्थिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाहआलोवणमालुंचन वियडीकरणं च भावसोही य । आलोइयंमि आराहणा अणालोइए भ्यणा ॥ 1243 ॥ व्याख्या-अवलोचनम् आलुश्चनं विकटीकरणं च भावशुद्धिश्च, यथेह कश्चिन्निपुणो मालाकारः स्वस्यारामस्य सदा द्विसन्ध्यमवलोकनं करोति, किं कुसुमानि सन्ति ? उत नेति, दृष्ट्वा तेपामालुञ्चनं करोति, ग्रहणमित्यर्थः, ततो विकटी भिक्षामिति, एवं बहुः कालो गतः, अन्यदा साध्वीना पादयोः पतन्त्याः पतिता पेटा, प्रबजिता, गई यितव्यं एवं यहुरितं । इदानी शुद्धौ वस्त्रागदी द्वौ दृष्टान्ती, तब वस्त्र दृष्टान्तः-राजगृहे श्रेणिको राजा, तेन क्षौमयुगलं रजकाय समर्पितं, कौमुदीमहश्च वर्त्तते, तेन द्वयोर्भार्ययोरनुचरता दत्त, श्रेणिकोऽभयय कौमुद्यां प्रच्छ हिण्डेते, दृष्टं, ताम्बूलेन सितं, आगते, रजकेण निर्भत्सिते, तेन क्षारेण शोधिते, प्रत्यूपे आनायिते, सद्भावः पृष्टेन कथितः रजकेन, एषा द्रव्यविशुद्धिः, एवं साधुनाऽप्यहीनकालमाचार्यायालोचयितव्यं तेन विशुद्धिः कर्तव्येति, अगदो यथा नमस्कारे, एवं साधुनाऽपि निन्दाऽगदेनातिचारविषमपसारयितव्यम् । एपा vishuddhiH॥ * रयगस्स pra0. करणं, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः, चशब्दात्पश्चाद्भन्धनं करोति, ततो ग्राहका गृह्णन्ति, ततोऽस्याभिलपितार्थलाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद्, अन्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमीः प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्गस्थोऽनुप्रेक्षते सूत्रं, गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चादालुश्चनं स्पष्टबुद्ध्याऽपराधग्रहणं, ततो विकटीकरणं गुरुलघूनामपराधानां विभजन, चशब्दादालोच मेन ग्रन्थनं, ततो यथाक्रमं गुरोनिवेदनं करोति, एवं कुर्वतो भावशुद्धिरुपजायते, औदयिकभावात् क्षायोपशमिकप्राप्तिरित्यर्थः, इत्थमुक्तेन प्रकारेण 'आलोचिते' गुरोरपराधजाले निवेदिते 'आराधना' मोक्षमार्गाखण्डना भवति, 'अनालोचिते' अनिवेदिते 'भजना' विकल्पना कदाचिद्भवति कदाचिन्न भवति, तत्रेत्थं भवति-'आलोयणापरिणओ सम्मं संपहिओ गुरुसगासं । जै अंतरावि कालं करिज आराहओ तहवि ॥ 1 ॥ ' एवं तु न भवति-'इड्डीए गारवेणं बहुस्सुयमएण वावि दुचरियं । जो ण कहेइ गुरूणं न हु सो आराहओ भणिओ ॥ 1 ॥ ' त्ति गाथार्थः ॥ 1243 ॥ इनं चालो. चनादिप्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वा साधुना शुद्धिः कर्तव्या, मध्यमतीर्थकरतीर्थेषु पुनर्नवं, किन्वतिचारवत एव शुद्धिः क्रियत इति, आह च आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशम् । यचन्तराऽपि कालं कुर्यादाराधकस्तथापि ॥1॥र्या गार घेण बहुश्रुतमदेन पाऽपि दुश्चरितम् । यो मकथयति गुरुभ्यो नैव स आराधको भ्न्नित्ः॥1॥ Page #58 -------------------------------------------------------------------------- ________________ 49 मावश्यकहारिभद्रीया सपडिकमणोधम्मो पुरिमस्स य पच्छिमस्स य जिणस्सामजिझमयाण जिणाणं कारणजाए पडिक्कमणं ॥ 1244 ॥ व्याख्या-सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालं चापराधो भवतु मा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेव स्थानेषु 'मध्यमानां जिनानाम् अजितादीनां पार्श्वपर्यन्तानां 'कारणजाते' अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः ॥ 1244 ॥ तथा चाह ग्रन्थकारः जो जाहे आवन्नो साह अन्नयरयंमि ठाणंमि । सो ताहे पडिक्कमई मज्झिमयाणं जिणवराणं ॥ 1245 ॥ व्याख्या-'यः' साधुरिति योगः 'यदा' यस्मिन् काले पूर्वाह्लादौ 'आपन्नः' प्राप्तः 'अन्यतरस्मिन् स्थाने' प्राणातिपातादौ स तदैव तस्य स्थानस्य, एकाक्येव गुरुप्रत्यक्षं वा प्रतिक्रामति मध्यमानां जिनवराणामिति गाथार्थः ॥ 1245 ॥ आह-किमयमेवं भेदः प्रतिक्रमणकृतः आहोश्विदन्योऽप्यस्ति?, अस्तीत्याह, यतःयावीसं तित्थयरा सामाइयसंजमं उवासंति । छेओवठ्ठावणयं पुण. वयन्ति उसभो य वीरो य ॥ 1246 ॥ व्याख्या-'द्वाविंशतिस्तीर्थकरा' मध्यमाः सामायिक संयममुपदिशन्ति, यदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, छेदोपस्थापनिकं वदतः ऋषभश्च वीरश्च, एतदुक्तं भवति-प्रथमतीर्थङ्करचरमतीर्थकरतीर्थेषु हि प्रव्रजितमात्रः सामायिकसंयतो भवति तावद यावच्छस्त्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत. अधनात पडजीवनिकायावगमं यावत तया पन: सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन् व्रतेषु स्थाप्यत इत्येवं निरतिचारः, सातिचारः पुनर्मूलस्थानं प्राप्त उपस्थाप्यत इति गाथार्थः ॥ 1246 ॥ अयं च विशेषः- आचेलुक्कोद्देसिय सिज्जातररायपिंडकीकम्मे । वयजिट्रपडिक्कमणे मासं पज्जोसवणकप्पे ॥ 1 ॥ एतद्गाथानुसारतोऽवसेयः, इयं च सामायिके व्याख्यातैवेति गतं प्रासनिकम्, अधुना यदुक्तं 'सप्रतिक्रमणो धर्म' इत्यादि, तत्प्रतिक्रमणं देवसिकादिभेदेन निरूपयन्नाहपडिकमणं देसिय राइयं च इत्तरियमावकहियं च । पक्खियचाउम्मासिय संवच्छर उत्तिमढे य ॥ 1247 ॥ _ व्याख्या-'प्रतिक्रमण' प्राग्निरूपितशब्दार्थ, 'देवसिकं' दिवसनिर्वृत्तं 'रात्रिक' रजनिनिवृत्तम् , इत्वरं तु-अल्पकालिक देवसिकायेव 'यावत्कथिक' यावज्जीविकं व्रतादिलक्षणं 'पाक्षिक' पक्षातिचारनिर्वृत्तम् , आह-देवसिकेनैव शोधिते सत्या. त्मनि पाक्षिकादि किमर्थम् ?, उच्यते, गृहदृष्टान्तोऽत्र-'जहं गेहं पैदियहपि सोहियं तहवि पक्खसंधीए । सोहिजइ सविसेसं एवं इहयंपि णायचं ॥ 1 ॥ ' एवं चातुर्मासिकं सांवत्सरिकम् , एतानि हि प्रतीतान्येव, 'उत्तमार्थे च' भक्तप्रत्याख्याने प्रतिक्रमणं भवति, निवृत्तिरूपत्वात्तस्येति गाथासमुदायार्थः ॥ 1247 ॥ साम्प्रतं यावत्कथिकं प्रतिक्रमणमुपदर्शयन्नाह पंच य महत्वयाई राईछट्ठाइ चाउजामो य । भत्तपरिण्णा य तहा दुहं पि य आवकहियाई ॥ 1248 ॥ व्याख्या-पञ्च महाव्रतानि-प्राणांतिपातादिनिवृत्तिलक्षणानि राईछहाई' ति उपलक्षणत्वाद् रात्रिभोजननिवृत्तिपपानि पुरिम पश्चिमतीर्थकरयोस्तीर्थ इति, 'चातुर्यामश्च' निर्वृत्तिधर्म एव भक्तपरिज्ञा च तथा, चशब्दादिङ्गिनीमरणादि आचेलक्यमोहशिकं शय्यातरराजपिण्डकृतिकर्माणि । व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः ॥ ॥ 2 यथा गृहं प्रतिदिवसमपि शोधित तथापि पक्षसन्धी । शोध्यते सविशेपमेवमिहापि ज्ञातव्यम् ॥ 1 ॥ परिग्रहः, 'द्वयोरपि' पुरिमपश्चिमयोः, चशब्दाद् मध्यमानां च यावत्कथिकान्येतानीति गाथार्थः ॥ 1248 ॥ इत्थं यावकथिकमनेकभेदभिन्नं प्रतिपादितम्, इत्वरमपि देवसिकादिभेदं प्रतिपादितमेव, पुनरपीत्वरप्रतिपादनायैवाह__उच्चारे पासवणे ग्वेले मिंघाणए पडिक्कमणं । आभोगमणाभोगे सहस्सकारे पडिक्कमणं ॥ 1249 ॥ व्याख्या-'उच्चारे' पुरीपे 'प्रस्रवणे' मूत्रे 'खेले' श्लेष्मणि 'सिङ्घानके नासिकोद्भवे श्लेष्मणि व्युत्सृष्टे सति सामान्येन प्रतिक्रमणं भवति, अयं पुनर्विशेषः-"उच्चारं पासवणं भूमीए वोसिरित्तु उवुत्तो। वोसरिऊण य तत्तो इरियावहि पडिकमै ॥ 1 ॥ vosirai mattage jai to na पडिक्कमै मत्तगं जो उ । साहू परिहवेई णियमेण पडिक्कमे सो उ ॥ 2 ॥ खेलं सिंघाणं वाऽपडिलेंहिय अप्पमजिउ तह y। वोसिरिय पडिक्कमई तं पिय मिच्छुक्कडं देइ॥3॥' प्रत्युपेक्षितादिविधिविवेके तु न ददाति, तथाऽऽभोगेऽनाभोगे सहसात्कारे सति योऽतिचारस्तस्य प्रतिक्रमणम्-'आभोगे जाणतेण जोऽइयारो को पुणो तस्स । जायम्मिवि अणुतावे पडिकमणेऽजाणया इयरो ॥ 1 ॥ ' अनाभोगसहसात्कारे इत्थंलक्षणे-'पुविं अपासिणं छूढे पायंमि जं पुणो पासे । ण य तरै णियत्ते पायं सहसाकरणमेयं ॥ 1 ॥ ' अस्मिश्च सति प्रतिक्रमणम् , उच्चारं प्रश्रवणं भूमौ ग्युस्मृज्योपयुक्तः । ब्युरसृज्य च तत ईर्यापथिकी प्रतिकामति ॥ 1 ॥ व्युत्सृजति मात्रके यदि तदान प्रतिकाम्यति मात्रक यस्तु । साधुः परिछापयति नियमेन प्रतिक्राम्यति स एव ॥ 2 ॥ श्लेष्माणं सिवानं वाऽप्रतिलिख्याप्रमाय तथा च । व्युत्सृज्य प्रतिक्राम्यति तत्रापि च मिथ्यादुष्कृतं ददाति ॥ 3 ॥ आभोगे जानता योऽतिचारः कृतः पुनस्तस्य । जातेऽपि चानुतापे प्रतिक्रमणेऽजानतेतरः ॥ पूर्वमदृष्ट्वा क्षिसे पादे यत् पुनः पश्येत् । मच शक्रोति निवर्तितुं पाद सहसाकरणमेतत् ॥ 1 ॥ Page #59 -------------------------------------------------------------------------- ________________ 50 आवश्यकारभा अयं गाथाक्षरार्थः ॥ 1249 ॥ इदं पुनः प्राकरणिकं- 'पडिलेहेडं पमज्जिय भत्तं पाणं च वोसिरेऊणं । वसहीकयवरमेत्र उ नियमेण पडिक्कमे साहू ॥ 1 ॥ इत्थसया आगंतुं गंतुं च मुहुत्तगं जहिं चिट्ठे । पंथे वा वच्चंतो णदिसंतरणे पडिक्कमै ॥2॥' तं प्रतिक्रमणद्वारम् अधुना प्रतिक्रान्तव्यमुच्यते, तत्पुनरोघतः पञ्चधा भवतीति, आह च निर्युक्तिकारःमिच्छत पडकमणं तहेव अस्संजमे पंडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसत्थानं ॥ 1250 ॥ संसार पडिक्कमणं चउन्विहं होइ आणुपुवीए । भावपडिकमणं पुण तिविहं तिविहेण नेयवं । / 1251 / / व्याख्या -- मिथ्यात्वमोहनीय कर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसह सात्कारैर्मिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः तथैव 'असंयमे' असंयमविषये प्रतिक्रमणम्, असंयमः प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, 'कषायाणां' प्राग्निरूपित शब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, 'योगानां च' मनोवाक्कायलक्षणानाम् 'अप्रशस्तानाम्' अशोभनानां प्रतिक्रमणं, ते च प्रतिक्रान्तव्या इति गाथार्थः ॥ 1250 ॥ संसरणं संसारः - तिर्यग्नरनारकामरभवानुभूतिलक्षणस्तस्य प्रतिक्रमणं 'चतुर्विधं' चतुष्प्रकारं भवति 'आनुपूर्व्या' परिपाठ्या, एतदुक्तं भवति-नारकायुषो ये हेतवो महारम्भादयस्तेषां (पामा ) भोगानाभोगस हसात्कारैर्यद्वर्तितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यम्, एवं तिर्यग्रामरेष्वपि विभाषा, नवरं शुभनरामरायुर्हेतुभ्यो मायाधनासेव 1 प्रतिलिख्य प्रमृज्य भक्तं पानं च ध्युत्सृज्य । वसतिकचवरमेव तु नियमेन प्रतिक्राम्येत् साधुः ॥ 1 ॥ हस्तशतादागत्य गत्वा च मुहूर्त्तकं यत्र निषेत । पंधि वा व्रजन नदीसंतरणे प्रतिक्राम्यति ॥ 2 ॥ नादिलक्षणेभ्यो निराशंसेनैवापवर्गाभिलाषिणाऽपि न प्रतिक्रान्तव्यं, 'भावपडिकमणं पुण तिविहं तिविहेण णेयवं' तदेतदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेनैव नेतव्यं, पुनः शब्दस्यैव कारार्थत्वात्, एतदुक्तं भवति - 'मिच्छत्ताइ न गच्छइ ण य गच्छावेइ णाणुजाणेई । जं मणवैकाएहिं तं भणियं भावपडिकमणं ॥ 1 ॥ ' 'मनसा न गच्छति' न चिन्तयति यथा शोभनः शाक्यादिधर्मः, वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजनं संसर्ग करोति, तथा 'न य गच्छावे ' मनसा न चिन्तयति - कथमेष तच्च निकादिः स्यात् ?, वाचा न प्रवर्तयति यथा तच्चनिकादिर्भव, कायेन न तच्चनिकादीनामर्पयति, 'णाणुजाण' कश्चित्तच्चनिकादिर्भवति न तं मनसाऽनुमोदयति तूष्णीं वाऽऽस्ते, वाचा न सुष्ट्वारब्धं कृतं वेति भणति, कायेन नखच्छोटिकादि प्रयच्छति, एवमसंयमादिष्वपि विभाषा कार्येति गाथार्थः ॥ 1251 ॥ इत्थं मिथ्यात्वादिगोचरं भावप्रतिक्रमणमुक्तम्, इह च भवमूलं कषायाः, तथा चोक्तम्- 'कोहो' य माणो य अणिग्गहीया, माया य लोहो पवमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणन्भवस्स ॥ 1 ॥ ' अतः कषायप्रतिक्रमण एवोदाहरणमुध्यते - केई दो संजया संगारं काऊण देवलोयं गया, इओ य एगंमि णयरे एगस्स सिट्ठिस्स भारिया पुत्तणिमित्तं णागदेवया उववासेण ठिया, ताए भणियं - होहिति ते पुत्तो देवलोयचुओत्ति, तेसिमेगो चैत्ता तीए पुत्तो जाओ, 1 क्रोधश्च मानश्च अनिगृहीतौ माया च लोभश्च परिवर्धमानौ । चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ 1 ॥ 2 कौचित् द्वौ संयतौ संकेतं कृत्वा देवलोकं गतौ, इतश्चैकस्मिन्नगरे एकस्य श्रेष्ठिनो भार्या पुत्रनिमित्तं नागदेवतायै उपवासेन स्थिता, तया भणितं भविष्यति ते पुत्रो देवलोकच्युत इति, तयोरेकयुत्वा तस्याः पुत्रो जातः, नागदत्तोत्ति से णामं कथं, बावन्तरिकलाविसारओ जाओ, गंधबंव से ऐप्पियं, तेण गंधघणागदत्तो भण्णइ, ताउ सो मित्तजणपरिवारिओ सोक्खमणुभवै, देवो य णं बहुसो बहुसो बोहेइ, सो ण संबुज्झइ, ताहे सो देवो अवत्तलिंगेणं ण णइ जस पवैयगो, जेण से रजोहरणाइ उवगरणं णत्थि सप्पे चत्तारि करंडयहत्थो गहऊण तस्स उज्जाणियागयस्स अदूरसामंतेण वीईवयै, मित्तेहिं से कहियं - एस सप्पखेल्लावगोत्ति, गओ तस्स मूलं, पुच्छइ-किमेत्थं 1, देवो भणैसप्पा, गंधवणागदत्तो भणइ-रमामो, तुमं ममच्चएहि अहं तुहच्चएहिं, देवो तस्सच्चएहिं रमति, खइओवि ण मरै, गंधव नागदत्तो अमरिसिओ भणइ - अहंपि रमामि तव संतिएहिं सप्पेहिं, देवो भणइ-मरसि जै खज्जसि, जाहे णिबंधेण लग्गो ताहे मंडलं आलिहित्ता देवेण चउद्दिसिंपि करंडगा ठविता, पच्छा से सबं सयणमित्तपरियणं मेलिऊण तस्स समक्खं इमं भणियाइओ 1 नागदत्त इति तस्य नाम कृतं द्वासप्ततिकलाविशारदो जातः, गान्धर्व चास्यातिप्रियं तेन गन्धर्वनागदत्तो भण्यते, ततः स मित्रजनपरिवारितः सौख्यमनुभवति, देवश्चैनं बहुशः 2 बोधयति, स न सम्बुध्यते, तदा स देवोऽव्यक्तलिङ्गेन न ज्ञायते यथैष प्रबजितकः, येन रजोहरणायुपकरणं तस्य नास्ति, सर्पोश्चतुरः करण्डकहस्तो गृहीत्वा तस्योधानिकागतं स्यादूरसामीप्येन व्यतिव्रजति, मित्रैस्तस्य कथितं - एष सर्पक्रीडक इति, गतस्तस्य मूलं, पृच्छति -किमत्र ?, देवो भणति - सर्पाः, गन्धर्वनागदत्तो भणति रमावहे, एवं मामकीनैरहं तावकीनैः, देवस्तत्सत्कैः रमते, खादितोऽपि न म्रियते, गन्धर्वनागदत्तोऽमर्षितो भणति - अह मपि तव सत्कैः सर्वैः रमे देवो भणति-मरिष्यसि यदि भक्षिष्य से, यदा निर्बन्धेन लभस्तदा मण्डलमालिख्य देवेन चतसृष्वपि दिक्षु करण्डकाः स्थापिताः, पश्चात्तस्य सर्वे स्वजनमित्रपरिजनं मेलयित्वा तस्य समक्षं हवं भणितवान् Page #60 -------------------------------------------------------------------------- ________________ भावश्यक हारिभद्रीया गंधव्यनागदत्तो इच्छइ सप्पेहि खिल्लिउं इहयं । तं जै कहिंवि खजइ इत्थ हु दोसौं न कओण्यची ॥ 1252 ॥ व्याख्या---'गन्धर्वनागदत्त' इति नामा 'इच्छति' अभिलपति सः सार्द्ध क्रीडितुम् , अत्र स खलु-अयं यदि 'कथञ्चित्' केनचित्प्रकारेण 'खाद्यते' भक्ष्यते 'इत्थ हु' अस्मिन् वृत्तान्ते न दोषः कर्तव्यो मम भवद्भिरिति गाथार्थ्ः॥ 1252 ॥ यथा चतसृष्वपि दिक्षु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा प्रतिपादयन्नाहतरुणदिवायरनयणो विजुलयाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पज्ज्ञलियरोसो ॥ 1253 ॥ व्याख्या-तरुणदिवाकरवद्-अभिनवोदितादित्यवन्नयने-लोचने यस्य स तरुणदिवाकरनयनः, रक्ताक्ष इत्यर्थः, विद्युलतेव चञ्चलाऽग्रजिह्वा यस्य स विद्युलताचश्चलानजिह्वाकः घोरा-रौद्रा महाविपाः-प्रधानविपयुक्ता दंष्ट्रा-आस्यो यस्य स धोरमहाविषदंष्ट्रः, उल्केव-चुड्डलीव प्रज्वलितो रोषो यस्य स तथोच्यत इति गाथार्थः ॥ 1253 ॥ डको जेण मणूसो कयमकयं न याणई सुबहुयंपि । अदिस्समाणमछु कह घिच्छसि तं महानागं? ॥ 1254 ॥ व्याख्या-'डक्को' दष्टः 'येन' सर्पण मनुष्यः स कृतं किञ्चिदकृतं वा न जानाति सुवहपि, 'अदृश्यमानमृत्युम्' अहश्यमानोऽयं करण्डकस्थो मृत्युर्वर्तते, मृत्युहेतुत्वान्मृत्युः, यतश्चैवमतः कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पम् ?, इति गाथार्थ्ः॥1254॥ अयं च क्रोधसः, पुरुषे संयोजना स्वबुद्ध्या कायो,क्रोधसमन्वितस्तरुणदिवाकरनयन एव भवतीत्यादि । मेरुगिरितुंगसरिसो अट्ठफणो जमलजुगलजीहालो । दाहिणपासंमि ठिओ माणेण वियट्टई नागो ॥ 1255 ॥ व्याख्या-मेरुगिरेस्तुङ्गानि-उच्छ्रितानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छ्रित इत्यर्थः, अष्टौ फर्णो यस्य सोऽष्टफणः जातिकुलरूपबललाभवुद्धिवाल्लभ्यकश्रुतानि द्रष्टव्यानि, तत्त्वतो यमो-मृत्युर्मृत्युहेतुत्वात् 'ला आदाने' यमं लान्तीति-आददतीति यमला, यमला युग्मजिह्वा यस्य स यमलयुग्मजिह्वः, करण्डकन्यासमधिकृत्याऽऽह-दक्षिणपार्थे स्थितः, दक्षिणदिग्यासस्तु दाक्षिण्यवत उपरोधतो मानप्रवृत्तेः, अत एवाह-'मानेन' हेतुभूतेन व्यावर्तते 'नागः' सर्प इति गाथार्थ्ः॥ 1255 ॥ डको जेण मणूसो थडो न गणेइ देवरायमवि । तं मेरुपव्वय निभं कह घिच्छसि तं महानागं । ॥ 1256 ॥ व्याख्या-'डको' दष्टः 'येन' सर्पण मनुष्यः स्तब्धः सन्न गणयति 'देवराजानमपि' इन्द्रमपि, 'तम्' इत्थम्भूतं मेरुपर्वतनिभं कथं गृहीप्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः ॥ 1256 ॥ अयं च मान्स्र्प्ः॥ सललियविल्लहलगई स्त्थिअल्ण्छ्न्न्फ्न्न्ण्किअप्द्दागा|मायामिआ नागी नियडिकवडवंचणाकुसला ॥ 1257 ॥ व्याख्या-सललिता-मृद्वी वेलहला-स्फीता गतिर्यस्याः सा सललितवेलहलगतिः, स्वस्तिकलाञ्छनेनाङ्किता फणापताका यस्याः सा स्वस्तिकलाञ्छनाङ्कितफणापताकेति वक्तव्ये गाथाभङ्गभयादन्यथा पाठः, मायात्मिका नागी 'निकृतिकपटवञ्चनाकुशला' निकृतिः-आन्तरो विकारः कपट-वेपपरावर्तादिर्वाह्यः आभ्यां या वञ्चना तस्यां कुशला-निपुणेति गाथाथेः ॥ 1257 ॥ उद्धत प्र.. तं च सि वालग्गाही annoshibloaaprihtthoy|सा य चिरसंचियविसा गहणंमि वणे वसइ नागी1258 ___ व्याख्या-इयमेवम्भूता नागी रोद्रा, त्वं च 'व्यालग्राही' सर्पग्रहणशीलः "अनौषधिबलश्च' औषधिबलरहितः 'अपरिहत्थश्च' अदक्षश्च, सा च चिरसञ्चितविपा 'गहने' सङ्कले 'वने' कार्यजाले वसति नागीति गाथार्थः ॥ 1258 ॥ होही ते विणिवाओ तीसे दाढंतरं उवगयस्स । अप्पोसहिमंतबलो नहु अप्पाणं चिगिच्छिहिसि ॥ 1259 ॥ व्याख्या-भविष्यति ते विनिपातः तस्या दंष्ट्रान्तरम् 'उपगतस्य' प्राप्तस्य, अल्पं-स्तो औषधिमन्त्रवलं यस्य तव स त्वं अल्पोपधिमन्त्रवलः, यतश्चैवमतो नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थः ॥ 1259 ॥ इयं च मायानागी ॥ उत्थरमाणो सव्वं महालओ पुन्न्मेह्निग्घोसो। उत्तरपासंमि ठिओ लोहेण वियट्टई नागो॥ 1260 ॥ व्याख्या-'उत्थरमाणोत्ति अभिभवन् 'सर्च' वस्तु, महानालयोऽस्येति महालयः, सर्वत्रानिवारितत्वात्, पूर्णः पुष्करावतस्येव नि?पो यस्य स तथोच्यते, करण्डकन्यासमधिकृत्याह-उत्तरपार्श्वे स्थितः, उत्तरदिग्यासस्तु सर्वोत्तरो लोभ इति ख्यापनार्थम्, अत एव लोभेन हेतुभूतेन 'viyadRitti व्यावर्तते रुष्यति वा 'नागः' सर्प इति गाथार्थः ॥ 1260 ॥ इक्को जेण मणुसो होइ महासागरुव्व दुप्पूरो । तं सव्वविससमुदयं कह घिच्छसि तं महानागं ॥ 1261 ॥ व्याख्या-दप्टो येन मनुप्यो भवति 'महासागर इव' स्वयम्भूरमण इव duSpUra'tam' इत्थम्भूतं 'सर्वविषसमुदयं' सर्वव्यसनकराजमार्ग कथं ग्रहीप्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थ्ः॥ 1261 ॥ अयं तु लोभ्स्र्प्ः॥ एए ते पावाही चत्तारिवि कोह्मान्न्म्य्लोभा। जेहि सया संतत्तं जरियमिव जयं कलकलेइ ॥ 1262 ॥ Page #61 -------------------------------------------------------------------------- ________________ 52 आवश्यकहारिभद्रीया व्याख्या-एते ते 'पापाहयः' पापसाश्चत्वारोऽपि क्रोधमानमायालोभा यैः सदा सन्तप्तं सत् ज्वरितमिव 'जगद' भुवनं 'कलकलायति' भवजलधौ कथयतीति गाथार्थः ॥ 1262 ॥ एएहिं जो खज्जइ चौहिवि आसीविसेहि पावेहिं । अवसस्स नरयपडणं णत्थि सि आलंबणं किंचि ॥ 1263 / / व्याख्या-एभिर्य एव खाद्यते चतुर्भिरपि 'आशीविषैः' भुजङ्गैः पापैः' अशोभनैः तस्य अवशस्य सतः नरकपतनं भवति, 'नास्ति' न विद्यते 'से' तस्यालम्बनं किञ्चिदू येन न पततीति गाथार्थः ॥ 1263 ॥ एवमभिधायैते मुक्ताः|सो खइओ पडिओ मओ य, पच्छा देवो भणइ-किह जायं ?, ण ठाइहत्ति वारिजतो, पुषभणिया य ते मित्ता अगदे छुभंति ओसहाणि य, ण किंचि गुणं करेंति, पच्छा तस्स सयणो पाएहिं पडिओ-जिआवेहत्ति, देवो भणइ-एवं चेव अहपि खइयो, जै एरिसिं चरियं अणुचरै तो जीवै, जइणाणुपालेइ तो उज्जीविओऽवि पुणो मरै, तं च चरियं गाथाहिं कहेइएएहि~ अहं खइओ चौहिवि आसीविसेहि धोरेहिं । विसनिग्घायणहे चरामि विविहंतवोकम्मं ॥ 1264 ॥ व्याख्या-एभिरहं 'खइओऽत्ति भक्षितश्चतुर्भिरपि 'आशीविपैः' भुजङ्गै घोरै-रौद्रैः 'विषनिर्घातनहेतुः' विपनिर्घातननिमित्तं 'चरामि' आसेवयामि विविध विचित्रं चतुर्थषष्ठाष्टमादिभेदं 'तपःकर्म तपःक्रियामिति गाथार्थः ॥ 1264 ॥ स खादितः पतितो मृतश्च, पश्चाद्देवो भणति-कथं जातं, न स्थास्यसि वार्यमाणः, पूर्वभणितानि च तानि मित्राणि अगदान् क्षिपन्ति औषधानि च, न कश्चिदुर्ण कुर्वन्ति, पश्चात्तस्य स्वजनः पादयोः पतितः-जीवयथेति, देवो भणति-एवमेवाहमपि खादितः, यदीदशा चर्यामनुचरति तदा जीवति, यदि नानुपालयति तदोजीवितोऽपि पुनर्मियते, तां च चर्या गाथाभिः कथयति । सेवामि सेलकाणणसुसाणसुन्नघररुक्खमूलाई । पावाहीणं तेसिं खणमविन उवेमि वीसंभं ॥ 1265 ॥ व्याख्या-'सेवामि' भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि शैला:-पर्वताः काननानि-दूरवर्तिवनानि शैलाश्च काननानि चेत्यादि द्वन्द्वः, 'पापाहीनां' पापसाणां तेषां क्षणमपि 'नोपैमि' न यामि 'विनम्भं विश्वासमिति गाथार्थ्ः॥1265॥ अच्चाहारो न सहे ऐनिद्रेण विसया उइजति । जायामायाहारो तपि पकाम न इच्छामि ॥ 1266 ॥ व्याख्या-'अत्याहारः' प्रभूताहारः 'न सहेऽत्ति प्राकृतशैल्या न सहते-न क्षमते, मम स्निग्धमल्पं च भोजनं भविष्यत्येतदपि नास्ति, यतः-अतिस्निग्धेन हविःप्रचुरेण 'विषयाः' शब्दादयः 'उदीयन्ते' उद्रे कावस्थां नीयन्ते, ततश्च यात्रामात्राहारो यावता संयमयात्रोत्सर्पति तावन्तं भक्षयामि, तमपि प्रकामं पुनर्नेच्छामीति गाथार्थः ॥ 1266 ॥ सन्नकयाहारो अहवा vigiivivjjiyaahaaro|jN किंचि कयाहारो अवुज्झिय्थोव्माहारो॥1267 ॥ व्याख्या-उस्सन्नं' प्रायशोऽकृताहारः, तिष्ठामीति क्रिया, अथवा विगतिभिर्वर्जित आहारो यस्य मम सोऽहं विगतिविवर्जिताहारः, यत्किञ्चिच्छोभनमशोभनं वौदनादि कृतमाहारो येन मया सोऽहं तथाविधा, 'अवौजियथोषमाहारोऽत्ति उज्झित-उज्झितधर्मा स्तोकः-स्वल्पः आहारो यस्य मम सोऽहमुज्झितस्तोकाहार इति गाथार्थः ॥ 1267 ॥ एवं क्रियायुक्तस्य क्रियान्तरयोगाच्च गुणानुपदर्शयतिथोवाहारो थोवभणिओ य जो होइ थोवनिदो या थोवोवहिउवगरणो तस्स हु देवावि पणमंति ॥ 1298 ॥ ___ व्याख्या-स्तोकाहारः स्तोकभणितश्च यो भवति स्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणं, तस्य चेत्थम्भूतस्य देवा अपि प्रणमन्तीति गाथार्थः ॥ 1268 ॥ एवं जै अणुपालेइ तओ उढेइ, भणंति-वरं एवंपि जीवंतो, पच्छा सो पुवाभिमुहो ठिओ किरियं पौंजिउंकामो देवो भणैसिद्धे नमंसिऊणं संसारत्था य जे महाविना । वोच्छामि दंडकिरियं सव्वविसनिवारणिं विजं ॥ 1269 ॥ व्याख्या-सिद्धान्' मुक्तान् नमस्कृत्य संसारस्थाश्च ये 'महावैद्याः' केवलिचतुर्दशपूर्व vitprabhRtayastA~zca नमस्कृत्य वक्ष्ये दण्डक्रिया सर्वविपनिवारिणी विद्यामिति गाथार्थ्ः॥ 1269 ॥ सा चेयं सव्वं पाणैवायं पञ्चक्खाई मि अलियवयणं च |स्ध्व्म्द्त्तादान्न्ण् अब्बंभ परिग्गहं स्वाहा ॥ 1270 ॥ व्याख्या-'सर्व' सम्पूर्ण प्राणातिपातं 'प्रत्याख्याति' प्रत्याचष्टे एप महात्मेति, अनृतवचनं च, सर्व चादत्तादानम्, अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः ॥ 1270 ॥ एवं भणिए उहिओ, अम्मापिईहिं से कहियं, न सद्दहै, पच्छा पहाविओ पडिओ, पुणोवि देवेण तहेव उडविओ, पुणोवि पहाविओ, पडिओ, तैयाए वेलाए देवो णिच्छइ, पसादिओ, उविओ, पडिस्सुयं, अम्मापियरं पुच्छित्ता तेण समं पहाविओ, एगंमि वणसंडे पुवभवे कहेइ, संबुद्धो पत्तेयबुद्धो जाओ, एवं यचनुपालयति तदोत्तिष्ठति, भणन्ति-वरमेवमपि जीवन, पश्चात् स पूर्वाभिमुखः स्थितः क्रिया प्रयोक्तुकामो देवो भणति-1 एवं भणिते उस्थितो मातापितृभ्यां तमै कथितं, म श्रद्दधाति, पश्चात् प्रधावितः पतितः, पुनरपि देवेन तथैव सत्यापितः, पुनरपि प्रधावितः, पतितः, तृतीयायां वेलायां देवो नेच्छति, प्रसादितः, उस्थापितः, प्रविश्रुतं, मातापितरावापृच्छय तेन समं प्रधावितः, एकस्मिन् वनपण्डे पूर्वभवान् कथयति, संजुद्भः प्रत्येकबुद्धो जातः, Page #62 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया देवोऽवि पडिगओ, एवं सो ते कसाए नाए सरीरकरंडए छोटूण कओऽवि संचरित्रं ण देइ, एवं सो ओदइयंस्स गावस्स अकरणयाए अब्भुहिओ पडिकंतो होइ, दीहेण सामनपरियाएण सिद्धो, एवं भावपडिक्कमणं । आह-किंणिमित्तं पुणो 2 पडिकमिज्जइ 1, जहा मज्झिमयाणं तहा कीस ण कजे पडिकमिजई, आयरिओ आह-इत्थ विजेण दिलुतो-एगस्स रण्णो पुत्तो अईव पिओ, तेण चिंतियं-मा से रोगो भविस्सइ, किरियं करावेमि, तेण विज, सदाविया, मम पुत्तस्स तिगिच्छं करेह जेण णिरुओ होइ, ते भणंति-करेमो, राया भणइ-केरिसा तुज्झ जोगा?,एगो भणइ-जै रोगो अस्थि तो उवसामेति, अह नत्थि तं चेव जीरंता मारंति, वीओ भणइ-जै रोगो अत्थि तो उवसामिति, अह णत्थि ण गुणं ण दोसं करिति, तइओ भणइ-जह रोगो अस्थि तो उवसामिति, अह णत्थि वण्णरूवजोवणलावण्णताए परिणमंति. विडओ विधी अणागयपरित्ताणे भावियचो, तइएण रपणा कारिया किरिया, एवमिमंपि पडिक्कमणं जै दोसा अस्थि तो पुत्रस्य चिदव जीयन्तो मारयन्तिआन लावण्यतया देवोऽपि प्रतिगतः, एवं स तान् कपायान् ज्ञातान् शरीरकरण्डके क्षिहवा कुतोऽपि संचरितुं न ददाति, एवं स औदक्षिकस्य भावस्याकरणतयाऽभ्युत्थितः प्रतिक्रान्तो भवति, दीर्घण श्रामण्यपर्यायेण सिद्धः, एवं भावप्रतिक्रमणं । किंनिमित्तं पुनः पुनः प्रतिक्रम्यते ?, यथा मध्यमकानां तथा कथं न कार्य प्रतिक्रम्यते , आचार्य आह-अत्र वैद्यन दृष्टान्तः-एकस्य राज्ञः पुत्रोऽतीव प्रियः, तेन चिन्तितं-माऽस्य रोगो भूत्, क्रियां कारयामि, तेन पंद्याः शब्दिताः-मम पुत्रस्य चिकित्सा कुरुत येन नीरोगो भवति, ते भणन्ति-कुर्मः, राजा भणति-कीदशा युष्माकं योगाः!एको भणति-यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति त एव जीर्यन्तो मारयन्ति, द्वितीयो भणति-यदि रोगोऽस्ति तदोपशामयन्ति अथ नास्ति न गुणं न दोपं कुर्वन्ति, तृतीयो भणति-यदि रोगोअस्ति तदोषशमयन्ति, अथ नास्ति वर्णरूप यौवन लावण्यतया परिणमन्ति, द्वितीयो विधिरनागतपरित्राणे भावयितव्यः, तृतीयेन राज्ञा कारिता क्रिया, एवमिदमपि प्रतिक्रमणं यदि दोपाः सन्ति तदा विसोहिज्जति, जइणधि तो सोही चरित्तस्स सद्धतरिया भवै । उक्तं सप्रसङ्गं प्रतिक्रमणम्, अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चान्यत्र न्यक्षेण प्ररूपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः, यावत्तच्चेदं सूत्रं-करेमि भन्ते! जाव वोसिरामि ___ अस्य व्याख्या-तल्लक्षणं चेदं-'संहिता च पदं चैवे' त्यादि, अधिकृतसूत्रस्य व्याख्यालक्ष णयोजना च सामायिकवद् द्रष्टव्या, आह-इदं स्वस्थान एव सामायिकाध्ययने उक्तं सूत्रं, पुनः किमभिधीयते ?, पुनरुक्तदोषप्रसङ्गात् , षिद्धासेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम् , अथवा 'यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति । नद्वद् रागविपन्नं पुनरुक्तमदुष्टमर्थपदम् ॥ 1 ॥ ' रागविषघ्नं चेदं, यतश्च मङ्गलपूर्व प्रतिक्रान्तव्यम् अतः सूत्रकार एव तदभिधित्सुराह । चत्तारि मंगलं अरिहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं __मङ्गलं प्राग्निरूपितशब्दार्थ, तत्र चत्वारः पदार्था मङ्गलमिति, क एते चत्वारः ?, तानुपदर्शयन्नाह-'अरिहंता maMgala'mityAdi, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेऽर्हन्तो मङ्गलं, सितं ध्मातं येषां ते सिद्धाः, ते च सिद्धा मङ्गलं, निर्वाणसाधकान् योगान् साधयन्तीति साधवः, ते च मङ्गलं, साधुग्रहणादाचार्योपाध्याया गृहीता एव द्रष्टव्याः, यतो न हि ते न साधवः, धारयतीति धर्मः, केवलमेषां विद्यत इति केवलिनः, केवलिभिः-सर्वज्ञैः प्रज्ञप्तः-प्ररूपितः केव विशोधयन्ति यदि न सन्ति तदा शुद्धिश्चारित्रस्य शुद्धतरा भवति । लिप्रज्ञप्तः, कोऽसौ ?-धर्म:-श्रुतधर्मश्चारित्रधर्मश्च मङ्गलम् , अनेन क्पिलादिप्र्ज्ञ्य्प्त्ध्र्म्व्य्व्च्छेद्माः। अर्हदादीनां च मङ्गलता तेभ्य एव हितमङ्गनात् सुखप्राप्तेः, अत एव च लोकोत्तमत्वमेषामिति, आह c। चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमो अथवा कुतः पुनरहंदादीनां मङ्गलता?, लोकोत्तमत्वात् , तथा चाऽऽह-'चत्तारि लोगुत्तमा चत्वारः-खल्वनन्तरोक्का वक्ष्यमाणा वा लोकस्य-भावलोकादेरुत्तमाः-प्रधाना लोकोत्तमाः, क एते चत्वारस्तानुपदर्शयन्नाह-'अरहंता लोगुत्तमा, इत्यादि, अर्हन्तः-प्राग्निरूपितशब्दार्थाः, लोकस्य-भावलोकस्य उत्तमाः-प्रधानाः, तथा चोक्तम्-अरिहंता ताव तहिं उत्तमा हुन्ती उ भावलोयस्स । कम्हा ?, जं सवासिं कम्मपयडीपसत्थाणं ॥ 1 ॥ अणुभावं तु पडुच्चा वेअणियाऊण णामगोयस्स । भावस्सोदइयस्सा णियमा ते उत्तमा होति ॥ 2 ॥ एवं चेव य भूओ उत्त्र्प्गीविसेस्न्न्विसिद्द्ण्। भण्णइ हु उत्तमत्तं समासओ से णिसामेह ॥ 3 ॥ साय मणुयाउ दोण्णी णामप्पगई समा पसत्था य । मणुगै पणिंदिजाई ओरालियतेयकम्मं च ॥ 4 ॥ ओरालियंगुवंगा समचौरंसं तहेव संठाणं । वैरोसभसंघयणं वण्णरसगंधफासा य ॥ 5 ॥ अगुरुलहुं 1 अर्हन्तस्तावत्सत्रोत्तमा भवन्त्येव भावलोकस्य । कस्मात् । यत्सर्वासा कर्मप्रकृतीना प्रशस्तानाम् ॥ 1 ॥ अनुभावं तु प्रतीत्य घेदनीयायुषो मगोत्रयोः भाव औदयिके नियमात् ते उत्तमा भवन्ति ॥ 2 ॥ एवमेव च भूय उत्तरप्रकृतिविशेषणविशिष्टम् । भण्वते उत्तमत्वं समासतस्तस्य निशामयत ॥ 3 ॥ सातम नुजा युपी द्वे नामप्रकृतयस्तस्येमाः समाः प्रशस्ताश्च |म्नुज्ग्तिः पञ्चेन्द्रियजातिरौदारिकं तैजसं कार्मणं च ॥ 4aa औदारिकाङ्गोपाङ्गानि समचतुरनं तथैव संस्थानम् वनभसंहननं वर्णा रसगन्धस्पश्चि । / 5 ॥ भगुरुलघु Page #63 -------------------------------------------------------------------------- ________________ 54 यावश्यकहारिभद्रीया 'उवधायं परघाऊसासविहगइ पसत्था । तसवायरपजत्तग पत्तेयथिराधिराई च ॥ 6 ॥ सुभमुज्जोयं सुभगं सुसरं आदेज तह य जसकित्ती । तत्तो णिम्मिणतित्थगर णामपगई समेयाई ॥ 7 ॥ तत्तो उच्चागोयं चोत्तीसेहिं सह उदयभावेहिं । ते उत्तमा पहाणा अणण्णतुल्ला भवंतीह ॥ 8 ॥ उवसमिए पुण भावो अरहताणं ण विजई सो ह । खाइगभावस्स पुणो आवरणाणं दुवेण्हंपि ॥ 9 ॥ तह मोहांतराई णिस्सेसखयं पडुच्च एएसिं । भावखए लोगस्स उ भवति ते उत्तमा णियमा ॥ 10 / / हवै पुण सन्निवाए उदयभावे हु जे भणियपुवं । अरहंताणं ताणं जे भणिया खाइगा भावा ॥ 11 ॥ तेहि सया जोगेणं णिप्फज्जइ सण्णिवाइओ भावो । तस्सवि य भावलोगस्स उत्तमा hu~ti णियमेणे ॥ 12 ॥ ' सिद्धा:-प्राग्निरूपितशब्दार्था एव, तेऽपि च क्षेत्रलोकस्य क्षायिकभावलोकस्य वोत्तमाः-प्रधानाः लोकोत्तमाः, तथा चोक्तम्-'लउत्तमत्ति सिद्धा ते उत्तमा होति खित्तलोगस्स । तेलोकमत्थयस्था जं भणिय होइ ते णियमा ॥ 1 ॥ पमा परापासोश्वासी विहायोगतिः प्राता । प्र्स्वाव्र्पाल्का। प्रत्येकस्थिरास्थिराणि ॥ ॥ शुभमुचोतं सुभगं सुस्वरं चावे यंतचाच भवति प्क्सि। ततो निर्माण तीर्थकरवं naammhtpstsyaitaa| // // tata स्थैर्गोत्रं चतुबिंधाता shauyikbhaassaiH| ते उत्तम प्रधाना भगम्यतुल्या भ्व्म्तीः॥ ॥ भोपामिकः पुनर्भाषोतम विद्यते सामायिक भावस्य पुनरावरणयोईयोरपि ॥ 1 ॥ तथा मोहान्तरायौ निःपक्षयं प्रतीस्यैतेपाम् । भाषे क्षायिके लोकस्य तु भवन्ति ते उत्तमा नियमात् ॥ 10 ॥ भवति पुनः सानिपासिके औदयिकभावे ये भणितपूर्वाः । भईता तेषां ये भणिताः क्षायिका भावाः ||||तैः सदा योगेन निष्पयते सामिपातिको भावः । तस्यापि च भावकोकस्योचमा भवन्ति नियमेन ॥ 2 ॥ लोकोत्तमा इति सिद्धास्ते मत्तमा भवन्ति क्षेत्रलोकस्य । त्रैलोक्यमस्तकस्था यज्ञणितं भवति ते नियमात् ॥ 1 ॥ * सुभसुभगसुस्सर वा प्र.. हिस्सेसकम्मपगडीण वावि जो होइ खा इगो भावो । तस्सवि हु उत्तमा ते सधपयडिवजिया जम्हा ॥2॥'साध्व्ः-praagniruupitshbdaarthaa एव, ते च दर्शनज्ञानचारित्रभावलोकरस उत्तमाः-प्रधाना लोकोत्तमाः, तथा चोक्तम्-'लोमुत्तमत्ति साहू पडुच्च ते भावलोगमेयं तु । दसणनाणचरित्ताणि तिण्णि जिणइंदभणियाणि ॥ 1 ॥ ' केवलिप्रज्ञप्तो धर्म:-प्राग्निरूपितशब्दार्थः, स च क्षायोपशमिकौपशमिकक्षायिकभावलोकस्योत्तमः--प्रधानः लोकोमा, तथा चोक्तम्-'धम्मो सुत चरणे या दुहावि लोगुत्तमोत्ति णाययो । खओवसमिओवसमियं खइयं व पडुच्च लोगं तु ॥ 1 ॥ यत एव लोकोत्तमा अत एव शरण्याः, तथा चाऽऽह-'चत्तारि सरणं पवजामि' अथवा कथं पुनर्लोकोत्तमत्वम् ?, आश्रयणीयत्वात् , आश्रयणीयत्वमुपदर्शयन्नाह चत्तारि सरणं पवजामि अरिहन्ते सरणं पच जामि सिद्धे सरर्ण पवजामि साहू सरणं पवजामि केवलिपण्णत्तं धम्म सरणं पवजामि' ॥ (sU0) चत्वा(तु)रः संसारभयपरित्राणाय 'शरणं प्रपद्ये' आश्रयं गच्छागि, भेदेन तानुपदर्शयन्नाह-'अरिहंते' त्यादि, अर्हतः 'शरणं प्रपद्ये' सांसारिकदुःखशरणायाहेत आश्रयं गच्छामि, भक्ति करोमीत्यर्थः, एवं सिद्धान् शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्र्प्द्ये। इत्थं कृतमङ्गालोपचारःप्रकृतं प्रतिक्रमणसूत्रमाह__'इच्छामि पडिमिउं जो मे देवसिओ ऐआरो कओ, काइओ वाइओ माणसिओ, उस्सुत्तो उम्मग्गो निश्शेषकर्मप्रकृतीनां वापि यो भवति क्षायिको भावः । तस्याप्युत्तमास्ते सर्वप्रकृति विवर्जिता यस्सात् ॥ 2 ॥ 2 लोकोत्तमा इति साधवः प्रतीत्य ते भाव. लोकमेनं तु । दर्शनशानचारित्राणि ग्रीणि जिनेन्द्रभणितानि ॥ 1 ॥ 3 धर्मः श्रुतं चरणं च द्विधापि लोकोत्तम इति ज्ञातव्यः । क्षायोपशमिकौपशमिको क्षायिक च प्रतीत्यैव लोकम् ॥ 1 ॥ * त्राणाय pra0. अकप्पो अकरणिज्जो दुज्झाओ दुधिचिंतिओ अणायारो अणिच्छिययो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिहं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छहं जीवणिकायाणं सत्तण्हं पिंडेसणाणं अहण्हं पवयणमाऊणं नवण्हं यंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहियं तस्स मिच्छामि दुक्कडं ॥ (sU0) __ इच्छामि प्रतिक्रमितुं यो मया दैवसिकोऽतिचारः कृत इत्येवं पदानि वक्तव्यानि, अधुना पदार्थः-इच्छामि-अभिलपामि प्रतिक्रमितुं-निवर्तितुं, कस्य य इत्यतिचारमाह--मयेत्यात्मनिर्देशः, दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः, अतिक्रम इत्यर्थः, कृतो-निर्वर्तितः, तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कडं' अनेन तु निष्ठाकालमिति भावना, स पुनरतिचार: उपाधि देनानेकधा भवति, अत एवाह-कायेन-शरीरेण निवृत्तः कायिकः कायकृत इत्यर्थः, वाचा निवृत्तो वाचिका-वाकृत इत्यर्थः, मनसा निवृत्तो मानसः, स एव 'मानसिउत्ति मनाकृत इत्यर्थ:उर्व सूत्रादुत्सूत्रः सूत्रानुक्त इत्यर्थः, मार्गः क्षायोपशमिको भावः, ऊर्ध्व मार्गादुन्मार्गः, क्षायोपशमिकभावत्यागेनौदयिका भावसङ्कम इत्यर्थः, कल्पनीयः न्यायः कल्पो विधिः आचारः कल्प्यः-चरणकरणव्यापारः न कल्प्या-अकल्प्यः, अत: द्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः न करणीयः-अकरणीयः, हेतुहेतुमद्भावश्चात्र, यत एवोत्सूत्रः अत एवोन्मार्ग इत्यादि, उक्तस्तावत्कायिको वाचिकश्च, अधुना मानसमाह-दुष्टो ध्यातो दुर्ध्यातः-आतेरौद्रलक्षण एकाग्रचित्ततया, दुष्टो विचिन्तितो दुर्विचिन्तितः-अशुभएव चलचितया, यत एवेत्थम्भूतः अत एवासौ न श्रमणप्रायोग्यः अनमणप्रायोग्यः तप Page #64 -------------------------------------------------------------------------- ________________ 55 आवश्यकहारिभद्रीया स्त्यनुचित इत्यर्थः, यत एवाश्रमणप्रायोग्योऽत एवानाचारः, आचरणीयः आचारः न आचारः अनाचारः-साधूनामनाच. रणीयः, यत एव साधूनामनाचरणीयः अत एवानेष्टव्यः-मनागपि मनसाऽपिन प्रार्थनीय इति,किंविषयोऽयमतिचार ityAha'NANe दंसणे चरित्ते' ज्ञानदर्शनचारित्रविषयः, अधुना भेदेन व्याचष्टे-'सएऽत्ति शुतविषयः, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणाऽकालस्वाध्यायादिरतिचारः, 'सामाइय(e)'त्ति सामायिकविषयः, सामायिकग्रहणात् सम्यक्त्वसामायिकचारित्रसामायिकग्रहणं, तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, चारित्रसामायिकातिचारं तु भेदेनाह-'तिण्हं guttINa'mityAdi, तिसृणां गुप्तीनां, तत्र प्रविचाराप्रविचाररूपा गुप्तयः, चतुर्णा कषायाणां-क्रोधमानमायालोभानां, पश्चानां महाव्रतानां-प्राणातिपातादिनिवृत्तिलक्षणानां, षण्णां जीवनिकायानां पृथिवीकायिकादीनां, सप्तानां पिण्डैपणानांअसंसृष्टादीनां, ताश्चेमाः-'संसहमसंसट्टा उद्धड तह होइ अप्पलेवा य । उग्गहिआ पग्गहिआ उज्झिय तह होइ स्त्त्मिआ॥1॥' व्याख्या-तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या, 'असंसढे हत्थे असंसट्टे मत्ते, अखरडियमिति वुत्तं भवई' एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थमन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या, 'संसटे हत्थे संसढे मत्ते, खरडीत्ति वुत्तं होइ, एवं गृह्णतो द्वितीया, उद्धृता नाम स्थालादौ स्वयोगेन भोज जातमुद्धतं, ततः 'असंसहे हत्थे संसहे मत्ते असंसठे वा मत्ते संसहे हत्थे' एवं गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं-पृथुकादि गृह्णत असंमृष्टो हस्तोऽसंसृष्टं मानं अखरण्टितं इत्युक्तं भवति. 2 संसृष्टो हस्तो संसृष्टं मानं खरपिटतं इत्युक्तं भवति. 3 असंसृष्टो हस्तो संमृष्टं मात्रं असं सृष्टं वा मात्र संसृष्टो हस्तो * नेन प्र.. श्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपहितमेव भोजनजातं ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातमभ्युद्यतेन करादिना प्रगृहीतं योजनजातं भो(भुक्त्वा वा स्वहस्तादिना तगृहत इति भावना पष्ठी, उज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकासन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमी, एष खलु समासार्थः, व्यासार्थस्तु ग्रन्थान्तरादवसेयः, सप्तानां पानैषणानां केचित् पठन्ति, ता अपि चैत्रम्भूता एव, नवरं चतुर्थी नानात्वं, तत्राप्यायामसौवीरादि निर्लेपं विज्ञेयमिति, अष्टानां प्रवचनमातॄणां, ताश्चाष्टौ प्रवचनमातरः-तिस्रो गुप्तयः तथा पञ्च समितयः, तत्र प्रवीचाराप्रवीचाररूपा गुप्तयः, समितयः प्रवीचाररूपा एव, तथा चोक्तम्-"समिओ णियमा गत्तो गत्तो समियत्तणमि भिय्वो। कुसलवैमदीरितो जं वयगुत्तोऽवि स्मिओऽवि॥1॥" नवानां ब्रह्मचर्यगुप्तीनां-वसतिकथादीनाम्, आसां स्वरूपमुपरिष्टाद्वक्ष्यामः, दशविधे-दशप्रकारे श्रमणधर्मे-साधुधर्मे क्षान्त्यादिके, अस्यापि स्वरूपमुपरिष्टाद्वक्ष्यामः, अस्मिन् गुप्त्यादिषु च ये श्रामणा योगाः-श्रमणानामेते श्रामणास्तेषां श्रामणानां योगानां-व्यापाराणां सम्यक्प्रतिसेवनश्रद्धानप्ररूपणालक्षणानां यत् खण्डितं-देशतो भग्नं यद्विराधितं-सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितं, तस्य खण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्गोचरस्य ज्ञानादिगोचरस्य च देवसिकातिचारस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमाह, मिथ्येति-प्रतिक्रमामि दुष्कृतमेतदकर्तव्य. मित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथा 1 समितो नियमाद्गुप्तो गुप्तः समितत्वे भक्तव्यः । कुशलवाचमुदीरयन् यद्वचोगुप्तोऽपि समितोऽपि ॥ 1 ॥ पडिसिद्धाणं करणे किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा विवरीयपरूवणाए य ॥ 1271 ॥ व्याख्या-'प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां 'करणे' निष्पादने आसेवन इत्यर्थः, किं ?प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, 'कृत्यानाम्' आसेवनीयानां कालस्वाध्यायादीनां योगानाम् 'अकरणे' अनिष्पादनेऽनासेवने प्रतिक्रमणम् , अश्रद्धाने च तथा केवलिप्ररूपितानां पदार्थानां प्रतिक्रमणमिति वर्तते, विपरीतप्ररूपणायां च अन्यथा पदार्थकधनायां च प्रतिक्रमणमिति गाथार्थः ॥ 1271 ॥ अनया च गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि, तद्यथा-सामायिकसूत्रे प्रतिषिद्धौ रागद्वेषो तयोः करणे कृत्यस्तु तन्निग्रहस्तस्याकरणे सामायिकं मोक्षकारणमित्यश्रद्धाने असमभावलक्षणं सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेप्वप्यायोज्यं, चत्वारो मझलमित्यत्र प्रतिषिद्धोऽमङ्गलाध्यवसायस्तत्करण इत्यादिना प्रकारेण, एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमधिकृत्याऽऽह___ इच्छामि पडिक्कमि इरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बीयकमणे हरियकमणे ओसाउत्तिंगपणगदगमट्टिमक्कडासंताणासंकमणे जे मे जीवा विराहिया एगिदिया बेइंदिया तेइंदिया चौरिंदिया पंचिंदिआ अभिहआ वत्तिआ लेसिआ संघाइआ संघट्टिआ परिआविआ किलामिआ उद्दविआ ठाणाओ ठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ॥ (sU0) अस्य व्याख्या-इच्छामि-अभिलपामि प्रतिक्रमितुं-निवर्तितुम् , ईर्यापथिकायां विराधनायां योऽतिचार iti gamyate, Jain Education Interational Page #65 -------------------------------------------------------------------------- ________________ 56 आवश्यकहारिभद्रीया तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमिति, तत्रेरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्धा ईयर्यापथः तत्र भवैर्यापथिकी तस्यां, कस्यामित्यत आह-विराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधनाक्रिया तस्यां विराधनायां सत्यां, योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं कवद्भावस्तस्मिन् , तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यः कथं जातोऽतिचार इत्यत आह-'पाणकमणे' प्राणिनो-द्वीन्द्रियादयस्त्रसा गृह्यन्ते, तेषामाक्रमणं-पादेन पीडनं प्राण्याक्रमणं, तस्मिन्निति, तथा बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोतिङ्गापनकदगमृत्तिकामर्कटसन्तानसक्रमणे सति, तत्रावश्या-जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गईभाकृतयो जीवाः कीटिकानगराणि चापनका-फल्लि दगमत्तिकाचिक्खालम् , अथवा दकग्रहणादप्कायः, मृत्तिकाग्रहणात् पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्यायथोत्तिङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्क्रमणं-आक्रमणं तस्मिन् ,किंबहुना!, कियन्तो भेदेनाऽऽख्यास्यन्ते ?, सर्वे ये मया जीवा विराधिता-दुःखेन स्थापिताः, एकेन्द्रियाः-पृथिव्यादयः, द्वीन्द्रियाः-कृम्यादयः, त्रीन्द्रिया:-पिपीलिकादयः, चतुरिन्द्रिया-भ्रमरादयः, पञ्चेन्द्रिया-मूषिकादयः, अभिहता-अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा, वर्तिताः-पुञ्जीकृताः, धूल्या वा स्थगिता इति, श्लेषिताः-पिष्टाः, भूम्यादिषु दा लगिताः * किंविशिष्टाया0 pra0. + अभिमुखागता. सङ्घातिता-अन्योऽन्यं गात्रैरेकत्र लगिताः, सङ्घट्टिता-मनाक् स्पृष्टाः, परितापिताः-समन्ततः पीडिताः, क्लामिताः-समुद्घातं निमापादिता इत्यर्थः, अवद्राविता-उत्रासिताः स्थानात् स्थानान्तरं सङ्कामिता:-स्वस्थानात् परं स्थानं नीताः, जीविताद् व्यपरोपिताः, व्यापादिता इत्यर्थः, एवं यो जातोऽतिचारस्तस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कड' इत्यनेन निष्ठाकालमाह, मिथ्या दुष्कृतं पूर्ववद्, एवं तस्येत्युभययोजना सर्वत्र कार्या । इत्थं गमनातिचारप्रतिक्रमण मुक्तम्, अधुना त्वग्वर्तनस्थानातिचारप्रतिक्रमणं प्रतिपादयन्नाह इच्छामि पडिमिउं पगामसिजाए निगामसिजाए संथाराउव्वट्टणाए परिवट्टणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूहए ककराइए छीए जंभाइए आमोसे ससरकखामोसे आउलमाउलाए सोअ इत्थीविप्परिआसिआए दिहीविपरिआसिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ ऐआरो कओ तस्स मिच्छामि दुकडं ॥ (sU0) ___ अस्य व्याख्या-इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्येत्याह-प्रकामशय्यया हेतुभूतया यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्येति, 'शी स्वप्ने' अस्य यप्रत्ययान्तस्य 'कृत्यल्युटो वहुल (pA03-3-113)मिति वचनात् शयनं शय्या प्र प्रकामशय्या शेरतेऽस्यामिति वा शय्या-संस्तारकादिलक्षणा प्रकामा-उत्कटा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिका वा तया हेतुभूतया, स्वाध्यायाद्यकरणतश्चेहातिचारः,प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत् , उद्वर्तनं तत्प्रथमतया वामपार्चेन सुप्तस्य दक्षिणपार्थेन वर्तनमुद्वर्तनमुद्वर्तनमेवोद्वर्तना तया, परिवर्तनं पुनर्वामपार्श्वनैव वर्तनं तदेव परिवर्तना तया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः, आकुञ्चनंगात्रसङ्कोचलक्षणं तदेवाकुश्चना तया, प्रसारणम्-अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुकुट्टिदृष्टान्तप्रतिपादितं विधिमकुर्वतोऽतिचारः, तथा चोक्तम्-'कुक्कुटिपायपसारे जह आगासे पुणोवि आउंटे । एवं पसारिऊणं आगासि पुणोवि आउंटे ॥ 1 ॥ ऐकुंडिय सिय ताहे जहियं पायस्स पण्हिया त्थाइ। तहियं पमजिऊणं आगासेणं तु णेऊणं ॥ 2 ॥ पायं ठावित्तु तहिं आगासे चेव पुणोवि आउंटे । एवं विहिमकरेंते ऐयारो तत्थ से होइ ॥ 3 ॥ ' षट्रपदिकानां-यूकानां सट्टनम्-अविधिना स्पर्शनं पट्पदिकासङ्घद्दनं तदेव पटपदिकासङ्घटना तया, तथा 'कूइएऽत्ति कूजिते सति योऽतिचारः, कूजितं-कासितं तस्मिन् अविधिना मुखवस्त्रिकां करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा धर्मवतीत्यादिशय्यादोषो. चारणं सकर्करायितमुच्यते तस्मिन् सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिचारः, क्षुते-अविधिना जृम्भितेऽविधिनैव आमर्पणम् आमर्पः-अप्रमृज्य करेण स्पर्शनमित्यर्थः तस्मिन् , सरजस्कामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्शे सतीत्यर्थः, एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम् , अधुना सुप्तस्योच्यते-'आउ लया-ख्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वप्नप्रत्ययया-स्वप्ननिमित्तया, विराधनयेति गम्यते, सा पुनर्मू 1 कुकुटी पादी प्रसारयेत् यथाऽऽकाशे पुनरप्याकुतयेत् । एवं प्रसार्याकाशे पुनरप्याकुञ्जयेत् ॥ 1 ॥ अनिबाधितं स्यात्तदा या पादस्य पार्षिणका तिष्ठति । तत्र प्रमाग्यांकाशे तु नीत्वा ॥ 2 ॥ पादं स्थापयित्वा तत्राकाश एव पुनरप्याकुजयेत् । एवं विधिमकुर्वत्यतिचारतत्र tasya bhavati ॥ 3 // Jain Education Interational Page #66 -------------------------------------------------------------------------- ________________ 57 आवश्यकहारिभद्रीया लोत्तरगुणातिचारविपया भवत्यतो भेदेन तां दर्शयन्नाह-'इत्थीविष्परियासियाएऽत्ति स्त्रिया विपर्यासः स्त्रीविपर्यास:-a. ब्रह्मासेवनं तस्मिन् भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तया, एवं मनसाऽध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिक्या, रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः, अनया हेतुभूतया य इत्यतिचारमाह, मयेत्यात्मनिर्देशः, दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचार:-अतिक्रम इत्यर्थः, कृतो-निर्वर्तितः 'तस्स मिच्छामि दुक्कड' पूर्ववत्, आह-दिवा शयनस्य निषिद्धत्वादसम्भव एवास्यातिचारस्य, न, अपवादविषयत्वादस्य, तथाहि-अपवादतः सुप्यत एव दिवा अध्वानखेदादौ, इदमेव वचनं ज्ञापकम् ॥ एवं त्वम्वर्तनास्थानातिचारप्रतिक्रमणममिधायेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाऽऽह पडिकमामि गोयरचरियाए भिक्खायरियाए उग्घाडकवाडउग्घाडणाए साणावच्छादारासंघणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अदिहहडाए दगसंसहहडाए रयसंसट्टहडाए पारिसाडणियाए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिविअं तस्स मिच्छामि दुक्कडं ॥ (mU0) ___ अस्य व्याख्या-प्रतिक्रमामि-निवर्तयामि, कस्य ?-गोचरचर्यायां-भिक्षाचर्यायां, योऽतिचार इति गम्यते, तस्येति योगः, गोश्चरणं गोचरः चरण-चर्या गोचर इव चर्या गोचरचर्या तस्यां गोचरचर्यायां, कस्यां ?-भिक्षार्थ चर्या भिक्षाचर्या तस्यां, तथाहि-लाभालाभनिरपेक्षः खल्बदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिप्टेषु वस्तुपु रागद्वेपावगच्छन् भिक्षामटतीति, कथं पुनस्तस्यामतिचार इत्याह-'उग्घाडकवाड उग्घाडणाए' उद्घाटम्-अदत्तागेलमीपत्स्थगितं वा किं तत् ?-कपाटं तस्योद्घाटनं-सुतरां प्रेरणम् उद्घाटकपाटोद्घाटनम् इदमेवोद्घाटकपाटोद्घाटना तया हेतुभूतया, इह चाप्रमार्जनादिभ्योऽतिचारः, तथा श्वानवत्सदारकसङ्घनयेति प्रकटार्थ, मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया, आसां स्वरूपं-'मंडीपाहुडिया साहुंमि आगए अग्गकूरमंडीए । अण्णमि भायणमि व काउं तो देइ साहुस्स ॥ 1 ॥ तत्थ पवत्तणदोसो ण कप्पए तारिसा सुविहियाणं । वलिपाहुडिया भण्णइ चउद्दिसिं काउ अच्चणियं ॥ 2 ॥ अग्गिमि व छोढणं सित्थे तो देइ साहुणो भिक्खं । सावि ण कप्पइ ठवणा (जा) भिक्खायरियाण ठविया उ ॥ 3 ॥ ' आधाकर्मादीनाम्-उद्गमादिदोषाणामन्यतमेन शङ्किते गृहीते सति योऽतिचारः, सहसाकारे वा सत्यकल्पनीये गृहीत इति, अत्र च तमपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषणया हेतुभूतया, तथा 'पाणभोयणाएऽत्ति प्राणिनो-रसजादयः भोजने-दध्योदनादौ सङ्घयन्ते-विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभृतिकायां सा 1 मण्डिप्राभृतिका साधावागते अग्रकरमण्ड्यै । अन्यस्मिन् भाजने वा कृत्वा ततो ददाति साधये ॥ 1 ॥ तत्र प्रवर्तनदोषो न कल्पते तादृशी सुविहि - तानाम् । बलिप्राभृतिका भण्यते चतुर्दिशं कृत्वाऽर्च निकाम् ॥ 2 ॥ अग्नौ वा क्षित्वा सिक्धान् ततो ददाति साध भिक्षाम् । साऽपि न कल्पते स्थापना(या) भिक्षाचरेभ्यः स्थापिता ॥ 3 ॥ प्राणिभोजना तया, तेषां च सट्टनादि दातृग्राहकप्रभवं विज्ञेयम्, अत एवातिचारः, एवं 'बीयभोयणाए' बीजानि भोजने यस्यां सा बीजभोजना तया, एवं हरितभोजनया, 'पच्छाकम्मियाए पुरेकम्मियाए' पश्चात् कर्म यस्यां पश्चाजलोज्झनकर्म भवति पुरःकर्म यस्यामादाविति. 'अदिठ्ठहडाएऽत्ति अदृष्टाहतया-अदृष्टोत्क्षेपमानीतयेत्यर्थः, तत्र च सत्त्वसट्टनादिनाऽतिचारसम्भवो, दगसंसृष्टाहतया-उदकसम्बद्धानीतया हस्तमात्रगतोदकसंसृष्टया वा भावना, एवं रजः संसृष्टाहृतया, नवरं रजः पृथिवीरजोऽभिगृह्यते, 'पारिसाडणियाएऽत्ति परिशाट:-उज्झनलक्षणः प्रतीत एव तस्मिन् भवा पारिशाटनिका तया, 'पारिठावणियाएऽत्ति परिस्थापनं-प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निवृत्ता पारिस्थापनिका तया, एतदुक्तं भवति-'पारिद्वावणिया खलु जेण भाणेण देइ भिक्खं तु । तंमि पडिओयणाई जातं सहसा परिठ्ठवियं ॥ 1 ॥ ' 'ओहासणभिक्खाएऽत्ति विशिष्टद्रव्ययाचनं समयपरिभाषया 'ओहासणंति भण्णइ' तत्प्रधाना या भिक्षा तया, कियदत्र भणिष्यामो ?, भेदानामेवंप्रकाराणां बहुत्वात् , ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणास्ववतरन्त्यत Aha'jaM उग्गमेण' मित्यादि, यत्किञ्चिदशनाद्यद्गमेन-आधाकर्मादिलक्षणेन उत्पादनया-धाच्यादिलक्षणया एषणया-शङ्कितादिलक्षणया अपरिशुद्धम्-अयुक्तियुक्तं प्रतिगृहीतं वा परिभुक्तं वा यन्न परिछापितं, कथञ्चित् प्रतिगृहीतमपि यन्नोज्झितं परिभुक्तमपि च भावतोऽपुनःकरणादिना प्रकारेण यन्नोज्झितम् , एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्या दुष्कृतमिति पूर्ववत एवं गोचरातिचारप्रतिक्रमणमभिधायाधना स्वाध्यायाद्यतिचारप्रतिक्रमणप्रतिपादनायाऽऽह पारिस्थापनिका खलु येन भाजनेन ददाति भिक्षां तु । तस्मिन् पतितौदनादि जातं सहसा परिस्थापितम् ॥ 1 ॥ Page #67 -------------------------------------------------------------------------- ________________ 58 आवश्यक हारिभद्रीया पक्किमामि चाकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिले - हयाए अप्पमजणार दुप्पमज्जणाए अहकमे वैक्कमे ऐयारे अणायारे जो मे देवसिओ ऐआरो कओ तस्स मिच्छामि दुक्कडं ॥ ( sU0 ) अस्य व्याख्या - प्रतिक्रमामि पूर्ववत् कस्य ? - चतुष्कालं - दिवसरजनी प्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्य - सूत्र - पौरुषीलक्षणस्य, अकरणतया - अनासेवनया हेतुभूतयेत्यर्थः, यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, तथोभयकाल- प्रथम पश्चिमपौरुषीलक्षणं भाण्डोपकरणस्य - पात्रवस्त्रादेः 'अप्रत्युपेक्षणया दुष्प्रत्युपेक्षणया' तत्राप्रत्युपेक्षणा-मूलत एव चक्षुषाऽनिरीक्षणा दुष्प्रत्युपेक्षणा- दुर्निरीक्षणा तया, 'अप्रमार्जनया दुष्प्रमार्जनया' तत्राप्रमार्जना मूलत एव रजोहरणादिनाऽस्पर्शना दुष्प्रमार्जना त्वविधिना प्रमार्जनेति, तथा अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे यो मया दैवसिकोस्तिचारः कृतस्तस्य मिथ्यादुष्कृतमित्येतत्प्राग्वत्, नवरमतिक्रमादीनां स्वरूपमुच्यते- 'आधाकम्मनिमंतण पडिसुणमाणे ऐकमो होइ । पयभेयाइ वैक्कम गहिए तइएयरो गिलिए ॥ 1 ॥ / ' अस्य व्याख्या-आधाकर्मनिमन्त्रणे गृहीष्ये एवं प्रतिशृण्वति सति साधावतिक्रमः - साधुक्रियोलङ्घनरूपो भवति, यत एवम्भूतं वचः श्रोतुमपि न कल्पते, किं पुनः प्रतिपत्तुं ?, ततःप्रभृति भाजनोग्रहणादौ तावदतिक्रमो यावदुपयोगकरणं, ततः कृते उपयोगे गच्छतः पदभेदादिर्व्यतिक्रमस्तावद्यावदुत्क्षिप्तं भोजनं दात्रेति, ततो गृहीते सति तस्मिंस्तृतीयः, अतिचार इत्यर्थः, तावद् यावद्वसतिं गत्वेर्यापथ 1 आधाकमेनिमन्त्रणे प्रतिशृण्वति अतिक्रमो भवति । पदभेदादि व्यतिक्रमो गृहीते तृतीय इतरो गिह्निते ॥ 1 प्रतिक्रमणाद्युत्तरकालं लम्बनोत्क्षेपः, तत उत्तरकालमनाचारः, तथा चाह -' इतरो गिलिएऽति प्रक्षिप्ते सति कवले अनाचार इति गाथार्थः ॥ इदं चाधाकर्मोदाहरणेन सुखप्रतिपत्त्यर्थमतिक्रमादीनां स्वरूपमुक्तम्, अन्यत्राप्यनेनैवानुसारेण विज्ञेयमिति । अयं चातिचारः संक्षेपत एकविधः संक्षेपविस्तरतस्तु द्विविधः त्रिविधो यावदसङ्ख्येयविधः, संक्षेपविस्तरता पुनर्द्विविधः त्रिविधं प्रति संक्षेप एकविधं प्रति विस्तर इति, एवमन्यत्रापि योज्यं, विस्तरतस्त्वनन्तविधः, तत्रैकविधादिभेदप्रतिक्रमणप्रतिपादनायाह किमाम एगविहे असंजमे । परिक्रमामि दोहिं बन्धणेहिं-रागबंधणेणं दोसबन्धणेणं । pa0 तिहिं दण्डेहिंमणदंडेणं वयंडेणं कायदंडेणं । pa0 तिहिं गुप्तीहिं-मणगुत्तीए वयगुप्तीए कायगुक्तीए ॥ ( सूत्रम् ) 1 प्रतिक्रमामि पूर्ववत्, एकविधे - एकप्रकारे असंयमे - अविरतिलक्षणे सति प्रतिषिद्धकरणादिना यो मया दैवसिकोऽतिरः कृत इति गम्यते, तस्य मिथ्या दुष्कृतमिति सम्बन्धः, वक्ष्यते च - 'सज्झाए ण सज्झाइयं तस्स मिच्छामि दुक्कडं' एवमन्यत्रापि योजना कर्तव्या, प्रतिक्रामामि द्वाभ्यां वन्धनाभ्यां हेतुभूताभ्यां योऽतिचारः, बद्ध्यतेऽष्टविधेन कर्मणा येन हेतुभूतेन तद्बन्धनमिति, तद्बन्धनद्वयं दर्शयति- रागवन्धनं च द्वेषबन्धनं च रागद्वेषयोस्तु स्वरूपं यथा नमस्कारे, बन्धनत्वं चानयोः प्रतीतं यथोक्तम्- 'स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येचम् ॥ 1 ॥ ' 'प्रतिक्रमामि त्रिभिर्दण्डैः' दण्ड्यते - चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः द्रव्यभावभेदभिन्नाः, भावदण्डैरिहाधिकारः, तैर्हेतुभूतैर्योऽतिचारः, भेदेन दर्शयति-मनोदण्डेन वाग्दण्डेन कायदण्डेन, मनःप्रभृतिभिश्च दुष्प्रयुक्तैर्दण्ड्यते आत्मेति, अत्र चोदाहरणानि - तत्थे मणदंडे उदाहरणं - कोंकणगखमणओ, सो उडजाणू अहोसिरो चिंतितो अच्छइ, साहूणो अहो खंतो सुहज्झाणोवगओत्ति वंदंति, चिरेण संलावं देउमारद्धो, साहूहिं पुच्छिओ, भै-खरो वाओ वायति, जै ते मम पुत्ता संपयं वल्लराणि पलीविज्जा तो तेसिं वरिसारत्ते सरसाए भूमीए सुबह सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएण वारिओ ठिओ, तो एवमाइ जं असुहं मणेण चिंतेइ सो मणदंडो 1 ॥ वैदंडे उदाहरणं - साहू सण्णाभूमीओ आगओ, अविहीए आलोएइ-जहा सूयरवंदं दिडंति, पुरिसेहिं गंतुं मारियं 2 ॥ इयाणि कायदंडे उदाहरणं - चंडरुद्दो आयरिओ, उज्जेर्णि बाहिरगामाओ अणुजाणपेक्खओ आगओ, सोय अईव रोसणो, तत्थ समोसरणे गणियाघरविहेडिओ जाइकुलाइ संपण्णो इब्भदारओ सेहो उवडिओ, तत्थ अण्णेहिं असद्दहंतेहिं चंडरुहस्स पास पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उवडिओ, तेण सो तहेव लोयं काउं पचाविओ, पच्चूसे गामं वचंताणं 1 तत्र मनोदण्डे उदाहरणं कोङ्कणकक्षपकः, स ऊर्ध्वजानुरधः शिराश्चिन्तयन् तिष्ठति, साधवः अहो वृद्धः शुभध्यानोपगत इति वन्दन्ते, चिरेण संलापं दातुमारब्धः, साधुभिः पृष्टः, भणति खरो वातो वाति, यदि ते मम पुत्राः साम्प्रतं तृणादीनि प्रदीपयेयुः तदा तेषां वर्षारात्रे सरसायां भूमौ सुबह्नी शालीसंपत् भवेत्, एवं चिन्तितं मया, आचार्येण वारितः स्थितः, तदेवमादि यदशुभं मनसा चिन्तयति स मनोदण्डः ॥ वाग्दण्डे उदाहरणं साधुः संज्ञाभूमे. रागतः, अविधिनाऽऽलोचयति-यथा शूकरवृन्दं दृष्टमिति, पुरुषैश्वा मारितं 2 ॥ इदानीं कायदण्डे उदाहरणम्- चण्डरुद्र आचार्यः उज्जयिनीं बहिर्ग्रामादनुयानप्रेक्षक आगतः, स चातीव रोपणः, तत्र समवसरणे गणिकागृह विनिर्गतो जातिकुलादिसंपन्न इभ्यदारकः शैक्ष उपस्थितः, तत्रान्यैरश्रद्दधद्भिचण्डरुद्रस्य पार्श्व प्रेषितः, कलिना पृष्यतां कलिरिति, स तस्योपस्थितः, तेन स तथैव लोचं कृत्वा प्रयाजितः प्रत्यूपे ग्रामं व्रजतोः Page #68 -------------------------------------------------------------------------- ________________ 59 आवश्यक हारिभद्रया पुरओ सेहो पिओ चंडरुदो, आवडिओ रुट्ठो सेहं दंडेण मत्थए हणइ, कहं ते पत्थरो ण दिट्ठोत्ति ?, सेहो सम्मं सहै, आवस्त्रयवेलाए रुहिरावलित्तो दिट्टो, चंडरुदस्स तं पासिऊण मिच्छामि दुक्कडत्ति वेरग्गेण केवलणाणं उप्पण्णं, ह कालेण केवलणाणमुप्पण्णं 3 ॥ 'पडिक्कमामि तिहिं गुत्तीहिं-मणगुत्तीए वयगुत्तीए कायगुत्तीए' प्रतिक्रमामि तिसृभिर्गुप्तिभिः करणभूताभिर्योऽतिचारः कृत इति, तद्यथा - मनोगुप्या वाग्गुप्त्या कायगुप्या, गुप्तीनां च करणता अतिचारं प्रति प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीत प्ररूपणादिना प्रकारेण, शब्दार्थस्त्वासां सामायिकवद् द्रष्टव्यः, yathAsaGkhyamudAharaNAni'guttI तहियं जिणदासो सावओ य सेट्ठिसुओ । सो सबराइपडिमं पडिवण्णो जाणसालाए ॥ 1 ॥ भज्जुब्भामिग पलक घेत्तुं खीलजुत्तमागया तत्थ । तस्सेव पायमुवरिं मंचगपायं ठवेऊणं ॥ 2 ॥ अणायारमायरंती पाओ विद्धो य मंचकीलेणं । सोता महई वेदण अहियासेई तहिं सम्मं ॥ 3 ॥ ण य मणदुक्कडमुप्पण्णं तस्सज्झाणंमि निच्च लमणस्स । दद्दूवि विलीयं इय मणगुत्ती करेयबा ॥ 4 ॥ वैगुत्तीए साहू सण्णातगपल्लिगच्छए दहुं । चोरग्गह सेणावैविमोइओ 1 1 पुरतः शैक्षकः पृष्ठतश्चण्डरुद्रः, आपतितो रुष्टः शिष्यं दण्डेन मस्तके हन्ति, कथं खया प्रस्तरो न दृष्ट इति?, शैक्षः सम्यक सहते, आवश्यकवेलायां रुधिरावलिप्तो दृष्टः, चण्डरुद्रस्य तद्दृष्ट्वा मिथ्या मे दुष्कृतमिति वैराग्येण केवलज्ञानमुत्पन्नं, शैक्षस्यापि कालेन केवलज्ञानमुपनं । 2 मनोगुप्तौ तत्र जिनदासः श्रावकश्च श्रेष्ठिसुतः । स सर्वरात्रिकी प्रतिमां प्रतिपन्नो यानशालायाम् ॥ 1 ॥ भार्या उद्धामिका पल्यङ्कं गृहीत्वा कीलकयुक्तमायाता तत्र । तस्यैव पादस्योपरि मञ्चकपादं स्थापयित्वा ॥ 2 ॥ अनाचारमाचरन्ती पादो विश्व मञ्चकीलकेन । स तावत् महतीं वेदनामध्यासयति तत्र सम्यक् ॥ 3 ॥ न च मनोदुष्कृतमुपनं तस्य ध्याने निश्चलमनसः । दृष्ट्वापि व्यलीकं एवं मनोगुप्तिः कर्त्तव्या ॥ 4 ॥ वाग्गुप्तौ साधून संज्ञातीय पल्लीं गच्छतो दृष्ट्वा । चौरग्रहः सेनापतिना विमोचितो भै मा साह ॥ 1 ॥ चलिया य जण्णजत्ता सण्णायग मिलिय अंतरा चेत्र । मायपियभायमाई सोवि णियत्तो समं तेहिं ॥ 2 ॥ तेहि गहिय मुसिया दिट्ठो ते विंति सो इमो साहू । अम्हेहि गहियमुक्को तो बेंती अम्मया तस्स ॥ 3 ॥ तुज्झेहिं गहियमुको ! आमं आणेह वेइ तो छुरियं । जा छिंदामि थणंती किंति सेणावई भाइ ॥ 4 ॥ दुजम्मजात एसो दिहा तुम्हे हा विसि । किह पुत्तोत्ति ? अह मम किह णवि सिंद्धति ? धम्म कहा ॥5॥ आउट्टो उवसंतो मुक्का मज्झपियंसि मायति । सवं समप्पियं से वैगुत्ती एव कायद्या ॥ 6 ॥ काइयगुत्ताहरणं अद्धाणपवण्णगो जहा साहू । आवासियंमि सत्थे ण लहै तहिं थंडिलं किंचि ॥ 1 ॥ लद्धं चडणेण कहवी एगो पाओ जहिं पइट्ठाइ । तहियं ठिएगपओ सबं राई तहिं थद्धो ॥ 2 ॥ ण ठविय किंचि अत्थंडिलंमि होयद्यमेव गुत्तेणं । सुमहन्मएवि अहवा साहु ण भिंदे गई एगो ॥ 3 ॥ सक्कपसंसा अस्सद्दहाण देवागमो विउवै य । मंडुकलिया साहू जयणा सो संकमे सणियं ॥ 4 ॥ | हत्थी विउबिओ जो 1 भणति मा चीकथः ॥ 1 ॥ चलिताश्च यज्ञयात्राये सज्ञातीया मिलिता अन्तरैव । मातापितृभ्रात्रादयः सोऽपि निवृत्तः समं तैः ॥ 2 ॥ स्तेनैर्गृहीता मुषिता दृष्टवते सोऽयं साधुः । अस्माभिगृहीत्वा मुक्तस्तदा प्रवीत्यम्बा तस्य ॥ 3 ॥ युष्माभिर्गृहीतमुक्तः ? ओम् आनयत ब्रूते ततः क्षुरिकाम् । यच्छि स्तनमिति किमिति सेनापतिर्भणति ॥ 4 ॥ दुर्जन्मजात एष दृष्टा यूयं तथापि नैव शिष्टम् । कथं पुत्र इति अथ मह्यं कथं नैव शिष्टमिति ? धर्मकथा ॥ 5 ॥ आवृत्त उपशान्तो मुक्ता मम प्रियाऽसि मातरिति । सवै समर्पितं तस्या वचोगुप्तिरेवं कर्त्तव्या ॥ 6 ॥ कायिकगुहयाहरणं अध्वप्रपन्नको यथा साधुः । आवासिते साथै न लभते तत्र स्थण्डिलं क्वचित् ॥ 1 ॥ लब्धं चानेन कथमपि एकः पादो यत्र प्रतिष्ठति । तत्र स्थितैकपादः सर्वा रात्रिं तन्त्र स्तब्धः (स्थितः) ॥ 2 ॥ न स्थापितं स्थिण्डिले भवितव्यमेवं गुप्तेन । सुमहाभयेऽप्यथवा साधुर्न भिन्नत्ति गतिमेकः ॥ 3 ॥ शक्रप्रशंसा अश्रद्धानं देवागमो विकुर्वति च । मण्डू किकाः साधुर्यतनयास संक्रामति शनैः ॥ 4 ॥ हस्ती विकर्वितो यः आगच्छइ मग्गओ गुलगुलिंतो । ण य गइभेयं कुणई गएण हत्थेण उच्छूढो ॥ 5 ॥ बेइ पडतो मिच्छामिदुक्कडं जिय विराहिया मेति । ण य अप्पाणे चिंता देवो तुट्ठो णमंसइ य ॥ 6 ॥ परिक्रमा तिहिं सलेहिं - मायासल्लेणं नियाणसल्लेणं मिच्छा दंसणसल्लेणं । पडिक्कमामि तिहिं गारवेहिं-हड्डीगारवेणं रसगारवेणं सायागारवेणं । पडिक्कमामि तिहिं विराहणाहिं णाणविराहणाए दंसणविराहणाए चरितविराहणाए । पडिक्कमा मिचौहिं कसाएहिं कोहकसाएणं माणकसाएणं मायाकसाएणं लोहकसाएणं । पक्किमम उहिं सण्णाहिं - आहार सण्णाए भयसण्णाए मेहुणसंणाए परिग्गहसण्णाए । पडिक्कमामि चौहिं विकहा हिंइत्थीकहाए भत्तकहाए देसक हाए रायकहाए । पडिकमामि चौहिं झाणेहिं - अट्टेणं झाणेणं रुद्देणं0 धम्मेणं0 सुकेणं0 प्रतिक्रामामि त्रिभिः शल्यैः करणभूतैर्योऽतिचारः कृतः, तद्यथा - मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं - द्रव्यभावभेदभिन्नं, द्रव्यशल्यं कण्टकादि, भावशल्यमिदमेव, माया - निकृतिः सैव शल्यं मायाशल्यम्, इयं भावना - यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं दिव्यमानुषद्धिसंदर्शनश्रवणाभ्यां तद्भिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात् तेन, मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्यवकर्मादानेनात्मशल्यनात्, तत्पुनरभिनिवेशमतिभेदान्यसंस्तवोपाधितो भवति, इह चोदाहरणानि - मायाशल्ये रुद्रो वक्ष्यमाणः पण्डुरार्घा 1 आगच्छति पृष्ठतो गुलगुलायमानः । न च गतिभेदं करोति गजेन हस्तेनोत्क्षिसः ॥ 5 ॥ ब्रूते पतन् मिथ्यामेदुष्कृतं जीवा विराद्धा मयेति । न चात्मनि चिन्ता देवस्तुष्टो namasyati ca ॥ 6 // For Private Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ 60 Avazyaka हारिभद्रया चोक्ता, निदानशल्ये ब्रह्मदत्तकधानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामा हिलजमा लिभिक्षूपचकश्रावका अभिनि वेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामा हिलजमालिकथानकद्वयं सामायिके उक्त भिक्षूपचरकश्रावककथानकं तूपरिष्टाद्वक्ष्यामः ॥ प्रतिक्रमामि त्रिभिगौरवैः करणभूतैर्योऽतिचारः कृतः, तद्यथा - ऋद्धिगौरवेण रसगौरवेण सातगौरवेण तत्र गुरोर्भावो गौरवं तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिमान लोभाभ्यामात्मनोऽशुभभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः, तत्र ऋद्ध्या- नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरव - ऋद्धिप्रात्याभिमानाप्राप्तिसम्प्रार्थन द्वारेणाऽऽत्मनोऽशुभ भावगौरवमित्यर्थः, एवं रसेन गौरवम्- इष्टरसप्राप्यभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सातं सुखं तेन गौरवं सातप्रात्यभिमानाप्राप्तप्रार्थनद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं मङ्गुः - मथुराएं अज्जमंगू आयरिया सुबहुसड्डा ( डुया य ) तहियं च । इट्ठरसवत्थसयणासणाइ अहियं पयच्छति ॥ 1 ॥ सो तिहिवि गारवेहिं पडिबद्धो अईव तत्थ कालगओ । महुराए निद्धमणे जक्खो य तहिं समुप्पण्णो ॥ 2 ॥ जक्खायतणादूरेण तत्थ साहूण वच्चमाणा । सणाभूमिं ताहे अणुपविस जक्खपडिमाए ॥ 3 ॥ णिलालेडं जीहं णिष्फेडिऊण तं गवक्खेणं । दंसेइ एव बहुसो पुट्ठो य कयाइ साहूहिं ॥ 4 ॥ किमिदं ? तो सो वयई जीहादुट्ठो अहं तु सो मंगू । इत्थुववण्णो तम्हा तुम्भेवि एवं करे कोई ॥ 5 ॥ 1 मथुरायामार्यमङ्गव आचार्याः, सुबहवः श्राद्धास्तत्र च । इटरसवस्वशयनासनादि अधिकं प्रयच्छन्ति ॥ 1 ॥ स त्रिभिरपि गौरवैः प्रतिबद्धोऽतीव तत्र कालगतः । मथुरायां निर्धमने यक्षश्च तत्र समुत्पन्नः ॥ 2 ॥ यज्ञायतनस्यादूरेण तत्र साधूनां व्रजताम् । संज्ञाभूमिं तदाऽनुप्रविश्य यक्षप्रतिमायाम् ॥ 3 ॥ निलस्य जिह्वां निष्काश्य तां गवाक्षेण । दर्शयति एवं बहुशः पृष्टश्च कदाचित् साधुभिः ॥ 4 ॥ किमिदं ? सदा स वदति जिह्वादुष्टोऽहं तु स मङ्गुः । अनोपपश्चमामाकमध्येवं कुर्यात्कोऽपि ॥ 5 ॥ वि एवं होहित जीहादोसेण जीह दाएमि । दद्दृण तयं साहू सुहुतरमगारवा जाया ॥ 6 ॥ प्रतिक्रमामि तिसृभि विराधनाभिर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा - ज्ञानविराधनयेत्यादि, तत्र विराधनं - कस्यचिद्वस्तुनः खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना - ज्ञानप्रत्यनीकतादिलक्षणा तया, उक्तं च- 'णाणपडिणीय णिण्हव अवासायण तदंतराय च । kuNamANassa'iyAro णाणविसंवादजोगं च ॥ 1 ॥ तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा - आभिनिबोधिकज्ञानमशोभनं यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति, श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शन ज्ञानप्रवृत्तेरेकसमयेऽकेवलत्वादशोभनमिति, निहवो-व्यपलापः, अन्यसकाशेऽधीतमन्यं व्यपदिशति, अश्वासायणा- 'कोया क्या य तेच्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारिगाणं जोइसजोणीहि किं कर्ज 1 ॥ 1 ॥ इत्यादि, अन्तरायम सङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना, दर्शनंसम्यग्दर्शनं तस्य विराधना दर्शनविराधना तया, असावप्येवमेव पञ्चभेदा, तत्र दर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया निह्नवः- दर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना - किमेभिः कलहशास्त्रैरिति 1, अन्तरायं प्राग्वत्, दर्शनविसंवादयोगः शङ्कादिना, चारित्रं प्राग्निरूपितशब्दार्थ तस्य विराधना चारि 1 मा सोऽप्येवं भविष्यति जिह्वादोषेण जिह्वां दर्शयामि । दृष्ट्वा तकत् साधवः सुष्ठुतरमगौरवा जाताः ॥ 6 ॥ 2 काया व्रतानि च तान्येव स एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतियनिभिः किं कार्यम् ? ॥ 1 ॥ त्रविराधना तथा - प्रतादिखण्डनलक्षणया ॥ प्रतिक्रमामि चतुर्भिः कषायैर्योऽतिचारः कृतः, तद्यथा - क्रोधकषायेण मानकषायेण मायाकषायेण लोभकषायेण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति ॥ प्रतिक्रमामि चतसृभिः संज्ञाभिर्योऽतिचारः कृतः, तद्यथा - आहारसंज्ञयेत्यादि 4, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन क्षायोपशमिकी औदयिकी च, तत्रास्सुर् ज्ञानावरणक्षयोपशमजा मतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्राहारसंज्ञा - आहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः, सा पुनश्चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा- 'ओम कोयाए 1 ब्रुहावेय णिज्जस्स कम्मस्सोदपणं 2 मईए 3 तदट्ठोवजोगेणं' तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा - भयाभिनिवेशः -- भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा- 'हीणसत्तयाए 1 भयमोहणिजोदएणं 2 मइए 3 तयट्ठोवओगेणं' तया, मैथुनसंज्ञामैथुनाभिलाषः वेदमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा - 'चियैमंससोणियत्ताए 1 वेदमोहणिजो 2 मईए 3 तयट्ठोवओगेणं 4' तथा, तथा परिग्रहसंज्ञा - परिग्रहाभिलाषस्तीव्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिः स्थानैरुत्पद्यते, तद्यथा- 'अविवित्तयाए 1 लोहोदएणं 2 मईए 3 तदट्ठोवओगेणं 4' तया ॥ प्रतिक्रमामि चतसृभिर्विकथाभिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा - 'स्त्रीकथयेति विरुद्धा विनष्टा वा कथा विकथा, सा च 1 अवमकोष्ठतया क्षुधा वेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन. 2 हीनसश्वतया भयमोहनीयोदयेन मत्या तदर्थोंपयोगेन. 3 चितमांसशोणिततया चेदमोहनीयोदयेन मत्या तदर्थोपयोगेन. 4 अविविकतया लोभोदयेन मया tadarthopayogena. For Private Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ b. भावश्यकहारिभद्रीया स्त्रीकथादिलक्षणा, तत्र स्त्रीणां कथा स्त्रीकथा तया, सा चतुर्विधा-जातिकथा कुलकथा रूपकथा नेपथ्यकथा, तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमा प्रशंसति द्वेष्टि वा, कुलकथा उग्रादिकुलप्रसूतानामन्यतमां, रूपकथा अन्ध्रिप्रभृतीनामन्यतमाया रूपं प्रशंसति-'अन्ध्रीणां च ध्रुवं लीलाचलितधूलते मुखे । आसज्य राज्यभार स्वं, सुखं स्वपिति मन्मथः ॥ 1 ॥ ' इत्यादिना, द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तम्-- ओदनादि तस्य कथा भक्तकथा तया, सा चतुर्विधाऽऽवापादिभेदतः, यथोक्तम्- भत्तकहावि चउद्धा आवावकहा तहेच णिवावे । आरंभकहा य तहा णिहाणकहा चउत्थी उ ॥ 1 ॥ आवावित्तियदवा सागघयादी य एत्थ उवुत्ता। दसपंचरूवैत्तियवंजणवाइ णिवावे ॥ 2 ॥ आरंभ छागतित्तिरमहिसारण्णादिया वधित एत्थ । रूवगसयपंचसया णिहाणं जा सयसहस्सं ॥ 3 ॥ ' देशः-जनपदस्तस्य कथा देशकथा तया, इयमपि छन्दादिभेदादिना चतुर्दैव, यथोक्तम्-देसस्स कहा भण्णइ देसकहा देस जणवओ होति । सावि चद्धा छंदो विही विगप्पो य णेवत्थं ॥ 1 ॥ छंदो गम्मागर्म जह माउलदहियमंगलाडाणं । अण्णेसिं सा भगिणी गोल्लाईणं अगम्मा u॥2॥मातिस्व्त्तिउदिच्चान्न् गम्म अण्णेसि एग पंचण्हें । 1 भक्तकथापि चतुर्धा भावापकथा तथैव निर्वापे । आरम्भकथा च तथा निष्टानकथा चतुर्थी च ॥ 1 ॥ आवाप ईयड्रन्या शाकघृतादिश्चानोपयुक्ताः । दश पञ्चरूप्यका इयद्-चव्यञ्जनदादिर्निवापे ॥ 2 ॥ आरम्भे छागतित्तिरमहिपारण्यादिका हता अत्र । शतपञ्चशतरूपका निष्ठानं यावत् शतसहस्रम् ॥ 3 ॥ देशस्य कथा भण्यते देशकथा देशो जनपदो भवति । साऽपि चतुर्धा छन्दो विधिर्विकल्पश्च नेपथ्यम् ॥1॥छ्न्दो गम्यागम्यं यथा मातुलदुहिताऽङ्गालाटानाम् । अन्येषां सा भगिनी गोल्लादीनामगम्या तु ॥ 2 ॥ मातृसपत्नी तु उदीच्यानां गम्या अन्येषामेका पञ्चानाम् । एमाइ देसछंदो देसविहीविरयणा होइ ॥ 3 ॥ भोयणविरयणमणिभूसियाइ जं वावि भुजए पढमं । वीवाहविरयणाऽविय चौरंतगमाइया होइ ॥ 4 ॥ एमाई देसविही देसविगप्पं च सास्निप्फ्त्ती|jh वप्पकूवसारणिनैरेल्लगसालिरोप्पाई ॥ 5 ॥ घरदेवकुलविगप्पा तह विनिवेसा य गाम्न्य्राई। एमाइ विगप्पकहा नेवत्थकहा इमा होइ॥6॥ इत्थीपुरिसाणंपिच साभाविय तहय होइ वेउबी । भेडिगजालिगमाई देसकहा एस भणिएवं ॥ 7 ॥ ' राज्ञः कथा राजकथा तया, इयमपि नरेन्द्रनिर्गमादिभेदेन चतर्विधैव, यथोक्तम्-रायकह चौह निग्गम ऐगमण बले य कोस्कोहारे। निजाइ अज्ज राया एरिस इड्डीविभूईए ॥ 1 ॥ चामीयरसूरतणू हत्थीखंधमि सोहए एवं । एमेव य ऐयाई इंदो अलयाउरी चेव ॥ 2 ॥ वैय आसहत्थी रहपायलबलवाहणकहेसा । एवै कोडी कोसा कोठागारा व एवैया ॥ 3 ॥ " प्रतिक्रमामि चतुर्भियानैः करणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथा-आर्तध्यानेन 4, तत्र ध्यातिआनमिति भावसाधनः, 1 एवमादि देशच्छन्दो देशविधिविरचना भवति ॥ 3 ॥ भोजनविरचनमणिभूषणानि यद्वापि भुज्यते प्रथमम् । विवाहविरचनापि च चतुरन्तगमादिका (शारिपट्टादिका) भवति ॥ 4 ॥ एवमादि देशविधिदेशविकल्पश्च शस्यनिष्पत्तिः । यथा वप्रकपसारिणीनदीपूरादिना शालीरोपादि ॥ 5 ॥ गृहदेवकुलविकल्पा तथा विनिवेशाश्च प्रामनगरादीनाम् । एवमादिर्विकल्पकथा नेपथ्यकथैपा भवति ॥ 6 ॥ स्त्रीणां पुरुषाणामपि च स्वाभाविकस्तथा भवति विकुर्वी । भेडिकजालिकादि (मीलनादि ) देशकौंपा भणितैवं । / 7 / / राजकथा चतुर्धा निर्गमोऽतिगमो बलं च कोशकोष्टागारे । निर्यात्यद्य राजा इश्या ऋद्विदिभूत्या ॥ 1 ॥ चामीकरसूरतनुहं स्तिस्कन्धे शोभते एवम् । एवमेव चातियाति इन्द्रोऽलकापुर्यामिव ॥ 2 ॥ एतावन्तोऽश्वा हस्तिनो रथाः पादातं बलवाहनानि कथेपा । इपन्त्यः कोव्यः कोशाः कोष्ठागाराणि वेयन्ति । / 3 ॥ तत्पुनः कालतोऽन्तर्मुहूर्तमात्रं, भेदतस्तु चतुष्प्रकारमादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः, तत्र शोकाक्रन्दनविलपनादिलक्षणमात तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादिलक्षणं धर्म्य तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन, फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यानसमासार्थः । व्यासार्थस्तु ध्यानशतकादवसेयः, तच्चेदम्-ध्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात् प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह वीरं सुकमाणग्गिदम्मिधणं पणमिजणं । जोईसर सरणं माणज्झयणं पवक्खामि ॥ 1 ॥ व्याख्या-वीर-शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्र 'ईर गतिप्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरस्तं वीरं, किंविशिष्टं तमित्यत आह-शुचं क्लमयतीति शुक्ल, शोकं ग्लपयतीत्यर्थः, ध्यायते-चिन्त्यतेऽनेन तत्त्वमिति ध्यानम् , एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद् ध्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लध्यानाग्निः तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्म-ज्ञाना. वरणीयादि तदेवातितीव्रदुःखानलनिवन्धनत्वादिन्धनं कर्मेन्धनं ततश्च शुक्लध्यानाग्निना दग्धं-स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तं, 'प्रणम्य' प्रकर्षण मनोवाकाययोगैर्नत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वा. प्रत्ययविधानाद् ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनं, 'कर्मणि ल्युट्' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं 2 तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिधास्ये इति, किंविशिष्टं वीरं प्रणम्येत्यत आह-योगेश्वरं योगी Page #71 -------------------------------------------------------------------------- ________________ 62 आवश्यकहारिभद्रीया श्वरं वा तत्र युज्यन्त इति योगा:-मनोवाकायव्यापारलक्षणाः तैरीश्वरः-प्रधानस्तं, तथाहि-अनुत्तरा एव भगवतो मनोवाकायव्यापारा इति, यथोक्तम्-'दधमणोजोएणं मणणाणीणं अणुत्तराणं च । संसयवोच्छित्तिं केवलेण नाऊण सइ कुणै ॥ 1 ॥ रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा । मणणिवाणी वाणी जोयणनिहारिणी ज्ण्च्॥2॥ एका य अणेगेसि संसयवोच्छेयणे अपडिभूया । न य णिविजइ सोया तिप्पइ सवाउएणंपि ॥ 3 ॥ सबसुरेहिंतोवि हु अहिगो कतो य कायजोगो से । तहवि य पसंतरूवे कुणै सया पाणिसंघाए ॥ 4 ॥ ' इत्यादि, युज्यते वाऽनेन केवल ज्ञानादिना आत्मेति योग:--धर्मशुक्लध्यानलक्षणः स येषां विद्यत इति योगिनः-साधवस्तरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा ईश्वरो योगीश्वरः, ईश्वरः प्रभुः स्वामीत्यनान्तरं, योगीश्वरम् , अथवा योगिस्मर्य-योगिचिन्त्यं ध्येयमित्यर्थः, पुनरपि स एव विशेष्यते-शरण्यं,तत्र शरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, ध्यानाध्ययनं प्रवक्ष्यामीत्येतद् व्याख्यातमेव । अत्राऽऽह-यः शुक्लध्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न,अभिप्रायापरिज्ञानाद,इह शुक्लध्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाकायातिशयाभावात् , स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्य द्रव्यमनोयोगेन मनोज्ञानिनामनुत्तराणां च । संशयव्युच्छित्ति केवलेन ज्ञात्वा सदा करोति ॥ 1 ॥ रिभितपदाक्षरसरला म्लेच्छेतरतिर्यस्वगी. परिणामा । मनोनिर्वापिणी वाणी योजनव्यापनी यच्च ॥ 2 ॥ एका चाने केषां संशयन्युच्छेदनी अपरिभूता । न च निर्विद्यते श्रोता तृप्यति सर्वायुषाऽपि ॥ 2 ॥ सर्वसुरेभ्योऽपि अधिकः कान्तश्च काययोगस्तस्य । तथापि च प्रशान्तरूपान् करोति सदा प्राणिसंघातान् ॥ 4 ॥ भिचारेऽज्ञातज्ञापनार्थ च शास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्व मुनिभिरित्यलं विस्तरेणेति गाथार्थः ॥ 1 ॥ साम्प्रतं ध्यानलक्षणप्रतिपादनायाऽऽह जंथिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज भावणा सा अणुपेहा वा अव चिंता ॥ 2 ॥ व्याख्या-'yadi'tyuddezaH स्थिर-निश्चलम् अध्यवसानं-मन एकाग्रतालम्बनमित्यर्थः, 'तदिति निर्देशे, 'ध्यान' प्रागनिरूपितशब्दार्थ, ततश्चैतदुक्तं भवति-यत् स्थिरमध्यवसानं तद्धानमभिधीयते, 'yaccala'miti यत्पुनरनवस्थित तच्चित्तं, तच्चौघतस्त्रिधा भवतीति दर्शयति-तद्भवेद्भावना चेति ततिं भवेद्भावना, भाव्यत इति भावना ध्याना भ्यासक्रियेत्यर्थः, वा विभापायाम्, 'अनुप्रेक्षा वेति' अनु--पश्चादावे प्रेक्षण प्रेक्षा, सा च स्मृतिआनाद् भ्रष्टस्य चित्तचेष्टे. त्यर्थः, या पूर्ववत् ' अथवा चिन्ते' ति अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तति या खलूक्तप्रकारद्वयरहिता चिन्तामनश्चेष्टा सा चिन्तेति गाथार्थ्ः॥2॥ इत्थं ध्यानलक्षणमोघतोऽभिधायाधना ध्यानमेव कालस्वामिभ्यां निरूपयन्नाह भंतोमुहुत्तमेत्तं चित्तावस्थाणमेगवस्थुमि । छ उमस्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ 3 ॥ व्याख्या-इह मुहूते-सप्तसप्ततिलवप्रमाणः कालविशेपो भव्यते, उक्तं च-'कालो परमनिरुद्धो अविभजो तंतु जाण समयं तु । समया य असंखेज्जा भवंति ऊसासनीसासा ॥1॥ह्स्स् अणवगल्लस्स, णिरुवकिस्स ज्ण्तुन्नो। एगे कालः परमनिरुद्धोऽविभाज्यस्तमेव जानीहि समयं तु । समयाश्चासंख्येया भवत उच्छासनिःश्वासी ॥ 1 ॥ हृष्टस्यानवकल्पस्य निरुपक्लिष्टस्य जमोः । एक ऊसासनीसासे, एस पाणुत्ति वुच्चै ॥ 2 ॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥ 3 ॥ ' अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालं, किं-'cittAvasthAna'miti चित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानं, निष्पकम्पतया वृत्तिरित्यर्थः, क ?-' एकवस्तुनि' एकम्-अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु-चेतनादि एकं च तद्वस्तु एकवस्तु तस्मिन् 2 'chadmasthAnAdhyAna'miti, तत्र छादयतीति छद्म-पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वा ज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानां, 'ध्यान' प्राग्वत् , ततश्चायं समुदायार्थः-अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति, 'योगनिरोधो जिनानां विति तत्र योगाः-तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-"औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः" इति, अमीपां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषां ?-'जिनानां' केवलिनां, तुशब्द एवकारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं.चित्तस्यैवाभावाद, अथवा योगनिरोधो जिनानामेव ध्यान उच्छासनिश्वास एप प्राण इत्युच्यते ॥ 2 ॥ सप्त प्राणास्ते स्तोके सप्त स्तोकास्ते लये । लवानां सप्तसप्तत्या एप मुहूर्तो व्याख्यात्ः॥3॥ Jain Education Interational Page #72 -------------------------------------------------------------------------- ________________ 63 भावश्यवहारिभद्रीया ना पाम् , अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदपरिष्टाद्धक्ष्याम इति गाथार्थः ॥ 3 ॥ साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात् परतो यद्भवति तदुपदर्शयन्नाह अंतोमुहत्तपरओ चिंता झाणंतरं व होजाहि । सुचिरपि होज बहुवत्थुसंकमे माणसंताणो ॥ व्याख्या-'अन्तर्मुहूर्तात् परत' इति भिन्नमुहूर्तादूर्व 'चिन्ता' प्रागुक्तस्वरूपा तथा ध्यानान्तरं वा भवेत, तत्रेह न ध्यानादन्यद् ध्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ?-भावनानुप्रेक्षात्मक चेत इति, इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण नि. रूपयन्नाह-'सुचिरमपि' प्रभूतमपि, कालमिति गम्यते, भवेत् बहुवस्तुसङ्क्रमे सति 'ध्यानसन्तानः' ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि 2 आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः ॥ 4 ॥ इत्थं तावत् सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम् , अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावं च संक्षेपतः प्रदर्शयन्नाह अहं रुई धम्म सुक्कं झाणाइ तत्थ अंताई । निष्वाणसाहणाई भवकारणमहरुबाई ॥ 5 ॥ व्याख्या-आर्त रौद्रं धर्म्य शुक्ल, तत्र ऋतं-दुःखं तन्निमित्तो दृढाध्यवसायः, ऋते भवमात क्लिष्टमित्यर्थः, हिंसाद्यतिऔर्यानुगतं रौद्र, श्रुतचरणधर्मानुगतं धर्म्य, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम् , अमूनि ध्यानानि वर्तन्ते, अधुना फलहेतुत्वमुपदर्शयति-तत्र' ध्यानचतुष्टये 'अन्त्ये' चरमे सूत्रक्रमप्रामाण्याद्धर्मशक्ले इत्यर्थः, किं ?-'निर्वाणसाधने' इह निर्वृतिः निर्वाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः, ततश्च-'अट्टैणं तिरिक्तगई रुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगई सुक्कझाणेणं ॥1॥ति यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा 'भवकारणमातरौद्रे' इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः(त्तः)तिर्यग्नरकभवग्रह इति गाथार्थः ॥ 5 ॥ साम्प्रतं 'यथोद्देशस्तथा निर्देश' इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषयलक्षणभेदतश्चतुर्की, उक्तं च भगवता वाचकमुख्येन-"आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ वेदनायाश्च ॥ विपरीतं मनोज्ञादीनां ॥ निदानं च ॥ (तत्त्वा0 a09 sU0 31-3233-34) इत्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह अमणुषणाणं सदाइविसयवस्थूण दोसमहलस्स । धणियं विभोगचिंतणमसंपओगाणुसरणं च ॥ 6 ॥ व्याख्या-'अमनोज्ञानामिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषां, केषामित्यत आह-'शब्दादिविषयवस्तूनाऽमिति शब्दादयश्च ते विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेपां, किं ?-सम्प्राप्तानां सतां 'धणिय' अत्यर्थ 'वियोगचिन्तन' विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वि आतेन तिर्यग्गतिः रौद्ध्यानेन गम्यते नरकः । धर्मेण देवलोकः सिद्धिगतिः शुक्लध्यानेन ॥ 1 ॥ योगः स्यादिति भावः ?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणं, कथमेभिः सदैव सम्प्रयोगाभाव इति ?, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य-तदाक्रान्तमूर्तेरिति गाथार्थः ॥ 6 ॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह तह सूलसीसरोगाइवेयणाए व(वि) जोगपणिहाणं । तदसंपभोगचिंता तप्पडियाराजलमणस्स ॥ 7 ॥ व्याख्या-'तथेति धणियम्-अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्र शूलशिरोरोगी प्रसिद्धौ, आदिशब्दाच्छेपरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना 2, वेद्यत इति वेदना तस्याः, किं ?-'वियोगप्रणिधानं' वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह-'तदसम्प्रयोगचिन्तेऽति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति ?, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेनातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाधत आह-तत्प्रतिकारे-वेदनाप्रतिकारे चिकित्सायामाकुलं-व्यग्रं मन:-अन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाद्यातध्यानमिति गाथार्थः ॥ 7 ॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयन्नाह इहाणं विसयाईण वेयणाए य रागरत्तस्स । अवियोगजझवसाणं तह संजोगाभिलासो y॥8॥ व्याख्या-'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः-पूर्वोक्ताः आदिशब्दाद् वस्तुपरिग्रहः, तथा 'वेदनायाश्च' Page #73 -------------------------------------------------------------------------- ________________ 64 आवश्यक हारिभद्रीया इष्टाया इति वर्तते, किम् ? - अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाध्यवसाय इति भावः अनेन वर्तमानकालग्रहः, तथा संयोगाभिलाषश्चेति, तत्र 'तथेति' धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाषः - कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति, किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह-रागरक्तस्य जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्यतद्भावितमूर्तेरिति गाथार्थः ॥ 8 ॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह - देविंदचकवहित्तणाइ गुणरिद्विपस्थणमयं । अहमं नियाणचित्णमण्णाणाणुगयमचं ॥ 9 ॥ व्याख्या - दीव्यन्तीति देवाः - भवनवास्यादयस्तेषामिन्द्राः - प्रभवो देवेन्द्राः - चमरादयः तथा चक्रं - प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो - भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणऋद्धयः देवेन्द्रचक्रवर्त्यादिगुणर्द्धयः, तत्र गुणाः- सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तथाव्यामयमित्यर्थः, किं तद् ? - ' अधर्म' जघन्यं 'निदान चितनं' निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह- किमितीदमधमम् 1, उच्यते, यस्मादज्ञानानुगतमत्यन्तं तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तं च- 'अज्ञानान्धाश्चदुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगङ्गार्जने वा । विद्वच्चित्तं भवति च महत् मोक्षकाद्वैकतानं, नापस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः ॥ 1 ॥' इति गाथार्थः ॥ 9 ॥ उक्तश्चतुर्थो भेदः, साम्प्रतमिदं यथाभूतस्य भवति यद्वर्द्धनं वेदमिति तदेतदभिधातुकाम आह-- एयं चहिं रामदोसमोहंकियस्स जीवस्स । भट्टज्झाणं संसारवद्वणं तिरियगइमूलं ॥ 10 ॥ व्याख्या- 'एतद्' अनन्तरोदितं 'चतुर्विधं' चतुष्प्रकारं 'रागद्वेषमोहाङ्कितस्य' रागादिलाञ्छितस्येत्यर्थः, कस्य :'जीवस्य' आत्मनः किम् ? - आर्तध्यानमिति, तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह- संसारवर्द्धन - मोघतः, तिर्यग्गतिमूलं विशेषत इति गाथार्थः ॥ 10 ॥ आह- साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेः तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकारः मत्स्स उ मुणिणो सकम्मपरिणामजणिय मेयंति । वत्थुस्सभावचिंतणपरस्स समं सहतस्य ॥ 11 ॥ व्याख्या - मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत्-शूलादि, यच्च प्राक्कर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः, उक्तं च परममुनिभिः - 'पुषिं खलु भो ! कडाणं कम्माणं दुञ्चिण्णाणं दुष्पडिक्कंताणं वेइत्ता मोक्खो, नत्थि अवेदैत्ता, तवसा वा झोसइत्ते ऽत्यादि, एवं वस्तुस्वभावचिन्तन परस्य 'सम्यक्' शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम् ?, अपि तु धर्म्यमनिदानमिति वक्ष्यतीति गाथार्थः ॥ 11 ॥ परिहृत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह 1 पूर्व खलु भोः कृतानां कर्मणां दुश्रीणांनां दुष्प्रतिक्रान्तानां वेदयित्वा मोक्षो नास्त्य वेदयित्वा तपसा वा क्षपयित्वा कुणओ व पसत्थालवणस्स पडियारमध्पसावजं । तवसंजमपढियारं च सेवभो धम्ममणियाणं ॥ 12 ॥ व्याख्या - कुर्वतो वा, कस्य ? - प्रशस्तं - ज्ञानाद्युपकारकम् आलम्ब्यत इत्यालम्बनं प्रवृत्तिनिमित्तं शुभमध्यवसान मित्यर्थः, उक्तं च- 'काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं च णीती अणुसार वेरसं, सालंब सेवी समुवेइ मोक्खं ॥ 1 ॥ इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य किं कुर्वत इत्यत आह- 'प्रतीकारं ' चिकित्सालक्षणं, किंविशिष्टम् ? - 'अल्पसावद्यम् ' अवधं - पापं सहावद्येन सावद्यम्, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, अल्पं सावद्यं यस्मिन्नसावल्पसावधस्तं, धर्म्यमनिदानमेवेति योगः, कुतः 1 - निर्दोषत्वात्, निर्दोषत्वं च वचनप्रामाण्याद्, उक्तं च- 'गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो' तीत्याद्यागमस्योत्सर्गापवादरूपत्वाद्, अन्यथा परलोकस्य साधयितुमशक्यत्वात्, साधु चैतदिति, तथा 'तपःसंयमप्रतिकारं च सेवमानस्येऽति तपःसंयमावेव प्रतिकारस्तपःसंयमप्रतिकारः, सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च किं 1 - 'धर्म्य' धर्मध्यानमेव भवति, कथं सेवमानस्य ? - 'अनिदान' मिति क्रियाविशेषणं, देवेन्द्रादिनिदानरहितमित्यर्थः, आह- कृत्स्नकर्मक्षयान्मोक्षो भवत्वितीदमपि निदानमेव, उच्यते, सत्यमेतदपि निश्चयतः प्रतिषिद्धमेव, कथं 1- मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः । प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे ॥ 1 ॥ इति, तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य 1 करिष्याम्यच्छित्तिमथवाध्येत्ये तपौपधानयोश्रोचंस्यामि । गणं च नीत्या सारयिष्यामि सालम्ब सेवी समुपैति मोक्षम् ॥ 1 ॥ गीतार्थो यतनया कृतयोगी कारणे निर्दोषः. For Private Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ 65 __ आवश्यकहारिभद्रीया चित्तशुद्धेः क्रियाप्रवृत्तियोगाचेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ 12 ॥ अन्ये पुनरिद गाथादयं चतर्भेदमण्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरं, प्रथमतृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । आह-उक्तं भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ?, उच्यते-बीजत्वात् , बीजत्वमेव दर्शयन्नाह रागो दोसो मोहो य जेण संसारहेयवो भणिया । महमि य ते तिषिणवि तो तं संसारतरुवीयं ॥ 13 ॥ ज्याख्या-रागो द्वेषो मोहश्च येन कारणेन 'संसारहेतवः' संसारकारणानि 'भणिता' उक्ताः परममुनिभिरिति गम्यते, च ते 'trayo'pi'rAgAdayaHsaMbhavanti. यत एवं ततस्तत 'संसारतरुबीज' भ्व्वृक्स्स्कार्न्न्मित्य्र्थ्ः। आहयद्येवमोघत एव संसारतरुबीजं ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ?, उच्यते, तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति, अन्ये तु व्याचक्षते-तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः ॥ 13 ॥ इदानीमार्तध्यायिनो लेश्याः प्रतिपाद्यन्ते काचोयनीलकालालेस्साओ न्नाइस्ण्विलित्त्त्थाओ। अज्झागोवगयस्स क्म्म्प्रिन्नाम्ज्ञ्निभात्रो॥14॥ व्याख्या-कापोतनीलकृष्णलेश्याः, किम्भूताः?-'नातिसंक्लिष्टा' रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह-आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एता इत्यत आह-कर्मपरिणामजनिताः, तत्र-'कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ 1 ॥ एताः कर्मोदयायत्ता इति गाथार्थः ॥ 24 ॥ आह-कथं पुनरोघत एवाऽऽर्तध्याता ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह tassa'kaMdaNasoyaNaparidevaNatADaNAI लिंगाई । इहाणिविओगाविओगवियणानिमित्ताई ॥ 15 ॥ व्याख्या-'तस्य' आर्तध्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं-महता शब्देन विरवणं, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्य, परिदेवनं-पुनः 2 क्लिष्टभाषणं, ताडनम्-उरःशिरःकुट्टनकेशलुश्चनादि, एतानि 'लिङ्गानि' चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तवेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः ॥ 15 ॥ किं चान्यत् निंदह य नियकयाई पसंसइ सविम्हओ विभूईओ। परथेइ तासु रजह सयजणपरायणो होइ ॥ 16 ॥ व्याख्या-निन्दति च' कुत्सति च 'निजकृतानि' आत्मकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीन्येतद्गम्यते, तथा 'प्रशंसति' स्तौति वहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूती' परसम्पद इत्यर्थः, तथा 'प्रार्थयते' अभिलपति परविभूतीरिति, 'तासु रज्यते' तास्विति प्राप्तासु विभूतिपुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां-विभूतीनामर्जने-उपादाने परायण-उद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतोभवति, असावप्यार्तध्यायीति गाथार्थः ॥ 16 ॥ किं च सद्दाइविसथगिद्धो सद्धम्मपरम्मुहो एमायपरो । जिणमयमणवेषखतो वहै अमि झाणमि ॥ 17 ॥ व्याख्या-शब्दादयश्च ते विषयाश्च तेषु गृद्धो-मच्छितः कासावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः संश्चासौ धर्मश्च सद्धर्म:-क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः पराङ्मुखः, 'प्रमादपरः' मद्यादिप्रमादासक्तः, 'जिनमतमनपेक्षमाणो वर्तते आर्तध्याने' इति तत्र जिनाः-तीर्थकरास्तेषां मतम्-आगमरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः-तन्निरपेक्ष इत्यर्थः, किम् ?-वर्त्तते आर्तध्याने इति गाथार्थः ॥ 17 ॥ साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदनर्ह वर्तते तदेतदभिधित्सुराह तदविरयदेसविरया पमायपरसंजयाणुगं झाणं । सबप्पमायमूलं वजेयत्र जहजणेणं ॥ 18 ॥ व्याख्या-'तद्' आर्तध्यानमिति योगः, 'aviratadezaviratapramAdaparasaMyatAnuga'miti तत्राविरता-मिथ्यादृष्टयः सम्यदृष्टयश्च देशविरता:-एकव्याधणुव्रतधरभेदाः श्रावकाः प्रमादपरा:-प्रमादनिष्ठाश्च ते संयताश्च 2 ताननुगच्छतीति विग्रहः, नवाप्रमत्तसंयतानिति भावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'वर्जयितव्यं' परित्यजनीय, केन ?-'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः ॥ 18 ॥ उक्तमार्तध्यानं, साम्प्रतं सैद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा-हिंसानुवन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्तं चोमाखातिवाचकेन-"हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो raudra"mityAdi ( तत्त्वार्थे a0 9-sU0 36) ॥ तत्राऽऽद्यभेदप्रतिपादनायाह सत्सवहयेहबंधणडहणंकणमारणाइपणिहाणं । ऐकोहग्गहधत्थं निग्विणमणसोऽहमविवागं ॥ 19 ॥ व्याख्या-सत्त्वा-एकेन्द्रियादयः तेषां पधवेधवन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः-ताडनं करकशलतादिभिः Page #75 -------------------------------------------------------------------------- ________________ 66 आवश्यकहारिभद्रीया वेधस्तु नासिकादिवेधन कीलिकादिभिः बन्धन-संयमनं रज्जुनिगडादिभिः दहनं-प्रतीतमुल्मुकादिभिः अङ्कन-लाञ्छनं श्वगालचरणादिभिः मारणं-प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानम्-अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?'अतिक्रोधग्रहग्रस्तम्' अतीवोत्कटो यः क्रोधा-रोषः स एवापायहेतुत्वाद्रह इव ग्रहस्तेन प्रस्तम्-अभिभूतं, क्रोधग्रहणाच मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह-निघृणमनसः' निघृणं-निर्गतदयं मन:-चित्तमन्तःकरणं यस्य स निर्पणमनास्तत्य, तदेव विशेष्यते-'adhamavipAka'miti अधमा-जघन्यो नरकादिप्राप्तिलक्षणो विपाका-परिणामो यस्य तत्तथाविधमिति गाथार्थः ॥ 19 ॥ उत्तर प्रथमो भेदः, साम्प्रतं द्वितीयममिधिरसुराह पिसुणासम्भासम्भूषभूषमापाइपणपणिहाणं । मायाषिणोभसंभणपरस्स पच्छापावत्स ॥ 20 ॥ व्यास्या-'pizunAsabhyAsatabhUtapAtAdivacanapraNidhAna'mityatrAniSTatya सूचकं पिशुनं पिशुनमनिष्टसूचक 'पिशुन सूचक vidu'riti वचनात्, सभायां साधु सभ्यं न सम्पमसभ्य-जकारमकारादि न सतमसतमनृतमित्यर्थः, तब व्यवहारनयदर्शनेनोपाधिभेदतनिधा, तपथा-अभूतोनावनं भूतनिहवोऽर्थान्तराभिधानं चेति, तत्राभूतोदावन यथासर्वगतोऽयमात्मेत्यादि, भूतनिहवस्तु नास्त्येवात्मेत्यादि, गामवमित्यादि अवतोऽर्थान्तराभिधानमिति, भूतानां-सस्थानामुपधातो यस्मिन् तभूतोपघातं, छिन्छि भिन्द्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदर्शनार्थी, यथापिशुनमनेकधाऽनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्ति प्रति प्रणिधानं-दृढाध्यवसानलक्षणं, रौद्रध्यानमिति प्रकरणागम्यते, किंविशिष्टस्य सत इत्यत आह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनोपणिजादे, तथा 'अतिसन्धानपरस्य' परपश्चनाप्रवृत्तस्य,अनेनाशेषेष्वपि प्रवृत्तिमप्या(स्या)ह, तथा 'प्रच्छन्नपापस्य' कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीथिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यारमान यो गुणवन्त ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थ्ः॥20॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति तह तिघकोहलोहारलस भूगोवधायणमणज । परवबहरणविसं परलोयावानिरवेक्वं ॥ 21 ॥ व्याख्या-तथाशब्दो वाध्यवसायप्रकारसाहश्योपदर्शनार्थी, तीनौ-उत्कटौ तौ क्रोधलोभी च 2 ताभ्यामाकुलाअभिभूतस्तस्य, जन्तोरिति गम्यते, किं ?-'bhUtopahananamanArya'miti हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् उपहननं भूतानामुपहननं भूतोपहननम् , आराद्यातं सर्वहेयधर्मेभ्य इत्याय नाऽऽर्थमनार्य, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित, रौद्रयानमिति गम्पते, परेषां द्रव्य 2 सचित्तादि तद्विषय हरणचित्त 2 परद्रव्यहरणचित्त, तदेव विशेष्यतेकिम्भूतं तदित्यत आह-paralokApAyanirapekSa'miti, तत्र परलोकापाया:-नरकगमनादयस्त भिरपेक्षमिति गाथार्थः ॥ 21 ॥ कस्तृतीयो भेदा, साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाह सदाइविसयसाहणणसारक्मणपरायणमणिडं । समाभिसंकणपरोपायकलुसारकं चित्तं ॥ 22 ॥ व्याख्या-शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषांसाधनं कारण शब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दा. दिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम्-उद्युक्तमिति विग्रहः,तथाऽनिष्टं-सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते-सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते-न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषा:-कषायास्तैराकुलं-व्या यत् तत् तथोच्यते, चित्तम्-अन्तःकरणं, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ॥ 22 ॥ साम्प्रतं विशेषणाभिधानगर्भमुपसंहरनाह य करणकारणाणुमहबिसयमणुचितणं चम्भेयं । अविरयदेसासंजयजणमणसंसेवियमहणं ॥ 23 ॥ व्याख्या-'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषया-गोचरो यस्य तत्करणकारणानुमतिविषयं, किमिदमित्यत आह-'अनुचिन्तनं' पर्यालोचनमित्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादि चतुष्प्रकारं, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति-अविरताः-सम्यग्दृष्टयः, इतरे च देशासंयता:-श्रावका, अनेन सर्वसंयतव्यवच्छेदमाह, अविरतदेशासंयता एव जनाः 2 तेषां मनांसि-चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम्, 'adhanya'mityazreyaskaraM पापं निन्द्यमिति गाथार्थः ॥ 23 ॥ अधुनेदं यथाभूतस्य भवति यवर्द्धनं चेदमिति तदेतदभिधातुकाम आह एवं चरविहं रागदोसमोहायकस्स जीवस्स रोइज्माणं संसारवद्धणं नरयगइमूलं ॥ 25 ॥ व्याख्या-'एतद्' अनन्तरोतं चतुर्विधं चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरं, कस्य 1-'जीवस्य' Page #76 -------------------------------------------------------------------------- ________________ भावश्यकहारिभद्रीया आत्मनः, किं ?-रौद्रध्यानमिति, इयमत्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह-'संसारवर्द्धनम्' ओघतः 'नरकगतिमूलं' विशेषत इति गाथार्थः ॥ 24 ॥ साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते कावोयनीलकाला लेसाओ tishvsNkilihaao| रोहझाणोवगयस्स कम्मपरिणामजणियाओ ॥ 25 ॥ व्याख्या-पूर्ववद् व्याख्येया, etAvA~stu विशेष:-तीव्रसंक्लिष्टाः-अतिसंक्लिष्टा एता इति, आह-कथं पुनः रौद्रध्यायी ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयति लिंगाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसि चिय हिंसाइसु बाहिरकरणोवउत्तस्स ॥ 26 ॥ व्याख्या-'लिङ्गानि' चिह्नानि 'तस्य' रौद्रध्यायिनः, 'उत्सन्नवहुलनानाविधामरणदोषा' इत्यत्र दोषशब्दः प्रत्येकमभिसंबध्यते, उत्सन्नदोषः बहुलदोपः नानाविधदोषः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उत्सन्नम्-अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोपः, सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वक्त्वक्षणनयनोत्खननादिषु हिंसाधुपायेध्वस कृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापद्गतोऽपि स्वतः महदापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद् अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु, आदिशब्दान्मृपावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुवन्ध्यादिषु चतुर्भेदेषु, किं ?-बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः ॥ किं च-- परवसणं अहिनंदै निरवेक्खो निहओ निरणुतावो । हरिसिज्जइ कयपावो रोज्झाणोवगयचित्तो ॥ 27 ॥ व्याख्या-इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम्-आपत् परव्यसनं तद् 'अभिनन्दति' अतिक्लिष्टचित्तत्वाद्वहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापा, पश्चात्तापरहित इति भावः, तथा किंच-'हष्यते' कृतपापः' निर्तितपापः सिंहमारकवत्, क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ॥ 27 ॥ उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं । लंबणं कर्म झाइयवयं जे य झायारो ॥ 28 ॥ तत्तोऽणुप्पेहाओ लेस्सा लिंग फलं च नाऊणं । धम्म साइज मुणी तग्गयजोगो तो मुकं ॥ 29 ॥ व्याख्या-ध्यानस्य' प्राग्निरूपितशब्दार्थस्य, किं ?-'भावना' ज्ञानाद्याः, ज्ञात्वेति योगः, किं च-'देश' तदुचितं, कालं तथा आसनविशेष तदुचितमिति, 'आलम्बन' वाचनादि, 'क्रम' मनोनिरोधादि, तथा 'ध्यातव्यं' ध्येयमाज्ञादि, तथा ये च 'ध्यातारः' अप्रमादादियुक्ताः, ततः "अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा 'लेश्या:' शुद्धा एव, तथा 'लिङ्गं' श्रद्धानादि, तथा 'फलं' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा, किं ?'धर्म्यम्' इति धर्मध्यानं ध्यायेन्मुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्व्य्स्मासार्थ्ः॥ 28-29 ॥ व्यासार्थ तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाह पुष्वकयभासो भावणाहि माणस्त जोग्णयमुवेद । तामो य नाणदसणचरित्तवेरग्गजणियाभो ॥ 30 ॥ व्याख्या-पूर्व-ध्यानात् प्रथमं कृतः-निर्वर्तितोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यास: ?-'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चादू 'ध्यानस्य अधिकृतस्य 'योग्यताम् अनुरूपताम् 'उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियताः-परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः ॥ 30 ॥ साम्प्रतं ज्ञानभावनास्वरूपगुणदर्शनायेदभाह गाणे णिचम्भासो कुणै मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो साइ sunishclmiibho॥31|| व्याख्या-'ज्ञाने' श्रुतज्ञाने, नित्य-सदा अभ्यास:-आसेवनालक्षणः 'करोति' निर्वर्तयति, किं ?-मनस:-अन्तःकरणस्य, चेतस इत्यर्थः, धारणम्-अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा 'विशुद्धिं च तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुणितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां 'गुणपर्यायवत् dravya'miti (तत्त्वा0 a0 5 sU0 37) वचनात् पर्यायाणां च तदविनाभाविनां मुणितः-ज्ञातः सार:परमार्थो येन स तथोच्यते, ज्ञानगुणेन वा-ज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधा, ततश्च पश्चाद् ध्यायति' चिन्तयति, किंविशिष्टः सन् ?-सुष्टु-अतिशयेन निश्चला-निष्पकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः मतिः-बुद्धिर्यस्य स तथाविध इति गाथार्थः । / 31 ॥ उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावना. स्वरूपगुणदर्शनार्थमिदमाहसकाइदोसरहिमओ प्स्म्थेजाइगुन्न्ग्न्नोवेओ। होइ असंमूढमणो दसणसुद्धी' झाणं मि ॥ 32 ॥ Page #77 -------------------------------------------------------------------------- ________________ 68 आवश्यकहारिभद्रीया व्याख्या-'शङ्कादिदोपरहितः' शङ्कनं-शङ्का, आदिशब्दात् कासादिपरिग्रहः, उक्तं च-'शङ्काकाङ्क्षाविचिकित्साऽन्य. दृष्टिप्रशंसापरपाषण्डसंस्तवाः सम्यग्दृष्टेरतिचाराः ( तत्त्वा0 a0. sU0 18) इति, एतेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वात् दोषाः शङ्कादिदोपास्तैः रहितः-त्यक्तः, उक्तदोपरहितत्वादेव, किं ?-प्रश(श्र)मस्थैर्यादिगुणगणोपेतः' तत्र प्रकर्षेण श्रमः प्रश्रमः-खेदः, स च स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्य तु जिनशासने निष्प्रकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तं च-'सपरसमयकोसल्लं थिरया जिणसासणे पभावणया । आययणसेव भत्ती दंसणदीवा गुणा पंच ॥ 1 ॥ ' प्रश्रमस्थैर्यादय एव गुणास्तेषां गणः-समूहस्तेनोपेतो-युक्तो । प्रशमादिना स्थैयादिनाच गुणगणेनोपेतः 2, तत्र प्रशमादिगुणगणः-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तु दर्शित एव, य इत्थम्भूतः असौ भवति 'असम्मूढमनाः' तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः, 'दर्शनशुद्ध्या' उक्तलक्षणया हेतुभूतया, क्क ?-ध्यान इति गाथार्थः ॥ 32 ॥ उक्ता दर्शनभावना, साम्प्रतं चारित्र भावनास्वरूपगुणदर्शनायेदमाह मवकम्माणायाणं पोराणविणिज्जर सुभायाणं । चारित्तभावणाएमाणमयत्तेण य समेइ ॥ 33 ॥ व्याख्या-navakarmaNAmanAdAna'miti नवानि-उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि-ज्ञानाव. रणीयादीनि तेषामनादानम्-अग्रहणं चारित्रभावनया 'समेति' गच्छतीति योगः, तथा 'पुराणविनिर्जरां' चिरन्तनक्षपणा. 1 स्वपरसमयकौशलं स्थिरता जिनशासने प्रभावना । आयतनसेवा भक्तिः दर्शनदीपका गुणाः पञ्च ॥ 1 ॥ मित्यर्थः, तथा zubhAdAna'miti शुभं-पुण्यं सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकं तस्याऽऽदानं--ग्रहणं, किं ?-'चारित्रभावनया' हेतुभूतया, ध्यानं च चशब्दान्नवकर्मानादानादि च 'अयत्नेन' अक्लेशेन 'समेति' गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ?-'चर गतिभक्षणयोः' इत्यस्य 'अर्तिलूधूसूखनिसहिचर इत्रन्' (pA0 3-2184) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भावश्चारित्रम्, एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः ॥ 33 ॥ उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूपगुणदर्शनार्थमाह सुविदियजगरसभावो निस्संगो निभओ निरासो य । वेरग्गभावियमणो झाणमि सुनिचलो होइ ॥ 34 ॥ व्याख्या-सुप्तु-अतीव विदितः-ज्ञातो जगतः-चराचरस्य, यथोक्त-'जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्' स्वो भावः स्वभावः,-'जन्म मरणाय नियतं वन्धुर्दुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोक्ः॥1॥' इत्यादिलक्षणो येन स तथाविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह-'निःसङ्गः' विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह-'निर्भयः' इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह-'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः ॥ 34 ॥ उक्ता वैराग्यभावना । मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम् , अधुना देशद्वारव्याचिख्यासयाऽऽह निचं चिय जुवैपसूनपुंसगकुसीलवजियं जहणो । ठाणं वियणं भणियं विसेसओ झाणकालं मि ॥ 35 ॥ व्याख्या-'नित्यमेव' सर्वकालमेव, न केवलं ध्यानकाल इति, किं ?-'युवतिपशुनपुंसककुशीलपरिवर्जितं यतेः स्थान विजनं bhaNita'miti, तत्र युवतिशब्देन मनुष्यस्त्री देवी च परिगृह्यते, पशुशब्देन तु तिर्यक्स्त्रीति नपुंसक-प्रतीत कुत्सितं-निन्दितं शीलं-वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च-'जूइयरसोलमेंठा वट्टा उभायगादिणो जे य । एए होंति कुसीला वज्जेयवा पयत्तेणं ॥ 1 ॥ युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्तात् वर्जितं-रहितमिति विग्रहः, यतेः-तपस्विनः साधो, 'एकग्रहणे tajjAtIyagrahaNa'miti साध्व्याश्च योग्यं यतिनपुंसकस्य च, किं ?-स्थानम्-अवकाशलक्षणं, तदेव विशेष्यते-युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम्-उक्तं तीर्थकरगणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसम्भवात, विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थ्ः॥ 35 ॥ इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम् , अधुना परिणतयोगादीनधिकृत्य विशेषमाह थिरकयजोगाणं पुण मुणीण झाणे सुनिचलमणाणं गामंमि जणाइपणे सुपणे रपणे व ण विसेसो ॥ 36 ॥ घृतकाराः कलाला मेपठाश्चहा बहामका इत्यादयो ये च । एते भवन्ति कुशीला बर्जयितव्याः प्रयत्नेन ॥ 1 ॥ Page #78 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया व्याख्या-तत्र स्थिरा-संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता-निर्वर्तिता अभ्यस्ता इतियावत् , के ?-युज्यन्त इति बोगाः-ज्ञानादिभावनाव्यापाराः सत्त्वसूत्रतपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम् , अब च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति, तद्यथा-'थिरेणामेगे णो कयजोगेऽइत्यादि, स्थिरावा-पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषां, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?-तृतीयभङ्गवतां न शेषाणां, स्वभ्यस्तयोगानां वा मुनीनामिति, मन्यन्ते जीवादीन पदार्थानिति मुनयो-विपश्चित्साधवस्तेषां च, तथा ध्याने-अधिकृत एव धर्मध्याने सुआ-अतिशयेन निश्चलं-निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम् , एवंविधानां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेष इति, तत्र ग्रसति बुद्ध्यादीन गुणान् गम्यो वा करादीनामिति ग्रामः-सन्निवेशविशेषः, इह 'एकलहणे तज्जातीयग्रहणाऽनगरखेटकर्वटादिपरिग्रह इति, जनाकीर्णे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः ॥ 36 ॥ यतश्चैव जो (तो) जत्थ समाहाणं होज मणोवयणकायजोगाणं । भूओवरोहरहिओ सो वेसोझायमाणस्स ॥ 37 ॥ एव तदक्तं ततः तस्मात्कारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधान' स्वास्थ्यं भवति' जायते, केपामित्यत आह-'मनोवाकाययोगानां' प्राग्निरूपितस्वरूपाणामिति, आह-मनोयोगसमाधानमस्तु, वाकाययोगसमाधानं तत्र कोपयुज्यते ?, न हि तन्मयं ध्यानं भवति. अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारक, ध्यानमपि च तदात्मकं भवत्येव, यथोक्तम्-एवंविहा गिरा मे वत्तवा एरिसी न वत्तवा । इय वेयालियवक्कस्स भासओ वाइगं झाणं ॥ 1 ॥ ' तथाऽसुसमाहियकरपायस्स अकजे कारणंमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ॥ 2 ॥ न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानि-पृथिव्यादीनि उपरोधः-तत्सङ्घटनादिलक्षणः तेन रहितः-परित्यक्तो यः 'एकग्रहणे tajjAtIyagrahaNAda'anRtAdattAdAnamaithunaparigrahAdyuparodharahitazca स देशोऽध्यायतः चिन्तयता, उचित इति शेषः, अयं गाथार्थः ॥ 37 ॥ गतं देशद्वारम्, अधुना कालद्वारमभिधित्सुराह कालोऽवि सोचिय जहिं जोगसमाहाणमुत्तमं लहह । न उ दिवसनिसावेलाइनियमणं माइणो भणियं ॥ 18 ॥ व्याख्या-कलन कालः कलासमूहो वा कालः, स चार्द्धतृतीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह-कालोऽपि स एव, ध्यानोचित इति गम्यते, 'यत्र' काले 'योगसमाधान' मनोयोगादिस्वास्थ्यम् 'उत्तम प्रधानं 'लभते' प्राप्नोति, 'न तु' न पुनर्नैव च, तुशब्दस्य पुनःशब्दार्थत्वादेवकारार्थत्वाद्वा, किं ?-दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव, तदेकदेशो मुहूर्तादिः, आदिशब्दात् पूर्वाहापराह्लादिरा या एतन्नियमनं दिवैवेत्यादिलक्षणं, ध्यायिनः-सत्त्वस्य भणितमुक्तं तीर्थकरगणधरैवेति गाथार्थः ॥ 38 ॥ गतं कालद्वार, साम्प्रतमासनविशेषद्वारं व्याचि एवंविधाः गीर्मया वक्तव्येडशी न वक्तव्या । इति विचारितवाक्यस्य भाषमाणस्य वाचिकं ध्यानम् ॥1॥सुस्माहित्क्र्पाद्स्याकार्य् कारणे य्त्न्या। क्रियाकरणं यत्तरकायिक भवेन यतेः ध्यानं ॥ 2 ॥ जश्चिय देहावस्था जिया ण झाणोवरोहिणी होइ । झाइजा तदवस्थो ठिमओ निसण्णो निवण्णो वा ॥ 39 ॥ व्याख्या-इहैव या काचिद् 'देहावस्था' शरीरावस्था निषण्णादिरूपा, किं-'जिता' इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमाना 'न ध्यानोपरोधिनी भवति' नाधिकृतधर्मध्यानपीडाकरी भवतीत्यर्थः, 'ध्यायेत् तदवस्थ इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः प्राह-'स्थितः' कायोत्सर्गेणेषन्नतादिना 'निषण्णः' उपविष्टो वीरासनादिना निर्विण्णः सन्निविष्टो दण्डायतादिना 'वा' विभाषायामिति गाथार्थ्ः॥39॥आः-किण् पुनरयं देशकालासनानामनियम इति !, अत्रोच्यते, सजासु वमाणा मुणओ जं देसकालचेद्वासु । वरकेवलाइलाभं पत्ता बहुसो समियपावा ॥ 40 ॥ व्याख्या-'सर्वासु' इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा देहावस्था, कि ?-'वर्तमानाः' अवस्थिताः, के ?'मुनयः' प्राग्निरूपितशब्दार्थाः 'यद्' यस्मात्कारणात् , किं ?-वरः-प्रधानश्चासौ केवलादिलाभश्च 2 तं प्राप्ता इति, आदिशब्दान्मनःपर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः ?, न, केवलवर्ज 'बहुशः' अनेकशः, किंविशिष्टाः ?--'शान्तपापा' तत्र पातयति नरकादिष्विति पापं शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः ॥ 40 ॥ . तो देसकालचेठानियमो झाणस्स नस्थि समयंमि । जोगाण समाहाणं जह होइ तहा (प)यइयवं ॥ 1 ॥ व्याख्या-यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्माद्देशकालचेष्टानियमो ध्यानस्य 'नास्ति' न विद्यते, क ?-समये' आगमे, किन्तु 'योगानां' मनःप्रभृतीनां 'समाधान' पूर्वोक्तं यथा भवति तथा (प्र) 'यतितव्यं' (प्र)यत्नः कार्य इत्यत्र नियम एवेति गाथार्थः ॥ 41 ॥ गतमासनद्वारम्, अधुना'' लम्बनद्वारावयवार्थप्रतिपादनायाह Page #79 -------------------------------------------------------------------------- ________________ 70 आवश्यकहारिभद्रीया भालंबणाई वाय्न्न्पुच्छ्न्न्प्रिय्त्त्त्त्न्नान्नुचिताओ। सामाइयाइयाई सद्धम्मावस्सयाई च ॥ 42 ॥ व्याख्या-इह धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि 'वाचनाप्रश्नपरावर्तनानुचिन्ता' इति तत्र वाचन वाचन विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्न इति, परावर्तनं तु पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचना च प्रश्नश्चेत्यादि द्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि चेति, अमुनि तु चरणधमानुगतानि वतेन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, तत्र सामायिक प्रतीतम, आदिशग्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारीपरिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति-शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेति विग्रहः, आवश्यकानि-नियमतः करणीयानि, चः समुच्चये इति गाथार्थः ॥ 42 ॥ साम्प्रतममीषामेवाऽऽलम्बनत्वे निषन्धनमाह विसमंमि समारोहह दवदवालंबणो जहा पुरिसो। सुत्ताइकयालंबो तह माणवर समारुहह ॥ 13 ॥ व्याख्या-'विषमे निम्ने दुःसञ्चरे 'समारोहति' सम्यगपरिक्लेशेनोवं याति, कः ?-दृढं-बलबद्रव्यं रज्ज्याद्यालम्बनं यस्य स तथाविधः, यथा 'पुरुषः' पुमान् कश्चित् , 'सूत्रादिकृतालम्बनः' वाचनादिकृतालम्बन इत्यर्थः, 'तथा' तेनैव प्रकारेण 'ध्यानवरं' धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थः ॥ 43 ॥ गतमालम्बनद्वारम्, अधुना क्रमद्वारावसरः, तत्र लाघवार्थ धर्मस्य शुक्लस्य च (तं) प्रतिपादयन्नाह माणप्पडिवत्तिकमो होइ म्न्नोजोग्निग्घाईओ। भवकाले केवालेणो सेसाण जहासमाहीए ॥ 4 ॥ ध्यान-प्राग्निरूपितशब्दार्थ तस्य प्रतिपत्तिक्रम इति समासः, प्रतिपत्तिक्रमः-प्रतिपत्तिपरिपाट्यभिधीयते. सच भवति मनोयोगनिग्रहादिः, तत्र प्रथमं मनोयोगनिग्रहः ततो वाग्योगनिग्रहः ततः काययोगनिग्रह इति, किमयं सामान्येन सर्वथैवेत्थम्भूतः क्रमो ?, न, किन्तु भवकाले केवलिनः, अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मुहूर्तप्रमाण एव शैलेश्यवस्थान्तर्गतः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लध्यान एवायं क्रमः, शेषस्यान्यस्य धर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य किं ?-'यथासमाधिने ति यथैव स्वास्थ्यं भवति तथैव प्रतिपत्तिरिति गाथार्थः ॥ 44 ॥ गतं क्रमद्वारम् , इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः, उक्तं च-"आज्ञाऽपायविपाकसंस्थानविचयाय धर्म्य' (तत्त्वाथै a09 sU0 37 ) मित्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह सुनिउणमणाइणिहणं भूयहियं भूयभावणमहग्छ । अमियमजियं महत्थं महाणुभावं महाविसयं ॥ 45 ॥ व्याख्या-सुष्टु-अतीव निपुणा-कुशला सुनिपुणा ताम्, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याद्युपदर्शकत्वातथा मत्यादिप्रतिपादकत्वाच्च, उक्तंच-सुयनाणंमि नेउण्णं, केवले तयणंतरं । अप्पणो सेसगाणं च, जम्हा तं परिभावगं ॥ 1 ॥ ' इत्यादि, इत्थं सुनिपुणां ध्यायेत् , तथा 'अनाद्यनिधनाम्' अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याधपेक्षयेति, उक्तं च-"द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न kadAcinnAsI"dityAdi, तथा 'भूतहिताऽमिति इह भूत . श्रुतज्ञाने नैपुण्यं केवले तदनन्तरम् । भारमनः शेषकाणां च, यस्मात्तत् परिभाषकम् (प्रकाशकम् ) ॥ 1 ॥ शब्देन प्राणिन उच्यन्ते तेषां हितां-पथ्यामिति भावः, हितत्वं पुनस्त दनुपरोधिनीत्वात्तथा हितकारिणीत्वाच्च, उक्तं ca'sarve जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति, 'भूतभावनाम्' इत्यत्र भूतं-सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-सत्त्वानां भावना भूतभावना, भावना वाससनेत्यनर्थान्तरम् , उक्तं च-करावि सहावेणं रागविसवसाणुगावि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ॥ 1 ॥ ' श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा 'अनाम्' इति सर्वोत्तमत्वादविद्यमानमूल्यामिति भावः, उक्त च-"संधेऽपि य सिद्धंता सदधरयणासया सतेलोका । जिणवयणस्स भगवओ न मुल्लमित्तं अणग्घेणं ॥ 1 ॥ ' तथा स्तुतिकारेणाप्युक्तम्-"कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते । जिमेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति ॥ 1 ॥ " इत्यादि, अथवा 'ऋणना मित्यत्र ऋण-कर्म तनामिति, उक्तं च-"ज अंनाणी कम्म खवेइ घहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥ 1 ॥ " इत्यादि, तथा 'अमिताम्' इत्यपरिमिताम् , उक्तं च-"सवनदीणं जा होज वालुया सबौदहीण जं udyN। ettovi अणंतगुणो अत्थो एगस्स सुत्त्स्स्॥1॥" अमृतां वा मृष्टां वा पथ्यां वा, तथा चोक्तम्-"जिणवयणमोदगस्स उ रत्तिं च दिवा य खजमाणस्स । तित्तिं बुहो न गच्छइ क्रूरा अपि स्वभावेन रागविपवशानुगा अपि भूत्वा । भावितजिनवचनमनसबैलोक्यसुखावहा भवन्ति ॥ 1 ॥ 2 सर्वेऽपि च सिद्धान्ताः सद्व्यरत्नाश्रयाः सत्रैलोक्याः । जिनवचनस्य भगवतो न mUlyamAtramana'Na (ध्र्वेन्)॥1॥3 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी विभिर्गुप्तः क्षपयत्युच्वासमात्रेण ॥ 1 ॥ सर्वनदीनां या भवेयुः वालुकाः सर्वोदधीनां यदुदकम् । atopya'nantaguNo'rtha एकस्य सूत्रस्य ॥ 1 ॥ 5 जिनवचनमोदकस्य तु रात्री दिवा च खाद्यमानस्य । तृप्तिं budho na gacchati. Jain Education Interational Page #80 -------------------------------------------------------------------------- ________________ 71 भावश्यकहारिभद्रीया हेउसहस्सोवगूढस्स ॥ 1 ॥ नरनरयतिरियसुरगणसंसारियसबदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयंफलयं ॥ 2 ॥ " सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा-'तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥ 1 ॥ ' इत्यादिवन्मृतामिति, तथा 'अजिता मिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तं च-'jIvAivatthuciMtaNakosalaguNeNa'NaNNasariseNaM / सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ॥ 1 ॥ तथा 'mahArthI'miti महान्-प्रधानोऽर्थो यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाश्च प्रधानां, महत्स्थां वा अत्र महान्त:-samyagdReyo भव्या एवोच्यन्ते सतश्च महत्सु स्थिता महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था तां, तथा घोक्तम्-'सबसुरासुरमाणुसजोइसवंतरसुपूर्य जाण । जेणेह गणहराणं छुहंति चुण्णे सुरिंदाधि ॥ 1 ॥ ' तथा 'महानुभावा मिति तत्र महान-प्रधानाप्रभूतो वाऽनुभावः-सामादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च तकार्यकरणाद, उक्तंच-'भू णं चोहसपुखी घडाओ घडसहस्सं करित्तए' इत्यादि.एपमिहलोके, परत्र त जघन्यतोऽपि वैमानिकोपपातः, उतंच-उववाओलंतगंमिचोहसपुवीरस होइउ झ्न्न्न्नो। उक्कोसो सबढे siddhigamo vA akmmss||1||' " हेतुसहस्रोपगूढस्य ॥ ॥ नरनारकतिर्यसुरगणसांसारिकसर्वदुःखरोमाणाम् । जिनवचममेकमौषधमपवर्गसुखाक्षतफलदम् ॥ 2 ॥ 2 जीवाविवस्तुचिन्तनकौशल्यगुणेनानन्यसदृशेन । शेषवचनैरजितं जिनेन्द्रवचन महाविषयम् ॥ 1 ॥ 3 सर्वसुरासुरमनुष्यज्योतिष्कम्यन्तरसुपूजितं ज्ञानम् । येनेह गणधराणा (शीर्ष) क्षिपन्ति चूर्णानि देवेन्द्रा भपि ॥ 1 ॥ प्रभुश्चतुर्दशपूर्वी घटात् घटसहवं क. 5 उपपातो कान्तके चतुर्दशपूर्विणां भवति तु जघन्यः । उस्कृष्टः सर्वार्थ सिद्धिगमनं वाऽक्र्म्न्न्ः|||| तथा 'महाविषयाऽमिति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वाद् , उक्त प-देवओ सुयनाणी उवउत्ते सबदनाई जाणईत्यादि कृतं विस्तरेणेति गाथार्थ्ः॥45॥ झाइजा निरवज जिणाणमाणं जगप्पईवाणं । अणिवणजणदुण्णेयं मयभंगपमाणगमगहणं ॥ 6 ॥ व्याख्या-'ध्यायेत्' चिन्तयेदिति सर्वपदक्रिया, 'निरवद्या मिति अवयं-पापमुच्यते निर्गतमवधं यस्याः सा तथा ताम्, अनुतादिद्वात्रिंशद्दोषावद्यरहितत्वात्, क्रियाविशेषणं वा, कथं ध्यायेत् -निरवद्यम्-इहलोकाद्याशंसारहितमित्यर्थः उक्तं च-'नो इहलोगठयाए नो परलोगट्टयाए नो परपरिभवओ अहं nANI'tyAdikaM निरवचं ध्यायेत्, 'जिनानां' प्राधिरूपितशब्दार्थानाम् 'आज्ञा' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टां ?-जिनानांकेवलालोकेनाशेषसंशयतिमिरनाशनाजगत्मदीपानामिति, आज्ञैव विशेष्यते-'अनिपुणजनदु यां' न निपुणः अनिपुणः अकुशल इत्यर्थः जनः-लोकस्तेन दुर्जेयामिति-दुरवगमां, तथा 'नयभङ्गप्रमाणगमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गहरा तां, तत्र गमादयो नयास्ते नानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथाएको जीव एक एवाजीव इत्यादि, स्थापना ॥ स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि । तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानि-द्रव्यादीनि, यथा-5 नुयोगद्वारेषु गमाः-चतुर्विंशतिदण्डकादयः, कारणवशतो वा किश्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिका-स्स् दाविति कृतं विस्तरेणेति गाथार्थः ॥ 46 ॥ ननु स्स्, मन्यतः श्रुतज्ञानी उपयुक्तः सर्वव्याणि जानाति. 2 नो इहलोकार्थाय नो परलोकार्थाय नो परपरिभावकोऽहं शानी. या एवं विशेषणविशिष्टा सा वोढुमपि न शक्यते मन्दधीभिः, आस्तां तावद्ध्यातुं, ततश्च यदि कथश्चिन्नावबुध्यते तत्र का वार्तेत्यत आह - तरथ य मैदोब्बळेणं तनिहायरियविरहभो यौवि । णेयगहणतणेण य णाणावरणोदएणं च ॥ 7 ॥ व्याख्या-तत्र' तस्यामाज्ञायां, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं ?-जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धः सम्यगर्थानवधारणेनेत्यर्थः, तथा 'तद्विधाचार्यविरहतोऽपि' तत्र तद्विधः-सम्यगविपरीततत्त्वप्रतिपादनकुशलः आचयतेऽसावित्याचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यत इत्यर्थः तद्विधश्वासावाचार्यश्च 2 तद्विरहतः तदभावतश्च, चशब्दः अवोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः क्वचिदुभयवस्तूपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च तत्र ज्ञायत इति ज्ञेयं-धर्मास्तिकायादि तद्गहनत्वेन-गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः, तथा 'ज्ञानावरणोदयेन च' तत्र ज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन, चशब्दश्चतुर्थाबोधकारणसमुच्चयार्थः, अत्राह-ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तबिधाचार्यविरहो ज्ञेयगहनापतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषामभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः ॥ 47 ॥ तथा हेऊदाहरणासंभवे य सइ सुतु जं न बुझेजा । सवण्णुमयमवितहं तहावि तं चितए महमं ॥ 18 ॥ व्याख्या-तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतु:-कारको व्यञ्जकच, उदाहरणं-चरितकल्पितभेदं, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात् , तस्मिंश्च, चशब्दः पञ्चम Jain Education Interational Page #81 -------------------------------------------------------------------------- ________________ 72 Avazyaka हारिभद्रीया षष्ठकारणसमुच्चयार्थः, 'सति' विद्यमाने, किं ? - 'यद्' वस्तुजातं 'न सुष्ठु बुद्ध्येत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथाणि तच्चिन्तयेन्मतिमा 'निति तत्र सर्वज्ञा:- तीर्थकरास्तेषां मतं सर्वज्ञमतं वचनं किं ? - वितथम् - अनृतं न वितथम् - अवितथं सत्यमित्यर्थः, 'तथापि ' तदबोधकारणे सत्यनवगच्छन्नपि 'तत्' मतं वस्तु वा 'चिन्तयेत्' पर्यालोचयेत् ' मतिमान् ' बुद्धिमानिति गाथार्थः ॥ 48 ॥ किमित्येतदेवमित्यत आह- अणुवक यपराणुभ्गहपरायणा जं जिणा जगप्पवरा जियरागदोसमोहा य णण्णहावादिणो तेणं ॥ 49 ॥ व्याख्या - अनुपकृते - परैरवर्तिते सति परानुग्रहपरायणा - धर्मोपदेश । दिना परानुग्रहोद्युक्ता इति समासः, 'यद्' यस्मात् कारणात्, के ? - 'जिना: ' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते- 'जगत्प्रवरा:' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद् रागादिभावाद्वितथवादिनो भवन्त्यत आह-जिता - निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेने ऽति तेन कारणेन ते नान्यथावादिन इति उक्तं च- "रागाद्वा द्वेषाद्वे" त्यादि गाथार्थः ॥ 49 ॥ उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते , राग दोसकसायासवादि किरियासु वट्टमाणाणं । इहपरलोयावाओ शाइजा वजपरिवजी ॥ 50 ॥ व्याख्या - रागद्वेषकषायाश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान् ध्यायेत्, यथा रागादिक्रिया ऐहिकामुष्मिकविरोधिनी, उक्तं च--"रागः सम्पद्यमानोऽपि दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ॥ 1 ॥ " तथा - ' द्वेषः सम्पद्यमानोऽपि तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ॥ 2 ॥ ' तथा 'दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः ॥ 3 ॥ इत्यादि, तथा-दोसानलसंसन्तो इह लोए चैव दुक्खिओ जीवो । परलोगंमि य पावो पावै निरयानलं तत्तो ॥ 1 ॥ इत्यादि, तथा कषायाः - क्रोधादयः, तदपायाः पुनः - 'को हो य माणो य अणिग्गहीया, माया य लोहो य पवडूमाणा । चत्तारि एए कसिणो कसाया, सिंचंति मूलाई पुणभवस्स ॥ 1 ॥ तथाऽऽश्रवाः - कर्मबन्धहेतवो मिथ्यात्वादयः, तदपायः पुनः - 'मिच्छेत्तमोहियमई जीवो इहलोग एव दुखाई । निरओवमाई पावो पावै पसमाइगुणहीणो ॥ 1 ॥ ' तथा 'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ 1 ॥ ' तथा 'जीवा पाविंति इहं पाणवहादविरईए पावाए। नियसुयघायणमाई दोसे जणगरहिए पावा ॥ 1 ॥ परलोगंमिवि एवं आसवकिरियाहि अजिए कम्मे । जीवाण चिरमवाया निरयाइगई भमंताणं ॥ 2 ॥ ' इत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभाव प्रदेशबन्धभेदग्राहक इत्यन्ये, 1 द्वेपानलसंतप्त इहलोक एव दुःखितो जीवः । परलोके च पापः प्राप्नोति निश्यानलं ततः ॥ 1 ॥ 2 क्रोधश्व मानश्चानिगृहीतौ माया च होभन प्रवर्धमानौ । चरवार एते कृताः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ 1 ॥ कोहो पीई पण: सेड माणो विणयणासणो । माया मिसाणि नासेद्द कोहो सविणासणो ॥ 1 ॥ ( प्रत्यन्तरेऽधिकं प्राकू ). 3 मिध्यात्वमोहितमतिर्जीव इहलोक एव दुःखानि । निश्योपमाणि पापः प्राप्नोति प्रशमादिगुणहीनः ॥ 1 ॥ 4 जीवाः वह प्राणवाद्यविरतेः पापिकायाः । निजसुतवातादिदोषान् जनगर्हितान् पापाः ॥ 1 ॥ परलोकेऽप्येवमाश्रवक्रियाभिरर्जिते कर्मणि । जीवानां चिरमपाया निरयादिगतिषु भ्रमताम् ॥ 2 ॥ क्रियास्तु काक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः - 'किंरियासु वट्टमाणा काइगमाईसु दुक्खिया जीवा । इह चेव य परलोए संसारपवड्ढया भणिया ॥ 1 ॥ ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् ध्यायेत्, किंविशिष्टः सन्नित्याह- 'वर्ज्यपरिवजी' तत्र वर्जनीयं वर्ज्यम् - अकृत्यं परिगृह्यते तत्परिवर्जी - अप्रमत्त इति गाधार्थः ॥ 50 ॥ उक्तः खलु द्वितीयो ध्यातव्य भेदः, अधुना तृतीय उच्यते, तत्र- पयैपिएसाणुभावभिन्नं सुहासुद्द विहन्तं । जोगाणुभावजणियं कम्म विवागं विचिंतेजा ॥ 51 ॥ व्याख्या - 'प्रकृतिस्थितिप्रदेशानुभावभिनं शुभाशुभविभक्त' मिति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थितिः- तासामेवावस्थानं जघन्यादिभेदभिन्नं, प्रदेशशब्देन जीवप्रदेशकर्मपुङ्गलसम्बन्धोऽभिधीयते, अनुभावशब्देन तु विपाकः, पते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततचैतदुक्तं भवति-प्रकृत्यादिभेदभिनं शुभाशुभविभक्तं 'योगानुभावजनितं ' मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथार्थः ॥ 51 ॥ भावार्थः पुनर्वृद्धविवरणादवसेयः, तच्चेदं - इह पयैभिन्नं सुहासुहविहतं कम्मविद्यागं विर्धितेज्जा, तत्थ पयौत्ति कम्मणो भेया अंसा जाणावरणिजाइणो अठ, तेहिं भिन्नं विहत्तं सुहं पुष्णं सायाइयं असुहं पावं तेहिं विहतंविभिन्नविपाकं जहा कम्मपकडीए तहा विसेसेण चिंतिजा, किं च-ठीविभिन्नं च. सुहासुहविहत्तं कम्मविवागं विचिंतेजा, 1 क्रियासु वर्त्तमानाः कायिक्यादिषु दुःखिता जीवाः । इहैव परलोके च संसारप्रवर्धका भणिताः ॥ 4 ॥ 2 इह प्रकृतिभिन्नं शुभाशुभविभक्तं कर्मविपाक विचिन्तयेत्, तत्र प्रकृतय इति कर्मणो भेदा अंशा ज्ञानावरणादयोऽष्ट, तैर्भिन्नं विभक्तं शुभं पुण्यं सातादिकं अशुभं पापं तैर्विभक्तं विभिन्नरिपाकं यथा कर्मप्रकुता तथा विशेषेण चिन्तयेत् । किंच-स्थितिविभक्तं च शुभाशुभविभक्के कर्मविपाकं विचिन्तयेत्. Page #82 -------------------------------------------------------------------------- ________________ 17 भावश्यकहारिभद्रीया ठीति तासिं चेव अढण्हं पयडीणं जहण्णमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए, किं च-पएसभिन्नं शुभाशुभ यावत्-'कृत्वा पूर्व विधानं पदयोस्तावेव पूर्ववद् व्ग्यौं। वर्गघनौ कुर्यातां तृतीयराशेस्ततः प्राग्वत् ॥ 1 ॥ " कृत्वा विधान' मिति 256, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्गघनौ क्रियते, एवमनेन क्रमेणार्य राशिः 16777216 चिंतेजा पएसोत्ति जीवपएसाणं कम्मपएसेहिं सुहुमेहिं एगखेत्तावगाढेहिं पुट्ठोगाढाणंतराणुबायरौद्धाइभेएहिं बद्धाणं वित्थरओ कम्मपयडीए भणियाणं जा, किं च-अणुभावभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ अणुभावोत्ति तासिं ceva'DhaNhaM पयडीणं पुढबद्धनिकाइयाणं उदयाउ अणुभवणं, तं च कम्मविवागं जोगाणुभावजणियं विचिंतेज्जा, तत्थ जोगा मणषयणकाया, अणुभावो जीवगुण एव, सच मिथ्यादर्शनाविरतिप्रमादकषायाः, तेहिं अणुभावेण य जणियमुप्पाइयं जीवस्स कम्म जं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्तृतीयो ध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते, तत्र जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाई । उप्पायहिभंगाह पज्जवा जे य दाणं ॥ 52 ॥ 1 स्थितिरिति तासामेवाष्टानां प्रकृतीनां जघन्यमध्यमोत्कृष्टाः कालावस्था यथा कर्मप्रकृतौ । किंच-प्रदेशभि-चिन्तयेत्, प्रदेश इति जीवप्रदेशाना कर्मप्रदेशैः सूक्ष्मैरेकक्षेत्रावगाः स्पृष्टावगाडानन्त "णुबादरोवादिभेदैबंद्धानां विस्तरतः कर्मप्रकृतौ भणितानां कर्मविपाकं विचिन्तयेत् , किं च अनुभाषभित्र शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत् , तत्रानुभाव इति तासामेवाटानां प्रकृतीनां स्पृश्बद्ध निकाधितानामुदयावनुभवनम् , तं च कर्मविपाकं योगानुभाषजनितं विचिन्तयेत्, तन्त्र योगा मनोबच्चनकाया, मनुभावो जीवगुण एव, तैरनुमावेन च जनितम्-उत्पादितं जीवस्य कर्म यत् तस्या विपाक-उदयो विचिन्त्यते । व्याख्या-जिना:-माग्निरूपितशब्दार्थास्तीर्थकरास्तैर्देशितानि-कथितानि जिनदेशितानि, कान्यत आह-लक्षणसंस्थानासनविधानमानानि,' किं ?-विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ठयां गाथायामिति, तत्र लक्षणादीनि विचिन्तयेत् , अत्रापि गाथान्ते द्रव्याणामित्युक्तं तत्प्रतिपदमायोजनीयमिति, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थान मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलाद्यजीवानां, यथोक्तम्-'परिमंडले य वट्टे तंसे चौरंस आयते चेव' जीवश NAM च समचतुरस्रादि, यथोक्तम्-'सर्मचौरंसे नग्गोहमंडले साइ वामणे खुजे । हुंडेवि य संठाणे जीवाणं छ मुणेयबा ॥ 1 ॥ ' तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति, उक्तं च-हेढा मज्झे उवरि छबीझल्लरिमुइंगसंठाणे । लोगो अद्धागारो अद्धाखेत्तागिई नेओ ॥ 1 ॥ ' तथाऽऽसनानि-आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा, तथा विधानानि धर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा-'धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसे' इत्यादि, तथा मानानि-प्रमाणानि धर्मास्तिकायादीनामेवात्मीयानि, तथोत्पादस्थितिभङ्गादिपर्याया ये च 'द्रव्याणां' धर्मास्तिकायादीनां तान् विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः 'उत्पादव्ययध्रौव्ययुक्तं सदिति (तत्त्वार्थे a05sU0 29) वचनाद्, युक्तिः पुनरत्र-'घटमौलीसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं,जनो याति सहेतुकम् ॥1॥प्योव्र्तो न दक्ष्यत्ति, न पयोऽत्ति द्धिव्र्त्ः। अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् ॥ 2 ॥ " परिमण्डलं वृत्तं व्यत्रं चतुरस्रमायतमेव. 2 समचतुरस्र न्यग्रोधमण्डलं सादि वामनं कुजं । हुण्डमपि च संस्थानानि जीवानां षड् ज्ञातव्यानि ॥ 1 ॥ 3 अधस्तान्मध्ये उपरि वेत्रास्न्झ्ल्रीमृद्न्ग्ग्स्ण्स्थान्ः|लोको वैशाखाकारो वैशाखक्षेत्राकृतिज्ञेयः ॥ ॥ धर्मास्तिकायो धर्मास्तिकायस्य देशः धर्मास्तिकायस्य prdeshH। ततश्च धोस्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति धर्मास्तिकायद्रव्यात्मना तु नित्य इति, उक्तं च-'सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ चन vishessH। सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥ 1 ॥ ' आदिशब्दादगुरुलध्वादिपायपरिग्रहः, चशब्दः समुच्चयार्थ इतिगाथार्थ्ः॥52॥किण्च् ___पंचस्थिकायमैयं लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाई ॥ 53 ॥ व्याख्या-'पश्चास्तिकायमयं लोकमनाद्यनिधनं jinAkhyAta'miti, क्रिया पूर्ववत्, तत्रास्तयः-प्रदेशास्तेषां काया अस्तिकायाः पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयोगत्याधुपग्रहकरा ज्ञेया इति, उक्तं च-"जीवानां पुद्गलानां च, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥ 1 ॥ जीवानां पुद्गलानां च, स्थित्युपग्रकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ॥ 2 ॥ जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्वदाकाशमवकाशदम् ॥ 3 ॥ ज्ञानात्मा सर्वभावज्ञो, भोका कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यो, जीवः प्रोक्तो जिनागमे ॥ 4 ॥ स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुद्गला jindeshitaaH॥ 5 // " तन्मयं-तदास्मक, लोक्यत इति लोकस्तं, कालतः किम्भूतमित्यत आह-'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह-'जिनाख्यातं' तीर्थकरप्रणीतम्, आह-'jinadezitAni'tyasmAjinapraNItAdhikAro'nuvartata एव, ततश्च जिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात् , आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोकम्-"अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्म Page #83 -------------------------------------------------------------------------- ________________ 74 बावश्यकहारिभद्रीया रणेष्वपुनरुक्तम् ॥ 1 ॥ " तथा हि 'नामादिभेदविहितं' भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तं च-नाम ठवणा दविए खित्ते काले भवेय भावे य । पज्जवलोगो य तहा अट्ठविहो लोगंमि (ग)निक्खेवो ॥ 1 ॥ भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह-'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादि' इति प्राकृतशैल्याऽधोलोकादिभेदम् , आदिशब्दात्तिर्यगूर्वलोकपरिग्रह इति गाथार्थः ॥ 53 ॥ किं च-तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह खीवलयदीवसागरनरयविमाणभवणाइसंठागं । घोमाइपैहाणं निययं लोगटीविहाणं ॥ 54 ॥ व्याख्या-'क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थान' तत्र क्षितयः खलु धर्माद्या ईपत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि-घनोदधिधनवांततनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपा:-जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरप सीमन्तकाद्या अप्रतिष्ठानावसानाः सङ्ख्येयाः, यत उक्तम्-'तीसो य पन्नवीसा पनरस दसेव syshssaaii। तिन्नेगं पंचूर्ण पंच य नरगा जहाकमसो ॥ 1 ॥ ' विमानानि-ज्योतिष्कादिसम्बन्धीन्यनुत्तरविमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि-भवनवास्यालयलक्षणानि असुरादिदशनिकायसंबन्धीनि संख्येयानि, उक्तं च 1 नामस्थापनयोः द्रव्ये क्षेत्रे च काले भवेच भावे च । पर्यवलोकः तथाऽष्टविधो loke nikssepH॥1||2 त्रिंशत् पञ्चविंशतिश्च पञ्चदश दशैव शतसहसाणि । त्रीणि एकं पञ्चोनं पञ्च च नरका यथाक्रमम् ॥ 1 ॥ "सत्तेवं य कोडीओ वंति वावत्तरि सयसहस्सा । एसो भवणसमासो भवणवईणं वियाणेजा ॥ 1 ॥ " आदिशब्दादसत्येयव्यन्तरनगरपरिग्रहः, उक्तं च-"हेहोवरिजोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं भोमा नयरा असंखेजा ॥ 1 ॥ " ततश्च शितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम्-आकारविशेषलक्षणं विचिन्तयेदिति, तथा 'व्योमा तेष्ठितिः प्रतिष्ठान, भावे ल्युट, व्योम-आकाशम, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिछानमस्येति व्योमादिप्रतिष्ठान, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः 2, स्थितिः व्यवस्था मर्यादा इत्यनर्थान्तरं, तद्विधानं, किम्भूतं?-'नियतं नित्यं शाश्वतं, क्रिया पूर्ववदिति गाथार्थ्ः॥54॥ किं च नवओगलक्षणमणाइनिहणमत्थंतरं सरीराभो । जीवमरूवि कारिं भोयं च सयस कम्मरस ॥ 55 ॥ व्याख्या-उपयुज्यतेऽनेनेत्युपयोगः-साकारानाकारादिः, उक्तं च-'स द्विविधोऽष्ट चतुर्भेदः' (तत्त्वार्थे a0 2 sU09) स एव लक्षणं यस्य स उपयोगलक्षणस्तं, जीवमिति वक्ष्यति, तथा 'अनाद्यनिधनम्' अनाद्यपर्यवसितं, भवापवर्गप्रवाहा. पेक्षया नित्यमित्यर्थः, तथा 'अर्थान्तरं' पृथग्भूतं, कुतः ?-शरीरात्, जातावेकवचनं, शरीरेभ्यः-औदारिकादिभ्य इति, किमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तं, किम्भूतमित्यत आह-'अरूपिणम्' अमूर्तमित्यर्थः, तथा 'कर्तारं' निर्वर्तकं, कर्मण इति गम्यते, तथा. 'भोक्तारम्' उपभोक्तारं, कस्य -स्वकर्मणः-आत्मीयस्य कर्मणः, ज्ञानावरणीयादेरिति गाथार्थः ॥ 55 ॥ सप्तैद च कोट्यो भवन्ति द्वासप्ततिः शतसहस्राणि । पुष भवनसमासो भवनपतीनां (इति) विजानीयात् ॥ 1 ॥ अधस्तादुपरि योजनशतरहिते रताया योजनसहसे । प्रथमे व्यन्तराणां भौमानि नगराण्यसंख्येयानि ॥ 1 ॥ सस्स य सकम्मजणियं जम्माइजलं कसायपायाळ । वसणसयसावयमणं मोहावतं महाभीमं ॥ 5 ॥ , व्याख्या-तस्य च' जीवस्य 'स्वकर्मजनितम्' आत्मीयकर्मनिवर्तितं, के ?-संसारसागरमिति वक्ष्यति तं, किम्भूतमित्यत आह-'जन्मादिजलं' जन्म-प्रतीतम्, आदिशब्दाजरामरणपरिग्रहः, एतान्येवातिवहुत्वाज्जलमिव जलं यस्मिन् स तथाविधस्तं, तथा 'कपायपातालं' कपाया:-पूर्वोक्तास्त एवागाधभवजननसाम्येन पातालमिव पातालं यस्मिन् स तथाविधस्तं, तथा 'व्यसनशतश्वापदवन्तं' व्यसनानि-दुःखानि तादीनि वा तच्छतान्येव पीडाहेतुत्वात् श्वापदानि तान्यस्य विद्यन्त इति तद्वन्तं 'maNaM'ti देशीशब्दो मत्वर्थीयः, उक्तं च "मतुयस्थमि मुणिज्जह आलं इलं मणं च मणुयं ce"ti, तथा 'मोहायत' मोहा-मोहनीयं कर्म तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तं, तथा 'महाभीमम्' अतिभयानकमिति गाथार्थः ॥ 56 ॥ किं च अण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ॥ 57 ॥ व्याख्या-'अज्ञानं ज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतः-वायुस्तेनेरित:-प्रेरितः, कः?-संयोगवियोगवीचिसन्तानो यस्मिन् स तथाविधस्तं,तत्र संयोगः-केनचित् सह सम्बन्धः वियोगः-तेनैव विप्रयोगः एतावेव सन्ततप्रवृत्तत्वात वीचयः-ऊर्मयस्तत्प्रवाहः-सन्तान इति भावना, संसरणं संसारः (स)सागर इव संसारसागरस्तं, किम्भूतम् ? 'अनोरपारम' अनाद्यपर्यवसितम् 'अशुभम्' अशोभनं विचिन्तयेत्, तस्य गुणरहितस्य जीवस्येति गाधार्थ्ः॥ 57 ॥ Jain Education Interational Page #84 -------------------------------------------------------------------------- ________________ 75 आवश्यकहारिभद्रीया तस्स य संतरणसह सम्मइसणसुबंधणमणग्छ । णाणमयकण्णधार चारित्तमयं महापोयं ॥ 58 ॥ व्याख्या-'तस्य च' संसारसागरस्य 'संतरणसह' सन्तरणसमर्थ, पोतमिति वक्ष्यति, किंविशिष्टं ?-सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, 'अनघम्' अपापं, ज्ञान-प्रतीतं तन्मयः-तदात्मकः कर्णधारः-निर्यामकत्रिशेपो यस्य यस्मिन् वा स तथाविधस्तं, चारित्रं-प्रतीतं तदात्मक 'महापोतम्' इति महाबोहित्थं, क्रिया पूर्ववदिति गाथार्थ्ः॥58॥ . संवरकयनिस्छिदं तवपवणाइन्छजहणतरवेगं । वेरग्गमग्गपदियं विसोत्तियावीइनिक्खोभं ॥ 59 ॥ . व्याख्या-इहाऽऽश्रवनिरोधः संवरस्तेन कृतं निश्छिद्रं-स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपः तदेवेष्टपुरं प्रति प्रेरकत्वात् पवन इव तपःपवनस्तेनाऽऽविद्धस्य-प्रेरितस्य जवनतर:-शीघ्रतरो वेगः-यो यस्य स तथाविधस्तं, तथा विरागस्य भावो वैराग्यं, तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन् पतितः-गतस्तं, तथा विस्रोतसिका-अपध्यानानि एता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय इव विस्रोतसिकावीचयः ताभिर्निक्षोभ्यः-निष्पकम्पस्तमिति गाथार्थः ॥ 59 ॥ एवम्भूतं पोतं किं: भारो मुणियणिया महग्यसीहंगरयणपरिपुर्ण । मह तं निशाणपुर सिग्धमविषेण पार्वति ॥ 10 ॥ व्याख्या-'आरो?' इत्यारुह्य, के ?-मुनिवणिजा' मन्यन्ते जगतस्त्रिकालावस्थामिति मुनयः त एवातिनिपुणमायव्ययपूर्वकं प्रवृत्तेर्वणिज इव मुनिवणिजः, पोत एव विशेष्यते-महार्षाणि शीलाङ्गानि-पृथिवीकायसंरम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि तान्येवैकान्तिकात्यन्तिकसुखहेतुत्वाद्रतानि 2 तैः परिपूर्णः-भृतस्तं, येन प्रकारेण यथा 'तत' प्रक्रान्त 'निर्वाणपुरं' सिद्धिपत्तनं परिनिर्वाणपुरं वेति पाठान्तरं 'शीघ्रम्' आशु स्वल्पेन कालेनेत्यर्थः, 'अविघ्नेन' अन्तरायमन्तरेण 'प्राप्नुवन्ति' आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ॥ 6 ॥ तस्थ य तिरयणविणियोगमैयमेगंतियं निराबाहं । साभावियं निरुवम जह सोक्खं अक्ख्य्मुवेण्ति|||| व्याख्या-'तत्र च' परिनिर्वाणपुरे ऽत्रिरत्नविनियोगात्मक मिति त्रीणि रत्नानि-ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते, तथा 'एकान्तिकम्' इत्येकान्तभावि 'निराबाधम्' इत्याबाधारहितं, 'स्वाभाविक' न कृत्रिम 'निरुपमम्' उपमातीतमिति, उक्तं च-नवि अस्थि माणुसाणं तं sokkha'mityAdi 'यथा' येन प्रकारेण 'सौख्यं प्रतीतम् 'अक्षयम्' अपर्यवसानम् 'उपयान्ति' सामीप्येन प्रामुवन्ति, क्रिया प्राग्वदिति गाथार्थः ॥ 61 ॥ किंबहुणा ! सनं चिय जीवाइपयस्यवित्थरोवेयं । सबनयसमूहमयं माएजा समयसम्भावं ॥ 5 ॥ व्याख्या-किं बहुना भाषितेन ?, 'सर्वमेव' निरवशेषमेव 'जीवादिपदार्थविस्तरोपेतं' जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भाव मिति योगः, किंविशिष्टं ?-'सर्वनयसमूहात्मक' द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, 'ध्यायेत्' विचिन्तयेदिति भावना, 'समयसद्भावं' सिद्धान्तार्थमिति हृदयम् , अयं गाथार्थः ॥ 62 ॥ गतं ध्यातव्यद्वारं, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह सापमायरहिया मुणको खीणोवसंतमोहा मायारो नाणधणा धम्ममाणस्स निदिहा ॥ 5 ॥ वास्ति मनुष्याणां तत्सौख्यं. व्याख्या-प्रमादा-मद्यादयः, यथोक्तम्-'मज विसयकसाया निद्दा विकहा य पंचमी भणिया' सर्वप्रमादै रहिताः सर्वप्रमादरहिताः, अप्रमावन्त इत्यर्थः, 'मुनयः' साधवः 'क्षीणोपशान्तमोहाश्च' इति क्षीणमोहा:-क्षपकनिम्रन्थाः उपशान्त मोहा-उपशामकनिम्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, ध्यातारः' चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते-'ज्ञानधनाः' ज्ञानवित्ताः, विपश्चित इत्यर्थः, निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः ॥ 6 ॥ उक्ता धर्मध्यानस्य ध्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूरपुनरभिधेया भविष्यन्तीति लाघवार्थ चरमभेदद्वयस्य प्रसङ्गत एव तानेवाभिधित्सुराह एएच्चिय पुत्राणं पुत्रधरा सुप्पसस्थसंघयणा । दोह सजोगाजोगा सुकाण पराण केवलिणो ॥ 14 ॥ व्याख्या-'एत एव' येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः 'पूर्वयोः' इत्याद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितकसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातार इति गम्यते, अयं पुनर्विशेषः- पूर्वधराः' चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादयतामेव वेदितव्यं, न निम्रन्थानां, मापतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, 'सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोपत एव विशेषणमिति, तथा 'द्वयोः' शुक्लयोः परयोः-उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ग्यं सयोगायोगकेवलिनो ध्यातार इति योगः, मचं विषयाः कपाया निदा विकथा च पचमी भणिता. Page #85 -------------------------------------------------------------------------- ________________ 76 आवश्यकहारिभद्रीया एवं च गम्मए-सुकज्झाणाइदुर्ग वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ, केवली य सुकलेसोऽज्झाणी य जाव suhumakiriyamaniyahi'tti गाथार्थः ॥ 64 ॥ उक्तमानुषङ्गिकम् , इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं व्याचिख्यासुरिदमाह माणोवरमेऽवि मुणी णिश्चमणिचाइभावणापरमो । होह सुभाषियचिंत्तो धम्ममाणेण जो पुधि॥15॥ व्याख्या-इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि-तद्विगमेऽपि 'मुनिः' साधुः 'नित्यं' सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः, एताश्च द्वादशानुप्रेक्षा भावयितव्याः, "इष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदः" (प्रशमरतौ 151-163) इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्गभवनिर्वेदाविति भावनीयम् , अथ किंविशिष्टोऽनित्यादिचिन्तनापरमोभवतीत्यत आह-'सुभावितचित्ता' सुभाषितान्तःकरणः, केन ?-धर्मध्यानेन' प्राग्निरूपितशब्दार्थेन 'यः' कश्चित् 'पूर्वम्' आदाविति गाथार्थः ॥ 15 ॥ गतमनुप्रेक्षाद्वारम् , अधुना लेश्याद्वारप्रतिपादनायाह होति कमविसुबाभो लेसाओ पीयपम्हसुकायो । धम्मज्माणोवगयस्स तिव्म्ण्दाइभेयाभो॥16॥ व्याख्या-इह 'भवन्ति' संजायन्ते 'क्रमविशुद्धाः' परिपाटिविशुद्धाः, काः 1-लेश्याः, ताश्च पीतपद्मशुक्लाः, एतदुक्तं 1 एवं च गम्यते-शुक्लभ्यानादिद्वयं म्यतिक्रान्तस्य तृतीयमप्राप्तस्य एतस्यां ध्यानान्तरिकायर्या वर्तमानस्य केवलज्ञानमुत्पद्यते, केवली च शुक्ललेश्योऽध्यानी च यावत् सूक्ष्मक्रियमनिवृत्तीति. भवति-पीतलेश्यायाः पद्मालेश्या विशुद्धा तस्या अपि शुक्ललेश्येति क्रमः, कस्यैता भवन्त्यत आह-'धर्मध्यानोपगतस्य धर्मध्यानयुक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह-तीव्रमन्दादिभेदा' इति तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाधाः, आदिशब्दान्मध्यमपक्षपरिग्रहा, अथवौघत एव परिणामविशेषा तीव्रमन्दभेदा इति गाथार्थः ॥ 66 ॥ उक्तं लेश्याद्वारम्, इदानीं लिङ्गद्वारं विवृण्वन्नाह आगमनवएसाणाणिसग्गओ जं जिणप्पणीयाणं । मावाणं सहहणं धम्मजमाणस्स तं लिंग ॥ 67 ॥ व्याख्या-इहागमोपदेशाज्ञानिसर्गतो यद् 'जिनप्रणीतानां तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां 'श्रद्धानम्' अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य तलिङ्गं, तत्त्वश्रद्धानेन लिङ्गयते धर्मध्यायीति, इह चागमः-सूत्रमेव तदनुसारेण कथनम्-उपदेशः आज्ञा त्वर्थः निसर्गः-स्वभाव इति गाथार्थः ॥ 67 ॥ किं च जिणसाहूगुणकित्तणपसंसणाविणयदाणसंपण्णो । सुअसीलसंजमरओ धम्मझाणी मुणेयश्वो ॥ 68 ॥ व्याख्या-'जिनसाधुगुणोत्कीर्तनप्रशंसाविनयदानसम्पन्नः' इह जिनसाधवः-प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेपामुत्कीर्तनं-सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहोलाध्यतया भक्तिपूर्विका स्तुतिः, विनयः-अभ्युत्थानादि, दानम्-अशनादिप्रदानम्, एतत्सम्पन्नः-एतत्समन्वितः, तथा श्रुतशीलसंयमरतः, तत्र श्रुतं-सामायिकादिबिन्दुसारान्तं शीलं-व्रतादिसमाधानलक्षणं संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तं-'पञ्चाश्रवा' दित्यादि, एतेषु भावतो रतः, किं ?-धर्मध्यानीति ज्ञातव्य इति गाथार्थः ॥ 68 ॥ गतं लिङ्गद्वारम् , अधुना फलद्वारावसरः, तच्च लाघवार्थ शुक्लध्यानफलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम् , इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र भावनादेशकालासनविशेषेषु धर्म ध्यानादस्याविशेष एवेत्यत एतान्यना. दृत्याऽऽलम्बनान्यभिधित्सुराह ___अह खंतिमवजवमुत्तीओ जिणमयष्पहाणाओ । लंबणाई जेहिं सुकमाणं समारुहै ॥ 19 ॥ व्याख्या-'अर्थ' त्यासनविशेषानन्तर्ये, 'क्षान्तिमाईवार्जवमुक्तयः' क्रोधमानमायालोभपरित्यागरूपाः, परित्यागश्च क्रोधनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम् , एता एव शान्तिमाईवार्जवमुक्तयो विशेष्यन्ते-'जिनमतप्रधाना' इति जिनमते-तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः 2, प्राधान्यं चासामकपायं चारित्रं चारित्राच नियमतोमुक्तिरितिकृत्वा, ततश्चैता आलम्बनानि-प्राग्निरूपितशब्दार्थानि, यैरालम्बनैःकरणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याद्यालम्बना एव शुक्लध्यानं समासादयन्ति, नान्य इति गाथार्थ्ः॥69 ॥ व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारं, साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽद्ययोर्धर्मध्यान एवोक्ता, इह पुनरयं विशेष: तिहुयणविसर्य कमसो संनिवित मणो भ[मि छतमस्यो । सायै सुनिष्पकंपो माणं श्रमणो निणो होइ ॥ 704 त्रिभवनम-अधस्तिर्यगर्वलोकभेदं तद्विषयः-गोचरः आलम्बनं यस्य मनम इति इति योगः, तत्रिभुवन विषयं 'क्रमशः' क्रमेण परिपाट्या-प्रतिवस्तुपरित्यागलक्षणया 'संक्षिप्य' सङ्कोच्य, किं-'मनः' अन्तःकरणं, क -'अणी पोधे न वर्त्तनं प्र.. Page #86 -------------------------------------------------------------------------- ________________ 77 आवश्यकहारिभद्रीया परमाणौ, निधायेति शेषः, कः 1 - 'छद्मस्थः ' प्राग्निरूपितशब्दार्थः, 'ध्यायति' चिन्तयति 'सुनिष्प्रकम्पः' अतीव निश्चल इत्यर्थः, 'ध्यानं' शुक्लं, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय 'अमनाः' अविद्यमानान्तःकरणः 'जिनो भवति' अर्हन् भवति, चरमयोर्द्वयोर्ध्यातेति वाक्यशेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः ॥ 70 ॥ आह-कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणी धारयति ?, केवली वा ततोऽप्यपनयतीति ?, अत्रोच्यते जह सइसरीरगयं मंतेण विसं निरंभए ढंके । तत्तो पुणोऽवणिजइ पहाणवरमंतजोगेणं ॥ 71 ॥ व्याख्या--'यथे' त्युदाहरणोपन्यासार्थः, 'सर्वशरीरगतं' सर्वदेहव्यापकं 'मन्त्रेण' विशिष्टवर्णानुपूर्वीलक्षणेन 'विष' मारणात्मकं द्रव्यं 'निरुध्यते' निश्चयेन धियते, व 1-'डङ्के' भक्षणदेशे, 'ततः' डङ्कात्पुनरपनीयते, केनेत्यत आह-'प्रधान. तर मन्त्रयोगेन' श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः परिगृह्यते इति गाथार्थः ॥ 71 ॥ एष दृष्टान्तः, अयमर्थोपनयः तह तिहुयणतणुविषयं मणोविसं जोगमंतबलजुतो । परमाणुंमि निरंभह अवणेइ तओवि जिणवेजो ॥ 71 ॥ व्याख्या - तथा 'त्रिभुवनतनुविषयं' त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मन्त्रयोग बलयुक्तः - जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति 'ततोऽपि' तस्मादपि परमाणोः, कः 1 - 'जिनवैद्यः' जिनभिषग्वर इति गाथार्थः ॥ 72 ॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आइ उस्सारिर्वेक्षणभरो जह परिहाइ कमसो हुयासुद्द । थोर्विषणावसेसो निलाइ तमोऽवणी भो य ॥ 73 ॥ व्याख्या- 'उत्सारितेन्धनभरः' अपनी तदाह्यसङ्घातः यथा 'परिहीयते' हानिं प्रतिपद्यते ऽक्रमशः ' क्रमेण 'हुताशः वह्निः, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताशमात्रं भवति, तथा 'निर्वाति' विध्यायति 'ततः' स्तोकेन्धनादपनीतश्चेति गाथार्थः ॥ 73 ॥ अस्यैव दृष्टान्तोपनयमाह - तह विसघणहीणो मोहुयासो कमेण तणुयंमि । विसैंधणे निरुभै निवाइ तमोऽवणीभ य ॥ 74 ॥ व्याख्या -- तथा 'विषयेन्धनहीनः' गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, " क्रमेण परिपाव्या "तनुके' कृशे, व 1-' विषयेन्धने' अणावित्यर्थः, किं ? - 'निरुध्यते' निश्चयेन प्रियते, तथा निर्वाइ ततः' तस्मादणोरपनीतश्चेति गाथार्थः ॥ 74 ॥ पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाह तोयमिव नालियाए तप्तायसभायणोदरस्थं वा । परिहाइ क्रमेण जहा तह जोगिमणोजलं जाण ॥ 75 ॥ व्याख्या- 'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं - लोहभाजनं च तप्तायसभाजनं तदुदरस्थं, वा विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः - 'तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं 2 'जानीहि' अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः ॥ 75 ॥ 'अपनयति ततोऽपि जिनवैद्य' इतिवचनाद् एवं तावत् केवली मनोयोगं निरुद्धीत्युक्तम्, अधुना शेषयोगनिरोध विधिमभिधातुकाम आह एवं चिय वयजोगं निरुभै कमेण कायजोगंपि । तो सेलेसोइ धिरो सेलेसी केवली होइ ॥ 76 ॥ व्याख्या- 'एवमेव ' एभिरेव विषादिदृष्टान्तैः, किं 1 - वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति 'वर्तते, ततः 'शैलेश इव' मेरुरिव स्थिरः सन् शैलेशी केवली भवतीति गाथार्थः ॥ 76 ॥ इह च भावार्थो नमस्कारनिर्युक्त प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थ स एव लेशतः प्रतिपाद्यते, तत्र योगानामिदं स्वरूपम् - औदारिकादिशरीरयुक्तस्यास्स्त्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोग इति, स चामीषां निरोधं कुर्वन् कालतोऽन्तर्मुहूर्त भाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुदुधाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन् काले करोति, परिमाणतोऽपि - 'पज्जत्तमित्तसन्निस्स जन्तियाई जहण्णजोगिस्स । होति मणोदबाई तबावारो य जम्मत्तो ॥ 1 ॥ तदसङ्खगुणविहीणे समए 2 निरंभमाणो सो। मणसो सबनिरोहं कुणै असंखेज्जसमएहिं ॥ 2 ॥ पज्जत्तमित्तविंदियजहण्णवैजोगपज्जया जे उ । तदसंखगुणविहीणे समए 2 निरंभंतो ॥ 3 ॥ सबवैजोग रोहं संखाईएहिं कुणै समएहिं । तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ॥ 4 ॥ जो किर जहण्णजोओ तदसंखेगुणहीणमेकेके । समए निरंभमाणो देहतिभागं च मुचंतो ॥ 5 ॥ रुंभइ स कायजोगं संखाईएहिं वेव समएहिं । तो 1 पर्याप्त मात्र संज्ञिनो यावन्ति जधन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्वयापारश्च यम्मात्रः ॥ 1 ॥ तदसंख्यगुणविहीनान् समये 2 निरुन्धन् सः । मनसः सर्वनिरोधं करोत्यसंख्येयसमयैः ॥ 2 ॥ पर्याप्तमाश्रद्वीन्द्रियस्य जघन्यवचोयोगिनः पर्यांया ये तु । तदसंख्यगुणविहीनान् समये 2 निरुन्धन् ॥ 3 ॥ सर्ववचोयोगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥ 4 ॥ यः किल जघम्यो योगस्तदसंख्येयगुणहीनमेकैकस्मिन् । समये 2 निरुन्धन् देहत्रिभागं च मुञ्चन् ॥ 5 ॥ रुणद्धि स काययोगं संख्यातीतैरेव समंयैः । ततः For Private Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ 78 आवश्यकहारिभद्रीया यजोगनिरोहो सेलेसीभावणामेइ ॥ 6 ॥ सेलेसो किर मेरू सेलेसो होइ जा थाऽच्ल्या। हौं च असेलेसो सेलेसीहोइ थिरयाए ॥ 7 ॥ अहवा सेलुब इसी सेलेसी होइ सो उ थिरयाए । सेव अलेसीहोई सेलेसीहोअलोवाओ ॥ 8 ॥ सीलं व समाहाणं निच्छयओ सबसंवरो सो य । तस्सेसो सीलेसो सीलेसी होइ तयवत्था ॥ 9 ॥ हस्सक्खराइ मज्झेण जेण कालेण पंच भण्णंति । अच्छड सेलेसिगओं तत्तियमेतं तओ कालं ॥ 10 ॥ तणुरोहारंभाओ झायै सुहमकिरियाणियहि सो । वोच्छिन्न किरियमप्पडिवाई सेलेसिकालंमि ॥ 11 ॥ तयसंखेजगुणाए गुणसेढीएं रइयं पुरा कर्म । समए 2 ॥ 12 ॥ सबं खवेइतं पुण निल्लेवं किंचि दुचरिमे स्मे। किंचिच्च होति चरमे सेलेसीए तयं वोच्छ्॥ 13 ॥ मणुयगइजाइतसबादरं च पज्जत्तसुभगमाएजं । अन्नयरवेयणिज नराउमुच्चं जसो नामं ॥ 14 ॥ संभवओ जिणणाम नराणुपुषी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निट्ठति ॥ 15 ॥ ओरालियाहिं पः शैलभिवति स एव स्थिरता । सेवालेश्याम कालेन पल भण्यन्ते । तिष्ठति शैलेशीगतस्तावन्मान राकम । समये 2 रुपयन् क्रमशः कृतयोगनिरोधः शैलेशीमाधनामेति ॥ 6 ॥ शैलेशः किल मेहः शैलेशी भवति या त्थाऽच्ल्ता। भूरवा चाशैलेशः शैलेशीभवति स्थिरतया ॥ 7 ॥ अथवा शैल इवर्षिः शैलर्षीभवति स एव स्थिरतश । सैवालेश्यीभवति सैलेशीभवत्यलोपात् ॥ 8 ॥ शीलं वा समाधानं निश्चयतः सर्वसंवरः स च । तस्येशा शीलेशः शैलेशीभवति तदवस्थः ॥9॥स्वाक्स्स्रान्नि मध्येन येन कालेन पञ्च भण्यन्ते । तिष्ठति शैलेशीगतस्तावन्मानं ततः कालम् ॥ 10 ॥ तनुरोधारम्भात् ध्यायति सूक्ष्मक्रियाऽनिवृत्ति सः । ब्युच्छिन्नक्रियमप्रतिपाति shaileshiikaale||11|| तदसंख्यगुणया गुणश्रेण्या रचितं पुरा कर्म । समये 2 क्षपयन् क्रमशः शैलेशीकालेन ॥ 12 ॥ सवै क्षपयति तत् पुननिर्लेपं किञ्चिद्विचरमे स्म्ये। किचिच्च भवति घरमे शैलेझ्यास्तद्वक्ष्ये ॥ 13 ॥ मनुजगतिजाती संबादरंग पर्याप्तसुभगादेयं च । अन्यतरवेदनीयं नरायुरुच्चैर्गोत्रं यशोनाम ॥10॥sNbhvto जिननाम नरानुपूर्वी च चरमसमये । शेषा जिनसत्काः द्विचरमसमये लिस्तिहन्ति ॥ 15 ॥ मौदारिकाभिः सबाहिं चयै विप्पजहणाहिं जं भणियं । निस्सेस तहा न जहा देसच्चारण सो पुर्व ॥ 16 ॥ तस्सोदइयाभावा भवत्तं च विणियत्तए समयं । सम्मत्तणाणदंसणसुहसिद्धत्ताणि मोत्तूणं ॥ 17 ॥ उजुसेटिं पडिवन्नो समयपएसंतरं अफुस्मान्नो। एगसमएण सिज्झइ अह सागारोवउत्तो सो॥ 18 ॥ अलमतिप्रसङ्गेनेति गाथार्थ्ः॥ 76 ॥ उक्त क्रमद्वारम् , इदानीं ध्यातव्यद्वारं विवृण्वन्नाह सम्पायडीभंगाइपजपाणं जमेगवरथुमि । नाणामयाणुसरणं पुछगयसुयाणुसारेणं ॥ 7 ॥ व्याख्या-'उत्पादस्थितिभङ्गादिपर्यायाणाम्' उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये-अण्वात्मादौ, किं ? नानानयैः-द्रव्यास्तिकादिभिरनुस्मरण-चिन्तनं, कथं ?-पूर्वगतश्रुतानुसारेण पूर्वविदा, मरुदेण्यादीनां त्वन्यथा ॥ तत्किमित्याह सबियारमत्यवंजणजोगतरको तयं परमसुकं । होह पुहुत्तवितकं सवियारमरागभावस्स ॥ 7 ॥ व्याख्या-'सविचार' सह विचारेण वर्तत इति 2, विचारः-अर्थव्यञ्जनयोगसङ्क्रम इति, आह च-'अर्थव्यञ्जनयोगान्तरतः-अर्थ:-द्रव्यं व्यञ्जनं-शब्द: योग:-मनःप्रभृति एतदन्तरतः-एतावद्भेदेन सविचारम् , अर्थाव्यञ्जनं सङ्का मतीति विभाषा, 'तकम् एतत् 'प्रथमं शुकुम् आद्यशक्तं भवति, किंनामेत्यत आह-पृथक्त्ववितर्क सविचारं पृथक्त्वेन19.सर्वाभिस्स्यजति विमनहणाभिः यान्नित्म्। निःशेषत्यागेन तथा न यथा देशयागेनस पूर्वम् ॥ 16 ॥ तस्यौदयिकाभावात् भव्यत्वं च विनिवर्तते समकम् । सम्पत्त्वज्ञानदर्शनसिद्धत्वानि मुक्रवा ॥ ॥ श्रेणि प्रतिपत्रः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति भथ सागारोपयुक्तः सः ॥ 18 ॥ भेदेन विस्तीर्णभावेनान्ये वितर्क:-श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह-'अरागभावस्य' रागपरिणामरहितखेति गाथार्थः ॥ 7 ॥ जं पुण सुणिप्पकपं निवायसरणप्पईवमिव चितं । सप्पायठीभंगाइपाणमेगंमि पजाए ॥ 9 ॥ व्याख्या-यत्पुनः 'सुनिष्प्रकम्प विक्षेपरहितं "निवातशरणप्रदीप इव' निर्गतवातगृहकदेशस्थदीप इव 'चित्तम् अन्त:करणं, क-उत्पादस्थितिभङ्गादीनामेकस्मिन् पोये ॥ 79 ॥ ततः किमत आह अवियारमत्यवंजणजोगंतरभो तयं वितियसुकं । पुछगयसुवालंबणमेगत्तवितामवियारं ॥ 8 ॥ व्यख्या-अविचारम्-असम, कुतः 1-अर्थव्यञ्जनयोगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्ल भवति, किमभिधानमित्यत आह-'एकत्ववितर्कमविचारम्' एकत्वेन-अभेदेन वितर्क:-व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥ 8 ॥ निशाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तैयं तणुकायकिरियस्स ॥ 4 ॥ व्याख्या-'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये केवलिन' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किं ?-'सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात् न निवर्ति अनिवर्ति तृतीयं, ध्यानमिति गम्यते, 'तनुकायक्रियस्येति तन्वी उच्छासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः ॥ 81 ॥ Page #88 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया 79 तस्सेव य सेलेसीगयस्स सेलोव णिष्पकंपस्स । वोच्छिन्नकिरियामप्प डिवाइ उज्ञाणं परमसुकं ॥ 82 ॥ व्याख्या- 'तस्यैव च ' केवलिनः 'शैलेशीगतस्य' शैलेशी - प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य 1-निरुद्धयोगत्वात् 'शैलेश इव निष्प्रकम्पस्य' मेरोरिव स्थिरस्येत्यर्थः, किं ? - व्यवच्छिन्नक्रियं योगाभावात् तद् 'अप्रतिपाति' अनुपरतस्वभामिति, एतदेव चास्य नाम ध्यानं परमशुक्लं प्रकटार्थमिति गाथार्थः ॥ 82 ॥ इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराह-- पढमं जोगे जोगेसु वा मयं बितियमेव जोगंमि । तैयं च कायजोगे सुकमजोगंमि य चौरथं ॥ 83 ॥ व्याख्या--'प्रथमं' पृथक्त्ववितर्कसविचारं 'योगे' मनआदौ योगेषु वा सर्वेषु 'मतम्' इष्टं तच्चागमिक श्रुतपाठिनः, 'द्वितीयम्' एकत्ववितर्कमविचारं तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात् तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुक्लम् ' अयोगिनि च ' शैलेशी केवलिनि 'चतुर्थी' व्युपरत क्रियाऽप्रतिपातीति गाथार्थः ॥ 83 ॥ आह-zukladhyAnopari'mabhedadvaye मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः 'ध्यै चिन्ताया' मिति पाठात्, तदेतत्कथम् 1, उच्यते जह छमत्थस्स मणो झाणं भण्णइ सुनिथलो संतो । तह केवलिणो कालो सुनिञ्चलो भए झाणं ॥ 84 ॥ व्याख्या -यथा छद्मस्थस्य मनः, किं ? - ध्यानं भण्यते सुनिश्चलं सत्, 'तथा' तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते ध्यानमिति गाथार्थः ॥ 84 ॥ आह-चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधभावेस्पि च सर्वभावप्रसङ्गः, तत्र का वार्तेति 1, उच्यते- यसुरे for कम्मविणिजरण उतो यावि । सद्दयबहुसाओ तह जिणचंदागमाओ य ॥ 85 ॥ चित्ताभावि सया सुमोवरयकिरियाइ भांति । जीवोव भगवन्भावो भवत्थस्स झाणाई ॥ 86 ॥ व्याख्या - काययोगनिरोधिनो योगिनोऽयोगिनोऽपि चित्ताभावेऽपि सुक्ष्मोपरतक्रियो भण्यते, सूक्ष्मग्रहणात् सूक्ष्मक्रियानिवर्तिनो ग्रहणम्, उपरतग्रहणाद्व्युपरत क्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतु:, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः, यथा चक्रं भ्रमण निमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसो भावात् भवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णय प्रथम हेतु सम्भावनार्थः, चशब्दस्तु प्रस्तुत हेत्वनुकर्षणार्थः, एवं शेषवोऽप्यनया गाथया योजनीयाः, विशेषस्तूच्यते- 'कर्मविनिर्जरणहेतुतश्चापि कर्मविनिर्जरणहेतुत्वात् क्षपकश्रेणिवत्, भवति च क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः, चराब्दः प्रस्तुत - त्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति, 'तथा शब्दार्थ बहुत्वात्' यथैकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनेकार्थाः एवं ध्यानशब्दस्यापि न विरोधः, 'ध्यै चिन्तायां' 'ध्यै कायनिरोधे' 'ध्ये अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाच्चैतदेवमिति, उक्त च-'आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ 1 ॥ इत्यादि गाथाद्वयार्थः । / 85-86 / / उक्तं ध्यातव्यद्वारं, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते-- सुक्कज्झाणसुभावियचित्तो चिंतेइ झाणविरमेऽवि । णिययमणुप्पेहाभो चत्तारि चरित संपन्नो ॥ 87 ॥ व्याख्या - शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्र सम्पन्नः, तत्परिणामरहितस्य तदभावादिति गाधार्थः ॥ 87 ॥ ताचैताः-- आसवदारावा तह संसारासुहाणुभावं च । भवसंताणमणन्तं वत्थूर्ण विपरिणामं च ॥ 88 ॥ व्याख्या - आश्रवद्वाराणि मिथ्यात्वादीनि तदपायान् - दुःखलक्षणान्, तथा संसारानुभावं च, 'धी संसारो' इत्यादि, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च सचेतनाचेतनानां 'सबद्वाणाणि asAsayANI'tyAdi, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति गाधार्थः ॥ 88 ॥ उक्तमनुप्रेक्षाद्वारम् इदानीं लेश्याद्वाराभिधित्सयाऽऽह सुकाएलेसाए दो ततियं परमसुक लेस्साए । धिरयाजिय सेलेर्सि लेसाईयं परमसुकं ॥ 89 ॥ व्याख्या - सामान्येन शुक्लायां लेश्यायां 'द्वे' आद्ये उक्तलक्षणे 'तृतीयम्' उक्तलक्षणमेव, परमशुक्ललेश्यायां 'स्थिरताजितशैलेशं ' मेरोरपि निष्प्रकम्पतरमित्यर्थः, लेश्यातीतं 'परमशुक्लं' चतुर्धमिति गाथार्थः ॥ 89 ॥ उक्तं लेश्याद्वारम्, अधुना लिङ्गद्वारं विवरीषुस्तेषां नामप्रमाणस्वरूपगुणभावनार्थमाह अवहासंमोहविवेगविवसग्गा तस्स होति लिंगाई । लिंगिनै जेहिं मुणी सुकझाणोवगयचित्तो ॥ 90 ॥ व्याख्या - अवधासम्मोहविवेकव्युत्सर्गाः 'तस्य' शुक्लध्यानस्य भवन्ति लिङ्गानि, 'लिजयते' गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति गाथाक्षरार्थः ॥ 90 ॥ अधुना भावार्थमाह चालिजद्द बीभेद्द य धीरो न परीसहोवसग्गे । सुडुमेसु न संमुज्झद्द भावेसु न देवमायासु ॥ 91 ॥ व्याख्या - चाल्यते ध्यानात् न परीपहोपसगैर्बिभेति वा 'धीरः' बुद्धिमान् स्थिरो वा न तेभ्य इत्यवधलिङ्गं, 'सूक्ष्मेषु' Page #89 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया 40 अत्यन्तगहनेषु 'न समुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायामु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाधाक्स्स्राथ्ः॥9॥ देहविवित्तं पेच्छइ अप्पाणं तह य सबसंजोगे । देहोवहिवोसगं निस्संगो सबहा कुणै ॥ 12 ॥ व्याख्या-देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गं, देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोति मिति गाथाधेः॥ 92 ॥ गतं लिङ्गद्वारं, साम्प्रतं फलद्वारमुच्यते, इह च लाघवाथे प्रथमोपन्यस्तं धर्मफलम भिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाद्यशुक्लद्वयफलत्वाद्, अत आह होति सुहासत्र संवरविणिजरामरसुहाई विउलाई । माणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥ 13 ॥ व्याख्या-भवन्ति 'zubhAzravasaMvaravinirjarAmarasukhAni'zubhAzravaH-पुण्याश्रवः संवरः-अशुभकर्मागमनिरोधः विनिर्जराकर्मक्षयः अमरसुखानि-देव सुखानि, एतानि च दीर्घस्थितिविशुद्ध युपपाताभ्यां 'विपुलानि' विस्तीर्णानि, 'ध्यानवरस्य' ध्यानप्रधानस्य फलानि 'शुभानुबन्धीनि' सुकुलप्रत्यायातिपुनर्बोधिलाभभोगप्रव्रज्याकेवल शैलेश्यपवर्गानुवन्धीनि 'धर्मस्य' ध्यानस्येति गाथार्थः । / 93 ॥ उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह ते य विसेसेण सुभासवादोऽणुत्तरामरसुहं च । दोण्हं सुकाण फलं परिनिवाणं परिलाणं ॥ 94 ॥ व्याख्या-ते च विशेपेण 'शुभाश्रवादयः' अनन्तरोदिताः, अनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः 'परिनिर्वाण' मोक्षगमनं parilANaM'ti च्र्म्योयोरितिगाथार्थ्ः॥94 ॥अथ्वा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति भासवदारा संसारहे यवो जंण धम्मसुक्केसु । संसारकारणाई तओ धुवं धम्मसुक्काई ॥ 15 ॥ व्याख्या-आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मान्न शुक्लधर्मयोर्भवन्ति संसारकारणानि तस्माद् 'ध्रुवं' नियमेन धर्मशक्ले इति गाथार्थः ॥ 95 ॥ संसारप्रतिपक्षतया च मोक्षहेतुआनमित्यावेदयन्नाह-- संवरविणिजराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहागंगं तवस्स तो मोक्खहेऊयं । / 96 ॥ व्याख्या-संवरनिर्जरे 'मोक्षस्य पन्थाः' अपवर्गस्य मार्गः, तपः पन्थाः' मार्गः 'तयोः' संवरनिर्जरयोः ध्यानं च प्रधानाङ्गं तपसः आन्तरकारणत्वात् , ततो मोक्षहेतुस्तद्ध्यानमिति गाथार्थः ॥ 96 ॥ अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह अंबरलोहमहीणं कमसो जह मलकलंककाणं । सोझावणयणसोसे साति जलाणलाइच्चा ॥ 97 ॥ व्याख्या-'अम्बरलोहमहीनां वस्त्रलोहार्द्रक्षितीनां 'क्रमशः' क्रमेण यथा मलकलङ्कपकानां यथासङ्ख्यं शोध्या(ध्य)पनयनशोषान् यथासङ्ख्यमेव 'साधयन्ति' निर्वर्तयन्ति जलानलादित्या इति गाथार्थः ॥ 97 ॥ तह सोझाइसमत्था जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा कम्ममलकलंकपकाणं ॥ 98 ॥ व्याख्या-तथा शोध्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः कमैंव मलकलङ्कपङ्कास्तेषा मिति गाथार्थः ॥ 98 ॥ किं च तापो सोसो भेषो जोगाणं माणो जहा निययं । तह तावसोसभेया कम्मस्सवि झाइणो नियमा ॥ 19 ॥ व्याख्या-तापः शोपो भेदो योगानां ध्यानतः' ध्यानात् यथा 'नियतम्' अवश्यं, तत्र ताप:-दुःखं तत एव शोष:दौर्बल्यं तत एव भेदः-विदारणं योगानां वागादीनां, 'तथा' तेनैव प्रकारेण तापशोषभेदाः कर्मणोऽपि भवन्ति, कस्य ?'ध्यायिनः' न यदृच्छया नियमेनेति गाथार्थः ॥ 99 ॥ किंच जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं माणाणसणाइजोगेहि ॥ 10 ॥ व्याख्या-यथा 'रोगाशयशमन' रोगनिदानचिकित्सा 'विशोषणविरेचनौषधविधिभिः' अभोजनविरेकौषधप्रकारैः, तथा 'कर्मामयशमनं' कर्मरोगचिकित्सा ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथार्थः ॥ 10 ॥ किं च जह चिरसंचियमिधणमनको पक्षणसहिओ दुर्य दाह । तह कम्मेधणममियं खणेण झाणाणलो उहा॥1.1॥ व्याख्या-यथा 'चिरसश्चितं' प्रभूतकालसधितम् 'इन्धनं' काष्ठादि 'अनल: अग्निः 'पवनसहितः' वायुसमन्वितः 'द्रुतं' शीघ्रं च 'दहति' भस्मीकरोति, तथा दुःखतापहेतुत्वात् कर्मवेन्धनं कर्मेन्धनम् 'अमितम्' अनेकभवोपात्तमनन्तं 'क्षणेन' समयेन ध्यानमनल इव ध्यानानल: असौ 'दहति' भमीकरोतीति गाथार्थ्ः॥101॥ जह वा घणसंघाया नणेण पवणाहया विलिजति । झाणपपणावहूया तह कम्मघणा विलिजंति ॥ 1.2 ॥ व्याख्या-यथा वा 'घनसकाताः' मेघौघाः क्षणेन 'पवनाहताः' वायुप्रेरिता विलयं-विनाशं यान्ति-गच्छन्ति, 'ध्यानप्रवनावधूता' ध्यानवायुविक्षिप्ताः तथा कर्मैव जीवस्वभावावरणाद् घनाः 2, उक्तं च-"स्थितः शीतांशुवजीवः, प्रकृत्या Jain Education Interational Page #90 -------------------------------------------------------------------------- ________________ 81 आवश्यकहारिभद्रीया ' भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभवत् ॥ 1 ॥ " इत्यादि, 'विलीयन्ते' विनाशमुपयान्तीति गाथार्थ ॥ 102 ॥ किं चेदमन्यद् , इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति न कसायसमुत्थेहि थ वाहिजइ माणसेहिं दुक्खेहिं । ईसाविसायसोगाइएहिं शाणोवगयचित्तो ॥ 10 ॥ व्याख्या-'न कषायसमुत्थैश्च' न क्रोधाशुद्भवैश्च 'बाध्यते' पीज्यते मानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते 'ईर्ष्याविषादशोकादिभिः' तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या विषाद:-वैक्लव्यं शोकः-- दैन्यम् , आदिशब्दाद् हर्षादिपरिग्रहः, ध्यानोपगतचित्त इति प्रकटार्थमयं गाथार्थः ॥ 103 ॥ सीपायवाइएहि प सारीरेहिं पुष्पगारेहिं । माणसुनिचकचित्तो न वहिजा निजरापही ॥ 1 ॥ व्याख्या-इह कारणे कार्योपचारात् शीतातपादिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः, शारीरैः 'सुबहुप्रकारैः' अनेक भेदैः 'ध्यानसुनिश्चलचित्त' ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुं तत एव, 'निर्जरापेक्षी' कर्मक्षयापेक्षक इति गाथार्थ्ः॥ 104 ॥ उक्तं फलद्वारम् , अधुनोपसंहरन्नाह इप सगुणाधाणं दिवाविहसुइसाहणं माणं । सुपसस्थं सद्धेयं नेयं मयं च निचंपि ॥ 105 ॥ व्याख्या-'इय' एवमुक्तेन प्रकारेण 'सर्वगुणाधानम्' अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात् सुष्टु प्रशस्त 2, तीर्थकरगणधरादिभिरासेवितत्वात्, यतश्चैवमतः श्रद्धेयं नान्यथैतदिति भावनया 'ज्ञेयं' ज्ञातव्यं स्वरूपतः 'ध्येयम्' अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शनज्ञानचारित्राण्यासेवितानि भवन्ति, 'नित्यमपि' सर्वकालमपि, आह-एवं तर्हि सर्वक्रियालोपः प्राप्नोति, न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात् , नास्ति काचिदसौ क्रिया यया साधूनां ध्यानं न भवतीति गाथार्थ्ः॥ 105 ॥ ग्रन्थाग्रं 15696 ॥ समाप्तं ध्यानशतकं ॥ पडिकमामि पंचहिं किरियाहिं काइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवायकिरियाए (सूत्रम् ) प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथा-'काइयाए' इत्यादि, चीयत इति कायः, कायेन निवृत्ता कायिकी तया,सा पुनस्त्रिधा-अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी,(च) तत्र मि ष्टेरविरतसम्यग्दृष्टेश्चाऽऽद्या अविरतस्य कायिकी-उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया दुष्पणिहितकायिकी प्रमत्तसंयतस्य,सा पुनर्दिधा-इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकी च, तत्राऽऽधेन्द्रियैः-श्रोत्रादिभिर्दुष्प्रणिहितस्य-इष्टानिष्टविषयप्राप्ती मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियेण-मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीयाप्रमत्तसंयतस्य-उपरतस्य-सावधयोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी 1, अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता-अधिकरणिकी तया, सा पुनर्द्विधा-अधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमहःपशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खगादिनिर्तिनी, अलमन्यैरुदाहरणैः, अनयोरेवान्तःपातित्वात्तेषां, गाधिकरणिकी 2, प्रद्वेषः-मत्स रस्तेन निर्वृत्ता प्रादेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्रद्वेषिकी च, आद्या जीवे प्रवेपं गच्छतः, द्वितीया पुनरजीवे, तथाहि-पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया 3, परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी तया, असावपि द्विधैव-स्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापनमिति, तथा च अन्यरुष्टोऽपि स्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारितापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वतः द्वितीया परहस्तेन कारयतः, गता चतुर्थी 4,प्राणातिपात:-प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा-स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च, तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गाद्यर्थ वा गिरिपतनादिना स्वप्राणातिपातं करोति, तथा क्रोधमानमायालोभमोहवशाच्च परमाणातिपातमिति, क्रोधेनाऽऽक्रुष्टः रुष्टो वा व्यापादयति, मानेन जात्यादिभिहींलितः, माययाऽपकारिणं विश्वासेन, लोभेन शौकरिकः, मोहेन संसारमोचकः स्मार्तो वा याग इति, गता पश्चमी 5 / क्रियाऽधिकाराच शिष्यहितायानुपात्ता अपि सूत्रे अन्या अपि विंशतिः क्रियाः प्रदर्श्यन्ते, तंजहा-आरंभिया1परिग्गहिया 2 मायावत्तिया 3 मिच्छादसणवत्तिया 4 अपचक्खाणकिरिया 5 दिठिया 6 पुठिया7पाइच्चिया8सामंतोवणिवाइया9नेसत्थिया 10 साहस्थिया 11 आणमणिया 12 वियारणिया 13 अणाभोगवत्तिया 14 अणवखवत्तिया 15 पओगकिरिया 16 समुयाणकिरिया 17 पेज्जवत्तिया 18 दोसवत्तिया 19 ईरियावहिया 20 चेति, तत्थारंभिया दुविहा-जीवारंभिया य अजीवारंभिया य जीवारंभिया-जं जीवे तद्यथा-आरम्भिकी पारिग्रहिकी मायाप्रत्ययिकी मिथ्यादर्शनप्रत्ययिकी अप्रत्याख्यानक्रिया रष्टिजा स्पृष्टिजा प्रातीत्यिकी सामन्तोपनिपातिकी नैःशखिकी स्वहस्तिकी आज्ञापनी विदारणी अनाभोगप्रत्ययिकी अनवकाक्षाप्रत्ययिकी प्रयोगक्रिया समुदानक्रिया प्रेमप्रत्ययिकी द्वेषप्रत्ययिकी ऐपिथिकी चेति । तत्रारम्भिकी द्विविधा-जीवारम्भिको अजीवारम्भिकी च, जीवारम्भिकी यज्जीवान् Jain Education Interational Page #91 -------------------------------------------------------------------------- ________________ 82 मावश्यकहारिभद्रीया आरंभइ अजीवारंभिया-अजीवे आरंभइ 1, पारिग्गहिया किरिया दुविहा-जीवपारिग्गहिया अजीवपारिग्गहिया य, जीवपारिग्गहिया-जीवे परिगिण्हइ, अजीवपारिग्गहिया-अजीवे परिगिण्हइ 2, मायावत्तिया किरिया दुविहा-आयभाववंचणा य परभाववंचणा य, आयभाववंचणा अप्पणोच्चयं भावं गृहै निमडीमती उजुयभावं दंसेइ, संजमाइसिढिलो वा करणफडाडोवं दरिसेइ, परभाववंचणया त मायरति जेण परो वंचिजह कूडलेहकरणाईहिं , मिच्छादसणवत्तिया किरिया दुयिहा-अणभिग्गहियमिच्छादसणवत्तिया य अभिग्गहियमिच्छादसणवत्तिया प, अणभिग्गहियमिच्छादसणयत्तिया असंणीण संणीणवि जेहिं न किंचि कुतिस्थियमयं पडिवणं, अभिग्गहियमिच्छादसणवत्तिया किरिया दुविहा-हीणाइ. रित्तदंसणे य तबैरित्तदसणे य, हीणा जहा-अंगुहपथमेतो अप्पा जवमेसो सामागतंदुलमेतो यालग्गमेत्तो परमाणुमेत्तो हृदये जाज्वल्यमानस्तिष्ठति धूललाटमध्ये ना, इत्येवमादि, अहिगा जहा-पंचधणुसैगो अप्पा सधगओ अकत्ता अचेयणो प्रत्ययिकी असंज्ञिना संजनात्यायिकी क्रिया द्विविधा-नालो वा करणस्फटाटोपं दर्शयात,धनता च परभाववचन आरम्भयति, अजीवारम्भिकी अजीवानारम्भयति, पारिमहिकी क्रिया द्विविधा-जीवपारिप्रहिकी अजीवपारिमहिकी च, जीवपारिप्रहिकी जीवान परिगृह्णाति अजीवपारिग्रहिकी भजीवान् परिगृहाति, मायाप्रत्ययिकी क्रिया द्विविधा-भास्मभाववञ्चनता च परभाववचनता च, भात्मभाववश्बनता आरमीयं भावं निगूहति निकृतिमान् ऋजुभावं दर्शयति, संयमादिशिथिलो वा करणस्फटाटोपं दर्शयति, परभाववजनता तत्तदाचरति येन परो वक्ष्यते कूटलेख. करणादिभिः, मिथ्यादर्शनप्रत्ययिकी क्रिया द्विविधा- अनभिगृहीतमिध्यादर्शनप्रत्यायिकी च अभिगृहीतमिथ्यादर्शनप्रत्ययिकी च, भनभिगृहीतमिथ्यादशनप्रत्ययिकी भसंज्ञिनां संज्ञिनामपि वैन किञ्चित् कुतीर्थिकमतं प्रतिपर्व, भभिंगृहीतमिध्यादर्शनप्रस्थापिकी क्रिया द्विविधा-हीनातिरिक्तदर्शने घ तब्यतिरिक्तदर्शने च, हीना यथा अदुष्ठपर्वमात्र आत्मा यवमात्रः श्यामाकतन्दुलमानो वालाप्रमात्रः परमाणुमात्रः । अधिका यथा पवधनुःकातिक आत्मा सर्वगतो' का अचेतनः इत्येवमादि, एवं हीणाइरित्तदसणं, तबैरित्तदंसणं नास्त्येवाऽऽत्माऽऽत्मीयो वा भावः नास्त्ययं लोकः न परलोक असत्स्वभावाः सर्वभावा इत्येवमादि, अपच्चखाणकिरिया अविरतानामेव, तेषां न किश्चिदू विरतिर(तम)स्ति, सा दुविहाजीवापच्चक्खाणकिरिया ajIva'paJcakkhANakiriyA य, न केसुइ जीवेसु अजीवेसु य वा विरती अस्थित्ति 5, दिहिया किरिया दुविहा, तंजहा-जीवदिहिया य अजीवदिहीया य, जीवदिठीया आसाईणं चक्खुदंसणवतियाए गच्छइ, अजीव. दिठिया चित्तकम्माईणं 6, पुढिया किरिया दुविहा पण्णत्ता-जीवपुछिया अजीवपुठिया य, जीवपुछिया जा जीवाहियारं पुच्छड रागेण वा दोसेण वा. अजीवाहिगारं वा. अहवा पुहियत्ति फरिसणकिरिया, तत्थ जीवफरिसणकिरिया इत्थी पुरिसं नपुंसगं वा स्पृशति, संघद्देइत्ति भणिय होइ, अजीवेसु सुहनिमित्तं मियलोमाइ वत्थजायं मोत्तिगादि वा रयणजायं स्पृशति 7, पाडुच्चिया किरिया दुविहा-जीवपाडुच्चिया अजीवपाडुच्चिया य, जीवं पडुच जो बंधो सा जीवपाडुच्चिया, जो पुण अजीवं पडुच्च रागदोसुब्भवो सा अजीवपाडुच्चिया 8, सामंतोवणिवाइया समन्तादनुपततीति सामंतोवणिवाइया एवं हीनातिरिक्तदर्शनं, तव्यतिरिक्तदर्शनं,-अप्रत्याख्यानक्रिया-सा द्विविधा जीवाप्रत्याख्यानक्रिपा अजीवाप्रत्यार पानकिया च, न केपुचि जीवेषु भजीवेपु च वा विरतिरस्तीति, दृष्टिज्ञा क्रिया द्विविधा, तद्यथा-जीवदृष्टिजा च अजीवष्टिजा च, जीवदृष्टिजा अवादीनां चक्षुदर्शनप्रय पाय गच्छति, अजीवष्टिजा चित्रकर्मादीनां, प्राभिकी, पृष्टिजा क्रिया द्विविधा प्रज्ञता-जीवप्रानिकी अजीवनान्निही च, जीवनाग्निझी या जीवाधिकारं पृच्छति रागेग वा द्वेपेग वा, अजीवाधिकारं वा, अथवा स्पृष्टिजेति स्पर्शनक्रिया, तत्र जीवस्पर्शनक्रिया स्त्रियं पुरुष नपुंसके संयतीति भणितं भवति, अजीवेषु सुख निमित्तं मृगळोमादि वस्त्रजातं मौक्तिकादि वा रत्नजातं, प्रातीत्यिकी क्रिया द्विविधा-जीवप्रातीरिकी अजीवप्रातीत्यिकी च, जीवं प्रतीय यो बन्धः सा जीवप्रातीत्यिकी, यः पुनरजीतं प्रतीत्य रागद्वेपोद्भवः साउजीवनातीत्यिकी, सामन्तोपनिपातिकी-सामन्तोपनिपातिकी सा दुविहा-जीवसामंतोवणिवाइया य अजीवसामंतोवणिवाइया य, जीवसामंतोवणिवाइया जहा-एगस्स संडो तं जणो जहा जहा पलोएइ पसंसइ य तहा तहा सो हरिसं गछइ, अजीवेवि रहकम्माई, अहवा सामंतोवणिवाइया दुविहादेसमामंतोवणिवाइया य सवसामंतोवणिवाइया य, देससामंतोवणिवाइया प्रेक्षकान् प्रति यत्रैकदेशेनाऽऽगमो भवत्यसं. यतानां सा देससामंतोवणिवाइया, सवसामंतोवणिवाइया य यत्र सर्वतः समन्तात् प्रेक्षकाणामागमो भवति सा सबसा. मंतोवणिवाइया, अहवा समन्तादनुपतन्ति प्रमत्तसंजयाणं अन्नपाणं प्रति अवंगुरिते संपातिभा सत्ता विणस्संति 8, नेसस्थिया किरिया दुविहा-जीवनेसत्थिया अजीवनेसत्थिया य, जीवनेसत्थिया रायाइसंदेसा जहा उदगस्स जंतादीहिं, अजीवनेसत्थिया जहा पहाणकंडाईण गोफणधणुहमाइहिं निसिरै, अहवा नेसत्थिया जीवे जीवं निसिरै पुत् सीसं वा, अजीवे सूत्रव्यपेतं निसिरै वस्त्रं पात्रं घा,सृज विसर्ग iti10,साहत्थिया किरिया दविहा-जीवसाहत्थिया अजीवसाहथिया सा द्विविधा-जीवसामन्तोपनिपातिकी चाजीवसामन्तोपनिपातिकी च, जीवसामन्तोपनिपातिकी यथा एकस्य पण्डतं जनो यथा यथा प्रलोकते प्रशंसति च तथा तथा स ह गच्छति, अजीवानपि स्थकर्मादीनि, अथवा सामन्तोपनिपातिकी द्विविधा-देशसामन्तोपनिपातिकी च सर्वसामन्तोपनिपातिकी च, देशसामन्तोपनिपातकी-सा देशसामन्तोपनिपातिकी, सर्वसामन्तोपनिपातिकी -सासर्वसामन्तोपनिपातिकी, अथवा प्रमत्तसंयतानामन्नपानं प्रति अनाच्छा. दिते संपातिमाः सत्वा विनश्यन्ति, नःशत्रिकी क्रिया द्विविधा-जीवनःशनिदीमजीवनःशस्विकी च, जीवनःनिकी यथा राजादिसंदेशात् यथा यत्रादिभि. रुदकस्य, अजीवनःश त्रिकी यथा पापाणकाण्डादीनि गोफणधनुरादिभिर्निसृज्यन्ते, भथवा नैशनिकी जीचे जीवं निसृजति पुत्रं शिप्यं वा, अजीवे निमूजति, स्वाहस्तिकी क्रिया द्विविधा-जीवस्वास्तिकी अजीवस्वास्तिकी च. Page #92 -------------------------------------------------------------------------- ________________ 83 भावश्यकहारिभद्रीया य, जीवंसाहत्थिया जं जीवेण जीवं मारेइ, अजीवसाहत्थिया जहा-असिमाईहिं, अहवा जीवसाहस्थिया जं जीवं सहस्थेण तालेइ, अजीवसाहत्थिया अजीवं सहत्थेण तालेइ वत्थं पत्तं वा 11, आणमणिया किरिया दुविहा-जीवआणमणिया अजीवआणमणिया य, जीवाणमणी जीवं आज्ञापयति परेण, अजीवं वा आणवावेइ 12, वेयारणिया दुबिहाजीववेयारणिया य अजीववेयारणिया य, जीववेयारणिया जीवं विदारेइ, स्फोटयतीत्यर्थः, एवमजीवमपि, अहवा जीवमजीवं वा आभासिएसु विकेमाणो दो भासिउ वा विदारेइ परियच्छावेइत्ति भणियं होइ, अहवा जीवं वियारेइ असंतगुणेहिं एरिसो तारिसो तुमंति,अजीवं वा वेतारणबुद्धीए भणइ-एरिसं एयंति 13, अणाभोगवत्तियाकिरिया यणा य अणाभोगणिक्खेवणा य, अणाभोगो-अन्नाणं आदियणआ-गहणं निक्खिवर्ण-ठवणं, तंगहणं निक्खिवणं या अणाभोगेण अपमजियाइ गिण्हइ निक्खि व इत्ति वा, अहवा अणाभोगकिरिया दुविहा-आयाणनिक्खिवणाभोगकिरियाय जीवस्वाहस्ति की यजीवेन जीवं मारयति, अजीवस्वाहस्तिकी यथाऽस्यादिभिः, अथवा जीवस्वाहस्तिकी यजीवं स्वहस्तेन ताडयति, अजीवस्वाहस्तिकी अजीवं स्वहस्तेन ताडयति वस्त्रं पात्रं वा, आज्ञापनी क्रिया द्विविधा-जीवाज्ञापनिकी अजीवाज्ञापनिकी च, जीवाज्ञापनी जीवमाज्ञापयति परेण मजीवं वा'5ज्ञापयति, विक्रीणानो द्विविधा, जीवविदारणिकी च अजीवविदारणिकी च, जीवविदारणिकी जीवं विदारयति, एवमजीवमपि, अथवा जीवमजी वा अभाषिकेपु विक्रीणानो द्वैभाषिको वा विदारयति, प्रपञ्चं विधत्ते इति भणितं भवति, अथवा जीवं विचारयति असद्भिर्गुणैरीदृशस्तादृशस्त्वमिति, अजीवं वा विप्रतारगड्या भणति-ईदृशमेतदिति, अनाभोगप्रत्ययिकी क्रिया द्विविधा-अनाभोगादानजा अनाभोगनिक्षेपजा च, अनाभोगोऽज्ञानं आदान ग्रहणं निक्षेपणं स्थापनं, तद् ग्रहणं स्थापनं वाऽनाभोगेनाप्रमार्जितादि गृह्णाति निक्षिपति वा, अथवा अनाभोगक्रिया द्विविधा-आदाननिक्षेपानाभोगक्रिया छ उक्कमणाणाभोगकिरिया य, तत्थादाण निक्खिवणाणाभोगकिरिया रओहरणेण अपमजियाइ पत्तचीवराणं आदाणं णिक्खेवं वा करेइ, उक्कमणाणाभोगकिरिया लंघणपवणधावणासमिक्खगमणागमणाइ 14, अणवखवत्तिया किरिया दुविहा-इहलोइयाणवकंखवत्तिया य परलोइयाणवकंखवत्तिया य, इहलोयाणवकंखवत्तिया लोयविरुद्धाई चोरिक्काईणि करेइ जेहिं वहबंधणाणि इह चेव पावेइ, परलोयाणवखवत्तिया हिंसाईणि कम्माणि करेमाणो परलोयं नावकखै 15, पओयकिरिया तिविहा पण्णत्ता taM0-मणप्पओयकिरिया वैप्पओयकिरिया कायप्पओयकिरिया य, तत्थ मणप्प ओयकिरिया अदृरुद्दज्झाई इन्द्रियप्रसृतौ अनियमियमण इति, वैप्पओगो-वायाजोगो जो तित्थगरेहिं सावजाई गरहिओत सेच्छाए भासइ, कायप्पओयकिरिया कायप्पमत्तस्स गमणागमणकुंचणपसारणाइचेठा कायस्स 16, समुदाणकिरिया समग्गमुपादाणं समुदाणं, समुदाओ अट्ठ कम्माई, तेसिं जाए उवायाणं कजई सा समुदाणकिरिया, सा दुविहा-देसोवधाय. 1 सक्रमणानाभोगक्रिया च, तत्रादाननिक्षेपानाभोगक्रिया रजोहरणेनाप्रमाय पात्रचीवरादीनामादानं निक्षेपं वा करोति, उरक्रमणानाभोगक्रिया लकनप्लवनधावनासमीक्ष्यगमनागमनादि, अनवकाङ्क्षाप्रत्ययिकी क्रिया द्विविधा-ऐहलौकिकानवकाङ्क्षाप्रत्ययिकी च पारलौकिकानवकाङ्काप्रत्यथिकी च, ऐहलौकिका. मवकासाप्रत्ययिकी लोकविरुद्धानि चौर्यादीनि करोति वैर्वधवन्धनानि इहैव प्राप्नोति, परलोकानवकाङ्क्षाप्रत्ययिकी हिंसादीनि कर्माणि कुर्वन् परलोक नावकासते, प्रयोगक्रिया त्रिविधा प्रज्ञप्ता, तद्यथा-मनःप्रयोगक्रिया वाकप्रयोगक्रिया कायप्रयोगक्रिया छ, तत्र मनःप्रयोगक्रिया आर्त्तरौद्रध्यायीन्द्रियप्रसृतौ अनियमितमना इति, वाक्प्रयोगः-वाग्योगः यस्तीर्थकरैः सावधादिर्गर्हितस्तं स्वेच्छया भापते, कायप्रयोगक्रिया कायेन प्रमत्तस्य गमनागमनाकुचनप्रसारणादिः चेष्टा कायस्थ, समुदानक्रिया समग्रमुपादानं समुदान, समुदायोऽट कर्माणि, तेषां ययोपादानं क्रियते सा समुदानक्रिया, सा द्विविधा-देशोपघात-- समुदाणकिरिया सधोवघायसमुदाणकिरिया, तत्थ देसोवधाएण सगुदाणकिरिया कजइ कोइ कस्सइ इंदियदेसोवघार्य करेइ, सबोवघायसमुदाणकिरिया सबप्पयारेण इंदियविणासं करेइ 17, पेजवत्तिया पेम्म राग इत्यर्थः, सा दुविहामायानिस्सिया लोभनिस्सिया य, अहवा तं वयणं उदाहरै जेण परस्स रागो भवै 18, दोसवत्तिया अग्रीतिकारिका सा दुविहा-कोहनिस्सिया य माणनिस्सिया य, कोहनिस्सिया अप्पणा कुप्पइ, परस्स वा कोहमुप्पादेइ, माणणिरिसया सयं पमज्जइ परस्स वा माणमुप्पाएइ, इरियावहिया किरिया दुविहा-कजमाणा वेइज्जमाणा य, सा अप्पमत्तसंजयस्स वीय. रायछउमत्थस्स केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि सुहमा किरिया इरियावहिया कजइ, सा पढमसमए बद्धा बीयसमए वेइया सा बद्धा पुट्ठा वेश्या निजिपणा सेअकाले अर्कमसे यावि भवै । एयाओ पंचवीस किरियाओ। समुदानक्रिया सर्वोपघातसमुदानक्रिया, तत्र देशोपघातेन समुदानक्रिया क्रियते कश्चित् कस्यचित् इन्द्रियदेशोपघातं करोति, सर्वोपघातसमुदानक्रिया सर्वप्रकारेणेन्द्रियविनाशं करोति, प्रेमप्रत्ययिकी-साद्विविधा-मायामिश्रिता लोभनिश्रिता च, अथवा तद्वचनमुदाहरति येन परस्य रागो भवति, द्वेषप्रत्ययिकी, सा द्विविधा-क्रोधनिश्रिता च माननिश्रिता च, क्रोधनिश्रिता आरमना कुप्यति परस्य वा क्रोधमुत्पादयति, माननिश्रिता स्वयं माद्यति परस्य वा मानमुपादयति, ईयोपथिकी क्रिया द्विविधा-क्रियमाणा च वेद्यमानाच,सा अप्रमत्तसंयतस्य वीतरागच्छास्थस्य केवलिनो वाऽऽयुकं गच्छत भायुक्तं तिष्ठा मायुक्तं निषीदत भायुक्त स्वग्वत्र्तयत आयुक्तं भुनानस्यायुक्तं भाषमाणस्यायुक्तं वस्त्रं पात्रं कम्बलं पादप्रोम्छनं गृहतो निक्षिपतो वा यावचक्षुःपक्ष्मनिपातमपि (कुर्वतः) सूक्ष्मा क्रिया I-पथिकी क्रियते, सा प्रथमे समये बद्धा द्वितीयसमये वेदिता सा बद्धा स्पृष्टा वेदिता निर्जीणो एण्यत्काले अकौशनापि भवति, एताः पञ्चविंशतिः क्रिया: Page #93 -------------------------------------------------------------------------- ________________ 84 आवश्यहा रेभद्रीया 'पडिकमामि पंचहिं कामगुणेहि-सद्देणं रूवेणं रसणं गंधेणं फासेणं । पडिकमामि पंचहिं महत्वपहि, -पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिण्णादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं । पडिकमामि पंचहिं समिईहिं-ईरियासमीए भासासमीए एसणासमीए आयाणभंडमत्तनिक्खेवणासमिहए उच्चारपासवणखेलजल्लसिंघाणपारिहावणियासमीए ॥ सूत्रं ॥ प्रतिक्रमामि पञ्चभिः कामगुणैः, प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतेन योऽतिचारः कृतः, तद्यथा-शब्देनेत्यादि, तत्र काम्यन्त इति कामाः-शब्दादयस्त एव स्वस्वरूपगुणवन्धहेतुत्वाद्गुणा इति, तथाहि-शब्दाद्यासक्तः कर्मणा वक्ष्यत इति भावना ॥ प्रतिक्रमामि पञ्चभिर्महाव्रतैः करणभूतैर्योऽतिचारः कृतः, औदयिकभावगमनेन यत्खण्डनं कृतमित्यर्थः, कथं पुनः करणता महाव्रतानामतिचार प्रति ?, उच्यते, प्रतिषिद्धकरणादिनैव, किंविशिष्टानि पुनस्तानि !, tatsvarUpAbhidhitsayAssha-प्राणातिपाताद्विरमणमित्यादीनि क्षुण्णत्वान्न विवियन्ते, प्रतिक्रमामि पश्चभिः समितिभिः तिचारः कृतः, तद्यथा-ईर्यासमित्या भाषासमित्येत्यादि, तत्र संपूर्वस्य 'इण गता' वित्यस्य तिन्प्रत्ययान्तस्य समितिर्भवति, सम्-एकीभावेनेतिः समितिः, शोभनैकाप्रपरिणामचेष्टेत्यर्थः, ईर्यायां समितिरीर्यासमितिस्तया, ईर्याविषये एकीभावेन चेष्टनमित्यर्थः, तथा च-ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यमिति, भाषणं भाषा तद्विपया समिति षासमितिस्तया, उक्तं च-"भाषासमिति म हितमितासन्दिग्धार्थभाषणं" एषणा गवेषणादिभेदा शङ्कादिलक्षणा वा तस्यां समितिरेपणासमितिस्तया, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं grAhya'miti, आदानभाण्डमात्रनिक्षेपणा समितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिः सुन्दरचेष्टेत्यर्थः, तया, इह च सप्त भङ्गा भवन्ति-पत्ताइ न पडिलेहै ण पमजइ, चउभंगो, तत्थ चउत्थे चत्तारि गमा-दुप्पडिलेहियं दुप्पमजियं चउभंगो, आइल्ला छ अप्पसत्था, चरिमो पसत्थो, उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिस्थापनिका तद्विषया समितिः सुन्दरचेष्टेत्यर्थः, तया, सच्चारः-पुरीषं, प्रश्रवणं-मूत्रं, खेलः-श्लेष्मा, सिहानं-नासिकोद्भवः श्लेष्मा, जल्ल:-मलः, अत्रापित एव सप्त भगा इति, इह च उदाहरणानि, ईरियासमिईए उदाहरणं- एंगो साहू ईरियासमिईए जुत्तो, सक्करस आसणं चलियं, सक्केण देवमझे पसंसिओ मिच्छादिट्ठी देवो असहहतो आगओ मच्छियप्पमाणाओ मंडुक्कलियाओ विउदै पच्छओ य हत्धी, गई ण भिंदै, हथिणा उक्खिविय पाडिओ, न सरीरं पेहै, सत्ता मे मारिय्जीव्द्याप्रिन्नो। ऐवा ईरियासमिईए अरहण्णओ, देवयाए पाओ छिण्णो, अण्णाए पात्रादि न प्रतिलिखति न प्रमार्जयति, चतुर्भशिका, तत्र चतुर्थे चत्वारो गमा:-दुष्पतिलेखितं दुष्पमार्जितं चतुर्भजी, भायाः षट्भमशताः, परमः प्रशस्तः, 2 एकः साधुरीर्यासमित्या युक्तः, शक्रस्यासनं चलितं, शक्रेण देवमध्ये प्रशंसितः, मिष्याष्टिदेवोऽप्रधान भागतो मक्षिकाप्रमाणा मण्डकिका विकृति पृठतच इसी, गतिं न भिनत्ति, इलिनोरिक्षप्य पातितः, न शरीराय स्मृहयति, सस्वा मपा मारिता इति जीवदयापरिणतः ॥ अथवेयांसमितावरहसका, देवतया पादश्छिलः, अम्बया . संधिओ ॥ भासासमिईए-साहू, भिक्खठा नयररोहए कोइ निग्गंथो बाहिं कडए हिडंतो केणै पुट्ठो-केवैय आसहत्थी तह निचयो दारुधनमाईणं । णिविण्णाऽनिविण्णा नागरया बंति मं समिओ ॥ 1 ॥ बेइ ण जाणामोत्ति सम्झायशाणजोगवक्खित्ता । हिंडता न वि पेच्छह ? नवि सुणह किह हु तो बेंति ॥ 2 ॥-भुण् सुणेइ कण्णेहीत्यादि-वसुदेवपुषजम्मं आहरणं एसणाए स्मीइए। मगहा नंदिग्गामो गोय्म्धिजाइच्क्क्य्रो॥1॥ तस्स य धारिणी भजा गम्भो तीए कयाइ आइओ। धिजाइ मओ छम्मास गम्भ पिज्जाइणी जाए ॥ 2 ॥ माउलसंबड्डणकम्मरणयारणा य लोरणं । नत्थि तुह एत्थ किंचिवि तो बेती माउलो तं च ॥ 3 ॥ मा सुण लोयस्स तुमं धूयाओ तिणि तेसि जेयरं । दाहामि करे कंमं पकओ पत्तो य वीवाहो ॥ 4 ॥ सा नेच्छई विसण्णो माउलओ बेइ बीय दाहामि । सावि य तहेव निच्छइ तैयत्ती निच्छए सावि ॥ 5 ॥ निविण्णनंदिवद्धणआयरियाणं सगासि निक्खंतो । जाओ छहलमओ गिण्हइयमभिग्गहमिमं तु ॥ 6 ॥ संहितः ॥ भाषासमिती-साधुः, भिक्षार्थ नगररोषे कोऽपि निन्थो बहिः कटके हिग्डमानः केचित् पृष्टः-कि यन्तोऽधा हस्तिनस्तथा निचयो दाहधान्यादीनाम् । निर्विष्णा अनिर्विण्णा नागरकाः ध्रुवत इदं स्मिताः॥1ब्रुति न जानाम इति स्वाध्याय्ध्यान्योग्म्बाक्स्सिताः। हिण्डमानाः नैव प्रेक्षवं नैव शृणुथ कथं नु तदा ब्रुवति ॥ 2 ॥ बहु गोति कर्णाभ्यामित्यादि । वसुदेवपूर्वजन्माहरणं एषमाया समिती । मगवेषु नदीमामो गौतमो विग्जातीपश्चककरः ॥ 1 ॥ तस्य च धारिणीभार्या गर्भस्तस्याः कदाचिजातः । धिरजातीयो मृतः षण्मासगर्भ धिरजातीया जाते ॥ 2 ॥ मातुलसंवर्धन कर्मकरगं विचारणा च' लोकेन । नास्ति तवान क्रिश्चिदपि तदा प्रवीति मातुळतं च ॥3॥मा शगु लोकस्य स्वं दुहितरस्तिनासा ज्येष्ठतरी । दास्यामि कुरु कर्म प्रकृतः प्राप्तब विवाह्ः॥4॥सा नेच्छति विषण्णो मातुलो पवीति द्वितीयां दास्यामि । सापि च तथैव नेति तृतीयेति नेति सापि॥5॥ निर्विणो नन्दिवर्धना. चार्याणा सकाशे निष्कान्तः जातः षष्ठ क्षपको गृहाति चाभिग्रहमिमं तु.॥ पृष्ठतच हस्ती, गति न शकल्यासनं चलितं, शकेण देवमध्ये निष्पतिलेखितं दुष्पमार्जितं चतुर्भकी, भाद्या Page #94 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया बालगिलाणाईयं यावच्चं मए उ कायवं । तं कुणै तिवसद्धो खायजसो सक्कगुणकित्ती ॥ 7 ॥ असद्दहेण देवस्स आगमो कुणै दो समणरूवे । अतिसारगहियमेगो अडविठिओ ऐगओ बीओ॥8॥ बेति गिलाणो पडिओ वेयावच्चं तु सहहे जो उ । सो उठेऊ खिप्पं सुयं च तं नंदिसेणेणं ॥9॥छ्त्त्त्थोव्त्रास्पार्न्न्य्मान्निय्ण् काल घेत्तुकामेण । तं सुयमेत रहसुहिओ य भण केण कजति ॥ 10 ॥ पाणगदवं च तहिं जं णस्थि तेण बेइ कजंतु । निग्गय हिंडतो कुणै अणेसणं नविय पेलेड ॥ 11 ॥ इय एकधारबितियं च हिंडिओलद्ध ततियवारंमि । अणुकंपाए तरंतो तओ गओ तस्सगास त ॥ 12 ॥ खरफरुसनिहुरेहिं अकोसइ सो गिलाणओ रुहो । हे मंदभग्ग ! फुकिय तूससि तं नाममेत्तेणं ॥ 12 ॥ साहुवगारित्ति अह स्मुद्दिसिउमाओ। एयाएऽवत्थाए तं अच्छसि भत्तलोभिल्लो ॥ 14 ॥ अमियमिव मण्णमाणो तं फरुसगिरं tu so u sNbhNto| चलणगओ खामेइ धुवै यतं असुइमललितं ॥ 15 ॥ उठेह वयामोत्ती तह काहामी जहा हु अचिरेणं । , बालग्लानादीनां वैयावृत्यं मया कर्त्तव्यमेव । तस्करोति तीवश्रद्धः ख्यातयशाः शक्रगुणकीर्तिः ॥ 7 ॥ अश्रद्वानेन देवस्यागमः करोति द्वे श्रमणरूपे । अतिसारगृहीत एकोऽटव्यां स्थितोऽतिगतो द्वितीयः ॥ 8 ॥ प्रवीति कानः पतितो वैयावृरयं तु श्रदधाति यस्तु । स उत्तिक्षिप्रं श्रुतं च तसविषेणेन ॥ 9 ॥ षष्ठोपवासपारण कमानीतं कवलान् गृहीतुकामेन । तच्छुतमात्रे रभसोस्थितश्च भण केन कोयमिति ॥10॥पान्क् द्रब्धं च तत्र यनास्ति तेन प्रवीति कार्य तु। निर्गतो हिण्डमाने करोत्यनेषणां न च प्रेरयति ॥ 11 ॥ एवमेकवारं द्वितीयं च हिण्डितो लब्धं तृतीयवारे । अनुकम्पया स्वरयन् ततो गतस्तस्सकाशं तु ॥ 12 ॥ खरपरुषनिष्ठुरैराक्रोशति स ग्लानो रुष्टः । हे मन्दभाग्य ! वृथैव तुष्यसि त्वं नाममात्रेम ॥ 13 ॥ साधूपकार्यमहमिति नामाथ समुद्दिश्याथायातः । एतस्यामवस्थायां त्वं तिष्ठसि भ्क्त्लोलुप्ः॥ 14 ॥ अमृतमिव मन्यमानस्तां पहषगिरं तु स तु संभ्रान्तः । चरणगतः क्षमपति प्रक्षालयति च तमशुचिमललितम् ॥ 15 ॥ उत्तिष्ठ व्रजाव इति तथा करिष्यामि यथाऽचिरेणैव । होहिह निरुआ तुब्भे बेतीन वएमि गंतुं जे ॥ 16 ॥ आरुहया पिट्ठीए आरूढो ताहे तो पयारं च । परमासुइदुग्गंधं मुयई पठ्ठीए फरसं च ॥ 17 ॥ बेइ गिरं धिम्मुंडिय!, वेगविधाओ कओत्ति दुक्ख्विओ। इय बहुविहमक्कोसइ पए पए सोऽवि भगवं तु ॥ 18॥न्न् गणेई फरुसगिरं णयावितं दुसइ तारिसं गंधं । चंदणमिव मण्णंतो मिच्छामिह दुक्कडं भणइ ॥ 19 ॥ चिंतेइ किह करेमी किह हु समाही हविज साहुस्स ? / इय बहुविहप्पयारं नवि तिण्णो जाहे खोहेडं ॥ 20 ॥ ताहे अभित्थुणंतो सुरो गओ आगओ य इयरो य । आलोएइ गुरूहि य धन्नोत्ति तओ अणुसहो ॥ 21 ॥jh तेणं नवि पेल्लिय एसण इय एसणाइ जइयवं । अहवावि इमं अण्णं आहरणं दिद्विवादीयं ॥ 22 ॥ जह केइ पंच संजय तहछुहकिलंत सुमहमद्धाणं । उत्तिणा वेयालि य पत्ता गामं च ते एगं ॥ 23 ॥ मग्गंति पाणगं ते लोगो य तहिं असणं कुणाई । न गहिय न लद्धमियरं कालगया तिसाभिभूया य ॥ 24 ॥ चउत्थीए उदाहरणं-आयरिएण साहू भणिओ-गाम वच्चामो, . भविष्यसि नीरोगस्त्वं प्रवीति शक्नोमि न गन्तुं ॥ 16 ॥ आरोह पृष्ठौ आरूढस्तदा ततः प्रचार (विस्स्त्थां)| परमाशुचिदुर्गन्धा मुखति पृष्ठ परुषां च ॥ 10 ॥ ब्रवीति गिरी धिर मुण्डित ! वेगविधातः कृत इति दुःखापितः । इति बहुविधमाक्रोशति पदे पदे सोऽपि भगवास्तु ॥ 18॥n गणयति परुषगिरं न चापि तं दूषयति तादृशं गन्धम् । चन्दनमिव मन्यमानो मिथ्या मे इह दुष्कृतं भणति ॥ 19 ॥ चिन्तयति कथं कुर्वे कथं च समाधिर्भवेत् साधोः॥ इति बहुविधप्रकारैनैव शक्तो यदा क्षोभयितुम् ॥ 20 ॥ तदाऽभिष्टुवन् सुरो गत मागतश्रेतरश्च । मालोचयति गुरुभिश्च धन्य इति ततोऽनुशिष्टः ॥ 21 ॥ यथा सेन नैवोल्लहितपणैवमेषणायो यतितम्यं । अथवापीदमम्पदाहारणं दृष्टिवादिकम् ॥ 22 ॥ यथा केचित्पञ्च संयमास्तृष्णाक्षुधाभ्यां लिश्यन्तो सुमहान्तमवामम् । उत्तीर्णा विकाले च प्राप्ता प्रामं च ते एकम् ॥ 25 ॥ मार्गयन्ति पानकं ते लोकम्न तत्रानेषणां करोति । न गृहीतं न लब्धमितरत् कालगतास्तृषाभिभूताच ॥ 25 ॥ चतुर्थ्यामुदाहरण-आचार्येण साधुर्भणित:-ग्राम प्रजामः. उग्गाहिए संते केणै कारणेण ठिया, एक्को एत्ताहे पडिलेहियाणित्ति काउं ठवेउमारद्धो, साहूर्हि चोइओ भणइ-किमित्थ सप्पो अच्छइ, सन्निहियाए देवयाए सप्पो विउविओ, एस जहण्णओं समिओ, अण्णो तेणेव विहिणा पडिलेहित्ता ठवेइ, सो उकोसओ समिओ, एत्थ उदाहरणं-एकस्स आयरियस्स पंच सीससयाई, तेसिमेगो सेडिसुओ पव्वाइओ, सो जो जो माहू एइ तस्स तस्स दंडगं निक्खिवै, एवं तस्स उठियस्स अन्नो एइ अन्नो जाइ, तहावि सोभगवं अतुरियं अचवलं उवरि हेहा य पमज्जिय ठवेइ, एवं बहुएणवि कालेण न परितम्मै-चरिमाए समिईए पण्णत्तमिणं तु वीबराएहिं । आहरणं धम्मरुई परिठावणसमीउवउत्तो ॥ 1 ॥ काइयसमाहिपरिछावणे य गहिओ अभिग्गहो तेणं । सकप्पससा अस्सद्दहणे देवागमविउधे ॥ 2 ॥ सुबहुं पिवीलियाओ बाहा जवावि काइयसमाही । अन्नो य उडिओ इसाइ बेंती तओ गाढं ॥ 3 ॥ अहयं च काइयाओ बेई अच्छसु परिहवेमित्ति । निग्गए निसिरे जहियं पिवीलिया ओसरे तत्थ ॥ 4 ॥ साहू य उदाहि ते सति केनचित्कारणेन स्थिताः, एकोऽधुना प्रतिलिखितानीतिकृत्वा स्थापयितुमारब्धः, साधुभिर्नोदितो भणति-किमत्र सपैस्तिष्ठति , सन्नि हितया देवतया सपो विकुर्वितः, एप जघन्यो समितः, अन्यस्तेनैव विधिना प्रतिलिख्य स्थापयति, सस्कृष्टतः समितः, अनोदाहरणं-एकस्याचार्यस्य पश्च शिष्यशतानि, तेष्वेकः श्रेष्ठिसुतः प्रबजितः, स यो यः साधुः आयाति तस्य तस्य दण्डकं निक्षिपति, एवं तसिचुस्थितेज्य भायाति भन्यो थाति, तथापि स भगवान् भवरितमचपलमुपर्यधस्ताच प्रमृज्य स्थापयति, एवं बहुनापि कालेन न परिताम्यति । घरमायर्या समिती प्रज्ञप्तमिदं तु वीतरागैः । माहरणं धर्मरुचिः पारिष्ठापनिकीसमित्युपयुक्तः ॥ 1 ॥ कायिकीसमाधिपारिष्ठापनिकायां च गृहीतोऽभिग्रहस्तेन । शप्रशंसा अश्रद्धाने देवागमो विकुर्वति ॥ 2 ॥ सुबयः पीपिलिका वाधा जवादपि कायिकीसमाधेः । अन्य उस्थितः साधुर्ब्रवीति ततो गाढम् ॥3॥अह्ण् च कायिकयाऽत्तौ प्रवीति तिष्ठ परिष्ठापयामीति । निर्गतो प्युस्सृजति यत्र पिपीलिका अवसर्पन्ति तन ॥ ॥ साधुश्च Jain Education Interational Page #95 -------------------------------------------------------------------------- ________________ 36 आवश्यकहारिभद्रीया किलामिज्जइ पपिए ता वारिओ य देवेणं । सामाइए निसिद्धो मा पिय देवो य आउदो ॥ 5 ॥ वंदित्तु गओ वितियं तु दिठिवाइयं खुड्डए उ एक्को । तेण ण पेहिय थंडिल्ल काइया लोभओ राओ॥ 6 ॥ थंडिलं न पहियंती न वोसिरे देवयाय उज्जोओ। अणु पाए~ कओ से दिठा भूमित्ति वोसिरियं ॥ 7 ॥ एसो समिओ भणिओ अण्णो पुण असमिओ इमो भ्न्निओ। सो काइयभोमाई एकेक नवरि पडिलेहे ॥ 8 ॥ नवि तिम्णि तिविण पेहे बेइकिमित्थं निविडो होजुट्टो । काऊण उट्टरूवं च निविद्या देवया तत्थ ॥ 9 ॥ सो उढिओ य राओ तत्थ गओ नपरि पेच्छए उढें । वितियं च गओ तत्थवि ततियंपि य तत्थवि णिविहो ॥ 10 ॥ तो अण्णो उठविओ तेसुंपि तहेव देवया भ्न्निओ। कीस न वि सत्तवीस पहिसी ?सम्म पडिवण्णो ॥ 11 ॥ उच्चाराई एसा परिछावण वणिया समासेणं । बेइ किमेत्तियं चिय परिठप्पमुआह अण्णंपि? ॥ 12 ॥ भण्णइ अण्णंपत्थी किह तं किह वा परिडवेयर्व संबंधेणेएणं परिठावणिजुत्तिमायाया ॥ 13 ॥ क्लाम्यते प्रपीतवान् तदा वारितश्च देवेन । सामायिक निपिद्धो मा पा देवश्चावर्जितः ॥ 5 ॥ वन्दित्वा गतः द्वितीयं दृष्टिवादिकं क्षुल्ल कस्वेकः । तेन न प्रेक्षितं कायिकीस्थण्डिलं लोभतो रात्रौ ॥ 6 ॥ स्थण्डिलं न प्रेक्षितमिति न व्युत्सृजति देवतयोयोतः । अनुकम्पया कृतः तस्व दृष्टा भूमिरिति ब्युग्मृष्टम् ॥7॥.एप् समितो भणितोऽन्यः पुनरसमितोऽयं भणितः । स काधिक भूम्यादि एकैकं परं प्रतिलिखति ॥ 8 ॥ नैव त्रीणि त्रीणे प्रत्युपेक्षते प्रवीति किमिहोपविष्टो भ्वेदुस्स्त्त्र्ः॥ कृत्वोष्ट्ररूपं चोपविष्टा देवता तत्र ॥ 9 ॥ स उस्थितश्च रात्रौ त गतः परं प्रेक्षते उष्ट्रम् । द्वितीयं च गतस्तत्रापि तृतीयमपि तत्राप्युपविष्टः ॥ 10 ॥ ततोऽन्य उत्थापितस्तेष्वपि तथैव देवतया भणितः । कथं नैव सप्तविंशतिं प्रत्युपेक्षसे ? सम्यक् प्रतिपन्नः ॥ 11 ॥ उच्चारादीनामेपा पारिठापनिकी वर्णिता समासेन । ब्रवीति किमेतावदेव पारिठाप्यमुताहो अन्यदपि ॥12॥भ्प्य्तेऽन्य्द्प्य्स्ति कथं तत् कवा परिष्ठापयितव्यम् । / संबन्धेनतेन पारिठापनिकी नियुक्तिरायाता॥13॥ . पारिद्वावणियविहिं वोच्छामि धीरपुरिसपण्णत्तं । णाऊण सुविहिया पदयणसारं उवलहंति ॥ ॥ व्याख्या-परितः सर्वैः प्रकारैः स्थापनं परिस्थापनम्-अपुनर्ग्रहणतया न्यास इत्यर्थः, तेन निवृत्ता पारिस्थापनिकी तस्या विधिः-प्रकारः पारिस्थापनिकाविधिस्तं 'वक्ष्ये' अभिधास्ये, किं स्वबुद्ध्योत्प्रेक्ष्य ?, नेत्याह-'धीरपुरुषप्रज्ञप्तम्' अर्थसूत्राभ्यां तीर्थकरगणधरप्ररूपितमित्यर्थः, तत्रैकान्ततो वीर्यान्तरायापगमाद्धीरपुरुषः-तीर्थकरो गणधरस्तु धी:-बुद्धिस्तया विराजत इति धीर्ः। आह-यद्ययं पारिस्थापनिकाविधिर्धारपुरुषाभ्यां प्ररूपित एव किमर्थं प्रतिपाद्यत इत्युच्यते-धीरपुरुषाभ्यां प्रपञ्चेन प्रज्ञप्तः स एव संक्षेपरुचिसत्त्वानुग्रहायेह सङ्केपेणोच्यत इत्यदोषः, किंविशिष्टं विधिमत आह-यं 'ज्ञात्वा' विज्ञाय 'सुविहिताः' शोभनं विहितम्-अनुष्ठानं येषां ते सुविहिताः, साधव इत्यर्थः, किं ?-प्रवचनस्य सारः प्रवचनसन्दोहस्तम् 'उपलभन्ति' जानन्तीत्यर्थः ॥ सा पुनः पारिस्थापनिक्योघतः एकेन्द्रियनोएकेन्द्रियपरिस्थाप्यवस्तुभेदेन द्विधा भवति, आह ___ एगेंदियनोएगेंदियपारिद्वावणिया समासओ दुविहा । एएसि तु पयाणं पत्तेय परूवणं वोच्छं ॥ 2 ॥ व्याख्या-एकेन्द्रिया:-पृथिव्यादयः, नोएकेन्द्रियाः-त्रसादयस्तेषां पारिस्थापनिकी-एकेन्द्रियनोएकेन्द्रियपारिस्थापनिकी, "समासतः' संक्षेपेण 'द्विधा' द्विप्रकारा प्रज्ञप्पोकेनैव प्रकारेण, 'एएसिं तु पयाणं पत्तेष परूवर्ण वोच्छं' अनयोः पदयोरेकेन्द्रियनोएकेन्द्रियलक्षणयोः 'प्रत्येकं' पृथक पृथक् 'प्ररूपणां' स्वरूपकथनां वक्ष्ये-अभिधास्य इति गाथार्थः ॥ 2 ॥ तत्रैकेन्द्रियपारिस्थापनिकीप्रतिपिपादयिषया तत्स्वरूपमेवादौ प्रतिपादयन्नाह पुढवी आउकाए तेऊ वाऊ वणस्सई चेव । एगेंदिय पंचविहा तज्ञाय तहा य अतजाय ॥ 3 ॥ व्याख्या-शिव्यकायस्तेजो वायुर्वनस्पतिश्चैव एवमेकेन्द्रियाः पञ्चविधाः, एक त्वगिन्द्रियं येषां ते एकेन्द्रिया: 'पञ्चविधा' पञ्चप्रकाराः, एतेषां चैकेन्द्रियाणां पारिस्थापनिकी द्विविधा भवति,कथमित्याह-तज्जाय तहा य अतज्जाय' तज्जात स्थापनिकी अतज्जातपारिस्थापनिकी च, अनयोभोवाथेमुपरिटाद्वक्ष्यतीति गाथार्थ्ः॥ 3 ॥ आह-सति ग्रहणसम्भवेऽतिरिक्तस्य परिस्थापनं भवति, तत्र पृथिव्यादीनां कथं ग्रहणमित्यत आह दुविहं च होह गहणं आयसमुत्थं च परसमुत्थं च । एक्केकंपि य दुविहं भाभोगे तह अणाभोगे ॥ 4 ॥ व्याख्या-'द्विविधं तु द्विप्रकारं च भवति 'ग्रहण' पृथिव्यादीनां, कथम् -'आत्मसमुत्थं च परसमुत्थं च' आत्मसमुत्थं च स्वयमेव गृह्णतः परसमुत्थं परस्मागृह्णतः, पुनरेकैकमपि द्विविधं भवति, कथमित्याह-'आभोए तह अणाभोए' आभोगनम् आभोगः, उपयोगविशेष इत्यर्थः, तस्मिन्नाभोगे सति, तथाऽनाभोगे, अनुपयोग इत्यर्थः, अयं गाथाक्षरार्थः ॥ 4 ॥ अयं पुनर्भावार्थो वर्तते-तत्थ ताव आयसमुत्थं कहं च आभोएण होज, साहू अहिणा खइओ विसं वा खइयं विसप्फोडिया वा उठिया, तत्थ जो अचित्तो पुढविकाओ केणै आणिओ सो मग्गिज्जइ, णत्थि आणिल्लओ, ताहे अप्पगावि आणिज्जइ, तत्थवि ण होज अचित्तो ताहे मीसो, अंतो हलखणणकुडमाईसु आणिज्जइ, ण होज ताहे अडवीओ पंथे वंमिए वा दवदहए वा, ण होज पच्छा सचित्तोवि घेपै, आसुकारी वा कर्ज होज्जा जो लद्धो सो आणिज्जइ एवं तत्र तावदात्मसमुत्थं कथं चाभोगेन भवेत् ?, साधुरहिना दष्टो विषं वा खादितं विपस्फोटिका बोस्थिता, तत्र योऽचित्तः पृथ्वीकायः केनचिदानीतःस mAya'te, नास्त्यानीतस्तदाऽऽत्मनाऽप्यानीयते, तत्रापि न भवेदचित्तस्तदा मिश्रः, अन्तशो हलखननकुड्यादिभ्य आनीयते, न भवेत्तदाटवीतः पथि वक्ष्मीकात् स्वदग्धाद्वा, न भवेत् पश्चात्सचित्तोऽपि gRAte, आशुकारि वा कार्य भवेत् यो लब्धः स भानीयते, एवं Page #96 -------------------------------------------------------------------------- ________________ 87 आवश्यक हारिभद्रीया लोणंपि जाणतो, अणाभोइएण - तेण लोणं मग्गियं अचित्तंति काऊणं मी सचित्तं वा घेतून आगओ, पच्छा णायं तत्थेव छड्डेय, खंडे वा मग्गिए एयं खंडंति लोणं दिनं, तंपि तहिं चैव विगिंत्रियवं, ण देज ताहे तं अप्पणा विगिंचियवं, एवं आयसमुत्थं दुविहंपि । परसमुत्थं आभोगेण ताव सच्चित्तदेसमट्टिया लोणं वा कज्जनिमित्तेण दिष्णं, मग्गिएण अणाभोगेण खंडं मग्गियं लोणं देज तस्सेव दायचं, नेच्छेज ताहे पुच्छिज्जइ-कओ तुम्भेहिं आणियं ?, जत्थ साहै तत्थ विगिंचिज्जइ, न साहेज न जाणामोत्ति वा भणेज्जा ताहे उवलक्खेयवं वण्णगंधरसफासेहिं, तत्थ आगरे परिहविज्जइ, नस्थि आग पंथे वा वति विगालो वा जाओ ताहे सुक्कगं महुरगं कप्परं मग्गिजइ, ण होज कप्परं ताहे वडपत्ते पिप्पलपत्ते काऊ परिविज्जइ 1 / आउकाए दुविहं गहणं आयाए णायं अणायं च, एवं परेणचि णायं अणायं च, आयाएं जाणंतरस विसकुंभो हणियधो विसफोडिया वा सिंचियवा विसं वा खइयं मुच्छाए वा पडिओ गिलाणो वा, एवमाइसु ( को ) 1 लवणमपि जानन् । अनाभोगिकेन तेन लवणं मार्गितमचित्तमितिकृत्वा मिश्रं सचित्तं वा गृहीत्वाऽऽगतः, पश्चात् ज्ञातं तत्रैव त्यक्तव्यं, खण्डायां वा मार्गितायामेपा खण्डेति लवणं दत्तं, तदपि तत्रैव त्यक्तव्यं, न दद्यात्तदाऽऽत्मना त्यक्तव्यं, एतदात्मसमुत्थं द्विविधमपि । परसमुत्थमाभोगेन तावत् सचित्तदेशा मृत्तिका लवणं वा कार्याय दत्तं मार्गिते अनाभोगेन खण्डायां मार्गितायां लवणं दद्यात् तस्मायेव दातव्यं, नेच्छेत् तदा पृच्छयते - कुतस्त्वयाऽऽनीतं ?, यतः कथयनि तत्र त्यज्यते, न कथयेन जानाम इति वा भणेतदोपलक्षितव्यं वर्णगन्धरसस्पर्शः, तत्राकरे परिष्ठाप्यते नास्त्याकरः पथि वा वर्तन्ते विकालो वा जातस्तदा शुष्कं मधुरं कर्परं मागूयते न भवेत्कर्परं तदा वटपत्रे पिप्पलपत्रे वा कृत्वा परिष्ठाप्यते । अष्काये द्विविधं ग्रहणमात्मना ज्ञातमज्ञातं च एवं परेणापि ज्ञातमज्ञातं च आत्मना जानानस्य विपकुम्भो हन्तव्यो विपस्फोटिका वा सेक्तव्या चिरं वा खादितं मूर्च्छयापि वा पतितो ग्लानो वा, एवमादिपु ( कार्येपु.) पुधमचित्तं पच्छा मीसं अहुणाधोयं तंदुलोदाइ आउरे कज्जे सचित्तंपि, कए कज्जे सेसं तत्थेव परिठविज्जइ, न देज ताहे पुच्छि - कओ आणीयं ?, जै साहेइ तत्थ परिठवेयवं आगरे, न साहेजा न वा जाणेजा पच्छा चण्णाईहिं उवलक्खे तत्थ परिवेइ, अणाभोगा कोंकणेसु पाणियं अंबिलं च एगत्थ वेतियाए अच्छइ, अविरइया मग्गिया भणइ - एत्तो गिहाहि, तेण अंबिलंति पाणियं गहियं, णाए तत्थेव छुभेज्जा, अह ण देइ ताहे आगरे, एवं अणाभोगा आयसमुत्थं, परसमुत्थं जाणंती अणुकंपाए देइ, ण एते भगवंतो पाणियस्स रसं जाणंति हरदोदगं दिजा, पडिणीययाए वा देजा, एयाणि से वयाणि भज्जतुत्ति, णाए तत्थेव साहरियव्वं, न देज्ज जओ आणियं तं ठाणं पुच्छिज्जइ, तत्थ नेऊं परिहविज्जइ, न जाणेजा वण्णाईहिं लक्खिज्जइ, ताहे णइपाणियं णईए विगिंचेज्जा एवं तलागपाणियं तलाए अगडवासिरमाइमु सहाणेमु विगिंचिज्जइ, जै मुक्कं तडागपाणियं वडपत्तं पिप्पलपत्तं वा अड्डेऊण सणियं विगिंचइ, जह उज्जरा न जायंति, पत्ताणं 1 पूर्वमचित्तं पश्चान्मिश्रं अधुनाधौतं तन्दुलोदकादि आतुरे कार्य सचित्तमपि कृते कार्ये शेषं तत्रैव परिष्ठाप्यते, न दद्यात्तदा पृच्छयते - कुत आनीतं ?, यदि कथयेत्तत्र परिष्ठापयितव्यमाकरे, न कथयेन वा जानाति पश्चाद्वर्णादिभिरुपलक्ष्य तत्र परिष्ठापयति, अनाभोगात् कोङ्कणे पानीयमम्लं चैकत्र वेदिकायां तिष्ठतः, अविरतिका मार्गिता भणति अतो गृहाण, तेनाम्लमिति पानीयं गृहीतं, ज्ञाते तत्रैव क्षिपेत्, अथ न दद्यात्तदाऽऽकरे, एवमनाभोगादात्मसमुत्थं, परसमुत्थं जानानाऽनुकम्पया दद्यात्-नैते भगवन्तः पानीयस्य रसं जानन्ति ह्रदोदकं दद्यात् प्रत्यनीकतया वा दद्यात् एतान्यस्य व्रतानि भान्विति, ज्ञाते तत्रैव संहर्तव्यं, न दद्याथत आनीतं तत्स्थानं पृच्छयते तत्र नीया परिष्ठाप्यते, न जानीयाद्वर्णादिभिर्लक्ष्यते तदा नदीपानीयं नयां त्यज्यते एवं तटाकपानीबं तटाके अवटवापीसरभादिषु स्वस्थानेषु त्यज्यते, यदि शुष्कं ताकपानीयं पटपत्रं पिप्पलपत्रं वाऽवष्टम्य शनैस्त्यज्यते यथा प्रवाहा न जायन्ते, पत्राणाअसई भायणस्स कण्णा जाव हेट्ठा सणियं उदयं अलियाविज्जइ ताहे विगिंचिज्जइ, अह कूओदयं ताहे जै कूवतडा उला तत्थ सणियं निसिरै, अणुल्लसिओ सुक्कतडा होजा उल्लगं च ठाणं नत्थि ताहे भाणं सिक्कएण जडिज्जइ, मूले दोरो बज्झइ, उसक्कावेउ पाणियं ईसिमसंपत्तं मूलदोरो उक्खिप्पर, ताहे पलोट्टै, नत्थि कूवो दूरे वा तेणसावयभयं होज्जा ताहे सीयलए महुररुक्खस्स वा हेट्ठा सपडिग्गहं वोसिरै, न होज पायं ता उल्लियं पुहविकायं मग्गित्ता तेण परिद्ववेइ, असइ सुकंपि उहोदरण उल्लेत्ता पच्छा परिहविज्जइ, निषाघाए चिक्खल्ले खड्डुं खणिऊण पत्तपणालेण विगिंचइ, सोहिं च करेंति, एसा विही, जं पडिनियत्ताए भाउकारण मीसेउं दिण्णं तं विगिंचेइ, जं संजयस्स पुवगहिए पाणिए आउकाओ अणाभोगेण दिष्णो जै परिणओ भुंजइ, नवि परिणमै जेण कालेण थंडिलं पावै विगिंचियवं, जत्थ हरतणुया पडेज्जा तं कालं पडिच्छित्ता विगिंचिज्जइ 2 | तेउक्काओ तहेव आयसमुत्थो आहोएण संजयस्स अगणिकाएण कजं जायं-अहिडको 1 मसति भाजनस्य कर्णां यावदधस्तात् (पश्चात् ) शनैरुदकं श्लिष्यन्ति तदा त्यज्यते, अथ कूपोदकं तदा यदि कूपतट आईस्तत्र शनैर्निसृज्यते, अमिच्यमानः शुष्कतटो भवेत् AIM च स्थानं नास्ति तदा भाजनं सिक्केन बध्यते, मूले दवरको वध्यते, उत्प्क्य पानीयमीपदसंप्राप्ते मूलदवरक उत्क्षिप्यते, तदा लोयते, नास्ति कूपो दूरे व स्तेनश्वापद्भयं भवेत् तदा शीतले मधुरवृक्षस्याधस्तात् सप्रतिग्रहं व्युत्सृज्यते, न भवेत्पात्रं तदाऽऽर्द्र पृथ्वीकार्य मार्गयित्वा तेन परिष्ठापयति, असति शुष्कमप्युष्णोदकेनार्द्धयित्वा पश्चात् परिष्ठाप्यते, निर्व्याघाते कर्दमे खड्डुं खनित्वा पत्रप्रणालिकया त्यज्यते, शुद्धिं च कुर्वन्ति, एप विधिः, यत् प्रत्यनीकतयाऽष्कायेन मिश्रयित्वा दत्तं तद्विविध्यते, यदि संयतेन पूर्व गृहीते पानीयेऽष्कायोऽना भोगेन दत्तो यदि परिणतो भुज्यते, न परिणमति येन कालेन स्थण्डिलं प्राप्यते त्यक्तव्यं यत्र हरतनुकाः पतेयुस्तं कालं प्रतीच्छय त्यज्यते । तेजस्कायस्तथैवात्मसमुत्थ आभोगेन संयतस्याहिकायेन कार्य जातं -अहिदष्टो Page #97 -------------------------------------------------------------------------- ________________ 88 भावश्यकहारिभद्रीया वा 'डंभिज्जइ फोडिया वा वायगंठी वा अन्त्रवृद्धिर्वा, वसहीए दीहजाईओ पविहो, पोहसूलं वा तावेयवं, एवमाईहिं आणिए कज्जे कए तत्थेव पडिब्भइ, ण देति तो तेहिं कहेहिं जो अगणी तज्जाइओ तत्थेव विगिंचिज्जइ, न होज सोवि न देज वा ताहे तजाएण छारेण उच्छाइजइ, पच्छा अण्णजाइएणवि, दीवएसु तेलं गालिजइ वत्ती य निप्पीलिजइ मल्लगसंपुडए कीरै पच्छा अहाउगं पालेइ, भत्तपच्चक्खायगाइसु मल्लगसंपुडए काऊण अच्छत्ति, सारक्खिज्जइ, कए कजे हेव विवेगो, अणाभोगेण खेलमल्लगालोयच्छारादिसु, तहेव परो आभोएण छारेण दिज्ज वसहीए अगणि जोइक्खं वा करेज तहेव विवेगो, अणाभोएणवि एए चेव पूयलियं वा सइंगालं देजा, तहेव विवेगो 3 / वाउकाए आयसमुत्थं आभोएण, कह 1, वत्थिणा दीएण वा कर्ज, सो कयाइ सचित्तो अश्चित्तो वा मीसो वा भवै, कालो दुविहो-निद्धो लुक्खो य, णिशो तिषिहो-उकोसाइ,लुक्खोवि तिविहो-उकोसाइ, उक्कोसए सीए जाहे धंतो भवै ताहे जाव पढमपोरिसी वावमते स्फोटिका वा वातप्रन्थिआ अत्रवृद्धिआ , वसतौ दीर्घजातीयः प्रविष्टः, उदरशूलं वा तापयितव्यं, एवमादिभिरानीते कार्ये कृते तत्रैव प्रतिक्षिप्यते, नवचात्तदातः कार्योऽनिस्तजातीयस्तत्रैव स्यज्यते, न भवेत् सोऽपि न दद्याद्वा तदा तजातेन क्षारेणाच्छाद्यते, पश्चादन्यजातीयेनापि, दीपेभ्यः तैलं गाक्ष्यते वर्सिनिष्पीब्यते मल्लकसंपुढे क्रियते पश्चाथथायुष्कं पालयति, भक्तप्रत्याख्यानाविषु मलकसंपुटे कृत्वा तिष्ठति, संरक्ष्यते, कृते कार्य तथैव विवेकः, अनाभोगेन लेममलकलोचक्षारादिषु, तथैव पर आभोगेम दद्यात् , वसती अग्निं ज्योतिर्वा कुर्यात् तथैव विवेकः । अनाभोगेनापि एते चैव पूपलिका वा साङ्गारां दद्यात् तथैव विवेकः ॥ वायुकाय आत्मसमुस्थमाभोगेन, कथं ?, बस्तिना दृस्या वा कार्य, स कदाचित् सचित्तोऽचित्तो वा मिश्रो वा भवति, कालो द्विविधःखिग्धो रुक्षश्च, स्निग्धस्त्रिविधः-उत्कृष्टादि, रूक्षोऽपि त्रिविधः-उत्कृष्टादिः, उत्कृष्टे शीते यदा मातो भवति तदा यावत् प्र्थ्म्पौरुस्सी। ताव अचित्तो बितियाए मीसो ततियाए सचित्तो, मज्झिमए सीए बितियाए आरद्धो चउत्थीए सचित्तो भवै, मंदसीए तैयाए आरद्धो पंचमाए पोरिसीए सचित्तो, उण्हकाले मंदउण्हे मज्झे उक्कोसे दिवसा नवरि दो तिण्णि चत्वारि पंच य, एवं वत्थिस्स दैयस्स पुषद्धंतस्स एसेव कालविभागो, जो पुण ताहे चेव धमित्ता पाणियं उत्तारिजइ, तस्स य पढमे हत्थसए अचित्तो बितिए मीसो तइए सचित्तो, कालविभागो नत्थि, जेण पाणियं पगतीए सीयलं, पुवं अचित्तो मग्गिजइ पच्छा मीसो पच्छा सचित्तोत्ति । अणाभोएण एस अचित्तोत्ति मीसगसचित्ता गहिया, परोवि एवं चेव जाणंतो वा देजा अजाणतो वा, णाए तस्सेव अणिच्छंते उबरगं सकवाडं पविसित्ता सणियं मुंचइ, पच्छा सालाएवि, पच्छा वणणिगुंजे महुरे, पच्छा संघाडियाउवि जयणाए, एवं दैयस्सवि, सचित्तो वा अचित्तो वा मीसो वा हौ सबस्सवि एस विही, मा अण्णं विराहेहित्ति 4 / वणस्सैकाइयस्सवि आयसमुत्थं आभोएणं गिलाणाइकजे मूलाईण गहण होजा, अणाभोएण सावदचित्तो द्वितीयायां मिश्रस्तृतीयायां सचित्ता, मध्यमे शीते द्वितीयाया भारभ्य चतुर्यो सचित्तो भवति, मन्दशीते तृतीयस्था आरभ्य पञ्चम्या पौरुष्या सचित्तः, उष्णकाले मन्दोणे मध्ये उत्कृष्टे दिवसाः परं द्वौ बीन् चतुरः पञ्च च, एवं बस्तेईतेः, पूर्वध्मातस्यैष एव कालविभागः, यः पुनस्तदैव मारवा पानीय उत्तार्यते, तस्य च प्रथमे हस्तशते अचित्तो द्वितीये मिश्रस्तृतीये सचित्तः, कालविभागो नास्ति, येन पानीयं प्रकृत्या शीतलं, पूर्वमचित्तो मार्यते पश्चाम्मिनः पश्चारसञ्चित्त इति । अनाभोगेम एषोऽचित्त इति मिश्रसचित्तौ गृहीती, परोऽप्येवमेव जानन्वा दद्यादजानन्वा, ज्ञाते तसइ एव अनिच्छति अपवरक सकपाटं प्रविश्य शनैर्मुच्यते, पश्चात् शालायामपि, पश्चाद्वननिकुञ्ज मधुरे, पश्चात् शृङ्गाटिकायामपि यतनया, एवं दृतेरपि, सचित्तो वाऽचित्तो वा मिश्रो वा भवन्तु सर्वस्याप्येष विधिः, माउन्यं विरासीदिति । वनस्पतिकायिकस्य आत्मसमुत्थमाभोगेन ग्लानादिकार्याय मलादीनां ग्रहण भवात, अनाभोगेन गहियं भत्ते वा लोट्टो पडिओ पिढगं वा कुक्कुसा वा, सो चेव पोरिसिविभागो, दुक्कुहिमो चिरंपि होजा, परो अल्लगेण मिसियगं चवलगमीसियाणि वा पीलूणि कूरओडियाए वा अंतो छोदणं करमदएहि वा समं कंजिओ अन्नयरो बीयकाओ पडिओ होजा, तिलाण वा एवं गहणं होजा, निबं तिलमाइसु होज्जा, जै आभोगगहियं आभोगेण वा दिन्नं विवेगो, अणाभोगगहिए अणाभोगदिण्णे वा जै तरै विगिंचिउं पढमं परपाए, सपाए, संथारए लठ्ठीए वा पणओ हवेजा ताहे उण्हं सीयं व णाऊण विगिंचणा, एसोवि वणस्सैकाओ पच्छा अंतोकाए एसि विगिंचणविही, अल्लगं अलगखेत्ते सेसाणी आगरे, असइ आगरस्स निवाघाए महुराए भूमीए, अंतो वा कप्परे वा पत्ते वा, एस विहित्ति ॥ अत्र तज्जातातजातपारिस्थापनिकी प्रत्येकं पृथिव्यादीनां प्रदर्शितैव, भाष्यकार: सामान्येन तल्लक्षणप्रतिपादनायाहसजायपरिहवणा आगरमाईसु होइ बोद्धव्वा । अतजायपरिडवणा कप्परमाईसु बोद्धव्या ॥ 205 ॥ (bhA0) व्याख्या-तज्जाते-तुल्यजातीये पारिस्थापनिका 2 सा आगरादिषु परिस्थापनं कुर्वतो भवति ज्ञातव्या, आकराः गृहीतं भक्के वा कोटः* पतितापिष्टं वा+कुकुसा वा, स एव पौरुषीविभागः, दुष्कृष्टः चिरमपि भवेत् , पर आईकेण मिश्रितं चपलकमिश्रितानि वा पीलनि कूरकोटिकायां (क्षिप्रचटिकायां) वाऽन्तः क्षित्वा करमर्दैः समं वा काजिकः अन्यतरो वा बीजकायः पतितो भवेत् , तिलानां वैवं ग्रहणं भवेत् , निम्ब तैलादिषु भवेत् , यद्याभोगगृहीतमाभोगेन वा दत्तं विवेकः, अनाभोगगृहीतेऽनाभोगदत्ते वा यदि शक्यते त्यक्तुं प्रथमं परपात्रे स्वपात्रे, संस्तारके लाया वा पनको भवेत् तदोष्णं शीतं वा ज्ञात्वा स्यागः, एषोऽपि वनस्पतिकायिकः, पश्चादन्तःकाय एषां विवेकविधिः, आईमाईकक्षेत्रे शेषाणि आकरे, असल्याकारे निर्व्याघाते मधुरायां भूमौ, अन्तर्वा कपरस्य वा पात्रस्य वा एष विधिरिति। * ककटुक. + कणिका. Page #98 -------------------------------------------------------------------------- ________________ 39 आवश्यकहारिभद्रीया पृथिव्याद्याकराः प्रदर्शिता एव, अतज्जातीये-भिन्नजातीये परिस्थापनिका 2 सा पुनः कर्परादिषु यथा (योग) परिस्थापन कुर्वतो बोद्धव्येति गाथार्थः ॥ गतैकेन्द्रियपरिस्थापनिका, अधुना नोएकेन्द्रियपारिस्थापनिकां प्रतिपादयन्नाह णोएगिदिएहिं जा सा सा दुविहा होइ भाणुपुब्बीए । तसपाणेहि सुविहिया ! नायबा नोतसेहिं च ॥ 5 ॥ व्याख्या-एकेन्द्रिया न भवन्तीति नोएकेन्द्रियाः-त्रसादयस्तैः करणभूतैरिति तृतीया, अथवा तेषु सत्सु तद्विषया वेति सप्तमी, एवमन्यत्रापि योज्यं, याऽसौ पारिस्थापनिका सा 'द्वि(वि)धा' द्विप्रकारा भवति 'आनुपूच्या परिपाव्या, द्वैविध्यमेव दर्शयति-तसपाणेहिं सुविहिया णायवा णोतसेहिं च त्रसन्तीति त्रसाः साश्च ते प्राणिनश्चेति समासस्तैः करणभूतैः सुविहितेति सुशिष्यामन्त्रणम् , अनेन कुशिष्याय न देयमिति दर्शयति, ज्ञातव्या-विज्ञेया 'नोतसेहिं च त्रसा न भवन्तीति नोत्रसा-आहारादयस्तैः करणभूतैरिति गाथार्थः ॥ 5 ॥ तसपाणेहिं जा सा सा दुविहा होइ आणुपुखीए । विगलिंदियतसेहिं जाणे pA~cadiehiM च ॥ 6 ॥ व्याख्या-त्रसप्राणिभिर्याऽसौ सा द्वि(वि)धा भवति आनुपूआ, 'विकलेन्द्रिया' द्वीन्द्रियादयश्चतुरिन्द्रियपर्यन्तास्तैश्च, 'jANi'tti जानीहि पञ्चेन्द्रियैश्चेति गाथार्थः ॥ 6 ॥ विगलिंदिएहिं जा सा सा तिविहा होह आणुपुबीए । बियतियचौरो यावि य तजाया तहा अतवाया ॥ 7 ॥ व्याख्या-विकलेन्द्रियैर्याऽसौ सा त्रिविधा भवति आनुपूर्व्या, 'बियतियचौरो यावि य' dvIndriyatrIndriyacaturindriyA~zvAdhikRtya, सा च प्रत्येकं द्विभेदा, तथा चाह-'तजाय तहा अतजाया' नजाते-तुल्यजातीये या क्रियते सा तजाता, तथा अतज्जाता-अतजाते या क्रियत इति गाथार्थः ॥ 7 ॥ ॥ भावार्थस्त्वयं-इंदियाणं आयसमुत्थं जलुगा गंडाइसु कज्जेसु गहिया तत्थेव विगिंचिजद, सत्तुया वा आलेवणनिमित्तं ऊरणियासंसत्ता गहिया विसोहित्ता आयरे विगिचेति, असइ आगरस्स सत्तुएहिं समं निवाघाए, संसत्तदेसे वा कत्थइ होज अणाभोगगहणं तं देसं चेव न गंतवं, असिवाईहिं गमेजा जत्थ सत्तुया तत्थ कूरं मग्गइ (paM0 16000), न लहै तद्देवसिए सत्तुए मग्गइ, असईए वितिए जाव ततिए, असइ पडिलेहिय 2 गिण्हइ, वेला वा ऐक्कमै अद्धाणं वा, संकिया वा मत्ते घेप्पंति, बाहिं उज्जाणे देउले पडिसयस्स वा वाहिं रयत्ताणं पत्थरिऊणं उवरि एक घणमसिणं पडलं तत्थ पल्लच्छिजंति, तिन्नि ऊरणयपडिलेहणाओ, नत्थि जै ताहे पुणो पडिलेहणाओ, तिण्णि मुढिओ गहाय जै सुद्धा परिभुजंति, एगमि दिढे पुणोवि मूलाओ पडिलेहिजंति, जे तत्थ पाणा ते मलए सत्तुएहिं समं ठविजंति, आगराइशु विगिंचइ, नत्थि वीयरहिएसु विगिचइ, एवं जत्थ पाणयंपि वीयपाए द्वीन्द्रियाणामात्मसमुस्थं जलौका गण्डादिपु कार्यपुगृहीतातत्रैव त्यज्यते, सक्तका वा आलेपन निमित्तं ऊर्णिकासंसक्ता गृहीता विशोध्यांकरे स्यजति,असत्याकारे सक्तुकैः समं निर्व्याघाते, संसक्तदेशे वा कुत्रचित् भवेदनाभोगग्रहणं तं देशमेव न गच्छेत् , अशिवादिभिर्गच्छेत् यत्र सक्तुकास्तत्र कूरो मार्यते, न लभ्यते तदैवसिकान् सक्तुकान् मार्गय ति, असति द्वैतीयिकान् यावत्तार्तीयिकान्, असति प्रतिलिख्य 2 गृह्णाति, वेलो वाऽतिक्रामति अध्वानं वा (प्रतिपन्नाः), शङ्किता वा मानके गृह्णाति, बहिरुद्यानात् देवकुले प्रतिश्रयस्य वा बहिः रजस्त्राणं प्रस्तीर्य उपयें घनमसृणं पटलं तत्र प्रच्छादयति, विकृत्व अरणिकाप्रतिलेखना) मास्ति यदि तदा पुनः प्रति लेखना, तिम्रो मुष्टीहीत्वा यदि शुद्धा परिभुज्यन्ते, एकस्या दृष्टायां पुनरपि मूलात् प्रतिलेखयति, ये तत्र प्राणिनस्ते मलके स्क्तुकै। समं स्थाप्यन्ते, आकरादिपु त्यज्यन्ते, न सन्ति बीजरहितेषु त्यजति, एवं यत्र पानीयमपि द्वितीयपात्रे. पंडिलेहित्ता उग्गाहिए छुभै, संसत्तं जायं रसएहिं ताहे सपडिग्गहं वोसिरौ, नस्थि पायं ताहे अंविलिं पाडिहारिर्य मग्गौ, णो लहेज सुक्कयं अंबिलिं उल्लेऊणं असइ अण्णमिवि अंविलिबीयाणि छोदण विगिंचइ, नत्थि बीयरहिएसु च्छा पडिस्सए पाडिहारिए वा अपाडिहारियं वा तिकाल पडिलेहेइ दिणे दिणे, जया परिणयं तथा विगिंचह भायणं च पडि अपिज्जइ, नस्थि भायणं ताहे अडवीए अणागमणपहे छाहीए जो चिक्खल्लो तस्थ खर्3e खणिऊण निच्छिर्ल्ड लिंपित्ता पत्तणालेणं जयणाए छभै, एक्कसि पाणएणं भमाडेइ, तंपि तत्थेव छुट भै, एवं तिन्नि वारे, पच्छा कप्पेइ सहकोहि य मालं करेंति चिविखल्लेणं लिंपइ कंटयछायाए य उच्छाएइ, तेण य भाणएणं सीयलपाणयं ण लयद, अवसावर्णण कूरेण य भाविज्जइ, एवं दो तिण्णि वा दिवसे, संसत्तगं च पाणयं असंतत्तगं च एमो न धरे, गंधेण विसंसिजइ, संसत्तं च गहाय न हिंडिजई, विराहणा होज, संसत्तं गहाय न समुद्दिसिज्जइ, जै परिस्संता जे ण हिंडंति ते लिंति, जे प्रतिलिग्योहाहि के क्षिप्यते, संसक्तं जातं रसजैस्तदा सप्रतिग्रहं ब्युस्सृजतु, नाम्ति पात्रं तदा चिञ्चिणिका प्रातिहारिकी मार्गयतु, न लभेत शुष्का चिञ्चिणिका आईयित्वा असति अन्यस्मिन्नपि चिञ्चिणिकाबीजानि क्षित्वा विविच्यते, नास्ति बीजरहितेषु त्यज्यते, पश्चात् प्रतिश्रये प्रातिहारिके वा अप्राति' हारिके वा निकालं प्रतिलिखति दिने दिने, यदा परिणतं तदा विविच्यते, भाजनं च प्रत्यर्यते, नास्ति भाजनं तदाऽटव्यामनागमनपथे छायायां यः कर्दमस्तत्र गते खनित्वा निश्छिदं लिहवा पत्रनालेन यतनया क्षिपति, एकशः पानीयेनाईयति, तदपि तत्रैव क्षिपति, एवं त्रीन् वारान्, पश्चात् कल्पयति लक्षणकाष्ट मालं करोति कर्दमेन लिम्पति कण्टकच्छायया चाच्छादयति, तेन च भाजनेन शीतलपानीयं न लाति, अवश्रावणेन कूरेण च भाव्यते, एवं द्वौ त्रीन् वा दिव. मान् , संसक व पानकमसंसनं चैको न धारयेत् , गन्धेन विशस्यते, संसक्तं च गृहीत्वा न हिण्ड्यते, विराधना भवेत् , संसक्तं गृहीत्वा न भुज्यते, यदि परि. मान्ताताई ये न हिण्डन्ते ते लान्ति, ये Page #99 -------------------------------------------------------------------------- ________________ 90 आवश्यकहारिभद्रीया ये पाणा दिठा ते मया होजा, एगेण पडिलेहियं बीएण ततिएणं, सुद्धं परिभुति, एवं चेव महियरसवि गालियदहियम्म नवणीयस्स य का विही?, महीए एगा उट्ठी छुब्भइ, तत्थ तत्थ दीसंति, असइ महियस्स का विही ?, गोरसधोवणे, पच्छा उण्होदयं सियलाविजइ, पच्छा महुरे चाउलोदए, तेसु सुद्धं परिभुजै, असुद्धे तहेव विवेगो दहियस्स, पच्छओ उयत्ता णियत्ते पडिलेहिजइ, तीराए सुत्तेसुवि एस विही, परोवि आभोयणाभोयाए ताणि दिजा ॥ तेइंदियाण गहणं सत्यपाणाण पुषभणिओ विही, तिलकीडयावि तहेव दहिए वा रल्ला तहेव छगणकिमिओवि तहेव संधारगो वा गहिओ घुणाइणा जाए तहेव तारिसए कहे संकामिज्जइ, उद्देहियाहिं गहिए पोत्ते णत्थि तस्स विगिंचणया, ताहे तेसिंवि लोढाइजइ, तत्थ ऐंति लोए, छप्पइयाउ विसामिजंति सत्तदिवसे, कारणगमणं ताहे सीयलए निबाधाए, एवमाईणं तहेब आगरे निवाघाए विवेगो, कीडियाहिं संसत्ते पाणए जै जीवंति खिप्पं गलिज्जइ, अहे पडिया लेवाडेणेव हत्थेण उद्धरेयवा, च प्राणिनो रास्ते मृता भवेयुः, एकेन प्रतिलेखितं द्वितीयेन सृतीयेन, शुद्धं परिभुअन्ति, एवमेव गोरसस्यापि गालितस्य दभो नवनीतस्य च कोविधिः?, सकस्यैकाअष्टा क्षिप्यते तत्र तत्र दृश्यन्ते, असति तके को विधिः?, गोरसधावन, पश्चादुष्णोदकं शीतलीयते पश्चात् मधुरं तन्दुकोदकं, तेषु शुद्ध परि भुज्यते, अशुद्धे तथैव विवेको दमः, पश्चात् अपयरी आगच्छन्तः प्रतिलेसायन्ति. (उदध्यादेः) तीरादिषु सुप्तेष्वपि एष विधिः, परोऽध्याभोगानाभोगाभ्यो तानि दद्यात् ॥ श्रीन्द्रियाणां ग्रहणं सक्तप्राणिनां पूर्यभणितो विधिः तिलकीटका अपि तथैव दनि वा रखाः तथैव गोमयकृमयोऽपि तथैव संस्तारको वा पृहीतो धुणादिभिः ज्ञाते तथैव तादृशे काष्ठे संक्राम्यन्ते, उद्देहिकाभिहीते पोते नास्ति तस्य विवेकः, तदा तासामपि अवतारणं क्रियते, तत्रापयान्ति स्वस्थाने, पदपदिका विश्राम्यन्ते सप्त दिवसान् , कारणे गमनं तदा शीतले निर्व्याघाते, एवमादीनां तथैवाकरे निर्व्याघाते विवेकः, कीटिकाभिः संसक्ते पानीये यदि जीवन्ति क्षिप्रं गाल्यते, अधःपतिता लेपकृतैव हस्तेनोद्धर्तव्याः, अलेवडयं चेव पाणयं होइ, एवं मक्खियावि, संघाडएण पुण एगो भत्तं गेण्हइ मा चेव छुब्भइ, बीओ पाणयं, हत्थो अलेवाडओ चेव, जैवि कीडियाउ मैयाउ तहवि गलिजंति, इहरहा मेहं उवहणंति मच्छियाहि वमी हवै, जै तंदुलोयगमाइसु पूयरओ ताहे पगासे भायणे छुहित्ता पोत्तेण दद्दरओ कीरै, ताहे कोसएणं खोरएण वा उक्कड्डिजइ, थोवएण पाणएण सम विगिंचिजइ, आउकायं गमित्ता कहेण गहाय उदयस्स ढोइजइ, ताहे अप्पणा चेव तत्थ पडै, एकमाइ लेइंदियाणं, पूयलिया कीडियाहिं संसत्तिया होजा, सुकओ वा कूरो, ताहे झुसिरे विक्खिरिजइ, तहेव तत्थ ताओ पविसंति, महत्तयं च रक्खिज्जइ जाव विप्प्स्रियाओ। चौरिंदियाणं आसमक्खिया अक्खिमि अक्खरा उकडिजइत्ति घेप्पइ, परहत्थे भत्ते पाणए वा जै मच्छिया तं अणेसणिज्ज, संजयहत्थे उद्धरिजइ, नेहे पडिया छारेण गुडिजइ, कोत्थलगारिया वा वच्छत्थे पाए वा घरं करेजा सबविवेगो, असइ छिदित्ता, अह अन्नंमि य घरए संकामिजंति, संथारए मंकुणाणं मलेपकृदेव पानीयं भवति, एवं मक्षिका अपि, संघाटकेन पुनरेको भक्तं गृह्णाति, मैव पप्तन् , द्वितीयः पानीयं, हस्तोऽलेपकृदेव, यद्यपि कीटिका मृतास्सयापि गाल्यन्ते, इतरथा मेधामुपहन्युः मक्षिकाभिर्वान्तिर्भवति, यदि तन्दुलोदकादिपु पूतरकास्तदा प्रकाशे भाजने क्षित्वा पोतेनाच्छादनं क्रियते, ततः कोशेन शौरकेण वा निष्काश्यन्ते, स्तोकेन पानीयेन समं त्यज्यन्ते, मकायं प्रापय्य काष्टेन गृहीत्वोदकाप्रेधियन्ते, तदाऽऽस्मनैव तत्र पतन्ति, एवमादिस्वीन्द्रियाणां, पूपलिका कीटिकाभिः संसक्ता भवेत् , शुष्को वा करः, तदा अपिरे विकीयंते, तथैव ताः प्रविशन्ति, मुहूर्त च रक्ष्यन्ते यावद्विप्रसृताः ॥ चतुरिन्द्रियाणां भश्चमक्षिका भक्ष्णः पुष्पिकां निष्काशयन्ति इति गृह्यन्ते, परहस्ते भक्ते पानीये वा यदि-मक्षिकास्तदनेषणीयं, संयतहस्ते उद्रियन्ते, स्ने हे पतिताः क्षारेणावगुण्ड्यन्ते कोत्थलकारिका वा वस्ने पात्रे वा गृहं कुर्यात् सर्वविवेकः, भसति छित्वा, अथान्यस्मिन् गृहे वा संक्राम्यन्ते, संस्तारके मस्कुणानां पुषगहिए तहेव घेप्पमाणे पायपुंछणे वा, जै तिन्नि वेलाउ पडिले हिजतो दिवसे 2 संसजइ ताहे तारिसरहिं चेव कठेहि संकामिजंति, दंडए एवं चेव, भमरस्सवि तहेव विवेगो, सांडए सकठो विवेगो, पूतरयस्स पुषभणिओ विवेगो, एवमाइ जहासंभवं विभासा कायद्या । गता विकलेन्द्रियत्रसपारिस्थापनिका, अधुना पञ्चेन्द्रियत्रसपारिस्थापनिकां विवृण्वन्नाह पंचिंदिएहिं जा सा सा दुविहा होहमाणुपुदीए । मणुएहिं च सुविहिया, नायबा नोंजमणुएहिं ॥ 8 ॥ व्याख्या-पश्च स्पर्शादीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मनुष्यादयस्तैः करणभूतैस्तेषु वा सत्सु तद्विषयाऽसौ पारि. स्थापनिका सा द्विविधा भवत्यानुपूर्व्या, मनुष्यैस्तु सुविहिता! ज्ञातव्या, 'नोमनुष्यैश्च' तिर्यग्भिआ, चशब्दस्य व्यवहितः सम्बन्ध इति गाथाक्षरार्थः ॥ 8 ॥ भावार्थ तूप्रिस्स्त्ताव्क्स्स्याम्ः॥-- मणुएहिं खलु जा सा सा दुविहा होइ माणुपुचीए । संजयमणुएहि तह नायबाऽसंजएहि च ॥ 9 ॥ व्याख्या-मनुष्यैः खलुः याऽसौ सा द्विविधा भवति आनुपूर्त्या संयतमनुष्यैस्तथा ज्ञातव्याऽसंयतैश्चेति गाथार्थः ॥ 9 ॥ भावार्थ तूपरिष्टाद्वक्ष्यामः संजयमणुएहिं जा सा सा दुविहा होइ माणुपुवीए । सधिसहि सुविहिया! भञ्चित्तेहिं च नायज्ञा ॥ 10 ॥ व्याख्या-'संयतमनुष्यैः' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूआ, सह चित्तेन वर्तन्त पूर्वगृहीते तथैव गृह्यमाणे पादप्रोम्छने वा यदि तिम्रो वाराः प्रतिलिख्यमानो दिवसे दिवसे संसृज्यते तदा तादृशैरेव का?H संक्राम्यन्ते, दण्डकेऽप्ये बमेच, अमरस्यापि विवेकस्तथैव विवेकः, साण्डे सकाष्ठस्य विवेकः, पूतरकस्य पूर्वभणितो विवेकः, एवमादि यथासंभवं विभाषा कर्तव्या । Jain Education Interational Page #100 -------------------------------------------------------------------------- ________________ 91 आवश्यकहारिभद्रीया इति सचित्तास्तैः-जीवद्भिरित्यर्थः, सुविहितेति पूर्ववत् 'अञ्चित्तेहिं व NAyaba'tti अविद्यमानचित्तैश्च-मृतरित्यर्थः, ज्ञातव्या-विज्ञेयेति गाथाक्षरार्थः ॥ 10 ॥ इत्थं तावदुदेशः कृतः, अधुना भावार्थः प्रतिपाद्यते, तत्र यथा सचित्तसंयतानां ग्रहणपारिस्थापनिकासम्भवस्तथा प्रतिपादयन्नाह मणभोग कारणेण व नपुंसमाईसु होइ सञ्चित्ता । वोसिरणं तु नपुंसे सेसे कालं पढिक्खिजा ॥ 11 ॥ व्याख्या-आभोगनमाभोगः-उपयोगविशेषः न आभोगः अनाभोगस्तेन 'कारणेन वा' अशिवादिलक्षणेन 'नपुंसकादिषु' दीक्षितेषु सत्सु भवति 'सचित्ता' इति व्यवहारतः सचित्तमनुष्यसंयतपरिस्थापनिकेति भावना, आदिशब्दाजड्डादिपरिग्रहः, तत्र चायं विधिः-योऽनाभोगेन दीक्षितः स आभोगित्वे सति व्युत्सृज्यते, तथा चाह-वोसिरणं तु नपुंसेऽत्ति व्युत्सृजन-परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः, तुशब्दोऽनाभोगदीक्षित इति विशेषयति, 'सेसे कालं पडिक्ति. जत्ति शेषः कारणदीक्षितो जड्डादिर्वा, तत्र 'कालन्ति यात्रता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणं च प्रतीक्ष्येत, न तावद्वयुत्सृजेत् इति गाथाक्षरार्थः ॥ 11 ॥ अथ किं तत्कारणं येनासौ दीक्ष्यत इति !, तत्रानेकभेदं कारणमुपदर्शयन्नाह असिवे मोमोयरिए रायदुढे भए व आगाढे । गेलने उत्तिमहे नाणे तवदसणचरिते ॥ 12 ॥ व्याख्या-'अशिवं' व्यन्तरकृतं व्यसनम् 'अवमौदर्य' दुर्भिक्षं 'राजद्विष्टं' राजा द्विष्ट इति 'भयं' प्रत्यनीकेभ्यः 'आगाढं' भृशम् , अयं चागाढशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु 'ग्लानत्वं' ग्लानभावः 'उत्तमार्थः' कालधर्मः, 'ज्ञान' श्रुतादि तथा 'दर्शन' तत्प्रभावकशास्त्रलक्षणं 'चारित्र' प्रतीतम्, एतेष्वशिवादिपूपकुरुते यो नपुंसकादिरसौ दीक्ष्यत इति, उक्तं च-रायदुठ्ठभएसुं ताण? णिवस्स वाऽभिगमणहा । वेजो व सयं तस्स व तप्पिस्सइ वा गिलाणरस ॥ 1 ॥ गुरुणोव अप्पणो वा NANAI गिण्हमाणि तप्पिहिई । अचरणदेसा णिन्ते तप्पे ओमासिवेहिं वा ॥ 2 ॥ एएहिं कारणेहिं आगादेहिं तु जो उ प्धावे। पंडाई सोलसयं कए उकज्जे विगिच्न्न्या॥3॥' जो सो असिवाइकारणेहिं पवाविजइ नपुं. सगो सो दुविहो-जाणओ य अजाणओ य, जाणओ जाणइ जह साहूणं न वट्टै नपुंसओ पवावे, अयाणओ न जाणइ, तत्थ जाणओ पण्णविज्जइजह ण vadRi तुज्झ पधज्जा, णाणाइमग्गविराहणा ते भविस्सइ, ता घरत्थो चेव साहणं वसु तो ते विउला निजरा भविस्सइ, जै इच्छइ लह, अह न इच्छा तो तस्स अयाणयस्स य कारणे पवाविजमाणाणं इमा जयणा कीरै कडिपट्टए य छिहली कत्तरिया भंदु लोय पाढे य । धम्मकैसचिराउल ववहारविकिंचर्ण कुजा । दारं ॥ 3 ॥ व्याख्या-कडिपट्टगं चास्य कुर्यात् , शिखां चानिच्छतः कर्तरिकया केशापनयनं 'भंडुत्ति मुण्डनं वा लोचं वा पाढं राजद्विष्टभयेषु त्राणार्थाय नृपस्य वाऽभिगमनार्थम् । वैद्यो वा स्वयं तस्य वा प्रतिजागरिष्यति वा ग्लान्म्॥गुरोवाऽऽर्म्नोवा ज्ञानादि गृन्ग्ग्त्स्त्स्य्ति। भचरणदेशानिर्गच्छतः सन्स्यति भवमाशिवेषु वा ॥ 2 ॥ एतेवागाढेषु कारणेषु तु यस्तु प्रयाजयति । पण्डादि षोडशकं कृते तु कायें विवेक्ः॥3॥ यः सोऽशिवादिकारणः प्रवाज्यते नपुंसकः स द्विविधः-शायकोऽज्ञायकत्र, ज्ञायको जानाति यथा साधूनां न कल्पते नपुंसकः प्रव्राजयितुं अज्ञावको न जानाति, सत्र झायक: प्रज्ञाप्यते यथा न वर्तते तव प्रवज्या, ज्ञानादिमार्गविराधना ते भविष्यति, तहे स्थित एव साधूना (अनुग्रहे) वर्तस्व ततस्ते विपुला निर्जरा भविष्यति, यदीच्छति कष्ट, भय नेच्छति तदा तस्याज्ञायकस्य च कारणे प्रव्राज्यमानानामियं यतना क्रिय्ते॥ च विवरीयं धर्मकथां संज्ञिनः कथयेत् राजकुले व्यवहारम् , इत्थं विगिश्चनं कुर्यादिति गाथाक्षरार्थः ॥ 13 ॥ भावार्थस्त्वयंपंचयंतस्स कडिपट्टओ से कीरै, भणइ य-अम्हाण पबयंताण एवं चेव कयं, सिहली नाम सिहा सा न मुंडिजइ. लोओ ण कीरै, कत्तरीए से केसा कपिजंति, छुरेण वा मुंडिजइ, नेच्छमाणे लोओवि कीरै, जो नजइ जणेण जहा एस नपुंसगो, अनजंतेवि एवं चेव कीरै जणपच्चयनिमित्तं, वरं जणो जाणतो जहा एस गिहत्थो चेव । पाढग्गहणेण दुविहा सिक्खा-गहणसिक्खा आसेवणसिक्खा य, तत्थ गहणसिक्खाए भिक्खुमाईणं मयाइं सिक्खविनंति, अणिच्छमाणे जाणि ससमए परतित्थियमयाई ताणि पाढिजंति, तंपि अणिच्छंते ससमयवत्तबयाएवि अनाभिहाणेहिं अस्थविसंवादणाणि पाढिजंति, अहवा कमेणं उल्लत्यपालत्था से आलावया दिजंति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणं ण गाहिजइ, किंतु-वीयारगोयरे थेरसंजुओ रत्तिं दूरे तरुणाणं । गाहेह मर्मपि तो थेरा गाहिंति जत्तेण ॥ 1 ॥ वेग्गकहा प्रवजतः कटिपरकस्तस्य क्रियते, भणति च-भस्माकं प्रवजतामेवमेव कृतं, सिहली नाम शिखा साम मुण्ख्यते, लोचो म क्रियते, कर्तर्या तस्य केशाः करप्यन्ते, क्षुरप्रेण वा मुण्ख्यते, अनिच्छति लोचोऽपि क्रियते, यो ज्ञायते जनेन यथेष नपुंसकः, भज्ञायमानेऽपि एवमेव कियते जनप्रत्ययनिमित्तं, बरं जनो जानातु यथेष गृहस्थ एव । पाठग्रहणेन द्विविधा शिक्षा-प्रहणशिक्षा मासेवनाशिक्षा च, तत्र प्रहणशिक्षायां भिक्षुकादीनां मतानि शिक्ष्यन्ते, अनिच्छति यानि स्वसमये परतीर्थिकमतानि तानि पाठ्यन्ते, तदपि अनिच्छति स्वसमयवक्तव्यतामपि भन्याभिधानरर्थविसंवादनानि पाठ्यन्ते, अथवा क्रमेण विपर्यस्तास्तस्यै आलापका दीयन्ते, एषा ग्रहणशिक्षा, मासेवनशिक्षायां चरणकरणं न माझते, किन्तु विचारगोचराः, स्थविरसंयुतो रात्रौ दूरे तरुणाना, पाठय मामपि (पदा मगति) तदा स्थविरा ग्राहयन्ति यतेन ॥ 1 ॥ वैराग्यकथा Jain Education Interational Page #101 -------------------------------------------------------------------------- ________________ 92 Avazyaka हारिभद्रीया सियाण य जिंदा उट्ठणिसियणे गुत्ता चुक्कखलिए य बहुसो तरोसमिव तज्जए तरुणा ॥ 2 ॥ सरोसं तज्जिज्जइ वरं विपरिणमतो - 'धम्म हा पाठिंति व, कयकज्जा वा से धम्ममक्खंति-मा हण परंपि लोर्य अणुवया दिक्ख णो तुज्झं ॥ 1 ॥ सन्नित्ति दारं ॥ एवं पन्नविओ जाहे नेच्छइ ताहे- 'संनि खरकंमिया वा भेसिंति, कओ इहेस संविग्गो ? / निवसट्टे वा दिक्खिओं एएहिं अनाएं पडिसेहो ॥ 1 ॥ सण्णी - सावओ खरकंमिओ अहमदओ वा पुवगमिओ तं भेसेइ-कओ एस तुज्झ मज्झे नपुंसओ ?, सिग्धं नासौ, मा णं ववशेवेहामोत्ति, साहुणोवि तं नपुंसगं वयंति - हरे एस अणारिओ मा ववरोविज्जिहिसि, सिग्धं नस्ससु, जै नहो लहं, अह कयाइ सो रायउलं उवडावेज्जा- एए ममं दिक्खिऊण धाडंति एवं सो य ववहारं करेज्जा 'अन्नाए' इति जै रायउलेणं ण णाओ एएहिं चैव दिक्खिओ अन्ने वा जाणंतया नत्थि ताहे भण्णइ 1 विषयाणां च निन्दा, उत्थान निषीदने गुप्ताः स्खलिते च बहुशः सरोषमिव तर्जयन्ति तरुणाः ॥ 2 ॥ सरोषं सज्येते वरं विपरिणमन्- 'धर्मकथाः पाठ यन्ति वा कृतकार्या वा तस्मै धर्ममाख्यान्ति मा जहि परमपि लोकं अनुव्रतानि दीक्षा न तव ॥ 1 ॥ संज्ञीति द्वारं ॥ एवं प्रज्ञापितो यदा नेच्छति तदा संज्ञिनः खरकर्मिका वा भापयन्ति, कुत इहैप संविनः ? नृपशिष्टे दीक्षित्वा वा एतैरज्ञाते प्रतिषेधः ॥ 1 ॥ संज्ञी-भावकः खरकर्मिको यथाभद्रको वा पूर्वशापितस्तं भापयति-कुत एष युष्माकं मध्ये नपुंसकः ?, शीघ्रं नश्यतु, मा तं व्यपरोपिपं, साधवोऽपि तं नपुंसकं वदन्ति हंहो मैषोऽनार्थी व्यपरोपीदिति शीघ्रं नश्य, यदि नष्टो लष्टं, अथ कदाचित् स राजकुलमुपतिष्ठेत एते मां दीक्षयित्वा निर्धारयन्ति एवं स च व्यवहारं कारयेत्, अज्ञात इति यदि राजकुलेन न ज्ञातमेतैरेव दीक्षितोऽन्ये वा ज्ञायका न सन्ति तदा भणन्ति न एस समणो पेच्छह से नेवत्थं चोलपट्टकाइ, किं अम्ह एरिसं नेवत्थंति ?, अह तेण पुढं चैव ताणि नेच्छियाणि ताहे भण्णइ - एस सयंगहीयलिंगी, ताहे सो भणइ अझाविभो म एएहिं चेत्र पडिसेहो, kiMca'hItaM ?, तो । छडियकहाई कद्रुद्द कत्थ जई कत्थ छलियाहूं ? ॥ 14 ॥ वावरसंजुतं वेरग्गकरं सततमविरुद्धं । पोराणमन्दमागहभासानिययं हवै सुतं ॥ 15 ॥ जे सुत्तगुणा वृत्ता तन्निवरीयाणि गाइए पुष्विं । निच्छिण्णकारणाणं सा चेव विनिंचणे जयणा ॥ 16 ॥ गाथात्रयं सूत्रसिद्धं, अहं कयाई सो बहुसयणो रायवल्लहो वा न सक्कै विगिंचितं तत्थ इमा जयणाकावालिए सरक्खे तणियवसहलिंगरूवेणं । वेडुंबगपचइए कायल vihI~eN वोसिरणं ॥ 17 ॥ व्याख्या- 'कावालिएऽत्ति वृथाभागीत्यर्थः, कापालिकलिङ्गरूपेण तेन सह भवति, 'सरक्खोऽत्ति सरजस्कलिङ्गरूपेण, भौतलिङ्गरूपेणेत्यर्थः, 'तवणिएऽत्ति रक्तपट्टलिङ्गरूपेण इत्थं 'वेडुंवगपवइए' नरेन्द्रादिविशिष्टकुलोद्गतो वेडुम्बगो भण्यते, तस्मिन् प्रब्रजिते सति कर्तव्यं 'विधिना' उक्तलक्षणेन 'व्युत्सृजनं' परित्याग इति गाथार्थः ॥ 17 ॥ भावार्थस्वयं 1 नैप श्रमणः प्रेक्षध्वं तस्य नेपथ्यं चोलपट्टकादि, किमस्माकमीदृशं नेपथ्यमिति ?, अथ तेन पूर्वमेव तानि नेष्टानि तदा भण्यते - एष स्वयंगृहीतलिङ्गः, तदा सभमति-अध्यापितोऽस्म्येतैरेव प्रतिपेधः, किं चाधीतं?, ततः छलितकथादि कथयति कयतिः क (च) छलितादि ॥ 1 ॥ पूर्वापरसंयुक्तं वैराग्यकरं स्वतन्त्रम विरुदम् । पौराणमर्धमागधभापानियतं भवति सूत्रम् ॥ 2 ॥ ये सूत्रगुणा उक्तास्तद्विपरीतानि ग्राहयेत् पूर्वम् । निस्तीर्णकारणानां सैव त्यागे यतना ॥ 3 ॥ अथ कदाचित् स बहुस्वजनो राजबल्लभो वा न शक्यते विवेक्तुं तत्रैषा यतना. निववलभबहुपक्रमिवावि तरुणवसहामिणं बेंति । भिन्नकहाओ भट्ठाण घडै छह वच परतिरथी ॥ 18 ॥ तुमए समगं आमंति निगओ भिक्खमाद्दलक्खेणं । नासइ भिक्खुकमाइसु छोहण तोवि विपलाइ ॥ 19 ॥ गाथाद्वयं निगदसिद्धं, ऐसा नपुंसगविगिंचणा भणिया, इयाणिं जडुचत्तवया - तिविहो य होइ जड्डो भासा सरीरे य करणजट्टो य । भासाजड्डो तिविहो जलमम्मण एलमूओ य ॥ 20 ॥ व्याख्या -- तत्थ जलमूयओ जहा जले बुड्डो भासमाणो बुडबुडेइ, न से किंचिवि परियच्छिजइ एरिसो जस्स सद्दो सो जलमूओ, एलओ जहा बुबुएइ एलगमूओ, मम्मणो जस्स वायाउ खंचिज्जइ, एसो कयाइ पषावेज्जा मेहावित्तिकाउं जलमूयएलमूया न कप्पंति पद्यावे, किं कारणं : दंसणनाणचरितवे य समिसु करणजोए य । उददिद्वंपि न गेण्हइ जलमूओ एलमूओ य ॥ 21 ॥ णाणाया दिक्खा भासाजड्डो अपचलो तस्स । सो य बहिरो य नियमा गाहण उड्डाह अहिगरणे ॥ 22 ॥ तिविहो सरीरजडो पंथे mikkhe ya hoi vNdge| एएहिं कारणेहिं जस्स न कप्पई दिक्खा ॥ 23 ॥ भदाणे परिमंथो भिक्खायरियाए अपरिहृत्यो य । दोसा सरीरजडे गच्छे पुष सो अणुण्णाभो ॥ 24 ॥ गाथाचतुष्कं सूत्रसिद्धं, कारणंतरेण तत्थ य अण्णेवि इमे भवे दोसा, 1 एष नपुंसक विवेको भणितः, इदानीं जट्टवक्तव्यता-तत्र जलमूको यथा जले ब्रूहितो भाषमाणः बूडबूडायते, न तस्य किञ्चिदपि परीक्ष्यते ईशो यस्य शब्द स जलमूकः, एडको यथा भुवूयते एकमूकः, मन्मनो यस्य वाचः स्खलन्ति, एप कदाचित् प्रवाज्यते मेधावीतिकृत्वा, जलमूलैडकमूको न करूपयेते प्राजयितुं किं कारणम् ?- कारणान्तरेण तत्र चान्येऽपीमे भवेयुर्दोषा; For Private Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ 93 आवश्यकहारिभद्रीया रहस्सासो अपरकमो य गेलनलाधवग्गिन हिउदए । जैस्स य आगाढे गेलपण असमाहिमरणं च ॥ 25 ॥ सेएण कक्खमाई कुच्छे ण धुवणुप्पिलावणा पाणा । नस्थि गलओ य चोरो निंदिय मुंडाइवाए y॥26॥ इरियासमिई भासेसणा य आयाणसमितीसु । नचि ठाइ चरणकरणे कम्मुदएणं क्र्न्न्ज्द्दो॥ 27 ॥ एसोवि न दिक्विजह उस्सग्गेणमह दिक्विओ होजा । कारणगएण केणै तत्थ विहिं उवरि वोच्छामि ॥ 28 ॥ गाथाचतुष्कं निगद सिद्धं, तत्थ जो सो मम्मणो सो पचाविज्जइ, तत्थ विही भणइ __ मोतुं गिलाणकर्ज दुम्मेहं पडियरह जाव छम्मासा । एकेको छम्मासा जस्स व दडे विचिंचणया ॥ 29 ॥ एकेकेसु कुले गणे संघे छम्मासा पडिचरिजइ जस्स व दटुं विगिंचणया जड्डुत्तणस्स भवै तस्सेव सो अहवा जस्सेव दहुं लहो भवै तस्स सो होइ न होइ तओ विगिचणया, सरीरजड्डो जावज्जीवंपि परियरिजइ __ जो पुण करणे जडो कोसं तस्स होति छरमासा । कुलगणसंघनिवेयण एवं तु विहिं तहिं कुजा ॥ 30 ॥ इयं प्रकटाथैव, एसा सचित्तमणुयसंजयविगिंधणया, इयाणि अचित्तसंजयाणं पारिठायणविही भण्णइ, ते पुण एवं होजा भासुकारगिलाणे पचक्खाए व माणुपुचीए । अश्चित्तसंजयाणं वोच्छामि विहीइ वोसिरणं ॥ 3 ॥ तत्र यः स मन्मनः स प्रव्राज्यते, तत्र विधिर्भण्यते-एकैकेषु कुले गणे सहे पण्मासान् परिचर्यते ऽयस्य वा रष्टा विवेकः जह (मूक)त्वस्य भवति तस्यैव सः, अथवा यस्यैव दृष्ट्वा लप्टो भवति तस्य स (आभाज्यो) भवति न भवत्ति विवेकः, शरीरजहो यावजीवमपि परिचर्यते । एपा सचित्तमनुष्यसंयतविवेचना, इदानीमचित्तसंयताना पारिष्ठापनविधिर्भण्णते, ते पुनरेवं भवेयुः व्याख्या-करणं-कारः, अचित्तीकरणं गृह्यते, आशु-शीघ्रं कार आशुकारः, तद्धेतुत्वादहिविषविशुचिकादयो गृह्यन्ते, तयः खल्वचित्तीभूतः, 'गिलाणेत्ति ग्लानः-मन्दश्च सन् य इति, 'प्रत्याख्याते वाऽऽनुपूर्व्या' करणशरीरपरिकर्मकरणानुक्रमेण भक्ते वा प्रत्याख्याते सति योऽचित्तीभूत इति भावार्थः, एतेषामचित्तसंयतानां 'वक्ष्ये' अभिधास्ये 'विधिना' जिनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागमिति गाथार्थः ॥ 31 ॥ एवं य कालगयंमी मुणिणा सुत्तत्थगहियसारेणं । न हु कायब विसाओ कायव विहीएं वोसिरणं ॥ 32 ॥ व्याख्या-'एवं च' एतेन प्रकारेण कालगते' साधौ मृते सति 'मुनिना' अन्येन साधुना, किम्भूतेन ?-'सूत्रार्थगृही. तसारेण' गीतार्थेनेत्यर्थः, 'नहु' नैव कर्तव्यः 'विपादः' स्नेहादिसमुत्थः सम्मोह इत्यर्थः, कर्तव्यं किन्तु 'विधिना' प्रवचनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागरूपमिति गाभार्थः ॥ 32 ॥ अधुनाऽधिकृतविधिप्रतिपादनाय द्वारगाथाद्वयमाह नियुक्तिकारःपडिलेहणा दिसा गंतएं य काले दिया य राओय्। कुसपडिमां पाणगणियत्तणे यतणसीसंउवगैरणे ॥ 1272 ॥ उहाणणामगहणे पयोहिणे काउसंग्गकरणे य । मणे य अराज्झाए तत्तो अवलोयणे चेव ॥ 1273 ॥ दारं ॥ ___ व्याख्या-'paDilehaNa'tti प्रत्युपेक्षणा महास्थाण्डिल्यस्य कार्या "disa'tti दिग्विभागनिरूपणा च 'णतए यत्ति गच्छमपेक्ष्य सदापग्रहिकं नन्तक-मृताच्छादनसमर्थ वस्त्र धारणीयं, जातिपरश्च निर्देशोऽयं, यतो जघन्यतस्त्रीणि धारणीयानि, चशब्दात्तथाविधं काष्ठं च ग्राह्यं, 'काले दिया य राओ यत्ति काले दिवा च रात्रौ मृते सति यथोचितं लाञ्छनादि कर्तव्यं kamapaDima'tti नक्षत्राण्यालोच्य कशपडिमादयमेकं वा कार्य न वेति 'पाणगित्ति उपघातरक्षार्थ पान गृह्यते. 'नियत्तणे ya'tti कथञ्चित्स्थाण्डिल्यातिकमे भ्रमित्वाऽऽगन्तव्यं न तेनैव पथा, 'तणेऽत्ति समानि तृणानि दातव्यानि, 'sIsaM'ti ग्रामं यतः शिरः कार्य 'उवगरणेऽत्ति चिह्नार्थ रजोहरणाद्युपकरणं मुच्यते, गाथासमासार्थः ॥ 1272 ॥ 'उहाणेऽत्ति उत्थाने मति शवस्य ग्रामत्यागादि कार्य 'णामग्गहणेऽत्ति यदि कस्यचित् सर्वेषां वा नाम गृह्णाति ततो लोचादि कार्य 'पयाहिणे' त्ति परिस्थाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव निवर्तितव्यं, 'काउसम्गकरणेऽत्ति परिस्थापिते वसतो आगम्य कायो. सर्गकरणं चासेवनीयं 'खमणे य असज्झाए' रत्नाधिकादौ मृते क्षपणं चास्वाध्यायश्च कार्यः, न सर्वस्मिन्, 'तत्तो अवलोयणे चेव' ततोऽन्यदिने परिज्ञानार्थमवलोकनं च कार्य, गाथासमासार्थः ॥ 1273 ॥ अधुना प्रतिद्वारमवयवार्थः प्रतिपाद्यते, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽहजहियं तु मासकप्पं वासावासं च संवसे साहू । गीयत्था पढम चिय तत्थ महाथंडिले पेहे ॥ 1 ॥ (प्र्.)॥ ___ व्याख्या-'यत्रैव' ग्रामादौ मासकल्पं 'वासावासं च' वर्षाकटपं संवसन्ति 'साधवः' गीतार्थाः प्रथममेव तत्र 'महास्थाण्डिल्यानि' मृतोज्झनस्थानानि 'पेहेऽत्ति प्रत्यपे त्रीणि, एष विधिरित्ययं गाथार्थ्ः॥ इयं चान्यकर्तकी गाथा, दिग्द्वारनिरूपणायाह दिसा अवरदभिवणा दक्षिणा य भवरा य दक्षिणा पुला। अवरुत्तरा य पुश्वा.उत्तरपुश्रुत्तरा चेव ॥ 33 ॥ परमपाणपढमा बीयाए भत्तपाण ण लहंति । तयाएं उवहीमाई नस्थि चउत्थी' सझाओ ॥ 34 ॥ पंचमिया असंखहि छहीए गणविभेयणं जाण । सत्तमिए गेल मरणं पुण अहमी बिंति ॥ 35 ॥ Page #103 -------------------------------------------------------------------------- ________________ 94 आवश्यकहारिभद्रीया इंमीणं वक्खाणं-अवरदक्खिणाए दिसाए महाथंडिल्लं पहियवं, एतीसे इमे गुणा भवंति-भत्तपाणौवगरण समाही भवै, एयाए दिसाए तिण्णि महाथंडिल्लाणि पडिलेहिजंति, तंजहा-आसपणे मज्झे दूरे, किं कारणं तिण्णि पडिलेहिजंति !, वाघाओ होजा, खेत्तं किटं, उदएण वा पलावियं, हरियकाओ वा जाओ, पाणेहि वा संसत्तं, गामो वा निविठ्ठो सत्थो वा आवासिओ, पढमदिसाए विजमाणीए जै दक्खिणदिसाए पडिलेहिंति to ime दोसा-भत्तपाणे न लहंति, अलहंते संजमविराहणं पावंति, एसणं वा पेलंति, जं वा भिक्खं अलभमाणा मासकप्पं भंजंति, वच्चंताण य पंथे विराहणा दुविहासंजमायाए तं पावेंति, तम्हा पढमा पडिलेहेयवा, जया पुण पढमाए असई वाघाओ वा उदगं तेणा बाला तया बीया पडिलेहिज्जति, बीयाए विज्जमाणीए जै तैयं पडिलेहेइ तो उवगरणं न लहंति, तेण विणा जं पावंति, चउत्था दक्खिणपुवा तत्थ पुण सज्झायं न कुणंति, पंचमीया अवरुत्तरा, एताए कलहो संजयगिहत्थाण्णउत्थेहिं सद्धिं, तत्थ उड्डाहो आसां व्याख्यानं-अपरदक्षिणस्यां दिशि महास्थण्डिलं प्रत्युपेक्षितव्यं, भस्या इमे गुणा भवन्ति-भक्तपानोपकरणसमाधिर्भवति, एतस्यां दिशि ग्रीणि स्थण्डिलानि प्रतिलिख्यन्ते, तद्यथा-आसने मध्ये दूरे, किं कारणं त्रीणि स्थण्डिलानि प्रतिलिख्यन्ते, व्याघातो भवेत् क्षेत्रं वा कृष्ट उदकेन वा प्लावित हरिसकायो वा जातः प्राणिभिवा संसक्तं ग्रामो योपितः सार्थों वाऽऽवासितः, प्रथमदिशि विद्यमानायो यदि दक्षिणदिशि प्रतिलिखन्ति तदेमे दोपाः-भक्तपानं न कभन्ते, भळभमाने संयमविराधनां प्रामुवन्ति एपणां वा प्रेरयन्ति, यद्वा भिक्षामळभमाना मासकल्पं भजन्ति बजतां च पधि विराधना द्विविधा-संयमस्या स्मनः तां प्रामुवन्ति, तस्मात् प्रथमा प्रतिलेखितव्या, यदा पुनः प्रथमायामसत्यां व्याघातो वा उदकं स्तेनाव्यालाः तदा द्वितीया प्रतिलिख्यते,द्वितीयस्यो विद्यमामायां यदि तृतीयां प्रतिलिखति तदोपकरणं न लभन्ते, तेन विना यत् प्राप्नुवन्ति, चतुर्थी दक्षिणपूर्वा तत्र पुनः स्वाध्यायं न कुर्वन्ति, पञ्चमी अपरोत्तरा, एतस्यां कलहः संयतगृहस्थान्यतीर्थिकैः सार्ध, तत्रोहाहः विराहणाय, छठ्ठी पुषा, ताए गणभेओ चारित्तभेओया, सत्तमिया उत्तरा, तत्थ गेलण्णं जं च परियावणाइ, पुचत्तरा अण्णापि मारेति, एए दोसा तम्हा पढमाए दिसाए पडिलेहेयवं, तीए असइ वीयाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, बीयाए विजमाणीए जै तैयाए पडिलेहेइ सो चेव दोसो जो तैयाए, एवं जाव चरिमाए पडिलेहेमाणस्स जो चरिमाए दोसो सो भवै, बीयाए दिसाए अविजमाणीए तैयाए दिसाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, तैयाए दिसाए विजमाणीए जै चउत्थं पडिलेहेइ सो चेव दोसो जो चउत्थीए, एवं जाव चरिमाए दोसो सो भवै, एवं सेसाओवि दिसाओ नेयवाओ । दिसित्ति बीयं दारं गयं, इयाणि 'णतएऽत्ति, वित्थारायामेणं जं पमाणं भणियं तओ वित्थारेणवि आयामेणवि जं ऐरेगं लहै चोक्खसुइयं सेयं च जत्थ मलो नत्थि चित्तलं वा न भवै सुइयं सुगंधि ताणि गच्छे जीविउवक्कमणनिमित्तं धारेयवाणि जहन्नेण तिन्नि, एगं पत्थरिजइ एगेण पाउणीओ बझंति, तैयं विराधनाच, पष्ठी पूर्वा, तस्यां गणभेदश्चारित्रभेदो वा, सक्षम्युत्तरा, तत्र ग्लानत्वं यच परितापनादि, पूर्वोत्तराऽन्यमपि मारपति, एते दोपास्तस्मात प्रथमायां दिशि प्रतिलेखितव्यं, तस्यामसत्यां द्वितीयस्यां प्रतिलेखितव्यं, तस्यां स एव गुणो यः प्रथमायां, द्वितीयस्यां विद्यमानायां यदि तृतीयस्यां प्रतिलि. खति स एव दोपो यस्तृतीयस्यां, एवं यावञ्चरमायां प्रतिलिखतो यश्चरमायां दोपः स भवति, द्वितीयायां दिशि भविद्यमानायां तृतीयस्थां दिशि प्रतिलखितव्यं, तस्यां स एवं गुणो यः प्रथमायां, तृतीयस्यां दिशि विद्यमानायां यदि चतुर्थी प्रतिलिखति स एव दोपो यश्चतुयो, एवं यावच्चरमायां दोपः स भवति, एवं शेपा भपि दिशो नेतन्याः, दिगिति द्वितीयं द्वारं गतं । इदानीमनन्तकमिति-विस्तारायामाभ्यां यत्प्रमाणं भणितं ततो विस्तारेणापि आयामेनापि यदतिरे कवत् लभते चोक्षं शुचि श्वेतं च यत्र मलो नाखि चित्रयुक्तानि वा न भवन्ति शुचीनि सुगन्धीनि तानि गच्छे जीवितोपक्रमनिमित्रं धारयितव्यानि जघन्येन ग्रीणि, एक प्रस्तीर्यते एकेन प्रावृतो बध्यते तृतीयौरि पाउणिजंति, एयाणि तिणि जहण्णेण उक्कोसेण गच्छं णाऊण बहुयाणिवि घिप्पंति, जै ण गेण्हइ पच्छित्तं पावेइ, ANA विराहणा दुविहा, मैलकुचेले णिजंते दह लोगो भणइ-इहलोए चेव एसा अवस्था परलोए पावतरिया, चोक्खुसुइएहिं पसंसति लोओ-अहो लठ्ठो धम्मोत्ति पबज्जमुवगच्छंति सावयधम्म पडिवजति, अहवा णत्थि णंतयंति रयणीए नीणेहामित्ति अच्छावेइ तत्थ उहाणाई दोसो, तत्थ विराहणा णामं करसइ गिण्हेजा तत्थ विराहणा, तम्हा घेत्तवाणि तयाणि, ताणि पुण वसहा सारवेंति, पक्खियचाउम्मासियसंवच्छरिए पडिलेहिजति, इहरहा मैलिजति दिवसे दिवसे पडिलेहिजंताणि, एत्थ गाहा पुवं दद्यालोयण पुषिं गदणं च णंतकहस्स । गच्छमि एस कप्पो अनिमित्ते हौवकमणं ॥ 36 ॥ इमीसे अक्खरगमणिया-पुर्व ठायंता चेव तणडगलछाराइ दबमालोएंति, पुधिं गहणं च कट्ठस्त तत्थ अन्नत्थ वा, तत्थ कहस्स गहणे को विही? वसहीए ठायंतओ चेव सागारियसंतयं वहणकटंपलोएंति, किंनिमित्तं वहणको अवलोइजइ ?, मुपरि प्रावियते (प्रावार्यते), एतानि त्रीणि जघन्येन उत्कर्पण गच्छं ज्ञात्वा बहुकान्यपि गृह्मन्ते, यदि न गृह्णाति प्रायश्चित्तं प्राप्नोति-आज्ञा विराधना द्विविधा, मलिनकुचेलान् नीयमानान् दृष्ट्वा लोको भणति-इहलोक एवैषाऽवस्था परलोके पापतरा, शुचिचोक्षः प्रशंसति लोकः-अहो लटो धर्म इति प्रमज्यामुपगच्छन्ति श्रावकधर्म प्रतिपद्यन्ते, अथवा नास्त्यनन्तकमिति रजन्यां नेप्यामीति स्थापयति तत्रोत्थानादिदोपः, तत्र विराधना नाम कच्चिद्वतीयात् तत्र विराधना, तस्माद् ग्रहीतव्यान्यनन्त कानि, तानि पुनर्वृषभा रक्षन्ति, पाक्षिकचातुर्मासिकसांसरिकेपु प्रतिलिख्यन्ते, इतरथा मलिनप्यन्ते दिवसे दिवस प्रतिकिख्यमानानि, अन्न गाथा-अस्या अक्षरगमनिका-पूर्व तिष्ठन्त एवं तृणडगलक्षारादि द्रव्यमालोकयन्ति, पूर्व प्रहणं च काष्ठस्य तवान्यत्र वा, तत्र काष्ठस्य प्राइणे को विधिः-वसती तिष्ठलेव सागारिकसर वहनकाष्ठं प्रलोकयति, किं निमित्तं वहनकाष्ठं अवलोक्यते',. Page #104 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया कोइ अनिमित्तमरणेण कालं करेज राओ ताहे जै सागारियं वहणकट्ठ अणुण्णवणाए तं उठवेंति ता 'आउज्जोओ' आउजोयणाई अहिगरणदोनो तम्हा उ न उठवेयबो, जै एगो साहू समत्थो तं नीणे ताहे कठं न घेप्पइ, अह न तरह तो जत्तिया सकेइ तो तेण पुवपडिलेहिएण कडेण nI0ति, तं च कहू~ तत्थेव जै परिठवेंति तो अण्णण गहिए अहिमरणं, सागारिओ या तं अपेच्छंतो एएहि नीणियंति पदुठो वोच्छेयं कडगमदाई करेजा तम्हा आणेयवं, जै पुण आणेत्ता तहेव पवेसंति तो सागारिओ दण मिच्छत्तं गच्छेज्जा, एए भणति जहा अम्ह अदिण्णं न कप्पइ इमं चणेहिं गहियंति, अहवा भणेज-समणा ! पुणोवि तं चेव आणेहत्ति, अहो णेहि हदुसरक्खावि जिया, दुगुंछेजमयगं वहिऊण मम घरं आणेन्ति उड्डाहं करेजा वोरछेयं वा करेजा, जम्हा एए दोसा तम्हा आणेत्ता एको तं घेत्तूण वाहिं अच्छंति, सेसा ऐन्ति, जै ताव सागारिओ ण उठेइ ताहे आणित्ता तहेव ठवेंति जह आसी, अह उहिओ ताहे साहेति-तुब्भे पासुतेल्लया कश्चिदनिमित्तमरणेन कालं कुर्यात् रात्रौ तदा यदि सागारिक वहनकाष्ठस्य अनुज्ञापनीय तमुस्थापयन्ति तदा 'अकायोद्योती' अपकायो योतादयोऽधि. करणदोषास्तस्मामोस्थापयितव्यः, योकः साधुः समर्थ स्तं नेतुं तदा काठं न गृह्यते, अथ न शक्नोति तदा यावन्तः शकुवन्ति ततः तेन पूर्वप्रतिलिखितेन कान नयन्ति, तच का; तत्रैव यदि परिछापयम्ति ततोऽन्येन गृहीतेऽधिकरणं, सागारेको वा तदरश्चन् एतेन तमिति प्रद्विष्टो प्युच्छेदं कटकमदादि कुर्यात् तस्मा. दानेतब्ध, यदि पुनरानीय तथैव प्रवेशयन्ति तदा सागारिको हवा मिथ्यारवं गमछे, एते भगन्ति यथाऽस्माकमदत्तं न कल्पते इदं चभिगृहीतभिति, अथवा भणेत् -श्रमणाः! पुनरपि तदेवानयतेति, अहो अमीभिर्विट्सरजस्का अरिजिताः,जुम्लनापत व हित्वा मम गृहमानयन्तीरयुडाहं कुर्यात् म्युच्छेदं वा कुर्यात, यस्मा देते दोषास्तस्मादानीय एकस्तद्दीत्वा बहिस्तिष्ठति, शेषा आयान्ति, यदि तावरलागारिको नोत्तिष्ठति (नोस्थितः) तदाऽनीय तथैव स्थापयन्ति यथाऽऽसीत्, अयोस्थितस्तदा कथयन्ति-यूयं प्रसुप्ता । अम्हहिं न उठविया, रत्तिं चेव कालगओ साहू, सो तुब्भच्चयाए वहणीए णीणिओ, सा कि परिठविजौ आणिकाउ, जं सो भणैतं कीरै, अह तेहिं अजाणिजतेहिं ठविए पच्छा सागारिएण णायं जहा एएहिं एयाए वहणीए परिहविर्ड परिहवियन्ति, तत्थ उद्धरुट्ठो अणुणयबो, आयरिया कैयवेण पुच्छंति-केणै कयं, अमुएणंति, किं पुण अणापुच्छाए करेसि ?, सो सागारियपुरओ अंवाडेऊण निच्छुब्भइ कैयवेण, जै सागारिओ भणइ-मा निच्छुभौ, मा पुणो एवं गर-मा अच्छौ पच्छा सो अण्णाए घसहीए ठाइ, वितिजिओ से दिजौ, माइठ्ठाणेण कोइ साह भणइ-मम एस नियओ जै निच्छुब्भइ तो अहंपि गच्छामि, अहवा सागारिएणं समं कोइ कलहेइ, सोवि निरंछभै, सो से बितिजओ होइ, जै बहिया पच्चवाओ वसही वा नस्थि ताहे सधे ऐति । णंतकट्ठदारं गयं इयाणि कालेत्ति दारं, सो य दिवसओ काल करेज राओ वा अस्माभिःस्थापिताः, राणावेव कालगतः साधु, स त्वदीयया वहन्या नीतः, सा कि परिष्ठाप्यतामानीयता (वा), यत् स भणति तत् क्रियते, अथ तैरज्ञायमानः स्थापिते पश्चात् सागारिकेण ज्ञातं यतैरेतया वहम्या परिष्ठाप्य परिस्थापितमिति, तत्र तीबरोपोऽनुनेतभ्यः, आचार्याः केतन परन्तिकेन कृतं ?, भमुकेनेति, किं पुनरनापरछया करोपि?, स सागारिकस्य पुरतो निर्भरस्य निष्काश्यते कैसवेन, यदि सागारिको भणेत्-मा निष्काशी:, मा पुनरेवं कुर्याः, तदा लटं, अथ भणति-मा तिष्ठतु पश्चात् सोऽन्यस्या बसतो सिष्टति, द्वितीयस्तस्य दीयते, मातृस्थानेन कश्चित् साधुर्भणति-ममैप निजको पदि निष्काश्यते तदाऽहमपि गच्छामि, अथवा सागारिकेण सह कश्चित् कलहयति, सोऽपि निष्काश्यते, स तस्य द्वितीयो भवति, यदि बहिः प्रत्यपायो वसतियां नास्ति तदा सर्वे निर्गच्छन्ति । अनन्तककाष्टद्वारं गतं, इदानी काल इति द्वार, सच दिवसतः कालं कुर्यात् रात्री वा सहसा कालगयंमी मुणिणा सुसत्यगहियसारेण । न विसाओ कायरो काया विहीद वोसिरणं ॥ 30 ॥ सहसा कालगयंमित्ति आसुक्कारिणा जंघेलं कालगभो निकारण कारणे भवे निरोहो । यणबंधणजग्गणकाइयमसे य हत्थरडे ॥ 18 ॥ अनाविहसरीरे पंता वा देवया उद्देजा। काइयं व्यहरयेण मा उडे बुजा गुज्झया! ॥ 19 ॥ वित्तासेज इसेज व भीमं वा भट्टहास मुंचेजा । भाभीएणं तत्य : काया बिहीएं पोसिरणं ॥ 4 ॥ इमीणं वक्खाणं-जं वेलं कालगओऽत्ति जाए वेलाए कालगओ दिया वा राओ वा सो ताहे वेलाए नेयधो ऽनिकार. ga'tti एवं ताव निकारणे ऽकारणे भवे निरोहोऽत्ति कारणे पुणो भवे निरोहो नाम-अच्छाविजइ, किं च कारणं, 1 रत्ति ताव आरक्खिय तेणयसावयभयाइ बारं वा ताव न उग्घाडिजइ महाजणणाओ वा सो तमि गामे णयरे वादंडिगाईहिं वा आयरिओ वा सो तमि णयरे सद्देसु वा लोगविक्खाओ वा भत्तपञ्चक्खाओ वा सण्णायगा वा से भणंति-जहा अहं अपुच्छाए ण णीणेयवोत्ति, अहवा तमि लोगस्स एस ठवणा-जहा रतिं न नीणियबो,एएण कारणेणं रत्तीए ण णीणिजइ, 1 इति कारणे भवेत् निरोधी नानास्सेतो वा स तभिन्न सहसा कालगते इत्याशुकारिणा. आसां व्याख्यानं-'यस्यां वेलायां काकगतः' इति यस्यां वेकायां कालगतो दिवा वा रात्री वा स तस्यां वेलायां तथ्यः 'निष्कारण' इति एवं तावनिष्कारणे 'कारणे भवेनिरोधः' इति कारणे भवेत् निरोधो नाम स्थाप्यते, किं च कारणं , रात्री तावत् भारक्षका: स्तेन बापदभयानि द्वारं वा तावकोद्घान्यते महाजनन्यायो वा स तस्मिन् ग्रामे नगरे वा दण्डिकादिभिवाऽऽरतो वा स तस्मिनगरे धाबेपुवा कुलेषु लोकविख्यातो वा प्रत्याख्यातभक्तो वा सज्ञातीया वा तस्य भणन्ति-यदस्माकमनापछया न नेतन्य इति, अथवा तस्मिन् लोकस्यैपा स्थापना यथा रात्री न तम्या, एतेन कारणेन रात्रौ न नीयते. Jain Education Intemational स्थापना या Page #105 -------------------------------------------------------------------------- ________________ 96 आवश्यकहारिभद्रीया दिवसओवि चोक्खाणं णतयाणं असईए दंडिओवा एइ नीइ वा तेण दिवसओ संविक्खाविजइ, एवं कारणेण निरुद्धस्स इमा विही 'छेयण बंधण' इत्यादि, जो सो मओ सो लंछिज्जइ, 'baMdhaNa'nti अंगुठाइ बझंति, संथारो वा परिवणनिमित्तं दोरोहिं उग्गाहिजइ, 'जग्गणन्ति जे सेहा बाला अपरिणया य ते ओसारिजंति, जे गीयत्था अभीरू जियनिहा उवायकुसला आसुक्कारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कयकरणा अप्पमाइणो एरिसा ते जागरंति, 'काइयमत्ते यत्ति जागरंतेहिं काइयामत्तो न परिठविजइ 'हत्थउडेऽत्ति जै उठेइ तो ताओ काइयमत्ताओ हत्थउडेणं काइयं गहाय सिंचंति, जै पुण जागरंता अच्छिदिय अबंधिय तं सरीरं जागरंति सुवैति वा ANAI दोसा, कहं ?-'अण्णाइहसरीरे' अन्याविष्टशरीरं सामान्येन तावद् व्यन्तराधिष्ठितमाख्यायते विसेसे पुण पंता वा देवया वा उडेजा, पंता नाम पडणीया, सा पंता देवया छलेज्जा कलेवरे पविसि उठेज्ज वा पणच्चए वा आहाविज्ज या, जम्हा एए दोसा तम्हा छिदिउंबंधिवा दिवसेऽपि चोक्षाणामनन्तकानामसत्वे दण्डिको वाऽऽयाति गच्छति वा तेन दिवसे प्रतीक्ष्यते, एवं कारणेन निरुवस्यैष विधिः-छेदनबन्धनेऽत्यादि, यः स मृतः स काम्छयते, बन्धनमिति अनुष्ठौ बध्येते, संस्तारको वा पारिष्ठापनिकीनिमित्तं दवरकैरुद्राह्मते, जागरण मिति ये शैक्षा वाला अपरिणतान तेऽपसार्यन्ते, ये गीतार्था भभीरवो जितनिद्रा उपायकुशला आशुकारिणो महाबलपराक्रमा महासस्वा दुर्धर्षाः कृतकरणा अप्रमादिनः ईशास्ते जाप्रति, कायिकीमात्रं चेति जाम्रद्भिः कायिकीमात्रकं न परिष्ठाप्यते, हस्तपुटश्चेति यधुत्तिष्ठति तदा ततः कायिकीमात्रकात् हस्तपुटेन कायिकी गृहीत्वा सिञ्चन्ति, यदि पुनर्जाप्रतोऽच्छित्वाऽबट्टा तत् शरीरं जाग्रति स्वपन्ति वा आज्ञादयो दोषाः, कथम् ?-'अन्याविष्टशरीरं-विशेषे पुनःप्रान्ता वा देवता वोत्तिष्ठत्, प्रान्ता नाम प्रत्यनीका, सा प्रान्ता देवता छलेत् कडेवरे प्रविश्योत्तिष्ठेत् प्रनृत्येद्वाऽऽधावेद्वा, यमादेते दोपास्तस्मात् छित्वा बद्ध्वा वा जांगरेयवं, अह कयाइ जागरंताणवि उहिज्जा ताहे इमा विही 'काइयं डबहत्थेणं' जो सो काइयमत्तओ ताओ काइयंपासवणं 'डबेण(हत्थे)गेऽति वामहत्थेण वा, इमं च वुच्चै-'मा उहे बुझ गुन्झगा' मा संथाराओ उठेहित्ति, बुज्झ मा पमत्तो भव, गुज्झगा इति देवा, तहा जागरंताणं जै कहंचि इमे दोसा भवंति वित्तासेज हसेज व भीमं वा अट्टहास मुंचेजा' तत्थ वित्तासणं-विगरालरूवाइदरिसणं हसणं-साभावियहासं चेव भीमं बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सद्दो तं मुंचेज वा, तत्थ किं काय ?-'अभीएणं' अवीहंतेणं 'तत्थ' वित्तासणाइंमि 'काय' करेयवं विहीए पुवुत्ताए पडिवजमाणाए वा 'वोसिरण ति परिवणं, तत्थ जाहे एव कालगओ ताहे चेव हत्थपाया उज्जु या कजंति, पच्छा थद्धा न तीरंति उजुया करे, अच्छीण सेसं मीलिजंति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणि संधाणाणि अंगुलिअंतराणं तत्थ ईसिं 1 जागरितव्यं, अथ कदाचित् जाग्रतामपि उत्तिष्ठेत् तदइयो विधिः-- कायिकी वामहस्तेन' यः स कायिकीपतहस्तस्मात् कायिकी-प्रश्रवणं 'डब्बेणं' वामहस्तेन वा, इदं चोच्यते-मोत्तिष्ठ बुध्यस्व गुह्मक, मा संस्तारकादुत्तिष्ठति, बुध्यस्व मा प्रमत्तो भूः, गुह्यका इति देवाः, तथा जामतां जदि कथञ्चिदिमे दोपा भवन्ति-वित्रासयेत् हसेद्वा भीम वा अट्टहासं मुञ्चेत् , तत्र चित्रासणं-विकरालरूपादिदर्शनं हसन-स्वाभाविकहास्यमेव भयानकं भीमं अट्टहासं भीषणो रोमहर्पजननः शब्दम्तं मुन्जेद्वा, तत्र किं कर्तव्यं ?, अभीतेन-अबिभ्यता तत्र वित्रासने कर्तव्यं विधिना पूर्वोक्तेन प्रतिपाद्यमानेन ब्युत्सर्जनमिति परिष्ठापन, तत्र यंदेव कालगतस्तदैव हस्तपादौ ऋजुको क्रियेते, पश्चात् स्तब्धौ न तीर्येते ऋजुको विधातुं, अभिभ्यः शेष निमीलति, तुपडे वा तस्य मुखपोतिका बध्यते, यानि संधानानि माल्यन्तराणां तत्रेपत् फालिज्जइ, पायंगुढेसु हत्थंगुट्ठएमु य वन्झइ, आहरणमाईणि कहिजंति, एवं जागरंति, एसा विही कायवा । कालेत्ति दारं सप्पसर्ग गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा दोनि य दिववेत्ते दन्भमया पुत्तला उ कायवा । समखेत्तंमि उ एको ava'bhIe ण कायचो ॥ 4 ॥ द्वौ च सार्द्धक्षेत्रे, नक्षत्र इति गम्यते, दर्भमयौ पुत्तलको कार्यों, समक्षेत्रे च एकः, 'avaDha'bhIe ण कायघोत्ति उपार्द्ध भोगिष्वभीचिनक्षत्रे च न कर्तव्यः पुत्तलक इति गाथाक्षरार्थः ॥ 41 ॥ एवमन्यासामपि स्वबुद्ध्याऽक्षरगमनिका कार्या, भावार्थं तु वक्ष्यामः, प्रकृतगाथाभावार्थः-कालगए समणे णक्खत्तं पलोइज्जइ, जै न पलोएति असमाचारी, पलोइए पणपालीसमुहुत्तेसु नक्खत्तेसु दोणि कजंति, अकरणे अने दो कड्ढेइ, काणि पुण पणयालीसमुहुत्ताणि ?, उच्यते सिपणेव उत्तराई पुणवसू रोहिणी विसाहा य । एए छ नक्षत्ता पणयालमुहुन्ससंजोगा ॥ 42 ॥ तीसमुहुत्तेसु पुण पण्णरससु एगो कीरै, अकरणे एगं चेव कडै, तीसमुहुत्तियाणि पुण इमाणि अस्सिणिकित्तियमियसिर पुस्सो मह फग्गु हत्य चित्ता य । अणुराह मूल साढा सवणधणिहा य भहवया ॥ 3 ॥ तह रेवत्ति एए पन्नरस हवंति तीसैमुहुत्ता । नक्खत्ता नायचा परिहवणविहीय कुसलेणं ॥ 44 ॥ से . पायते, पादाङ्गुरेपु हस्ता हुअइपु च बध्यते, माहरणादीनि कथ्यन्ते, एवं जाप्रति, एष विधिः कर्त्तव्यः । काल इति द्वारं सप्रसङ्ग गसं, इदानीं कुशप्रतिमेति द्वारे, तत्र गाथा-कालगते श्रमणे नक्षत्रं प्रलोक्यते, यदि न प्रलोक्यतेऽसमाचारी, प्रलोकिते पञ्चचत्वारिंशन्मुहूर्तेषु नक्षत्रेषु द्वे क्रियेते, अकरणे अन्यौ द्वौ मारयति, कानि पुनः पञ्चचत्वारिंशन्मुहूर्तानि', त्रिंशन्मुहूर्तेषु पुनः पञ्चदशसु एकः क्रियते, अकरणे एकं मारयत्येव, त्रिंशम्मुहूर्तिकानि पुनरिमानि. Jain Education Interational Page #106 -------------------------------------------------------------------------- ________________ 97 आवश्यकहारिभद्रीया नरसमुहुत्तिएस पुण अभीइंमि य एक्कोवि न कीरै, ताणि पुण एयाणि समिया भरणीओ भद्दा अस्सेस साइ जेट्ठा य । एए छ नक्खत्ता पनरसमुडुत्ससंजोगा ॥ 45 ॥ कुसपडिमत्ति दारं गयं, इयाणि पाणयंति दारं सुत्तत्थतदुभयविऊ पुग्भो बेसूण पाणय कुसे य । गच्छद य जउड्डाहो परिवृयेऊण आयमणं ॥ 46 ॥ इमाए वक्खाणं- आगमविहिष्णू मत्तएण समं असंसद्वपाणयं कुसा य समच्छेया अवरोप्परमसंबद्धा हत्थचौरंगुलपमाणा घेत्तुं पुरओ (पिओ) अणवयक्खतो गच्छइ थंडिलाभिमुहो जेण पुषं थंडिलं दिई, दब्भासह केसराणि चुणाणि वा घिष्पति, जै सागारियं तो परिद्ववेत्ता हत्थपाए सोपंति य आयमंति य जेहिं बूढो, आयमणग्गहणेणं जहा जहा उड्डाहो न होइ तहा तहा सूयणंति गाथार्थः ॥ ॥ इयाणिं नियत्तणित्ति दारं थंडिलवाघापुणं भवाबि अणिच्छिए अणाभोगा । भमिऊण उवागच्छे सेणेव पहेण न नियते ॥ 47 ॥ एवं निजमाणे थंडिलस्स वाघाएण, वाघाओ पुण तं उदयहरियसंमीसं होज्जा अणाभोगेण वा अनिच्छियं थंडिलं तो 1 पञ्चदशमुहूर्त्तकेषु पुनरभिजिति कोऽपि न क्रियते तानि पुनरेतानि । कुशप्रतिमेति द्वारं गतं, इदानीं पानीयमिति द्वारं, अस्या व्याख्यानंआगमविधिज्ञो मात्रकेण सममसंसृष्टपानीयं कुशांश्च समच्छेदान् परस्परमसंबद्धान् हस्तचतुरङ्गुलप्रमाणान् गृहीत्वा पुरतः पृष्ठतोऽपश्यन् गच्छति स्थण्डिलाभिमुखः येन पूर्व दृष्टं दर्भादिष्वसम्सु केशराणि चीर्णानि वा गृह्यन्ते, यदि सागारिकं तदा परिष्ठाप्य हस्तपादयोः शौधं कुर्वन्ति आचामन्ति च येन्यूडः, आचमनग्रहणेन यथा यथोड्डाहो न भवति तथा सूचनमिति । इदानीं निवर्त्तनमिति द्वारं, एवं नीयमाने स्थण्डिलस्य व्याघातेन, व्याघातः पुनस्तत् उदकहरित संमिश्रं भवेत् अनाभोगेन वाऽनिष्टं स्थण्डिलं तदा भेमिऊण पयाहिणं अकरेंतेहिं जवागच्छियबं, जै तेणेत्र मग्गेण नियत्तंति तो असमायारी, कयाइ उट्ठेज्जा, सो य जओ चैव उट्ठेइ तओ चैव पहावेइ, पच्छा जओ चेत्र उट्ठेइ तओ चेत्र पहावेइ, जओ गामो तओ पहावेजा, तम्हा भमिऊण जओ थंडिलं उवहारियं तत्थ गंतवं, न तेणेव पहेणं, नियत्तणित्ति दारं कुसमुट्ठी एगाए अच्छण्णाइ एत्थ धाराए । संथारं संथरेजा सवत्थ समो उ कायो ॥ 48 ॥ व्याख्या--जाहे थंडिलं पमज्जियं भवै ताहे कुसमुट्ठीए एगाए अबोच्छिष्णाए धाराए संथारो संथरिज्जइ, सोय सबत्थ समो कायबो, सिमंमि इमे दोसा विसमा जै होज तथा उवरि माझे व हेडओ बाचि । मरणं गेलण्णं वा तिन्हंपि उ निद्दिसे तस्थ ॥ 49 ॥ उवरिं आयरियाणं मझे वसहाण हेट्ठि भिक्खूणं । तिण्हंदि रक्खणड्डा सङ्घस्थ समा उकायचा ॥ 50 ॥ गाथाद्वयमपि पाठसिद्धं, जै पुण तणा ण होज्जा तो इमो विही-- जत्थ य नत्थि तणाई चुण्णेहिं तत्थ केसरेहिं वा । कायश्वोऽस्थ ककारो हेड तकारं च बंधेजा ॥ 51 ॥ 1 आन्वा प्रदक्षिणमकुर्वद्भिरुपागन्तव्यं, यदि तेनैव मार्गेण निवर्तन्ते तदाऽसामाचारी, कदाचिदुत्तिष्ठेत् स च यत्रैवोत्तिष्ठेत् तत एव प्रधावति, पश्चात एव उत्तिष्ठति तत एव प्रधावति यतो प्रामस्तत एव प्रधावेत् तस्मात् भ्रान्वा यत्र स्थण्डिलमवधारितं तत्र गन्तव्यं न तेनैव पथा, निवर्त्तनेति द्वारं । यदा स्थण्डिलं प्रमार्जितं भवति तदा कुशमुट्यैकयास्युच्छिनया धारया संस्तारकः संस्तीयेते, स च सर्वत्र समः कर्तव्यः, विषमे हमे दोषाः । यदि पुनस्तृणानि न भवेयुस्तदेष विधिः. व्याख्या - जत्थ तणा न विज्जति तत्थ चुण्णेहिं नागकेसरेहिं वा अवोच्छिन्नाए धाराए ककारो कायवो हेट्ठा य तकारो वधेयवो, असइ चुण्णाणं केसराणं वा पलेवयाईडिंवि किरै । तणत्ति दारं गयं, इयाणिं सीसत्ति दारं, तत्थ--- जाए दिसाएं गामो तत्तो सीसं तु होइ कायष्ठं । उद्वैतरक्खणद्वा एस विही से समासेणं ॥ 52 ॥ इमीए वक्खाणं- जाए दिसाए गामो परिहविज्जंतस्स तओ सीसं कायबं, पडिस्सयाओऽवि णीणंतेहिं पुत्रं पाया णीणेयबा पच्छा सीसं, किंनिमित्तं -', 'उद्वैतरक्खणडा' जओ उट्ठेइ तओ चेत्र गच्छइ सपडिहुत्ते गच्छंते अमंगलंतिकट्टु । सीसत्ति दारं, इयाणिं उवगरणेति दारं चिणा उवगरणं दोसा उभ अधिकरणंमि मिच्छत सो व राया व कुणै गामाण वहकरणं ॥ 53 ॥ इमीए वक्खाणं- परिद्वाविज्जंते अहाजायमुवगरणं ठवेयवं-मुहपोतिया रयहरणं चोलपट्टओ य, जै एवं न ठवेंति असमाचारी आणाविराहणा, तत्थ दिट्ठे जणेण दंडिओ सोचा कुविओ कोवि उद्दविओत्ति गामवहणं करेज मिच्छतं 1 यत्र तृणानि न विद्यन्ते तत्र चूर्ण नागकेशरैर्वाऽव्युच्छिन्नया धारया ककारः कर्त्तव्यः अधस्ताच्च तकारो बद्धग्यः, असत्सु चूर्णेषु केशरेषु वा प्रलेपादिभिरपि क्रियते । तृणानीति द्वारं गतं इदानीं शीर्षमिति द्वारं, तत्र-अस्या व्याख्यानं यस्यां दिशि ग्रामः परिष्ठापयतस्तस्यां शीर्ष कर्त्तव्यं, प्रतिश्रयादपि नीयमानैः पूर्व पादी निष्काशयितस्य पश्चाच्छीर्ष, किंनिमित्तं ?, उत्तिष्ठतो रक्षार्थ, यत उत्तिष्ठति तत एव गच्छति सप्रतिपक्षे ( परावृत्य ) गच्छत्य मङ्गलमितिकृत्वा । शीर्षमिति द्वारं, इदानीमुपकरणमिति द्वारं, अस्या व्याख्यानं - परिष्ठाप्यमाने यथाजातमुपकरणं स्थाप्यं मुखवखिका रजोहरणं चोलपट्टकथ, यथेवं न स्थापयन्ति असामाचारी आज्ञाविराधना, तत्र दृष्टे जनेन दण्डिकः श्रुत्वा कुपितः कोऽप्युपद्रावित इति प्रामवधं कुर्यात् मिध्यात्वं Page #107 -------------------------------------------------------------------------- ________________ 93 आवश्यक हारिभद्रीया वा गच्छेज, जहा उज्जेणयस्स तवण्णियलिंगेणं कालगयरस मिच्छत्तं जायं तवणियपरिसेवणाए, पच्छा आयरिएहिं पडिबोहिओ, जस्स वा गामस्स सगासे परिद्वविओ सो गामो कालेगा पडिव दवाविजड दंडिएण, एए दोसा जम्हा अन्धिकरणे । उवगरणेति दारं गये, इयार्णि उठाणेत्ति दारं, तत्थ गाहा o--- सहि निवेसण साही गाममज्ये व गामदाने य अंतरज्जाणंतर निसीहिया नहिए वोचं ॥ 54 ॥ सहनिवेसणसाही गामयं चेव गाम मोतो । मंडलकंदुरेसे निसीहिया खेव रजं तु ॥ 55 ॥ इमीणं वक्खाणं-कलेवरं नीणेज्जमाणं वसहीए चेव उट्ठेह वसही मोत्तवा, निवेसणे उठेइ निवेसणं मोत्सवं, निवेसणंति एगद्दारं वैपरिक्खित्तं अणेगघरं फलिहियं, साहीए उट्ठेइ साही मोत्तवा, साही घराण पंती, गाममज्झे उट्ठेइ गामर्द्ध मोत्त, गामद्दारे उट्ठेइ गामो मोत्तबो, गामस्स उज्ज्ञाणस्स य अंतरा उट्ठेइ मंडल मोतयं, मंडलंति विसयमंडलं, उज्जाणे उट्ठे कंडे मोत्त, कंडंति देसखंड मंडलाओ महलतरं भण्णइ, उज्जाणस्स य निमीहियाए य अंतरा उठेइ देसो मोत्तषो, 1 वा गच्छेत् ययोज्जयिनीकस्य तक्षणिक ( तहूर्णिक ) लिङ्गेन कालगतस्य मिथ्यात्वं जातं तचनिकपरिषेवणया, पञ्चादाचार्यैः प्रतिबोधितः यस्य वा ग्रामस्य सकाशे परिष्ठापितः स प्रामः कालेन प्रतिवैरं दाप्यते दण्डिकेन, एते दोषा यस्मादचिह्नकरणे । उपकरणमिति द्वारं गतं इदानीमुत्थानमिति द्वार, तत्र गाथे- अनयोर्यायानं कलेवरं निष्काश्यमानं वसतावेवोत्तिष्ठति वसतिर्मोक्तव्या, निवेशने उत्तिष्ठति निवेशनं मोकव्यं निवेशनमिति एकद्वारा वृतिपरिक्षिप्ताऽनेक गृह फलहिका, पाटके उत्तिष्ठति पाटको मोक्तव्यः, पाटको (शाखा) गृहाणां पतिः ग्राममध्ये उत्तिष्ठति प्रामा मोक, ग्रामद्वारे नि प्रति ग्रामो मोतव्यः, ग्रामस्योद्यानस्य चान्तरोनिष्ठति मण्डलं मोकव्यं, मण्डलमिति विषयमण्डलं ( देशस्य लघुतमो विभागः ), उद्याने उत्तीति काण्ड ( लघुतरो भागः ) मोक्तव्यं, काण्डमिति देशखण्डं मण्डलाहत्तरं भण्यते, उद्यानस्य नैपेधिक्याचान्तरोत्तिष्ठति देशो ( लघु ) मोतव्यः. निसीहियाए उट्ठे रजं मोत्तघं, एवं ता निज्जंतस्स विही, तंमि परिहविए गीयत्था एगपासं मुहुत्तं संविक्खंति, कयावि परिविवि रहेजा, तत्थ निसीहियाए जै उट्ठेइ तत्थेव पडिओ उवस्सओ मोत्तो, निमीहियाए उज्जाणस्स य अंतररा jar3a पडै निवेसणं मोत्तबं, उज्जाणे पडै साही मोत्तवा, उज्जाणस्स गामस्स य अंतरा जै पडै गामद्धं मोत्तबं, गामदारे पडै गामो मोत्तो, गाममज्झे पडै मंडलं मोत्तन्वं, साहीए पडै कंडो मोत्तवो, निबेसणे पडै देसो मोत्तवो, वसहीए पडै रज्जं मोत्तवं, तथा चाह भाष्यकारः वञ्चते जो उ कमो कलेवर पवेसणंमि वोचत्थो । णवरं पुण णाणत्तं गामद्दारंमि बोद्धव्यं ॥ 206 ॥ ( bhA0 ) // अत्र विपर्यस्तमेऽङ्गीकृते तुल्यतैव नानात्वं, तथा च निर्गमनेऽपि ग्रामद्वारोत्थाने ग्रामपरित्याग उक्तः, इहापि स एवेति तुल्यता, निज्जूढो जै वीयं वारं एत्ति दो रज्जाणि मोत्तत्राणि, तैयाए तिण्णि रज्जाणि, तेण परं बहुसोऽवि वारे पविते तिष्णि चेत्र रज्जाणि मोत्तवाणि असिवादकारणेहिं तत्थ वसंताण जस्स जो उ तवो । अभिगहियाणभिगहिश्रो सा तस्स उ जोगपरिवुद्धी ॥ 56 ॥ नपेधिक्यामुत्तिष्ठति राज्यं मोकव्यं, एवं तावत् नीयमाने विधिः, तस्मिन् परिष्ठापिते गीतार्था एकपार्श्वे मुहूर्त्त प्रतीक्षन्ते, कदाचित् परिष्ठापितोऽप्युति. छेत् तत्र नैपेधित्रयामुतिप्रति यदि तथैव पतित उपाश्रयो मोतव्यः, नैयेधित्रया उद्यानस्य चान्तरा यदि पतति निवेशनं मोक्तव्यं, उद्याने पतति शात्रा (पाटको) मोकव्याः, उद्यानस्य ग्रामस्य चान्तरा यदि पतति ग्रामार्धं मोकव्यं ग्रामद्वारे पतति ग्रामो मोतव्यः, ग्राममध्ये पतति मण्डलं मोक्तव्यं, शाखायां पतनि काण्डं मोकव्यं निवेशने पतति देशो मोक्तव्यः, वसतौ पतति राज्यं मोक्तव्यं । निर्यूहो यदि द्वितीयमपि वारमायाति द्वे राज्ये मोक्तव्ये तृतीयस्य श्रीणि राज्यानि ततः परं बहुशोऽपि वारा प्रविशति त्रीण्येव राज्यानि मोक्तम्यानि. ईमीए वक्खाणं- जै बहिया असिवाईहिं कारणेहिं न निग्गच्छेति ताहे तत्थेव वसंता जोगवुद्धिं करेंति, नमोकारङ्गत्ता पोरिसिं करेंति, पोरिसित्ता पुरिमनुं, सइ सामत्थे आयंबिलं पारेइ, असइ निवीयं, असमत्थो जै तो एक्कासणयं, एवं सत्रियं, पुरिमद्दतित्ता उत्थं, चउत्थइत्ता छडं, एवं विभासा । उट्ठाणेत्ति गयं, इयाणिं णामगहणेत्ति दारं gives णामं एगस्स दोन्हमहवाचि दोन सोसिं । खिष्यं तु को यकरणं परिण्णगण भेयवारसमं ॥ 57 ॥ इमीए वक्खाणं- जावैयाणं णामं गेण्डै तावैयाणं खिष्पं लोयकरणं 'pariNNaM'ti वारसमं च दिज्जइ, अतरंतस्स दसमं अट्टमं छटं चत्धाइ वा, गणभेओ य कीरै, ते गणाओ य णिन्ति । णामग्गहणेत्ति दारं गयं, इयाणि पयाहिणेत्ति दारंजो जहियं सो तत्तो नियत पयाहिणं न कायहं । उहालाई दोसा विराहणा बालबुडाई ॥ 58 ॥ सुरे वक्खाणं- परिवेत्ता जो जओ सो तओ चेव नियत्तति, पयाहिणं न करेइ, जै करिंति उट्ठेइ विराहणा बालहाईणं, जओ सो जदहिमुहो ठविओ तओ चैव धावै । पयाहिणेत्ति पयं गयं, इयाणि काउस्सग्गकरणेत्ति दारं गाहा-- 1 अस्या व्याख्यानं यदि बहिरशिवादिभिः कारणैर्न निर्गच्छन्ति तदा तत्रैव वसन्तो योगवृद्धिं कुर्वन्ति, नमस्कारीयाः पौरुप कुर्वन्ति, पौरुषीयाः पुरिमार्चे, सति सामर्थ्य आत्रामाम्लं पारयति असति निर्निकृतिकं, असमर्थों यदि तदैकाशनकं, एवं सद्वितीयं पूर्वार्धीयाश्चतुर्थे चतुर्थीयाः पष्ठं, एवं विभाषा । उथानमिति गतं इदानीं नामग्रहणमिति द्वारं - अस्या व्याल्यानं यावतां नाम गृह्णाति तावतां क्षिप्रं खोचकरणं 'परिशा' मिति द्वादशमश्र दीयते, अशक्नुवतो दशमोऽष्टमः पटः चतुर्थात्रियों, गणभेद क्रियते, ते गणाच्च निय्न्ति। नामग्रहणमिति द्वारं गतं इदानीं प्रदक्षिणेति द्वारं भस्या व्याख्यानं-परिष्ठाप्य यो यत्र स तत एव निवर्त्तते प्रदक्षिणां न करोति, यदि कुर्वम्युनिष्ठति विराधना बालवृद्धादीनां यतः स यदभिमुखः स्थापितस्तत एव धावति । प्रदक्षिणेति पदं गतं. इदानीं कायोत्सर्गकरणमिति द्वारे गाथा. Page #108 -------------------------------------------------------------------------- ________________ 99 आवश्यकहारिभद्रीया पहाणाई दोसा उ होति तस्थेव काउसगंमि । भागम्मुवस्सयं गुरुसगासे विहीए~ मस्सग्गो ॥ 59 ॥ इमीए वक्खाणं-कोइ भणेजा-तत्थेव किमिति काउस्सग्गो न कीरै?, भण्णंति-उहाणाई दोसा हवंति, तओ आगम्म चेइहरं गच्छंति, चेइयाई वंदित्ता संतिनिमित्तं अजियसंतित्थयं पढंति, तिण्णि वा थुइओ परिहायमाणाओ कहिजति, तओ आगंतु आयरियसगासे अविहिपारिठावणियाए काउस्सग्गो कीरै, एतावान् वृद्धसम्प्रदायः, आयरणा पुण ओमच्छगरयहरणेण गमणागमणं किर आलोइजइ, तओ जाव इरिया पडिक्कमिजइ तओ चेइयाई वंदित्तेत्यादि सिवे विही, असिवे न कीरै, जो पडिस्सए अच्छइ सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमजइत्ति काउस्सग्गदारं गयं, इयाणि खमणासज्झायस्स दारा भण्णंति खमणे य असज्झाए राइणिय महाणिणाय निवगा वा। सेसेसु नस्थि खमणं नेव असमाइयं होई॥6॥ व्याख्या-क्षपणं अस्वाध्यायश्च जै 'राइणिओऽत्ति आयरिओत्ति 'महाणिणाओऽत्ति महाजणणाओ नियगा वा मस्या व्याण्यानं-कश्चिद् भणेत्-तत्रैव किमिति कायोत्सगों न क्रियते', भण्यते-उत्थामादयो दोषा भवन्ति, तत आगम्य चैत्यगृहं गच्छन्ति, चैत्यानि वन्दित्वा शान्तिनिमित्तमजितशान्तिस्तवं पठन्ति, तिस्रो वा स्तुतीः परिहीयमानाः कथयन्ति, तत आगत्याचार्यसकाशेऽविधिपरिष्ठापनिक्यै कायोत्सर्गः क्रियते, आचरणा पुनसन्मस्तकरजोहरणेन गमनागमनं किलाकोच्यते, ततो यावदीयों प्रतिक्रम्यते ततश्चैत्यानि वन्दित्वेत्यादि शिवे विधिः, अशिवे न क्रियते, यः प्रनिश्रये तिष्ठति स उच्चारप्रश्रवणश्लेष्ममात्रकाणि शोधयति वसतिं प्रमार्जयति इति कायोत्सर्गद्वारं गतं, इदानी क्षपणास्वाध्याययोद्वारे भण्येते-यदि रातिक इति आचार्य इति महानिनाद इति महाजनज्ञातो निजका वा. सण्णायगा वा से अस्थि, तेसिं अधितित्ति कीरै, 'सेसेसु नत्थि खमणं' सेसेसु साहुसुन कीरै खमणं, णेव असज्झाइयं होइ, सज्झाओवि कीरैत्ति भणिय, एवं ताव सिवे, असिवे खमणं नस्थि जोगवुड्डी कीरै, काउस्सग्गो अविहिविगिंचणियाए ण कीरै, पडिस्सए मुहुत्तयं संचिक्खाविजइ जाव उवउत्तो, तत्थ अहाजायं न कीरै, तत्थ जेण संथारएण णीणिओ सो विकरणो कीरै, जै न करेंति असमाचारी पवडै, अहिगरणं आणेज वा देवया पंता तम्हा विकरणो कायवो, खमणासज्झाइगदारा गया, अवलोयणेत्ति दारं भवरजयस्स तसो सुत्तस्थविसारएहि थिरएहिं । अवलोयण कायदा सुहासुहगैनिमित्तही ॥ 6 ॥ जं दिसि विकडियं खलु सरीरयं भक्खुयं तु संविक्खे । तं दिसि सिवं वयंती सुत्तस्थ विसारया धीरा ॥ 2 ॥ एएसिं वक्खाणं-'अवरुज्ज (रज) yassa'tti बीयदिणंमि अवलोयणं च कायचं, सुहासुहजाणणत्थं गइजाणणत्थं च, तं पुण कस्स घेप्प-आयरियस्स महिड्डियस्स भत्तपच्चक्खाइयस्स अण्णो वा जो महातवस्सी, जं दिसं तं सरीरं कडियं तं सज्ञातीया वा तस्य सन्ति, तेपामतिरिति क्रियते, 'शेषेषु नास्ति क्षपण' शेपेसु साधुषुन क्रियते क्षपणं, नैवास्वाध्यायिक भवति, स्वाध्यायोऽपि क्रियते इति भणितं, एवं तावत् शिवे, अशिषे क्षपणं नास्ति योगवृद्धिः क्रियते, कायोत्सर्गोऽविधिपारिष्ठापनिक्य न क्रियते, प्रतिश्रये मुहूर्त प्रतीक्ष्यते यावदुपयुक्तः, नत्र यथाजातं न क्रियते, तत्र येन संस्तारकेण निष्काशितः सोऽविकरायः क्रियते, यदि म कुर्वन्ति भसामाचारी प्रवर्धते, अधिकरणमानयेद्वा देवता प्रान्ता, तस्माद्विकरणः कर्तव्यः, क्षपणास्वाध्यायद्वारे गते, अवलोकनमिति द्वारं, एतयोयाख्यान-द्वितीयदिनेऽवलोकनं च कर्त्तव्यं शुभाशुभज्ञानार्थ गतिज्ञानार्थ च, तत् पुनः कस्य गृह्यते !, भाचार्यस्य महर्धिकस्य प्रत्याख्यातभक्तस्य भन्यो वा यो महातपस्वी, यस्यो दिशि तरछरीरकं कृष्टं भेषखं सुहविहारं च वदंति, अह तत्थेव संविक्खियं अक्खुयं ताहे तंमि देसे सिवं सुभिक्खं सुहविहारं च भवै, जैदिवसे अच्छइ तैव रिसाणि सुभिक्ख, एयं सुहासुह, इयाणि ववहारओ गई भणामि एस्थ य थलकरणे विमाणिओ जोइसिमो वाणमंतर समंमि । गड्ढाए भवणवासी एस गई से समासेण ॥ 3 ॥ निगदसिद्धैव, व्याख्यातं द्वारगाथाद्वयं, साम्प्रतं तस्मिन्नेव द्वारगाथाद्वितये यो विधिरुक्तः स सर्वः क्व कर्तव्यः क्व वा न कतव्य इति प्रतिपादयन्नाह एसा उ विही सबा कायद्या सिमि जो जहि वसइ । असिवे खमण विवड्डी काउस्सग्गं च वजेजा ॥ 6 ॥ व्याख्या-'एसेऽति अणंतरवक्खायविही मेरा सीमा आयरणा इति एगठा, 'कायचा' करेयवा तुशब्दोऽवधारणे ववहियसंबंधओ काययो एवं, कमि ? 'simi'tti प्रान्तदेवताकृतोपसर्गवर्जिते काले 'जो' साहू 'जहिं खेत्ते वसइ, असिवे कहं ? असिवे खमणं विवजइ, किं पुण ?, जोगविवड्डी कीरै, 'काउस्सग्गं च वजेजा' काउस्सग्गो य न कीरै । / साम्प्रतमुक्तार्थोपसंहारार्थ गाथामाह एसो दिसाविभागो नायवो दुविहदाहरणं च । वोसिरणं भवलोयण सुहासुहगई विसेसो य ॥ 15 ॥ 1 तस्यां दिशि सुभिक्षं सुखविहारा वदन्ति, यदि तत्रैव तत् कृष्टं अक्षुण्णं तदातसिन् देशे शिवं सुभिक्षं सुख विहारश्च भवति, यतिदिवसान् तिष्ठति ततिवर्षाणि सुभिक्षं, एतत् शुभाशुभं, इदानी व्यवहारतो गति भणामि-अनन्तरो व्याख्यातविधिः मर्यादा सीमा आचरणेत्येकार्थाः, कर्तव्या, व्यवहितः संबन्धः कर्तव्य एवं, कस्मिन् ?,-यः साधुयंत्र क्षेत्रे वसति, अशिवे कथं ?-शिवे क्षपणं विवर्यते, किंपुनः, योगविवृद्धिः क्रियते, 'कायोत्सर्ग च वर्जयेत्' कायो सर्गश्च न क्रियते । Page #109 -------------------------------------------------------------------------- ________________ 100 आवश्यकहारिभद्रीया व्याख्या-'एसो' इति aNaMtaradAragAhAduyassa'tyo कि ?-'दिसाविभागो णायचो' दिसिविभागो नाम अचित्तसंजयपरिद्वावणियविहिं पइ दिसिप्पदरिसणं संखेवेण दिसिपडिवजावणंति भणियं होइ, अहवा दिसिविभागो मूलदारगहणं, सेसदारोवलक्खणं चेयं दहवं, अचित्तसंजयपारिठ्ठावणियं पइ एसो दारविवेओ णायवोत्ति भणियं होइ, 'दुविहदधहरणं चेऽति दुविहदवं जाम पुवकालगहियं कुसाइ णायबमिति अणुवट्टए, 'वोसिरणति संजयसरीरस्स परिवणं 'अवलोयणं' बीयदिणे निरिक्खणंति 'सुहासुहगइविसेसो ya'tti सुहासुहगतिविसेसो वंतराइसु उववायभेया यत्ति भणियं होइ, एसा अचित्तसंजयपारिट्ठावणिया भणिया, इयाणिं असंजयमणुस्साणं भण्णइ, तत्थ गाहा अस्संजयमणुएहिं जा सा दुविहा य आणुपुचीए । सच्चित्तेहिं सुपिहिया ! भञ्चित्तेहिं च नायझा ॥ 16 ॥ इयं निगदसिद्धैव, तत्थ सचित्तेहि भण्णइ, कहं पण तीए संभवोत्ति ?, आह कप्पगरूयस्स उ वोसिरणं संजयाण वसहीए । उदयपह बहुसमागम विपजहालोयणं कुज्जा ॥ 6 ॥ 1 अनन्तरगाथाद्विकस्यार्थः, किं !, 'दिग्विभागो ज्ञातव्यः' दिग्विभागो नामाचित्तसंयतपारिष्ठापनिकीविधि प्रति दिक्प्रदर्शनं संक्षेपेण दिप्रतिपादनमिति भणितं भवति, अथवा दिग्विभाग इति मूलद्वारग्रहणं, शेपद्वारोपलक्षणं चैतत् प्रष्टव्यं, अचित्तसंयतपारितापनिकी प्रति एष द्वारविवेको ज्ञातव्य इति भणितं भवति, द्विविधद्रव्यहरणं चेति द्विविधद्रव्यं नाम पूर्वकालगृहीतं कुशादि ज्ञातव्यमिति अनुवर्तते, व्युत्सर्जनमिति संयतशरीरस्य परिष्ठापन, अवलोकनं द्वितीयदिवसे निरीक्षणमिति शुभाशुभगतिविशेषो व्यन्तरादिपूरपातभेदाति भणितं भवति । एषाऽचित्तसंयतपारिठापनिकी भणिता, इदानीमसंयतमनुष्याणां मण्यते, तत्र गाथा-तत्र सचित्तैर्भण्यते, कथं पुनस्तस्याः संभव इति ?, भाह. व्याख्या-काइ अविरइया संजयाण वसहीए कप्पगरूवं साहरेजा, सा तिहिं कारणेहिं छुडभेजा, कि ?-एएसिं उड्डाहो भवउत्ति छुहेज्जा पडिणीययाए, काइ साहम्मिणी लिंगत्थी एएहिं मम लिंग हरियंति एएण पडिणिवेसेण कप्पटगरूवं पडियस्सयसमीवे साहरेजा, अहवा चरिया तबण्णिगिणी बोडिगिणी पाहुडिया वा मा अम्हाणं अजसो भविस्सइ तओ संजओवस्सगसमीवे ठवेजा एएसिं उड्डाहो हउत्ति, अणुकंपाए काइ दुक्काले दारयरूवं छड्डिउंकामा चिंतेइ-एए भगवंतो सत्तहियहाए उवट्ठिया, एतेसिं वसहीए साहरामि, एए सिं भत्तं पाणं वा दाहिति, अहवा कहिंवि सेन्जायरेसु वा इयरघरेस वा छभिस्संति, अओ साहवस्सए परिवेज्जा, भएण काहय रंडा पउत्थवडया साहरेजा. एए अणकपीहिति. तत्थ का विही?-दिवसे 2 वसही वसहेहिं चत्तारि वारा परियचियबा, पचुसे पओसे अपरण्हे अहुरत्ते, मा मा एए दोसा होहिंति, जै विगिचंती दिहा ताहे बोलो कीरै-एसा इत्थिया दारयरूवं छड्डेऊण पलाया, ताहे लोगो एइ पेच्छइ य तं काचिदविरतिका संयतानां वसतौ कल्पस्थकरूपं संहरेत् , सा त्रिभिः कारणैः क्षिपेत् , किं , एतेषामुडाहो भवस्विति क्षिपेत् प्रत्यनीकतया, काचित साधर्मिणी लिमार्थिनी एतैर्मम लिङ्गं हृतमिति एतेन प्रतिनिवेशेन कल्पकस्थकरूपं प्रतिश्रयसमीपे संहरेत् , अथवा चरिका तद्वर्णिकी ब्राह्मणी प्राभृतिका वाऽस्माकमयशो मा भूत्ततः संयतोपाश्रयसमीपे स्थापयेत् एतेषां उडाहो भवविति, अनुकम्पया काचिदुष्काले दारकरूपं त्यक्तुकामा चिन्तयति-एते भगवन्तः सत्यहितार्यायोपस्थिताः, एतेषां वसतौ संहरामि, एतेऽस्मै भक्तं पानं वा दास्यन्ति, अथवा कुत्रचित् शय्यातरेपु वा इतरगृहेषु वा निक्षेप्स्यन्ति, अतः साधूपाश्रये परिस्थापयेत्, भयेन काचिञ्च रण्डा प्रोपितपतिका संहरेत् , एतेऽनुकम्पयिष्यन्ति, तत्र को विधिः 1, दिवसे दिवसे वसतिषभैश्चतुः कृस्वः पर्यंतच्या प्रत्यूषसि प्रदोपे अपराले अर्धरात्रे, मा मा एते दोपा भूवन् , यदि त्यजन्ती हटा तदा रावः क्रियते-एपा स्त्री वारकरूपं त्यक्त्वा पलायिता, सदा लोक एति पृच्छति च ता. तोहे सो लोगो जं जाणरतं करेउ, अह न दिद्या ताहे विगिंचिजइ, उदयपहे जणो या जत्थ पएसे पए निग्गओ अच्छइ तत्थ ठवेत्ता पडिचरै अण्णओमुहो जहा लोगो न जाणइ जहा किंचि पडिक्खंतो अच्छइ, जहा तं सुणएण कारण वा मजारेण वा न मारिजइ, जाहे केणै दिदं ताहे सो ओसरै । सचित्तासंजयमणुयपरिछावणिया गया, इयाणिं अचि. त्तासंजयमणयपरिहावणिया भण्णइ परिणीयसरीरछुहणे वणीमगाईसु होइ मच्चित्ता । तोवेक्खकालकरणं विप्पजहविगिचणं कुजा ॥ 6 ॥ व्याख्या-पडिणीओ कोइ वणीमगसरीरं छुहेज जहा एएर्सि उड्डाहो भवउत्ति, वणीमगो वा तत्थ गंतूण मओ, केणै वा मारेऊण एत्थ निदोसंति छड्डिओ, अविरइयाए मणुस्सेण वा उकलंबियं होजा, तत्थ तहेव बोलं करेंति, लोगस्स कहिजइ, एसो णठोत्ति, उक्कलंविए निधिण्णेण वारेंताणं रडंताणं मारिओ अप्पा होज्जा ताहे दिहे ण कालक्खेवो कायचो, पडिलेहिऊण जै कोइ नत्थि ताहे जत्थ कस्सइ निवेसणं न होइ तत्थ विगिचिज इ उपेक्खेज वा, पओसो वै संचरै तदा स लोको यज्जानातु तत्करोतु, अथ न दृष्टा तदा त्यज्यते, उदकपथे जनो वा यन्त्र प्रदेशे प्रगे निर्गतस्तिष्ठति तत्र स्थापयित्वा प्रतिचरति अन्यतोमुखो यथा लोको न जानाति यथा किचित् प्रतीक्षमाण स्तिष्ठति, यथा तत् शुना काकेन वा मार्जारेण वा न मार्यते, यदा केनचिदृष्टं तदा सोऽपसरति । सचित्तासंयतमनुष्यपरिष्ठापना गता, इदानीमचित्तासंयतमनुजपरिष्ठापना भण्यते-प्रत्पनीकः कश्चित् वनीपकशरीरं क्षिपेत् यथैतेषामुढाहो भवविति, वनीपको वा तत्रागत्य भृतः, केनचिदा मारयित्वाऽत्र निदापमिति त्यक्तः, अविरतिकया मनुष्येण तोबदं भवेत् , तत्र सथैव रवं कुर्षन्ति, लोकाय कथ्यते-एप नष्ट इनि, नद निर्विण्णेन वारयस्सु रटामु मारित आत्मा भवेत् तदारष्टे न कालोपः कर्तव्यः, प्रतिलिख्य यदि कोऽपि नास्ति तदा यत्र कस्यचिनिवेशनं न भवति तत्र स्यज्यते उपेक्ष्यते वा, प्रदोपो वर्त्तते संचरति Page #110 -------------------------------------------------------------------------- ________________ 101 आवश्यकहारिभद्रीया । लोगो ताहे निस्संचरे विवेगो जहा एत्थ आएसे ण उवेक्खेयधो ताहं चैव विगिंचिजइ ऐपहाए संचिक्खावेत्ता अप्पसागारिए विगिंचिजइ, जै नत्थि कोइ पडियरै, अह कोइ पडियरै तस्सेव उवरि छुन्भै, एवं विप्पजहणा, विर्गिचणा णामं जं तत्थ तस्स भंडोवगरणं तस्स विवेगो, जै रुहिरं ताहे न छड्डेजइ, एकहा वा विहा वा मग्गो नजिहित्ति, ताहे बोल्क्र्न्न्विभासा। अचित्तासंजयमणुयपारिठावणिया गया, इयाणिं णोमणुयपारिठ्ठावणिया भण्णइ जोमणुएहिं जा सा सिरिएहिं सा य होइ दुविहा उ । सचित्तेहि सुविहिया ! अधित्तेहिं च नायबा ॥ 9 ॥ निगदसिद्धा, दुविहंपि एगगाहाए भण्णइ चाउलोयगमाईहिं जलचरमाईण होह सचित्ता । जलयलखहकालगए अचित्ते विगिंधणं कुजा ॥ 7 ॥ दमीए वक्खाणं-णोमणुस्सा 2 सचित्ता अचित्ता य, सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनिजुत्तीए तत्थ निवुडओ आसि मच्छओ मंडुक्कलिया वा, तं घेत्तूण थेवेण पाणिएण सह निजइ, पाणियमंडुक्को पाणिय लोकः तदा निस्सञ्चारे विवेको यथाऽवादेशे नोपेक्षितव्यस्तदैव त्यज्यते अतिप्रमाते प्रतीक्ष्याल्पसागारिके त्यज्यते, यदि नास्ति कोऽपिप्रतिचरति, भय कोऽपि प्रतिचरति तस्यैवोपरि क्षिप्यते, एवं विग्रहानं, विवेको नाम यत्तत्र तस्य भाण्डोपकरणं तस्य त्यागः, यदि रुधिरं तदा न स्यज्यते, एकधा द्विधा वा मागों ज्ञायते इति, तदा बोलकरणविभाषा । अचित्तासंयतमनुजपारिठापनिकी गता, इदानीं नोमनुजपारिष्ठापनिकी भण्यते-द्विविधमप्येकगाथया मण्यते-मस्या व्याख्यान-नोमनुष्या0 (द्विविधा) सचित्ता अचित्ता च, सचित्ता तन्दुलोदकादिषु, तन्दुलोदकग्रहणं यथा ओधनियुक्तौ तत्र यूडित मासीत् मत्स्यो मण्डकिका वा, तां गृहीत्वा स्तोकेन पानीयेन सह नीयते, पानीयमण्डू को जलं दैवण उद्देइ, मच्छओ बला छुन्भै, आइग्गहणेण संसठ्ठपाणएण वा गोरसकुंडए वा तेल्लभायणे वा एवं सञ्चित्ता, अञ्चित्ता अणिमिसओ केणै आणीओ पक्खिणा पडिणीएण वा, थलयरो उंदुरो घरकोइलो एवमाई, खहचरो हंसवायसमयूराई, जत्थ सदोसं तत्थ विवेगो अप्पसागारिए बोलकरणं वा, निहोसे जाहे रुच्चै ताहे विर्गिचइ । तसपाणपारिद्वावणिया गया, इयाणिं णोतसपाणपारिडावणिया भण्णइ णोतसपाणेहिं जा सा दुविहा होइ आणुपुछीए । माहारंमि सुविहिला ! नायबा नोमनाहारे ॥ 1 ॥ णोतस निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थ आहारमि उ जा सा सा दुविहा होइ आणुपुतीए । जाया व सुविहिया ! नायब तह अजाया ॥ 3 ॥ 'आहारे' आहारविषये याऽसौ पारिस्थापनिका सा 'द्विविधा' द्विप्रकारा भवति 'आनुपूज्' परिपाव्या, द्वैविध्य दर्शयति-'जाया चेव सुविहिया ! णायवा तह अजाया य' तत्र दोषात् परित्यागार्हाहारविषया या सा जाता, ततश्च जाता चैव 'सुविहिता' इत्यामन्त्रणं प्राग्वत् , ज्ञातव्या, तथाऽजाता च, तत्रातिरिक्तनिरवद्याहारपरित्यागविषयाऽजातोच्यत इति गाथार्थ्ः॥ 72 ॥ तत्र जातां स्वयमेव प्रतिपादयन्नाह प्ट्रोत्तिष्ठति, मत्यो बलारिक्षच्यते, आदिग्रहणेन संसृष्टपानीयेन वा गोरसकुण्डे वा तैलभाजने वा एवं सचित्ता, अचिता-अनिमेषः केनचिदानीता पक्षिणा प्रत्यनीकेन वा, स्थलचरो मूपको गृहकोकिला एवमादि, खेचरः हंसवायसमयूरादि, यत्र सदोषस्तत्र विवेकोऽपसागारिके राषकरण वा, निषि यदा रोचति तदा व्यज्यते । सप्राणपारिष्ठापनिकी गता, इदानी नोत्रसप्राणपारिष्टापनिकी भण्यते. बाहाकम्मे य तहा कोहविसे मामिभोगिए घिए। एएण होह जाया वोच्छ से विहीए वोसिरणं ॥ 5 ॥ व्याख्या-आधाकर्म-प्रतीतं तस्मिन्नाधाकर्मणि च तथा 'लोहविसे आभिओगिए गहिएऽत्ति लोभाद्गृहीते ऽविसेऽत्ति विषकृते गृहीते ऽआभिओगिएऽत्ति वशीकरणाय मन्त्राभिसंस्कृते गृहीते सति कथश्चिन्मक्षिकाव्यापत्तिचेतोऽन्यथात्वादिलिङ्गतश्च ज्ञाते सति 'एतेन' आधाकर्मादिना दोषेण भवति 'जाता' पारिस्थापनिका दोषात्परित्यागार्हाहारविषयेत्यर्थः, 'वोच्छ से विहीए vosiraNaM'ti वक्ष्येऽस्या विधिना-जिनोकेन व्युत्सर्जेनं-परित्यागमित्यर्थः, ॥ 73 ॥ एगतमणावाए अधिसे वंग्छेइ गुरुवढे । छारेण भकमित्ता विद्वाण सावणं कुजा ॥ 1 ॥ व्याख्या-एकान्ते 'अनापाते' ख्याधापातरहिते 'अचेतने' चेतनाविकले 'स्थाण्डिल्ये' भूभागे 'गुरूपदिष्टे' गुरुणा व्याख्याते, अनेनाविधिज्ञेन परिस्थापनं न कार्यमिति दर्शयति, 'छारेण अकमिचा' भस्मना सम्मिश्य 'तिहाण सावर्ण kuja'tti सामान्येन तिम्रो वाराः श्रावणं कुर्यात्-अमुकदोषदुष्टमिदं व्युत्सृजामि एवं, विशेषतस्तु विषकृताभियोगिकादेरेवापकारकस्यैष विधिः, न त्वाधाकर्मादेः, तद्गतं प्रसङ्गेनेहैव भणिष्याम इति गाथार्थः ॥ 74 ॥ अजातपारिस्थापनिकी प्रतिपादयन्नाह आयरिए य गिलाणे पाहुणए दुष्ठहे सहसलाहे । एसा खलु अजाया वोच्छ से विहीए~ वोसिरणं ॥ 5 ॥ व्याख्या-आचार्ये सत्यधिकं गृहीतं किञ्चिद्, एवं ग्लाने प्राघूर्णके दुर्लभे वा विशिष्टद्रव्ये सति सहसलाभे-विशिष्टस्य कथञ्चिल्लाभे सति अतिरिक्तग्रहणसम्भवः, तस्य च या पारिस्थापनिका एषा खल 'अजाता' अदष्टाधिकाहारप पयेत्यर्थः, 'वोच्छं से विहीएं वोसिरणं' प्राग्वदिति गाथार्थः ॥ 75 ॥ Page #111 -------------------------------------------------------------------------- ________________ 102 आवश्यकहारिभद्रीया __ एगंतमणावाए अच्चिते थंडिले गुरुवैहे । आलोए तिणि पुंजे तिहाणं सावणं कुजा ॥ 76 ॥ व्याख्या-पूर्वार्द्ध प्राग्वत् 'आलोएत्ति प्रकाशे त्रीन् पुञ्जान् कुर्यात् , अत एव मूलगुणदुष्टे त्वेकमुत्तरगुणदुष्टे तु द्वाविति प्रसङ्गः, तथा 'तिठ्ठाणं सावणं kuja'tti पूर्ववदयं गाथार्थः ॥ 76 ॥ गताऽऽहारपारिस्थापनिका, अधुना नोआ हारपारिस्थापनिका प्रतिपादयति णोभाहारमी जा सा सा दुविहा होइ आणुपुरीए । उवगरणमि सुविहिया ! नायचा नोयौवगरणे ॥ 77 ॥ निगदसिद्धा, नवरं नौपकरणं श्लेष्मादि गृह्यते, उवगरणमि उ जा सा सा दुविहा होइ आणुपुखीए । जाया चेव सुविहिया ! नायशा तह अजाया y॥7॥ निगदसिद्धैव, नवरमुपकरणं वस्त्रादि, जाया प वस्थपाए वंका पाए यीवर कुजा । अजायवरथपाए वोचस्थे तुच्छपाए य ॥1॥(प्र्.) व्याख्या-जाता च वस्त्रे पात्रे च वक्तव्या, चोदनाभिप्रायस्तावखे मूलगुणादिदुष्टे वङ्गानि पात्रे च चीवरं कुर्यात् , अजाता च वक्तव्या-वस्त्रे पात्रे च 'वोच्चत्थे तुच्छपाए य' चोदनाभिप्रायो वस्त्रं विपर्यस्त-ऋज स्थाप्यते पात्रं च ऋज स्थाप्यत इति, सिद्धान्तं तु वक्ष्यामः, एष तावदू गाथार्थः ॥ इयं चान्यकर्तृकी गाथा। दुविहा जायमजाया अभियोगविसे य suddha'suddhA य । एगं च दोषिण तिणि य मूलुत्तरसुद्धजाणवा ॥ 79 ॥ व्याख्या-द्विविधा जाताअजातापारिस्थापनिका-आभिओगिकी विषे च अशुद्धा शुद्धा च, तत्र शुद्धा अजाता भविध्यति, अयं च प्राग्निर्दिष्टः सिद्धान्तः-'एगं च दोण्णि तिण्णि य मुलुत्तरसुद्धि जाणाहि' मूलगुणाऽसुद्धे एको ग्रन्थिः पात्रे च रेखा, उत्तरगुणासुद्धे द्वौ, शुद्ध त्रय इति गाथार्थः ॥ अवयवार्थस्तु गाथाद्वयस्याप्ययं सामाचार्यभिज्ञैर्गीत इति-उवगरणे णौवगरणे य, उवगरणे जाया अजाया य, जाया वत्थे पाए य, अजायावि वत्थे पत्ते य, जाया णाम वत्थपायं मलगुणासुद्धं उत्तरगुणासुद्धं वा अभिओगेण वा विसेण वा, जै विसेण आभिओगियं वा वत्थं पायं वा खंडाखंडि काऊण विगिंचियवं, सावणा य तहेव, जाणि ऐरित्ताणि वत्थपायाणि कालगए वा पडिभग्गे वा साहारणगहिए वा जाएज एत्थ का विगिंचणविही1, चोयओ भणइ-आभिओगविसाणं तहेव खंडाखंडिं काऊण विगिंचणं मूलगुणासुद्धवत्थस्स एक वंक कीरै, उत्तरगुणासुद्धस्स दोणि वंकाणि,सुद्धं उज्जुयं विगिंचिज्जइ,पाए mUlaguNa'suddhe एगं चीरं दिज्जइ, उत्तरगुणासद्धे दोन्नि चीरखंडाणि पाए छुम्भंति, सुद्धं तुच्छं कीरै-रित्तयंति भणियं होइ, आयरिया भणंति-एवं सुद्धपि असुद्धं भवर, कह 1, उजयं ठवियं, एगेण वंकेण मूलगुणासुद्धं जायं, दोहिं उत्तरगुणासुद्धं, एकवंकं दुर्वकं वा होज्जा दुवंक उपकरणे नौपकरणे च, उपकरणे जाता अजाता च, जाता वस्ने पात्रे च, अजाताऽपि वस्ने पात्रे च, जाता नाम क्सपात्रं मूलगुणाशुद्धमुत्तरगुणाशुवं वा अभियोगेन वा विषेण वा, यदि विषेणाभियोंगिकं वा वस्त्रं पात्रं वा खण्डशः कृत्वा परिष्ठापनीयं, रेखाश्च तथैव, यान्यतिरिक्तानि वस्त्रपात्राणि कालगते व प्रतिभन्ने वा साधारणगृहीते वा याचेत, अन्न कः परिष्ठापनविधिः-चोदको भणति-आभियोगिकविषयोः तथैव खण्डशः कृत्वा विवेकः मूलगुणाशुद्धवस्त्रस्य एकं वक्रं क्रियते, उत्तरगुणाशुद्धस्य द्वे वक्रे, शुद्धमृजुकं स्यज्यते, पात्रे मूलगुणाशुद्धे एक चीवरं दीयते, उत्तरगुणाशुद्धे द्वे चीवरखण्डे पाने क्षिप्येते, शुद्धं तुच्छ क्रियते-रिक्तमिति भणितं भवति, आचार्या भणन्ति-एवं शुद्धमप्यशुद्धं भवति, कथं ?, ऋजुकं स्थापितं, एकेन वफ्रेण मूलगुणाशुद्धं जातं, द्वाभ्यामुत्तरगुणाशुद्धं, एकवक्रं द्विवक्रं वा भवेत् द्विवक्रं एकवक वा होजा, एवं मूलगुणे उत्तरगुणो होजा उत्तरगुणे वा मूलगुणो होजा, एवं चेव पाएवि होजा, एगं चीवरं निग्गयं मूलगुणासुद्धं जायं, दोहिं विणिग्गएहिं सुद्धं जायं, जे य तेहिं वत्थपाएहिं परिभुजिएहिं दोसा तेसिं आवत्ती भवै, तम्हा जं भणियं ते तं न जुत्तं, तओ कहं दाउं विगिंचियवं ?, आयरिया भणंति-मूलगुणे असुद्धे वत्थे एगो गंठी कीरै उत्तरगुणासुद्धे दोण्णि सुद्धे तिण्णि एवं वत्थे, पाए मूलगुणासुद्धे अंतो अट्ठए एगसण्हिया रेहा कीरै, उत्तरगुणासुद्धे दोण्णि, सुद्धे तिणि रेहाओ, एवं णार्य होइ, जाणएण कायवाणि, कहिं परिडवेयवाणि?-एगंतमणावाए सह पत्ताधरयत्ताणेण, असइ पडिलेहणियाए दोरेण मुहे बज्झइ, उद्धमुहाणि ठविजंति, असइ ठाणस्स पासल्लियं ठविज्जइ, जओ वा आगमो तओ पुप्फयं कीरै, एयाए विहीए विगिंचिजइ, जै कोइ आगारो पावै तहावि वोसठ्ठाऽहिगरणा ते, पात्रे मूलगी भणति-आभियापनीयं, रेखा जाता नाम कम वैकवक्र भवेत् , एवं मूलगुण उत्तरगुणो भवेत् उत्तरगुणे वा मूलगुणो भवेत्, एवमेव पात्रेऽपि भवेत् , एकं चीवरं निर्गतं मूलगुणाशुद्धं जातं, द्वयोविनिर्ग नयोः शुद्धं जातं, ये च तेषु वस्त्रपात्रेषु परिभुज्यमानेषु दोषास्तेषामापत्तिर्भवति, तस्मात् यत् भणितं त्वया तन्न युक्तं, ततः कथं दत्त्वा (चिह) विवेक्तव्यं?, आचार्या भणन्ति-मूलगुणाशुद्ध वस्ने एको प्रन्थिः क्रियते उत्तरगुणाशुद्ध द्वौ शुद्ध त्रयः एवं वस्ने, पात्रे मूलगुणाशुद्ध अन्तस्तले एका लक्षणा रेखा क्रियते उत्तरगुणाशुद्धे हे शुद्धे तिस्रो रेखाः, एवं ज्ञातं भवति, जानानेन कर्तव्यानि, क परिघापनीयानि ?, एकान्तेऽनापाते सह पात्रबन्धरजस्त्राणाभ्यां, असत्या पात्रप्रतिलेखनिकाया श्वरकेण मुखं वध्यते, ऊर्ध्वमुखानि स्थाप्यन्ते, असति स्थाने पावर्ति स्थाप्यते, यतो वाऽऽगमनं ततः (तस्यां दिशि) पुष्पकं (पृष्ठं) क्रियते, एतेन विधिना त्यज्यते, यदि कश्चिदपवादः प्रामोति तथापि ग्युरसृष्टारः अधिकरणमाश्रित्य Page #112 -------------------------------------------------------------------------- ________________ 103 आवश्यकहारिभद्रीया सुद्धा साहुणो, जेहिं अण्णेहिं साहहिं गहियाणि जै कारणे गहियाणि ताणि य सुद्धा जावजीवाए परिभुंजंति, मूलगुणउत्तरगुणेसु उप्पण्णे ते विगिंचइ, गतोपकरणपारिस्थापनिका, अधुना नौपकरणपारिस्थापनिका प्रतिपाद्यते, आह च नौवगरणे जा सा चउठिहा होह भाणुपुत्रीए । उच्चारे पासवणे खेले सिंघाणए चेव ॥ 8 ॥ व्याख्या-निगदसिद्धैव, विधि भणति उच्चारं कुछतो छायं तसपाणरक्खणहाए । कायदुयदिसाभिग्गहे य दो ceva'bhigihe ॥ 1 // पुढविं तसपाणसमुहिएहिं एत्थं तु होइ चउभंगो । पढमपयं पसत्थं सेसाणि उ अप्पसत्याणि ॥ 8 ॥ इमीणं वक्खाणं-जस्स गहणी संसज्जइ तेण छायाए वोसिरियवं, केरिसियाए छायाए?-जोताव लोगस्स उवभोगरुक्खो तत्थ नवोसिरिजइ, निरुवभोगे वोसिरिजइ, तत्थवि जा सयाओ पमाणाओ निग्गया तत्थेव वोसिरिजइ, असइ पुण निग्गयाए त. स्थेव वोसिरिजइ असति रुक्खाणं काएणं छाया कीरै तेसुपरिणएसु वच्चै, काया दोणि-तसकाओथावरकाओय,jai paDileheivipamajai'vi to एगिदियाविरक्खिया तसावि, अह पडिलेहेइ न पमजइ तो थावरा रक्खिया तसा परिच्चत्ता, अह न शुद्धाः साधवः, यैरन्यैः साधुभिर्गृहीतानि यदि कारणे गृहीतानि तानि च शुद्धानि यावजीवं परिभुञ्जन्ति, मूलगुणोत्तरगुणेषु (शुद्धेषु) उत्पनेषु तानि विविच्यन्ते-नयोआख्यानं-यस्य ग्रहणी संसज्यते तेन छायायो व्युरस्रष्टव्यं, कीदृश्यों छायायां ?, यस्तावल्लोकस्योपभोगवृक्षस्तत्र न व्युत्सृज्यते, निरुपभोगे ग्युत्सृज्यते, तत्रापि या स्वकीयात् प्रमाणात् निर्गता तत्रैव व्युत्सृज्यते, असत्या पुनर्निर्गतायां तत्रैव व्युत्सृज्यते असत्सु वृशेषु कायेन छाया क्रियते तेषु परिणतेषु बज्यते, कायौ द्वौ-त्रसकायः स्थावरकायश्च, यदि प्रतिलेखयत्यपि प्रमार्जयत्यपि तदैकेन्द्रिया अपि रक्षितानसा अपि, अथ प्रतिलेखयति ने प्रमार्जयति तदा स्थावरा रक्षिताः, प्रसाः परित्यक्ताः, अथ न । पडिलेहेइ पमजइ थावरा परिचत्ता तसा रक्खिया, इयरत्थ दोवि परिचत्ता, सुप्पडिलेहियसुप्पमजिएसुवि पढम पर्य पसत्थं, वीयतइए एक्केकेण चउत्थं दोहिवि अप्पसत्थं, पढमं आयरियज्ञ सेसा परिहरियवा, दिसाभिग्गहे-'उभे मूत्र पुरीषे च, दिवा कुर्यादुद्न्ग्मुख्ः|रात्रौ दक्षिणतश्चैव, तस्य आयुर्न हीयते ॥ 1 ॥ दो चेव एयाउ अभिगेण्हंति, डगलगहणे तहेव चउभंगो, सूरिये गामे एवमाइ विभासा कायवा जहासंभवं ॥ अधुना शिष्यानुशास्तिपरां परिस गुरुमूलेवि वसंता अनुकूला जे न होंति उ गुरूणं । एएसिं तु पयाणं दूरंदूरेण ते होति ॥ 3 ॥ व्याख्या-'गुरुमूले' गुर्वन्तिकेऽपि 'वसन्तः निवसमाना: अनुकूला ये न भवन्त्येव गुरूणाम्, एतेषां 'पदानां' उक्तलक्षणानां, तुशब्दादन्येषां च दूरंदूरेण ते भवन्ति, अविनीतत्वात्तेषां श्रुतापरिणतेरिति गाथार्थः ॥ पारिस्थापनिकेयं समाप्तेति ॥ पडिकमामि छहिं जीवनिकाएहिं-पुढ विकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सैकारणं तसकाएणं । पडिकमामि छहिं लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए ॥ पडिक्कमामि सत्तहिं भयहाणेहिं । अहहिं मयहाणेहिं । नवहिं बंभचेरगुत्तीहिं । दसविहे समणधम्मे । एकारसहिं उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहिं किरियाठाणेहिं प्रतिलेखयति प्रमार्जयति स्थावराः परित्यक्ताः सा रक्षिताः, इतरत्र द्वयेऽपि परित्यक्ताः, सुप्ररयुपेक्षितसुप्रमार्मितयोरपि प्रथमं पदं प्रशस्तं, द्वितीयतृतीययोरेकैकेन चतुर्थ द्वाभ्यामपि अप्रशस्तं, प्रथममाचरितव्यं शेषाः परिहर्तव्याः, दिगभिग्रहे-द्वे एवैते अभिगृह्येते, डगलकग्रहणे तथैव चतुर्भङ्गी, सूर्ये प्रामे एवमादि विभापा कर्तव्या ythaasNbhvN। प्रतिक्रमामि पशिजीवनिकायैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-पृथिवीकायेनेत्यादि । प्रतिक्रमामि पद्भिर्लेश्याभिः करणभूताभिर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-कृष्णलेश्ययेत्यादि-'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दःप्रयुज्यते ॥ 1 ॥ ' कृष्णादिद्रव्याणि तु सकलप्रकृतिनिष्यन्दभूतानि, आसां च स्वरूपं जम्बूखादकदृष्टान्तेन ग्रामघातकदृष्टान्तेन च प्रतिपाद्यते-जह जंबुतरुवरेगो supkkphlbhriynmiysaalggo| diho छहिं पुरिसेहिं ते बिती जंबु भक्खेमो ॥ 1 ॥ किह पुण? ते बेंतेको आरुहमाणाण जीवसंदेहो । तो छिंदिऊण मूले पाडेमु ताहे भक्खेमो ॥ 2 ॥ बितिआह एदहेणं किं छिण्णेणं तरूण अम्हंति । / साहा महल छिंदह तइओ बेंती पसाहाओ ॥ 3 ॥ गोच्छे चउत्थओ उण पंचमओ बेति गेण्हह फ्लाई। छटो बेंती पडिया एएच्चिय खाह घेत्तुं जे ॥ 4 ॥ दिटुंतस्सोवणओ जो बेति तरूवि छिन्न मूलाओ। सो वट्टै किण्हाए सालमहल्ला उ नीलाए ॥ 5 ॥ हवै पसाहा काऊ गोच्छा तेऊ फला य पम्हाए । पडियाए सुक्कलेसा अहवा अण्णं उदाह्र्न्न्ण्॥6॥ यथा जम्बूतरुवर एकः सुपक्कफलभारनम्रशालामः । टः षभिः पुरुषैस्ते बुवते जम्बूः भक्षयामः कथं पुनः तेषामेको प्रवीति मारुहता जीवसंदेहः । तद् ब्युग्छि। मूलात् पातयामस्ततो भक्षयामः ॥ 2 ॥ द्वितीय माह-एतावता तरुणा छिमेनासाकं किम् । शाखां महती छिन्त तृतीयो प्रवीति पशाखाम् ॥ 3 ॥ गुच्छान् चतुर्थः पुनः पञ्चमो प्रवीति गृहीत फलानि । षष्ठो ब्रवीति पतितानि एतान्येव खादामो गृहीत्वा ॥4॥स्स्त्तान्त्स्योप्न्यो-यो पवीति सरुमपि छिन्त्त मूलात् । स वर्तते कृष्णायां शाखा महतीं तु नीलायाम् ॥ 5 ॥ भवति प्रशाखा कापोती गुच्छान् तैजसी फलानि च पनायाम् । पतितानि शुक्ललेश्या अथवाऽन्यदुदाहरणम् ॥ 6 ॥ Jain Education Interational Page #113 -------------------------------------------------------------------------- ________________ Avazyaka हारिभद्रीया 104 चोरा गामवत्थं विणिग्या एगो बेंति घाएह । जं पेच्छ सबं दुपयं च चउप्पयं वावि ॥ 7 ॥ बीओ माणुस पुरिसे य तइओ साउहे चउत्थे य । पंचमओ जुज्झते छडो पुण तरिथमं भणइ ॥ 8 ॥ एकं ता हरह धणं बीयं मारेह मा कुह एवं । केवल हरह धणंती उवसंहारो इमो तेसिं ॥ 9 ॥ सधे मारेहत्ती वट्टै सो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमी सुक्कलेसा ॥ 10 ॥ आदिल्लतिणि एत्थं अपसत्था उवरिमा पसत्था उ । अपसत्यासुं वट्टिय न वट्टियं जं पसत्थासुं ॥ 11 ॥ esa'iyAro एयासु होइ तस्स य पडिक्कमामित्ति । पडिकूलं घट्टामी जं भणियं पुणो न सेवेमि ॥ 12 ॥ प्रतिक्रमामि सप्तभिर्भयस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, तत्र भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि - आश्रया भयस्थानानि - इहलोकादीनि, तथा वाद सग्रहणिकारः इहपरलोयादाणमक म्हाभाजीव मरणमसिलोए' सि अस्य गाथा कलस्य व्याख्या -' इहपरलोअ' त्ति इहलोकभयं परलोकभयं तत्र मनुष्यादिसजातीयादन्यस्मान्मनु 1 नौरा ग्रामवधायें विनिर्गता एको ब्रवीति घात्य्त्। यं पश्यत तं सर्वं द्विपदं च चतुष्पदं वापि ॥ 7 ॥ द्वितीयो मनुष्यान् पुरुषांश्च तृतीयः सायुधान् चतुर्थश्च । पञ्चमो युध्यमानान् षष्ठः पुनस्तत्रेदं भणति ॥ 8 ॥ एकं तावद्धरत धनं द्वितीयं मारयत मा कुरुतैवम् । केवलं हरत धनं उपसंहारोऽयं तस्य ॥ 9 ॥ सर्वान् मारयतेति वर्त्तते स कृष्ण लेश्यापरिणामः । एवं क्रमेण शेषाः यावश्चरमः शुललेश्यायाम् ॥ 10 ॥ यथास्तिस्रोऽश्राप्रशस्ता उपरितनाः प्रशस्तास्तु । अप्रशस्तासु वृत्तं न वृत्तं प्रशस्तासु यत् ॥ 13 ॥ एषोऽतिचार एतासु भवति तस्माच्च प्रतिक्राभ्यामि । प्रतिकूलं बसें यद्भणितं पुनर्न सेवे ॥ 12 ॥ ष्यादेरेव सकाशात् भयमिहलोकभयं, विजातीयान्तु तिर्यग्देवादेः सकाशाद्भयं परलोकभयम्, आदीयत इत्यादानं - धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयम्, अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य राज्यादौ भयम् अकस्माद्भयं, 'आजीवे' ति आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं मरणाद्भयं मरणभयं प्रतीतमेव, 'असिलोगो' त्ति अश्लाघाभयम् - अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्तत इति गाथाशकलाक्षरार्थः ॥ मदः - मान [ग्रन्थाग्रं0 16500 ] स्तस्य स्थानानि - पर्याया भेदा मदस्थानानि, इह च प्रतिमामीति वर्तते, अष्टभिर्मदस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेष्वायोज्यं, कानि पुनरष्टौ मदस्थानानि 1, अत आह सङ्ग्रहणिकारः जाईंकुलबहरूने तथईसरिए सुए लाहे ॥ 1 ॥ अस्य व्याख्या- कश्चिन्नरेन्द्रादिः प्रत्रजितो जातिमदं करोति, एवं कुलबल रूपतपाइश्वर्य श्रुतला भेष्वपि योज्यमिति ॥ नवभिर्ब्रह्मचर्यगुतिभिः, शेषं पूर्ववत्, ताश्चेमाः - वसेहिकेहनिसिर्जिदिर्ये कुटुंतैरपुर्वकीलियपैणीए । ऐमायाहारविभूसणा य नव बंभगुती ॥ 1 ॥ व्याख्या - ब्रह्मचारिणा तद्गुत्यनुपालनपरेण न स्त्रीपशु पण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं न स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां मोहनसंसकानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यं, न प्रणीतं भोक्तव्यं, स्निग्धमित्यर्थः, नातिमात्राहारोपभोगः कार्यः, न विभूषा कार्या, एता नव ब्रह्मचर्यगुप्तय इति गाथार्थः ॥ प्राग्निरूपितशब्दार्थस्तस्य धर्मः - क्षान्त्यादिलक्षणस्तस्मिन् दशविधे- दशप्रकारे श्रमणधर्मे सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना । दशविधधर्मस्वरूपप्रतिपादनायाह सङ्ग्रहणिकारः श्रमणः खंती य मद्दवजव मुत्ती तव संजमे व बोदधे । सच्चं सोयं आकिंचणं च बंभं च जहधम्मो ॥ 1 ॥ क्षान्तिः श्रमणधर्मः, क्रोधविवेक इत्यर्थः, 'चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावः मार्दवं मानपरित्यागेन वर्तनमित्यर्थः तथा ऋजुभाव आर्जवं - मायापरित्यागः, मोचनं मुक्तिः, लोभपरित्याग इति भावना, तपो द्वादशविधमनशनादि, संयमश्चाश्नवविरतिलक्षणः 'बोद्धव्यः' विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतं, शौचं संयमं प्रति निरुपलेपता, आकिवन्यं च, कनकादिरहिततेत्यर्थः, ब्रह्मवर्य च एष यतिधर्मः, अयं गाथाक्षरार्थः ॥ अन्ये त्वेवं वदन्ति - खंती मुत्ती अज्जव मद्दव तह लाघवे तवे चेत्र । संयम ciyAga'kiMcaNa बोद्धवे बंभचेरे य ॥ 1 ॥ तत्र लाघत्रम् - अप्रतिबद्धता, त्याग:संयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वत्, गुप्त्यादीनां चाऽऽद्यदण्डको तानामपी होपन्यासोऽन्यविशेषाभिधानाददुष्ट इति ॥ एकादशभिरुपासकप्रतिमाभिः करणभूताभिर्योऽतिचार इति, उपासकाः - श्रावकास्तेषां प्रतिमा:- प्रतिज्ञा दर्शनादिगुयुक्ताः कार्या इत्यर्थः, उपासकप्रतिमाः, ताश्चैता एकादशेति 1 दंसणवयसामाइय पोसह पडिमा अबंभ सच्चिते । आरंभपेसविजए समणभूए य ॥ 1 ॥ Page #114 -------------------------------------------------------------------------- ________________ 105 आवश्यकहारिभद्रीया व्याख्या-दर्शनप्रतिमा, एवं व्रतसामायिकपौषधप्रतिमा अब्रह्मसचित्तआरम्भप्रेष्यौद्दिष्टवर्जकः श्रमणभूतश्चेति, अयमासां भावार्थः-सम्मैंसणसंकाइसल्लपामुक्कसंजुओ जो उ । सेसगुणविप्पमुक्को एसा खलु होंति पडिमा u॥1॥ बीया पुण वयधारी सामाइयकडो य तैयया होइ । होइ चउत्थी चउद्दसि अट्ठमिमाईसु दियहेसु ॥ 2 ॥ पोसह चउविहंपी पडिपुण्णं सम्म जो उ अणुपाले । पंचमि पोसहकाले पडिम कुणएगराईयं ॥ 3 ॥ असिणाणवियडभोई पगासभोइत्ति जं भणिय होइ । दिवसओ~ न रत्ति भुंजे मरलिकडो कच्छ णवि रोहे ॥ 4 ॥ दिय बंभयारि राई परिमाणकडे अपोसहीएसुं । पोसहिए रतिमि य नियमेणं बंभयारी य ॥ 5 ॥ इय जाव पंच मासा विहरै हु पंचमा भवे पडिमा । छट्ठीए बंभयारी ता विहरे जाव छम्मासा ॥ 6 ॥ सत्तम सत्त उ मासे णवि आहारे सचित्तमाहारंजं जं हेछिल्लाणं तं to parimANa sbNpi||7|| आरंभसयंकरणं अट्ठमिया अट्टमास व्जेइ। नवमा णव मासे पुण पेसारंभे विव्जेइ॥8॥ शङ्कादिदोषशल्यप्रमुक्तसम्यक्त्वसंयुतो यस्तु । शेषगुण विषमुक्त एषा बलु भवति प्रतिमा ॥ 1 ॥ द्वितीया पुनर्वतधारी कृतसामायिक तृतीया भवति । भवति चतुर्थी चतुर्दश्यष्टम्यादिषु दिवसेषु ॥ 2 ॥ पोषधं चतुर्विधमपि प्रतिपूर्ण सम्यग् यस्तु अनुपालयति । पञ्चमी पोषधकाले प्रतिमा करोत्ये. करात्रिकीम् ॥ 3 ॥ अनानो दिवसभोजी प्रकाशभोजीति यद्भणितं भवति । दिवसे न रात्रौ भुते कृतमुकुलः कच्छं नैव बझाति ॥ 4 ॥ दिवा ब्रह्मचारी रात्री कृतपरिमाणोऽपोषधिकेषु । पोषधिको रात्रौ च नियमेन ब्रह्मचारी च ॥ 5 ॥ इति यावत् पञ्च मासान् विहरति पञ्चमी भवेत् प्रतिमा । पार्था मझचारी तावत् विहरेत् यावत् स्स्न्न्मासाः॥1॥ सक्षमी सप्तैव मासान् नैवाहारयेत् सचित्तमाहारम् । यचदधस्तनीनां तत्तदुपरितनासु सर्वमपि ॥ ॥ मारम्भस्य स्वयंकरणं अष्टम्यां अष्ट मासान् वर्जयति । नवमी नव मासान् पुनः प्रेपारम्भान् विवर्जयति 8 ॥ देसमा पुण दस मासे उद्दिकयंपि भत्त नवि भुंजे । सो होई छुरमुंडो छिहलिं वा धारए जाहिं ॥9॥jN निहियमत्थजायं पुच्छति नियाण नवरि सो आह । जै जाणे तो साहे अह नवि तो बेंति नवि जाणे ॥ 10 ॥ खुरमुंडो लोओ वा रयहरण पडिग्गहं च गेण्हित्ता । समणभूओ विहरे णवरि सण्णायगा उवरि ॥ 11 ॥ ममिकारावोच्छिन्ने वच्चै सण्णायपल्लि da9जे । तत्थवि साहुछ जहा गिण्हइ फासुं तु आहारं ॥ 12 ॥ एसा एकारसमा इक्कारसमासियासु एयामु। पण्णवणवितहासद्दहाणभावार ऐयारो ॥ 13 ॥ द्वादशभिर्भिक्षुप्रतिमाभिः प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया प्राग्वत् , तत्रोद्गमोत्पादनैषणादिशुद्धभिक्षाशिनो भिक्षवः-साधवस्तेषां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, ताश्चेमा द्वादश मासाई सत्संता पढमावितिसत्त (सत्त) राइदिणा । बहराई एगराई भिक्खूपडिमाण बारसगं ॥ 1 ॥ मासाचा: सप्तान्ताः 'प्रथमाद्वित्रिसप्त (सप्त) रात्रिदिवा' प्रथमा सप्तरात्रिकी, द्वितीया सप्तरात्रिकी, तृतीया 1 दशमी पुनर्दश मासान् उद्दिष्टकृतमपि भक्तं नैव भुके। स भवति क्षुरमुण्डः शिखां वा धारयति यस्याम् ॥ 9 ॥ यनिहितमर्थजातं पृच्छता निजाना परं स ब्रवीति । यदि जानाति तदा कथयति अथ नैव ब्रवीति नैव जाने ॥10॥क्स्सुर्मुन्न्द्दो लोचो या रजोहरणं पतरं च गृहीत्वा । श्रमणभूतो विहरति मवर सज्ञातीयानामुपरि ॥ 1 ॥ ममीकारेऽन्युग्छिन्ने जति सज्ञातीयपली द्रष्टुम् । तत्रापि साधुवत् यथा गृह्णाति प्रासुकं त्याहारम् ॥ 12 ॥ एकादशी एकादशमासिकी एतासु । वितथप्रज्ञापनाऽश्रद्धानमावास्वतिचारः ॥ 13 ॥ मासायाः ससान्ताः प्रथमा द्वितीया तृतीया सप्तराविन्दिवमाना । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानों द्वादशकम् ॥ 1 ॥ सप्तरात्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकमिति । अयमासां भावार्थः-पडिवजइ संपुण्णो संघयणधीजुओ म्हास्त्तो। पडिमाउ जिणमयंमी संमं गुरुणा अणुण्णाओ ॥ 1 ॥ गच्छेच्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तैयवत्थु होइ जहण्णो सुयाभिगमो ॥ 3 ॥ वोसडचत्तदेहो उवसग्गसहो जहेव जिन्न्क्प्पी। एसण अभिग्गहीया भर्तच अलेवयं तस्स ॥3॥ग्च्छा विणिक्खमित्ता पडिवजे भोयणस्सा पाणस्सवि एग जा मासं ॥ 4 ॥ पच्छा गच्छमईए एव दुमासि तिमासि जा सत्त । नवरे दत्तीवुड्डी जा सत्त उ स्त्त्मासीए॥5॥ तत्तो य अट्ठमीया हवाहू प्द्ध्म्स्त्त्राइण्दी। तीय cautthacauttheNa'pANapaNaM अह विसेसो|||| सथा चास्स्गम:-"पढमसत्तराईदियाणं भिक्खुपडिम पडिवनस्स अणगारस्स कप्पह से चउत्थेणं भत्तेणं अपाणएण बहिया गामस्स ve"tyAdi, उत्ताणगपासल्लीणेसजीवावि ठाण ठाइत्ता । सहौवसग्गे घोरे दिवाई तत्थ अविकंपो ॥ 7 ॥ प्रतिपद्यते एताः संपूर्णः संहननवृतियुतो महासत्वः । प्रतिमा जिनमते सम्यक् गुरुणाऽनुशातः ॥ 1 ॥ गच्छे एवं निष्णातो यावत् पूर्वाणि दर भवेयुरसंपूर्णानि । नवमस्य तृतीयं वस्तु भवति जघन्यः श्रुताधिगमः ॥ 2 ॥ व्युत्सृष्टस्यक्तदेहः उपसर्गसहो यथैते जिन्क्पी। एषणा अभिगृहीता भरी चालेपकृत्तस्य ॥ 3 ॥ गच्छाद्वि निष्कम्य प्रतिपद्यते मासिकी महाप्रतिमाम् । दत्तिरेका भोजनस्य पानस्थाप्येका वाव्न्मास्ः॥4॥ पश्चाद् गच्छमायाति एवं द्विमासिकी बिमासिकी यावत् स्प्त्मासिकी। नवरं दृत्तिवृद्धिः यावत् सप्लैव सप्तमास्याम् ॥ 5 ॥ सतश्चाष्टमी भवति प्रथमसप्तरानिन्दिवा । तस्यां चतुर्थच सुर्थेनापानकेनासौ vishessH॥ 6 ॥ प्रथमा सप्तरानिन्दिवा मिथुप्रतिमा प्रतिपक्षस्थानगारस्य कल्पतेऽथ चतुर्थेन भक्तनापानकेन बहिर्मामय वेत्यादि, उत्तानः पाचतो नैपधिको वाऽपि स्थानं स्थित्वा । सहते उपसर्गान् घोरान दिव्यादीन् तत्राविकम्पः ॥ 7 ॥ Page #115 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया 106 दो एरिसच्चि बहिया गामाइयाण णवरं तु । उक्कुडलगंडसाई डंडाइतिउष ठाइत्ता ॥ 8 ॥ तचाएवि एवं णवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी ठाइज व अंबखुज्जो वा ॥ 9 ॥ एमेव अहोराई छ भसं अपाणयं णवरं । गामणयराण बहिया वग्घारियपाणिए ठाणं ॥ 10 ॥ एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीपव्भारगए अणिमिसनयणेगदिट्ठीए ॥ 3 ॥ साहद्दु दोवि पाए वग्घारियपाणि ठायई ठाणं । वाघारि लंबियभुओ सेस दसासुं जहा भणियं ॥ 4 ॥ त्रयोदशभिः क्रियास्थानैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्योऽतिचारः कृत इति, क्रिया पूर्ववत् करणं क्रिया, कर्मबन्धनिबन्धना चेष्टेत्यर्थः, तस्याः स्थानानि - भेदाः पर्याया अर्थायानर्थायेत्यादयः क्रियास्थानानि तानि पुनत्रयोदश भवन्तीति, आह च सङ्ग्रहणिकारः अहो है। हिंसा केन्हा विट्टी में मोदि प । अथमाणमेसे" मार्ग छोहे "रिपार्वेहिया ॥ 1 ॥ व्याख्या - अर्थाय क्रिया, अनर्थाय क्रिया, हिंसायै क्रिया, अकस्मात् क्रिया, 'दिट्ठिय' सि दृष्टिविपर्यासक्रिया च सूचनात्सूत्रमितिकृत्वा, मृषाक्रियाऽदत्तादानक्रिया च, अध्यात्मक्रिया, मानक्रिया, मित्रदोषक्रिया, मायाक्रिया, लोभक्रिया 1] द्वितीयास्पश्येव बहिर्मामादीनां परं तु । उत्कुटुकासनो वक्रकाष्ठशायी वा दण्डायतिको वा स्थित्वा ॥ 8 ॥ तृतीयस्यामप्येवं परं स्थानं तु तत्र गोदोहिका । वीरासनमथवाऽपि तिष्ठेद्वाऽऽम्रकुब्जो वा ॥ 9 ॥ एवमेवाहोरात्रिकी पष्ठं भक्तमपानकं परम् । प्रामनगरयोर्बहिस्तात् प्रलम्बभुजस्तिष्ठति स्थानम् ॥ 10 ॥ एवमेवैकरात्रिकी अष्टमभकेन स्थानं बहिः । ईषत्प्राग्भारगतोऽनिमिषनयन एकदृष्टिकः ॥ 11 ॥ संहत्य द्वावपि पादो प्रलम्बितभुज स्तिष्ठति स्थानम् । 'वाघारि' लम्बितभुजः शेषं दशासु यथा भणितम् ॥ 12 ॥ ईर्यापथक्रिया, अयमासां भावार्थ:- तस्थावर भूएहिं जो दंडं निसिरई हु कजंमि । आय परस्स व अट्ठा अट्ठादंडं त बेंति ॥ 1 ॥ जो पुण सरडाईयं थावर कार्यं च वणलयाईयं । मारेत्तुं छिंदिऊण व छड्डे एसो अणट्ठाए ॥ 2 ॥ अहिमाइ वेरियस्स व हिंसिंसु हिंसैब हिंसिहिई । जो दंड आरम्भै हिंसादंडो भवे एसो ॥ 3 ॥ अन्नट्ठाए निसिरै कडाइ अन्नमाहणे जो उ । जो व नियंतो सस्तं छिंदिज्जा सालिमाई य ॥ 4 ॥ एस अकम्हादंडो दिद्विविवज्जासओ इमो होइ । जो मित्तममित्तंती कार्ड घाएइ अहवावि ॥ 5 ॥ गामाईघासु व अतेण तेणंति वावि घाएजा । दिट्ठिविवज्जा से सो किरि ठाणं तु पंचमयं ॥ 6 ॥ आयट्ठा णायगाइण वावि अट्ठाएं जो मुर्स वयै । सो मोसपचईओ दंडो छट्ठो हवै एसो ॥ 7 ॥ एमेव आयणायगाट्ठा जो गेण्हइ अदिन्नं तु । एसो अदिनवत्ती अज्झत्थीओ इमो होइ ॥ 8 ॥ नवि कोवि किंचि भाई तहविहु हियरण दुम्मणो किंपि । tassa'jjhatthI संसइ चौरो ठाणा इमे तस्स ॥ 9 ॥ कोहो माणो माया 1 श्रसस्थावर भूतेषु यो निसृजति कार्ये । आत्मनः परस्य वाऽर्थाय अर्थदण्डं तं बुवते ॥ 1 ॥ यः पुनः सरटादिकं स्थावरकायं च वनलतादिकम् । मारा यित्वा छिरवा वा त्यजति एषोऽनर्थाय ॥ 2 ॥ अशा देवैरिणो वा अहिंसीत् हिनस्ति वा हिंसिष्यति । यो दण्डमारभते हिंसादण्डो भवेदेषः ॥ 3 ॥ अन्यार्थाय निसृजति कण्डादि अन्य माहन्ति यस्तु । यो वा गच्छन् शस्यं छिन्धात् शाल्यादींश्व ॥ 4 ॥ एषोऽकस्माइण्डो दृष्टिविपर्यासतोऽयं भवति । यो मिश्रममिप्रसितिकृत्वा घातयत्यथवाऽपि ॥ 5 ॥ प्रामादिधातेषु वा अस्तेनं स्तेनमिति वाऽपि घातयेत् । दृष्टिविपर्यासात् स क्रियास्थानं तु पञ्चमम् ॥ 6 ॥ आत्मा ज्ञातीयादीनां वाध्यर्थाय यो मृषा वदति । स मृषाप्रत्ययिको दण्डो भवत्येषः षष्ठः ॥ 7 ॥ एवमेवात्मज्ञातीयार्थ यो गृह्णात्यदत्तं तु । एषोऽदत्तमत्व योऽध्यात्मस्थोऽय भवति ॥ 8 ॥ नैव कोऽपि किचिणति तथापि हृदये दुर्मना किमपि । तस्याध्यात्मस्थः शंसति चत्वारि स्थानानीमानि तस्य ॥ 9 ॥ क्रोधो मानो माय लोहो अज्झत्थरिय एवेसो । जो पुण जाइमयाई अट्ठविहेणं तु माणेणं ॥ 10 ॥ मत्तो हीलेइ परं खिंसइ परिभवै माणवत्तेसा । मायपीनायगाईण जो पुण अप्पेवि अवराहे ॥ 11 ॥ तिबं दंडं करेइ डहणंकणबंधतालणाईयं । तं मित्तदोसती किरियाठाणं हवै दसमं ॥ 12 ॥ एक्कारसमं माया अण्णं हिययंमि अण्ण वायाए । अण्णं आयरई या सकमुणा गूढसामत्थो ॥ 13 ॥ मायावती एसा तत्तो पुण लोहवत्तिया इणमो । सावज्जारंभपरिग्गहेसु सत्तो महंतेसु ॥ 14 ॥ तह इत्थी कामेसुं गिद्धो अप्पाणयं च रक्खंतो । अण्णेसिं सत्ताणं वहबंधणमारणं कुणै ॥ 15 ॥ एसो उ लोहवित्ती इरियावहियं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥ 16 ॥ सययं तु अप्पमत्तस्स भगवओ जाव चक्खुप पि । निवयै ता सुहुमा विहु इरियावहिया किरिय एसा ॥ 17 ॥ areef भूयगामेहिं पन्नरसहिं परमाहंमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारसविहे अभे एगूणवीसाए णायज्झयणेहिं वीसाए असमाहिठाणेहि ॥ 1 लोभोऽध्यात्मक्रिय एवैषः । यः पुनर्जातिमदादिनाऽष्टविधेन तु मानेन ॥ 10 ॥ मतो हीलयति परं निन्दति परिभवति मानप्रत्ययिकी एषा । मातापितृज्ञातीयानां यः पुनरल्पेऽप्यपराधे ॥ 11 ॥ तीव्रं करोति दण्डं दहनानबन्धताडनादिकम् । तत् मित्रद्वेषप्रत्ययिकं क्रियास्थानं भवति दशमम् ॥ 12 ॥ एकादशमं माया अन्यत् हृदये अन्यद्वाचि । अन्यदाचरति स कर्मणा गूढसामर्थ्यः ॥ 13 ॥ मायाप्रत्ययिक्येषा ततः पुनर्लोभप्रस्यविक्येषा । सावधारम्भपरिग्रहेषु सको महत्सु ॥ 14 ॥ तथा श्रीकामेषु गृद्ध आत्मानं च रक्षन् । अन्येषां सश्वानां वधमारणाङ्कनबन्धनानि करोति ॥ 15 ॥ एष तु लोभ प्रत्यधिक ईर्ष्यापथिकमत: प्रवक्ष्यामि । इह खल्वनगारस्य समितिगुप्तिसुगुप्तस्य ॥ 16 ॥ सततं स्वप्रमत्तस्य भगवतो यावचक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा ईर्यापथिकी क्रियेषा ॥ 17 ॥ Page #116 -------------------------------------------------------------------------- ________________ 107 मावश्यकहारिभद्रीया चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत् , भूतानि-जीवास्तेषां ग्रामाः-समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति एगिदियसुहुमियरा सण्णियर पणिविया य सबीतिचज । पजत्तापजता भेएणं चोरलगामा ॥ 3 ॥ व्याख्या-एकेन्द्रियाः-पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः पञ्चेन्द्रियाश्च, संझिनोऽसंज्ञिनश्चेति भावना, 'सबीतिचउत्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति, स्थापना चेयं एसू 'पा सपा बाद पाबापा एवं चतुर्दशप्रकारो भूतग्रामः प्रदर्शिता, अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह बेम बेप स नहणिकार: ते उप तेप चपचप । | 'र्स 'प संप संप । संप मिच्छविही सासायणे य तह सम्ममिच्छदिही य अविरसम्मछिई बिरयाविरए पमते y॥1॥ तत्तो य अप्पमत्तो नियंटिअनियहिबायरे मुंहुमे । वसंतखीणमोहे होइ सइजोगी जोगी य ॥ 2 ॥ गाथाद्वयस्य व्याख्या-कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वतेत इति सास्वादनः, क्वणद्घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तम्-"उवस. मसंमत्तातो चयतो मिच्छं अपावमाणस्स । सासायणसंमतं तदंतरालंमि छावलियं ॥ 1 ॥ " तथा सम्यग्मिथ्यादृष्टिश्च उपशमसम्यक्त्वात् व्यवमानस्य मिथ्यात्वमप्रामुवत्तः । सास्वादनसम्यक्त्वं तदन्तराले पदावलिकाः ॥ सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टि:-देशविरतिरहितः सम्यग्दृष्टिः, विरता. विरतः-श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, 'णियहिअणियहिवायरोऽति निवृत्तिवादरोऽनिवृत्तिबादरश्च, तत्र क्षपक श्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तकः निवृत्तिबादरो भण्यते, तत ऊर्च लोभाणवेदनं यावदनिवृत्तिबादरः, 'सुहमत्ति लोभाणून् वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोहः श्रेणिपरिसमाप्तावन्तर्मुहूर्त यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोगी अनिरुद्धयोगः भवस्थकेवलिग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो इस्वपञ्चाक्षरोद्दिरणमात्रकालं यावत् इति गाथाद्वयसमासार्थः ॥ व्यासार्थस्तु प्रज्ञापनादिभ्योऽवसेयः ॥ पञ्चदशभिः परमाधार्मिकः, क्रिया पूर्ववत्, परमाश्च तेऽधार्मिकाश्च 2, संक्लिष्टपरिणामत्वात्परमाधार्मिकाः, तानभिधित्सुराह सङ्ग्रहणिकार: अंबे अंबेरिसी चेव, सामे भ सेंबले इय । रुद्दोवेरुईकाले य, महाकौलेत्ति आवरे ॥ 1 ॥ असिपत्ते धणकुंभे", वोलू वेयरेणी इय । खरस्सरे महाघोसे," एए पन्नरसाहिया ॥ 2 ॥ इदं गाथाद्वयं सूत्रकृनियुक्तिगाथाभिरेव प्रकटार्थाभियाख्यायते-धाडेंति पहावेंति य हणंति बंधति (विधतिविध्यन्ति ) तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ॥ 1 ॥ ओहयहए य तहियं निस्सण्णे कप्पणीहिं धाटयन्ति (प्रेरयन्ति ) प्रधावयन्ति (भ्रमयन्ति) च प्रन्ति बान्ति तथा भूमौ पातयन्ति । मुञ्चन्ति अम्बरतलात् अम्बाः खलु तत्र नैरयिकान ॥ 1 ॥ उपहतहतान् तत्र च निःसंज्ञान कल्पनीभिः कैप्पति । बिदलियचटुलयछिन्ने अंबरिसा तत्थ नेरइए ॥ 2 ॥ साडणपाडणतुन्नण (तोदण) विंधण ( बंधण ल(लय)प्पहारेहिं । सामानेरइयाणं पवत्तयंती अपुन्न्न्नान्न्ण्॥3॥ अंतगयफेफ (यकीक) साणिय हिययं कालेज्जफुप्फुसे चुन्न्न्ने। सबला नेरडयाणं पवत्तयंती अपण्णाणं ॥ 4 ॥ असिसत्तिकुंततोमरसूलतिसूलेसु सूइचीयासु। पोएंति रुद्दकम्मा नरयपाला तहिं रोदा ॥ 5 ॥ भंजंति अंगमंगाणि ऊरू बाहू सिराणि करचरणे । कप्पंति कप्पणीहिं उवरुद्दा पावकम्मरए ॥ 6 ॥ मीरासु सुंडएसु य कंडसु पयणगेसु य पयति । कुंभीसु य लोहीसु य पयंति काला उनेरइया ॥ 7 ॥ कम्पिति कागिणीमंसगाणिं छिंदंति सीहपुच्छाणि । खायंति य नेरइए महाकाला पाव्क्म्म्रे॥8॥ह्त्थे पाए ऊरू बाहू यसिरंच अंगुवंगाणि । छिदंति पगामं तु असिनेरइया unerie॥1॥ knnnnohnaaskrcrnndsnnthnnpuuauuruvaahnnN| छयणमेयणसाडण असिपत्तधणूहिं पाडिति ॥ 10 ॥ कुंभीसु य पइणीसु य लोहीसु क्ण्द्दुलोह्कुण्भीसु। कुंभी उनरयपाला हणंति करूपन्ते । द्विदलवत् तिर्यछिन्नान भम्बर्षयस्तत्र नैरयिकान् (कुर्व्न्ति)॥2॥shaatnpaatnvynvythnaani रजुलतामहारैः । श्यामा नैरयिकाणां प्रवर्सयन्ति अपुण्यानाम् ॥ 3 ॥ अन्नगतकीकसानि हृदयं कालेयकफुप्फुसानि चूर्णयन्ति । शवला नैरायकाणां प्रवर्तयन्त्यपुण्यानाम् ॥4॥asishktikunttomrshuul त्रिशूलेपु सूचिचितिकासु । प्रोतयन्ति रुद्रकर्माणस्तु नरकपालास्तत्र रौद्राः॥5॥ मान्ति अङ्गोपाङ्गानि ऊरुणी बाहू शिरः करो चरणौ । कल्पम्ते कल्पनीभिः उपरुद्धाः पापकर्मरताः ॥ 6 ॥ दीर्घचुल्लीषु शुण्ठकेषु च कुम्भीषु च कन्दूषु प्रचनकेषु (प्रचण्डेषु)च पचन्ति । कुम्भीषु च सोहीषु च पचन्ति कालास्तु नारकान् ॥ 7 ॥ कलान्ते काकिणी (श्वक्षण) मांसानि छिन्दन्ति सिंहपुच्छान् (पृस्स्त्थिव्ध्रान्)| खादयन्ति च नैरयिकान् महाकालाः पापकर्मरसान् ॥ 8 ॥ हस्तौ पादौ ऊरुणी बाहूच शिरः अनोपामानि । छिन्दन्ति प्रकाममेव असिनरकपालास्तु नैरयिकान् ॥ 5 ॥ कर्णोष्टनासिकाकरचरणदशनस्तनपूतोरुवाहूनाम् । छेदनभेदनशातनानि असिपत्रधनुभिः पातयन्ति ॥ 10 ॥ कुम्भीषु च पचनीषु च लोहीपु कन्दूलोहकुम्भीषु । कुम्भिकास्तु नरकपामा शन्ति Page #117 -------------------------------------------------------------------------- ________________ 108 आवश्यकहारिभद्री या पाइति नरसु ॥ 11 ॥ तडतडतडस्स भुंजति भज्जणे कलंबुवालुयापट्ठे । वालुयगा नेरइया लोलेंति अंबरतलंमि ॥ 12 ॥ वसपूयरुहिर के सठिवाहिणी कलकलंतजउसोत्तं । वेयरणिनिरयपाला नेरइए ऊ पवार्हति ॥ 13 ॥ कष्पंति करगते हिं कप्पंति परोप्परं परसुएहिं । संबलियमारुती खरस्सरा तत्थ नेरइए ॥ 14 ॥ भीए य पलायंते समंतओ तत्थ ते निरुंभंति । सुण जा पहे महघोसा तत्थ नेरइए ॥ 15 ॥ षोडशभिर्गाथा षोडशैः सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनैरित्यर्थः क्रिया पूर्ववत्, तानि पुनरमून्यध्ययनानि समयो वेयालीयं उवसग्गपरिष्णथी पैरिण्णा y। निरयविभैत्तीवीरत्यओ र्यं कुसीला परिहासा ॥ 1 ॥ attaraint मंगसमोसेरेण हतहं गंथो । जमईयं तह गाहासोलेंसमं होइ अञ्झयणं ॥ 2 ॥ गाथाद्वयं निगदसिद्धमेव, सप्तदशविधे संयमे, सप्तदशविधे - सप्तदशप्रकारे संयमे सति, तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति क्रियायोजना पूर्ववत् सप्तदशविधसंयमप्रतिपादनायाह पाचयन्ति नरकेषु ॥ 11 ॥ तडतडतडत्कुर्वन्तो भुजन्ति भ्रष्टे कदम्बवालुकापृष्ठे । वालुका नैरयिकपाला: लोलयन्त्यम्बरतले ॥ 12 ॥ वसापूयरुधिरकेशास्थिवाहिनी कलकलजलश्रोतसम् । वैतरणीनरकपाला नैरयिकांस्तु प्रवाहयति ॥ 13 ॥ कहपते क्रकचैः कल्पयन्ति परस्परं परशुभिः । शाल्मलीमारोहयन्ति खरस्वरास्तत्र नैरविकान् ॥ 14 ॥ भीतांश्च पलायमानान् समन्ततस्तत्र तान्निरुन्धन्ति । पशून् यथा पशुवधे महाघोषास्तत्र नैरयिकान् ॥ 15 ॥ पुढविदर्गे अगणिमारुयैवणस्सै 'बिति' वर्डपाणिदिजीवो" / पेहुप्पेहेपेमजणे परिद्ववर्णे मेणो ऽवईकोए~ ॥ 1 ॥ . व्याख्या -- पुढवाइयाण जाव य पंचेंदियसंजमो भवे तेसिं । संघट्टणाइ न करे तिविहेणं करणजोएणं ॥ 1 ॥ अज्जीहिवि जेहिं गहिएहिं असंजमो हवै जइणो । जह पोत्थदूसपणए तणपणए चम्मपणए य ॥ 2 ॥ गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य । एयं पोत्थयपणयं पण्णत्तं वीयराएहिं ॥ 3 ॥ बाहल पुहुत्तेहिं गंडीपोत्थो उ तुलगो दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयवो ॥ 4 ॥ चौरंगुलदीहो वा वट्टागी मुट्ठिपोत्थओ अहवा । चौरंगुलदीहोच्चिय चौरस्सो वावि विष्णेओ ॥ 5 ॥ संपुडओ दुगमाई फलगावोच्छं छिवाडिमेत्ताहे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बेति ॥ 6 ॥ दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहुले । तं मुणियसमयसारा छित्राडिपोत्थं भणतीह ॥ 7 ॥ दुविहं च दूसपणयं समासओ तंपि होइ नायवं । अप्पडिलेहियपणयं दुष्पडिलेहं च विष्णेयं ॥ 8 ॥ अप्पडिले हिदू 1 पृथ्व्यादयो यावच्च पञ्चेन्द्रियाः संगमो भवेत्तेषाम् । संघट्टनादि न करोति त्रिविधेन करणयोगेन ॥ 1 ॥ अजीवेष्वपि येषु गृहीतेषु असंयमो भवति यतेः । यथा पुस्तकद्रूष्यपञ्चके तृणपञ्चके धर्मपञ्चके च ॥ 2 ॥ गण्डी कच्छपी मुष्टिः संपुटफलकस्तथा सृपाटिका च । एतत् पुस्तकपञ्चकं प्रज्ञतं वीतरागैः ॥ 3 ॥ बाहल्यपृथक्त्वैर्गण्डीपुस्तकं तु तुल्यं दीर्घम् । कच्छपी अन्ते तनुकं मध्ये पृथु मुणितव्यम् ॥ 4 ॥ चतरङ्गुलं दीर्घं वा वृत्ताकृति मुष्टिपुस्तकमथवा । चतुरङ्गुलदीर्घमेव चतुरस्त्रं वाऽपि विज्ञेयं ॥ 5 ॥ संपुटः फलकानि द्विकादीनि वक्ष्ये स्पाटिकामधुना । तनुपत्रोच्छ्रितरूपं भवति सृपाटिका बुधा ब्रुवते ॥ 6 ॥ दीर्घो वा ह्रस्वो वा यः पृथुर्भवत्यल्पबाहल्यः । तं ज्ञातसमयसाराः सृपाटिकापुस्तकं भणन्तीह ॥ 7 ॥ द्विविधं च दूष्यपञ्चकं समासतस्तदपि भवति ज्ञातव्यम् । अप्रतिलेखितपञ्चकं दुष्प्रतिलेखं च विज्ञेयम् ॥ 8 ॥ अप्रति लेखितदूप्यपक्ष के तूली उवहाणगं च नायबं । गंडुवहाणालिंगणि मसूरए वेव पोत्तमए ॥ 9 ॥ पल्हवि कोयवि पावार णवयए तहा य दाढि गालीओ । दुष्पडिले हियदूसे एयं बीयं भवे पणयं ॥ 10 ॥ पल्हवि हत्थत्थरणं कोयवओ रूयपूरिओ पडओ । दढिगालि धोयपत्ती सेस पसिद्धा भवे भेया ॥ 11 ॥ तणपणयं पुण भणियं जिणेहिं जियरायदोसमोहेहिं । साली वीही कोद्दवलग रण्णेतणाई च ॥ 12 ॥ अधएलगाविमहिसी मिगाणमइणंच पंचमं होइ । तलिगा खल्लग बज्झे कोसग कत्ती य वीयं तु ॥ 13 ॥ अह वियडहिरन्नाई ताइ न गिण्हइ असंजमो साहू । ठाणाइ जत्थ चेते पेहपमज्जित्तु तत्थ करे ॥ 14 ॥ एसा पेहुवपेहा पुणो य दुविहा उ होइ नायवा । वावारावावारे वावारे जह उ गामस्स ॥ 15 ॥ एसो उविक्खगो हू अधावारे जहा विणस्तं । किं एयं नु उवेक्खसि दुविहाए वेत्थ अहिगारो ॥ 16 ॥ वावारुवेक्ख तहियं संभोइय सीयमाण चोएइ । चोएई इयरंपी पावयणीयंमि कज्जंमि ॥ 17 ॥ अधावार उवेक्खा नवि चोएइ गिहिं तु सीयंतं । कम्मेसुं 1 तुली उपधानकं च ज्ञातव्यम् । गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः ॥ 9 ॥ पल्हवी ( प्रल्हत्तिः ) कौतपी प्रावारो नवत्वक् तथा दंष्ट्रागाली तु । दुष्प्रतिलिखितदूष्ये एतद् द्वितीयं भवेत् पञ्चकम् ॥ 10 ॥ पल्हवी हस्तास्तरणं कौतपो रुतपूरितः पटः । दंष्ट्रागाली धौतपोतं शेषौ प्रसिद्धो भवेतां भेदी ॥ 11 ॥ तृणपञ्चकं पुनर्भणितं जिनैर्जितरागद्वेषमोहैः । शालिवहि: कोद्रवः रालकोऽरण्यतृणानि च ॥ 12 ॥ अजैडकगोमहिषाणां मृगाणामजिनं च पञ्चमं भवति । तलिका खलको वर्धः कोशः कर्त्तरी च द्वितीयं तु ॥ 13 ॥ अथ हिरण्यविकटादीनि (अजीवाः ) तानि न गृह्णाति असंयमः (मत्वात् ) साधुः । स्थानादि यत्र चिकीर्षेत् प्रेक्ष्य प्रमार्थं तत्र कुर्यात् ॥ 14 ॥ एषा प्रेक्षा उपेक्षा पुनर्द्विविधा तु भवति शातव्या । व्यापारेऽध्यापारे व्यापारे यथैव ( इन्द्रिय ) ग्रामस्य ॥ 15 ॥ एष उपेक्षकः अव्यापारे यथा विनश्यत् । किमेतत्तूपेक्षसे द्विविधयाऽप्यत्राधिकारः ॥ 16 ॥ व्यापारोपेक्षा तत्र सांभोगिकान् सीदतश्चोदयति । चोदयति इतरमपि प्रावचनीये कार्ये ॥ 17 ॥ अव्यापारोपेक्षा नैव चोदयति गृहिणं तु सीदन्तम् । karmasu For Private Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ 109 Avazyaka हारिभद्रीया बहुवि संजम सो उवेक्खाए ॥ 18 ॥ पाए सागारिएसुं अपमजित्तावि संजमो होइ । ते चैव पमजंते असागारिए संजमो होइ ॥ 19 ॥ पाणेहिं संसप्तं भतं पाणमहवावि अविसुद्धं । उवगरणपत्तमाई जं वा ऐरित होजाहि ॥ 20 ॥ परिवणविही अद्दु संजमो भवे एसो । अकुसलमणवैरोहे कुसलाण उदीरणं जं तु ॥ 21 ॥ मणवैसंजम एसो काए पुणे जं अवस्सकज्र्जमि । गमणागमणं भवई तओवउत्तो कुणै संमं ॥ 22 ॥ तबज्जं कुम्मस्सव सुसमाहियपाणिपायकायस्स । हवई य कायसंजमो चिडंतस्सेव साहुस्स ॥ 23 ॥ अष्टादशप्रकारे अब्रह्मणि- अब्रह्मचर्ये सति तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति क्रिया पूर्ववत्, तत्राष्टादशविधाब्रह्मप्रतिपादनायाह सङ्ग्रहणिकारः- भोराहियं च दिवं मणवैकारण करणजोपुणं । अणुमोयणकारवणे karaNeNa'hArasAvaMbhaM // सु व्याख्या - इह मूलतो द्विधा भवति - औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां शब्दस्य व्यव हितः सम्बन्धः, मनोवाक्कायाः करणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरूपितं, पश्चानुपूर्व्योपम्यासः, 1 बहुविधेषु संयम एष उपेक्षायाः ॥ 18 ॥ पादौ लागारिकेषु श्रप्रमाज्यपि ( अप्रमृजत्यपि ) संयमो भवति । तावेव प्रमार्जयति असागारिके संगमो भवति ॥ 19 ॥ प्राणिभिः संसकं भक्तं पानमथवाऽप्यविशुद्धम् । उपकरणपात्रादि यद्वाऽतिरिक्तं भवेत् ॥ 20 ॥ तत् परिष्ठापनविधिनाऽपहृत्य संयमो भवेदेषः । अकुशलमनोवाचोरोधे कुशलयोरुदीरणं यत्तु ॥ 21 ॥ मनोवाक्संयमाचेतौ काये पुनर्यदवश्यकार्ये । गमनागमनं भवति तदुपयुक्तः करोति सम्यक ॥ 22 ॥ तद्वर्ज कूर्मस्येव सुसमाहितपाणिपादकायस्य । भवति च कायसंयमस्तिष्ठत एव साधोः ॥ 23 ॥ अब्रह्माष्टादशविधं भवति, इयं भावना - औदारिकं स्वयं न करोति मनसा 3, नान्येन कारयति मनसा 3, कुर्वन्तं नानुमोदते मनसा 3, एवं वैक्रियमपि । प्राकृतशैल्या छान्दसत्वाच्चैकोनविंशतिभिर्ज्ञाताध्ययनैरिति वेदितव्यं, पाठान्तरं वा - ' एगूणवीसाहिं णायज्झयणेहिंति' एवमन्यत्रापि द्रष्टव्यं क्रिया पूर्ववत्, ज्ञाताध्ययनानि ज्ञाताधर्मकथान्तर्वर्तीनि तान्येकोनविंशति अभिधानतः प्रतिपादयन्नाह सग्रहणिकारः उत्तिण संघांडे, अंडे kumme ya selee । tube ya रोहिणी मली, मांगंदी " चंदिमा इय ॥ 1 ॥ दावेवे उद्गणाए~, मंडे तेथेली इय । नंदिफैंले भवरेंका, ओयने" सुंसु पुंडेरिया ॥ 2 ॥ गाथाद्वयं निगदसिद्धं । विंशतिभिरसमाधिस्थानैः क्रिया प्रावदेव तानि चामूनि - devadavacAra'pamaijjiya दुपमज्जियैइरित सिज्ज असणए । राइणियपरिभासिय थे भूओवधाई य ॥ 1 ॥ संजणकोर्हणो पिट्ठिमसिए~"bhikkha'bhikkhamohArI / अहिकरेंणकरोईरण अकालज्झायकारी या ॥ 2 ॥ ससरक्पाणिपाए संकरो कलह कारी य । सूप्पमाणभोती वीसैमे एसणसमिए ॥ 3 ॥ गाथात्रयम्, अस्य व्याख्या - समाधानं समाधिः- चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थः, न समाधिरसमाधिस्तस्य स्थानानि - आश्रया भेदाः पर्याया असमाधिस्थानान्युच्यन्ते, देवदवचारि दुयं दुयं निरवेक्खो वच्चंतो इहेव अप्पाणं पडणादिणा असमाहीए जोएइ, अन्ने य सन्ते बाधते 1 तारी द्रुतं दुतं निरपेक्षो वजन इहैवात्मानं पतनादिनाऽसमाधिना योजयति अन्यांश्च सत्वान् बाध्यमानान् असमाहीए जोएइ, सत्तवहजणिएण य कंमुणा परलोएवि अप्पाणं असमाहीए जोएइ, अतो द्रुत 2 गन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगं स्वबुद्ध्याऽक्षरगमनिका कार्येति, अपमज्जिए ठाणे निसीयणतुयट्टणाइ आयतो अप्पाणं विच्छुगडंकादिणा सत्ते य संघट्टणादिणा असमाहीए जोएइ, एवं दुपमजिएवि आयरंतो, ऐरित्ते सेजाआणिएत्ति ऐरित्ताए सेजाए घंघसाठाए अण्णेवि आवासेंति अहिगरणाइणा अप्पाणं परे य असमाहीए जोएइ आसणं- पीढफलगाइ तंपि ऐरित्तमसमाहीए जोएइ, रायणियपरिभासी राइणिओ-आयरिओ अण्णो वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवकारी असुद्धचित्तत्तणओ अप्पाणं परे य असमाहीए जोयै, थेरोवधाई धेरा-आयरिया गुरवो ते आयारदोसेण सीलदोसेण य णाणाईहिं उवहणति, उवहणंतो दुट्ठचित्तत्तणओ अध्याणमण्णे य असमाहीए जोएइ, भूयाणि एगिंदिया ते अणट्ठाए उवहणइ उवहणंतो असमाहीए जोएइ, संजलणोत्ति मुहुत्ते 2 रूसइ 1 असमाधिना योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽपि आत्मानमसमाधिना योजयति 1, अप्रमार्जिते स्थाने निषीदनत्वग्वर्तनाचाचरन् आत्मानं वृश्चिकदंशादिना सश्वांश्च संघट्टनादिनाऽसमाधिना योजयति 2, एवं दुष्प्रमार्जितेऽप्याचरन् 3, अतिरिक्तशय्वासनिक इति अतिरिक्तार्या शय्यायां घट्ट(बृहत् ) शालायां श्रन्येऽन्यावासयन्ति अधिकरणादिनाऽऽत्मानं पर्राबासमाधिना योजयति, आसनं पीठफलकादि तदप्यतिरिक्तमसमाधिना योजयति 4, रानिक परिभाषी रात्रिकः- आचार्यः अन्यो वा यो महान् जातिश्रुतपर्यायादिभिः तस्य परिभाषी - पराभवकारी अशुद्धचित्तत्वात् आत्मानं परांश्रासमाधिना योजपति '9, स्थविरोपघाती स्थविरा:- आचार्याः गुरवः तान् आचारदोषेण शीलदोषेण च ज्ञानादिभिरुपहन्ति, उपन्नन् दुष्टचित्तत्वादात्मानं परं असमाधिना योजयति भूता एकेन्द्रियाः तान् अनययोपहन्ति उपन्नन् असमाधिना योजयति, संज्वलन इति मुहूर्त्ते 2 रुष्यति For Private Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ 110 Avazyaka हारिभद्रीया संतो अप्पाणमण्णे व असमाहीए जोएइ, कोहणोति सह कुद्धो अचंतकुद्धो भवै, सो य परमप्पाणं च असमाहीए जोएइ, एवं क्रिया वक्तव्या, पिट्ठिमंसिएत्ति परंमुहस्स अवणं भणइ, अभिक्खभिक्खमोहारीति अभिक्खणमोहारिणीं भासं भासह जहा दासो तुमं चोरो यति जं वा संकियं तं निस्संकियं भणइ एवं चैवत्ति, अहिगरणकरोदीरण अहिगरणाई करेति अण्णेर्सि कलहेइति भणियं होति यन्त्रादीनि वा उदीरति उयसंताणि पुणो उदीरेति, अकालसम्शायकारी व कालियसुर्य उघाडापोरिसीए पढइ, पंतदेवया असमाहीए जोएइ, ससरक्खपाणिपाओ भवै ससरक्खपाणिपाए सह सरक्खेण ससरक्खे अथंडिला थंडिल्लं संकमंतो न पमज्जइ थंडिल्लाओवि अथंडिलं कण्हभोमाइसु विभासा ससरक्खपाणिपाए ससरक्खेहिं होहिं भिक्खं गेण्हइ अहवा अणंतरहियाए पुढबीए निसीयणाइ करेंतो ससरक्खपाणिपाओ भवति, सई करेइ असंखडबोलं करेइ विगालेवि महया सद्देण उ वएइ वेरतियं वा गारत्थियं भासं भासइ, कलहकरेति अप्पणा कलहं करेइ 1 रुण्यन् आत्मानमन्यांचासमाधिना योजयति 8, क्रोधन इति सकृत् क्षुद्रः अत्यन्तक्रुद्धो भवति, स च परमात्मानं चासमाधिना योजयति9, पृष्ठमांसाद इति पराङ्मुखस्यावर्णे भणति 10, अभीक्ष्णमभीक्ष्णमवधारक इति अभीक्ष्णमदधारिणीं भाषां भाषते यथा दासरएवं चोरो वेति यद्वा शङ्कितं तत् निःशङ्कितं भणति एवमे देति 11, अधिकरणकर उदीरकः अधिकरणानि करोति अन्येषां कलहयतीति भणितं भवति, यन्त्रादीनि वोदीरयति, उपशान्तानि पुनरुदीरयति 12-13, अकालस्वाध्यायकारी च कालिकश्रुतं चोद्घाटपौरुष्यां पठति, प्रान्तदेवताऽसमाधिना योजयेत् 14, सरजस्कपाणिपादो भवति सरजस्कपाणिपादः सह रजसा सरजस्कः अस्थण्डिलात् स्थण्डिलं संक्रामन् न प्रमार्जयति स्थण्डिलादपि अस्थण्डिलं कृष्ण भूमादिषु विभाषा ससरजस्क पाणिपादः ससरजस्काभ्यां हस्ताभ्यां भिक्षां गृह्णाति श्रथवाऽन्तर्हितायां पृथ्वयां निपदनादि कुर्वन् ससरजस्कपाणिपादो भवति 15, शब्दं करोति को करोति निकालेऽपि महताशब्देनैव पति वैरा वा गाईस्यभाषां भाषते 16, कलहकर इति भत्मना कलहं करोति तं करेइ जेण कलहो भवै, झंझकारी य जेण 2 गणस्स भेओ भवै सडो वा गणो झंझविओ अच्छइ तारिसं भासइ करेइ या, सूरप्पमाणभोइति सूर एवं पमाणं तरस उदियमेते आरद्धो जाव न अत्थमेइ ताव भुंजइ सञ्झायमाई पण करेति, पडिचोइओ रूस, अजीरगाई य असमाहि उप्पज्जइ, एसणाऽसमिति अणेसणं न परिहरै पडिचोर्3अओ साहूइ समं भंड, अपरिहरतो य कायाणमुवरोहे वट्टर, बहंतो अप्पाणं असमाहीए जोएइति गाथात्रयसमासार्थः ॥ विस्तरस्तु दशाख्याद् ग्रन्थान्तरादवसेय इति, एकवीसाए सयलेहिं बावीसाए परीसहेहिं तेबीसाए सूयगडज्झयणेहिं चौबीसाए देवेहिं पंचवीसाए भाषणाहिं छब्बीसाए दसाकप्पववहाराणं उद्देसणकालेहिं सत्तावीसविहे अणगारचरिते अट्ठावीसविहे आयारकप्पे एगूणतीसार पावसुयपसंहिं तीसाए मोहणियठाणेहिं एगतीसाइ सिद्धाइगुणेहिं बत्तीसाएं जोगसंग हेहिं ( सूत्र ) " एकविंशतिभिः शब क्रिया प्राग्वत् तत्र शवलं चित्रमाख्यायते शलचारित्रनिमित्तत्वात् करकर्मकरणादयः क्रियाविशेषाः शवला भण्यन्ते, तथा चोतं - अवराहंमि पयणुए जेण र मूर्ख न बच्चई साहू । सबलेंति तं चरितं सम्हा सवलत्तणं वेति ॥ 1 ॥ तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह - 1 य 1 तत्करोति येन कलहो भवति 17, झल्झकारी च येन येन गणस्य भेदो भवति सर्वो वा गणो झल्झतो वर्त्तते तादृशं भाषते करोति वा 18, सूर्यप्रमाणभो. जीति सूर्य एव प्रमाणं तस्योदय मात्रादारब्धः यावत् नास्तमयति तावत् भुनक्ति स्वाध्यायादि न करोति, प्रतिचोदितो रुष्यति, अजीर्णत्वादि चासमाधिरुपद्यते 19, मिनेन परिहरति प्रतियोदितः साधुभिः समं कति अपरिहरं कायानाचे व वर्तमान समाधिना योजयति 20संजय मे सेव्ते। राई च माणे आहामंच भुते ॥ 1 ॥ तत्तो की मि सबले ऊ paJcakkhiya'bhikkhabhuM य ॥ 2 ॥ छम्मासभंतरभ गणागणं संकर्म करेंते ऽये । मासभंतर तिष्णि य दगलेवा ऊ करेमणो ॥ 3 ॥ मासभंतरओ वा माइठाणाई तिमि करेमाणे । पाणावायौहिं कुर्वते मुखं वयंते ये ॥ 4 ॥ गिव्हते व अदिष्णं उट्टि तह अणंतरहियाए । पुत्रवीय ठाणसेजं निसीहिर्य वावि चेतेइ ॥ 5 ॥ एवं ससणिढाए ससरक्खाचित्तमंतसिललेलुं । कोलावासपट्टा कोल घुणा तेसि आवासो ॥ 6 ॥ संडसपाणसबीओ साव उ संतान भत्रे सहियं । ठाणाइ चेयमाणो सबले आउट्टिभए उ ॥ 7 ॥ भट्टि मूलकंदे पुष्फे य फले य बीयहरिए । भुंजंते सयलेए तहेव संवच्छरस्संतो ॥ 8 ॥ देखें दुगले कुं तह माझ्हाण दस य वैरिसन्तो । आउट्टिय सीउद्गं वग्वारियहत्थमत्ते य ॥ 9 ॥ दशीए भायणेण व दीयतं भत्तपाण घेत्तृणं । भुंजद्द सबलो एसो इगवीसो होइ नौयो ॥ 10 ॥ आसां व्याख्या - हत्थकम्मं सयं करेंति परेण वा करेंते सबले 1, मेहुणं च दिबाइ 3 ऐकमाइसु तिसु सालंबणे यसेवंते सबले 2 राई च भुजमाणेति एत्थ चडभंगो दिया गेण्हइ दिया भुंजइ । [4] अतिकमाइ 4 सबले, साबणे - * राधे प्रतनुके येन तु न मूलं व्रजति साधुः । शबलयति तत् चारित्रं तस्मात् शबलत्वं बुवते ॥ 1 ॥ तद्यथा तु हस्तकर्म कुर्वति मैथुनं च सेवमाने । रात्री च भुञ्जने आधाकर्म च भुञ्जने ॥ 1 ॥ ततश्च राजपिण्डं क्रीतं प्रामित्यं अभिहृतमाच्छेद्यम् । भुञ्जने शबलस्तु प्रत्याख्यायाभीक्ष्णं भुनक्ति च ॥ 2 ॥ षण्मास्यभ्यन्तरतो गणगणं संक्रमं कुर्वश्च । मासाभ्यन्तरे श्रींश्च दकलेपांस्तु कुर्वन् ॥ 3 ॥ मासाभ्यन्तरतो वा मातृस्थानानि श्रीणि कुर्वन् । प्राणातिपातमा कुट्टा कुर्वन् मृषा वदंश्व ॥ 4 ॥ गृद्धति चादतं आकुट्टया तथाऽनन्तर्हितायां । पृथ्व्यां स्थानं शय्यां नैवैधिकीं वाऽपि करोति ॥ 5 ॥ एवं सस्निग्धायां सरजस्कचित्तवच्छिलाले लुनि । कोलावासप्रतिष्ठा कोला घुणास्तेषामावासः ॥ 6 ॥ साण्डसप्राणसबीजो यावत् ससंतानको भवेत् तत्र । स्थानादि कुर्वन् शवल भाकुट्टयैव ॥ 7 ॥ आकुहुया मूलकन्दान पुष्पाणि च फलानि च बीजहरितानि च । भुञ्जनः शवल एप तथैव संवत्सरस्यान्तः ॥8॥ देश दकलेपान् कुर्वन् तथा दश मातृस्थानानि च वर्षान्तः । आकु शीतोदकं प्रलम्बिते ( अल्पवृष्टी ) हस्तमात्रेण च ॥ 9 ॥ दर्या भाजनेन वा ( उदकार्येण ) दीयमानं भक्तपानं गृहीत्वा । भुनक्ति शुक्ल एवं एकविंशतितमो भवति ज्ञातव्यः ॥ 10 ॥ हस्तकर्म स्वयं करोति परेण वा कारयति शबलो मैथुनं च दिव्यादि अतिक्रमादिभिस्त्रिभिः सालम्बनन सेवमानः शबलः, रात्रौ च भुञ्जाने, अत्र चतुर्भङ्गी - दिवा गृह्णाति दिवा भुङ्क्ते 4 अतिक्रमादिषु शबल: लालम्बने Page #120 -------------------------------------------------------------------------- ________________ 111 आवश्यकहारिभद्रीया जया, संनिहिमाईसु पडिमेवणाए चेत्र, एवमन्यत्रापि द्रष्टव्यं 3, 'आहाकंमं च भुंजंते' प्रकटार्थ 4 रायपिंड 5 की 6 पामित्र 7 अभिहड 8 अच्छेज 9 पसिद्धा 'पच्चक्खियभिक्ख भुंजइ य' असई पञ्चक्खिय 2 भुंजए सबले 10, अंतो छण्हं मासाणं गणाओ गणसंकर्म करेंते सबले अण्णत्थ णाणदंसणचरितझ्याए 11, 'मासव्यंतर तिण्णि य दगलेवे ऊ करेमाणे ' लेवोत्ति नाभिप्पमाणमुदगं, भणियं च - "जंघद्धा संघट्टो णाभी लेवो परेण levuvari"tti, अंतो मासस्स तिन्नि उदगलेवे उत्तरंते सबले 12, तिण्णि य माइट्ठाणाई पच्छायणाईणि कुणमाणे सबले 13, आउट्टिआए उपेत्य पुढवाइपाणाइवार्य कुणमाणे सवले 14, मुसं वयंते सत्रले 15, अदिष्णं च गिण्हमाणे सवले 16, अनंतर हियाए सचित्तपुढवीए ठाणं काउस्सग्गं सेजं सवर्ण निमीहियं च कुणमाणे सबले, ससणिद्धे दगेण ससरक्खा पुढविरएण, चित्तमंतसिला सचेयणा सिलत्ति भणियं होति, लेलू हू, कोला - घुणा तेसिमावासो घुणखइयं कहूं, तत्थ ठाणाई करेमाणे सबले, एवं सह अंडाईहिं जं तत्थवि ठाणाइ 3 1 पुनर्यतनया, सन्निध्यादेः प्रतिषेवणायामेव, आधाकर्मणि च भुञ्जने, राजपिण्डं क्रीतं प्रामित्यं अभिहृतं आच्छेयं प्रसिद्धानि प्रत्याख्यायाभीक्ष्णं भुनक्ति च-असकृत् प्रत्याख्याय 2 भुङ्क्ते शबलः, अन्तः पण्णां मासानां गणात् गणसंक्रमं कुर्वन् शबल: अन्यत्र ज्ञानदर्शनचारित्रार्थात्, मासाभ्यन्तरे श्रीश्रोदकलेपान् कुर्वन् लेप इति नाभिप्रमाणमुदकं, भणितं च- जङ्घार्थं संघट्टो नाभिर्लेपः परतो लेपोपरीति, अन्तः मासस्य श्रीनुदकलेपानुत्तरन् शवलः, त्रीणि च मातृस्थानानि प्रच्छादनादीनि कुर्वन् शबलः, ज्ञात्वा पृथ्व्यादिप्राणातिपातं कुर्वन् शबलः, मृपा वदन् शबलः, अदत्तं च गृह्णन् शबलः, अनन्तर्हितायां सचित्तपृथ्यां स्थानं कायोत्सर्ग शय्यां ( वसतिं ) शयनं नैषेधिकीं च कुर्वन् शबलः, सम्रिग्धोदकेन सरजस्कः पृथ्वीरजसा चित्तमती शिला सचेतना शिलेति भणितं भवति, ले-लेटुः, कोला:- घुणाः तेषामावासो घुणखादितं काष्ठं तत्र स्थानादि कुर्वन् शबलः, एवं सहाण्डादिभिः यत् तत्रापि स्थानादि 'एमाणो सबले 17, आउट्टिआए मूलाई भुंजते सवले18, वरिसस्संतो दस दगलेवे य माइट्ठाणाई कुषंते सबले, 19-20 सीओदगबग्घारिय हत्थमत्तेण गलंतेणंति भणियं होइ, एवं दधीए गलतीए भायणेण य दिजंतं घेत्तूण भुंजमाणे सबले 21 अयं च समासार्थः व्यासार्थस्तु दशाख्यग्रन्थान्तरादवसेयः, एवमसम्मोहार्थं दशानुसारेण सवलस्वरूपमभिहितं, सग्रहणिका रस्त्येवमाह परिसंतो देस मासस्स तिनि दगलेवमा इठानई । आउट्टिया करेंतो वैहालिर्यादिष्ण मेहुणे ॥ 1 ॥ निसिभत्तं कम्मैनिर्वपिंड कीर्यमोई अभिक्खसंवरिए~ / कंदाई "भुजते उदौलहत्थाइ गृहणं च ॥ 2 ॥ सच्चित्तसिलाकोले परविणिवाई ससिणिन्द्ध सेण्स्र्खो। छम्मासंतो गणसंकेंमं च कैरकम मिह सबले ॥ 3 ॥ अस्य गाथात्रयस्यापि व्याख्या प्राग्निरूपित सबलानुसारेण कार्या । द्वाविंशतिभिः परीषहैः, क्रिया पूर्ववत्, तत्र " मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः " ( तत्त्वा0 a0 90 8 ) सम्यग्दर्शनादिमार्गाच्यवनार्थ ज्ञानावरणीयादिकर्म - निर्जरार्थं च परि - समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्र कालभावापेक्षाः सोढव्याः - सहितव्या इत्यर्थः, परीषहांस्तान् स्वरूपेणाभिधित्सुराह खुद्दा पिवासी सीण्डं दंसाचेला rahU~tthiMbho । चरियानिसीहियों सेजा अंकोस वह जायगा ॥ 1 ॥ 1 कुर्वन् शबलः, ज्ञात्वा मूलादि भुञ्जानः शबलः, वर्षस्यान्तर्दश दकलेपान् दश च मातृस्थानानि कुर्वन् शयलः, शीतोदकार्द्र हस्तमात्राभ्यां गलदूभ्यामिति भणितं भवति, एवं दर्ष्या गलन्त्या भाजनेन च दीयमानं गृहीत्वा भुआनः शयल: लाभ रोग फासा मैलसकारपरीसहा । पइण्णा अण्णाणसंमतं इद्द बावीस परीसहा ॥ 2 ॥ " व्याख्या - क्षुत्परी पहः- क्षुद्वेदनामुदितामशेषवेदनातिशायिनीं सम्यग्विषहमाणस्य जठरान्त्रविदाहिनीमागमविहितेनान्धसा शमयतोऽनेपणीयं च परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीपहः, 1, एवं पिपासापरीषहोस्पि द्रष्टव्यः 2, 'sIyaM'ti शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि परिगृह्णीयात् परिभुञ्जीत वा, नापि शीतार्तोऽग्निं ज्वालयेत् अन्यज्वालितं वा नाऽऽसेवयेत् एवमनुतिष्ठता शीतपरीपहजयः कृतो भवति 3, 'उन्हें' उष्णपरितप्तोऽपि न जलावगाहनस्नानव्यजनवातादि वाञ्छ्येत्, नैवातपत्राद्युष्णत्राणायाददीतेति, उष्णमापतितं सम्यक् सहेत, एवमनुतिष्ठतोष्णपरीषहजयः कृतो भवति 4, 'daMsa'tti दंशमशकादिभिर्दयमानोऽपि न ततः स्थानादपगच्छेत्, न च तदपनयनार्थं धूमादिना यतेत, न च व्यजनादिना निवारयेदिति, एवमतिता दंश परिषहजयः कृतो भवति 5, एवमन्यत्रापि क्रिया योज्या, 'avela'tti अमहाधनमूल्यानि खण्डितानि जीर्णानिच वासांसि धारयेत् न च तथाविधो दैन्यं गच्छेत्, तथा चागमः - परिजुण्णेहिं वत्थेहिं, होक्खामित्ति अचेलए । अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ॥ 1 ॥ ' इत्यादि 6, 'arati'tti विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव संसारस्वभावमालोच्य भवितव्यं, 'itthIu'tti न स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितनयनविभ्रमादिचेष्टां चिन्तयेत्, न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षमार्गार्गलासु कामबुद्धयेति 8, 'cariya'tti 5 परिजीर्णेषु वस्त्रेषु भविष्याम्यचेलकः । अथवा सचेलको भविष्यामीति भिक्षुर्न cintayet ॥ 1 ॥ For Private Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ 112 आवश्यकहारिभद्रीया . वर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदिति 9, "nisIhiya'tti निषीदन्त्यस्यामिति निषद्या-स्थानं तत् स्त्रीपशुपण्डकविवर्जितां वसति सेवेत पश्चाद्भाविनस्त्विष्टानिष्टोपसर्गान् सम्यगधिसहेत 10, 'seja'tti शय्या संस्तारकः-चम्पकादिपट्टो मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्मको वा तत्र नोद्विजेत 11, 'akkosa'tti आक्रोशः-अनिष्टवचनं तच्छ्रुत्वा सत्येतरालोचनया न कुप्यत 12, 'vaha'tti वधः-ताडनं पाणिपाणिलताकशादिभिः, तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक सहेत, स्वकृतकर्मफलमुपनतमित्येवमभिसंचिन्तयेत् 13, 'जायणति याचनं-मार्गणं, भिक्षोर्हि वस्त्रपात्रानपानप्रतिश्रयादि परतो लब्धव्यं सर्वमेव, शाली. नतया च न याज्यां प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा सञ्जाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति, एवमनुतिष्ठता याज्यापरीषहजयः कृतो भवति 14, 'alAbha'tti याचितालाभेऽपि प्रसन्नचेतसैवाविकृतवदनेन भवितव्यं 15, 'roga'tti रोगः-ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते. गच्छवासिनस्वरुपबहुत्वालोचनया सम्यक् सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठता रोगपरी पहजयः कृतो भवति 16, 'taNaphAsa'ti अशुषिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनां च, तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान भूमावास्तीर्य संस्तारोत्तरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्तजीर्णत्वात्, तथाऽपि तं परुषकुशदर्भादितृणस्पर्श सम्यक सहेत 17, 'mala'tti स्वेदवारिसम्पत्किठिनीभूतं रजो मलोऽभिधीयते, स वपुषि स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादा तां गतो दुर्गन्धिमहान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिलषेत्-अभिलाषं कुर्यात् 18, 'सक्कारपरीसहेऽत्ति सत्कारो-भक्तपानवस्त्रपात्रादीनां परतो लाभः पुरस्कारः-सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेष यायात् 19, 'paNNa'tti प्रज्ञायतेऽनयेति प्रज्ञा-बुद्ध्यतिशयः, तत्प्राप्तौ न गर्वमुद्धहेत् 20, 'अण्णाण ति कर्मविपाकजादज्ञानानोद्विजेत 21, 'asaMmatta'ti असम्यक्त्वपरीषहः, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति असम्यक्त्वपरीपहा, तत्रैवमालोचयेत्-धर्माधर्मों पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मको ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिको धर्माधौं ततः स्वानुभवत्वादात्मपरिणामरूपत्वात प्रत्यक्षविरोधा, देवास्त्वत्यन्तसुखासक्तत्व लोके कार्याभावात् दुष्षमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तीनवेदनार्ताः पूर्वकृतकोर्दयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीषहजयो भवति, 'बावीस parIsaha'tti एते द्वाविंशतिपरीषहा इति गाथाद्वयार्थः ॥tryoviNshtibhiH सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि पुंडरीय किरियहाणं आहारपरिणपञ्चक्खाणकिरियों य । भणगौरभईनालंद सोलसाई च तेवीसं । / 1 / गाथा निगदसिद्धैव ॥ चतुर्विंशतिभिर्देवैः, क्रिया पूर्ववत् , तानुपदर्शयन्नाह भवणवणजोहवेमाणिया म दसबद्वपंचएगविहा । ई चरपीस पेवा केर पुण ति भरईसा ॥ 1 ॥ इयमपि निगदसिद्धैव ॥ पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत् , प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्चेमा: इरियासमिए सया जए, वह मुंजेज व पाणभोयणं । मायाणनिक्खेवदुगुंछ संजए, समाहिए संजमए मणोई ॥ 3 ॥ महस्ससचे अणुवीह मासए, जे कोहलोहभयमेव वजए । स दोहरायं समुपेहिया सिया, मुणी हु मोसं परिवजए सया ॥ 2 ॥ सयमेव उ उग्गहजायणे, घडे मतिमं निसम्म सह मिक्लु स्गी। अणुण्णविय मुंजिज पाणभोयणं, जाइत्ता साहमियाण smghN॥3॥aahaargutte मविभूसियप्पा, इत्थिन मिझाइन संबवेजा |बुद्धो मुणी खडकहं म कुजा, धम्माणुपेही संधए बमचे ॥4॥जे सररूवरसगंधमागए, फासे य संपप्प मणुण्णपावए । गिहीपदोस न करेज पंडिए, स होह वंते विरए मकिंचणे ॥ 5 ॥ गाथाः पञ्च, आसां व्याख्या-ईरणम् ईर्या, गमनमित्यर्थः, तस्यां समितः सम्यगित ईर्यासमितः, ईर्यासमितता प्रथमभावना यतोऽसमितः प्राणिनो हिंसेदतः सदा यत:-सर्वकालमुपयुक्तः सन् 'उवेह भुंजेज व पाणभोयर्ण uveha'tti अवलोक्य भुञ्जीत पानभोजनं, अनवलोक्य भुजानः प्राणिनो हिंसेत, अवलोक्य भोक्तव्यं द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, आदाननिक्षेपी-पात्रादेर्ग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सति-करोत्यादाननिक्षेपजुगुप्सका,अजुगुप्सन् प्राणिनो हिंस्यात् तृती यभावना, संयतः-साधुः समाहितः सन् संयमे 'maNovaI'tti अदुष्टं मनः प्रवर्तयेत् , दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपि पश्चमी भावना, गताः प्र्थ्म्व्त्भाव्नाः। द्वितीयव्रतभावनाः प्रोच्यन्ते-'अहस्ससच्चेऽत्ति अहास्यात् Page #122 -------------------------------------------------------------------------- ________________ 113 भावश्यकहारिभद्रीया सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात् , अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य-पर्यालोच्य भाषेत, अन्यथाऽनृतमपि ब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत् , स इत्थम्भूतो दीर्घरात्रं-मोक्षं समुपेक्ष्य-सामीप्येन (द्रष्टा) दृष्ट्वा 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधादिभ्योऽनृतभाषणादिति भावनात्रय, गता द्वितीयव्रतभावनाः । तृतीयमतभावनाः प्रोच्यन्ते-'स्वयमेव' आत्मनैव प्रभु प्रभुसंदिष्टं वाऽधिकृत्य अवग्रहयाञ्चायां प्रवतते अनुविचिन्त्यान्यथाऽदत्तं गृह्णीयात् प्रथमभावना, 'घडे मैमं nisamma'tti तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमान् निशम्य-आकर्ण्य प्रतिग्रहदातृवचनमन्यथा तददत्तं गृह्णीयात् , परिभोग इति द्वितीया भावना, 'सइ भिक्खु uggaha'ti सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं संगृह्णीयात् , तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम् , अन्यथाऽदत्तं गृह्णीयात् चतुर्थी भावना, याचित्वा साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयव्रतविराधनेति पञ्चमी भावना, उक्तास्तृतीयव्रतभावनाः । साम्प्रतं चतुर्थव्रतभावनाः प्रोच्यन्ते-'आहारगुत्तेऽत्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात् प्रथमा भावना, अविभूषितात्मा स्याद्-विभूषां न कुर्याद्, अन्यथा ब्रह्मव्रतविराधकः स्यात् द्वितीया भावना, स्त्रियं न निरीक्षेत तदव्यतिरेकादिन्द्रियाणि नाऽऽलोकयेद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न saMthaveja'tti न ख्यादिसंसक्तां वसतिं सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः-अवगततत्त्वः मुनिः-साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्म विराधकः स्यात पञ्चमी भावना, धम्म (धम्माणु) पेही संधए baMbhaceraM'ti निगदसिद्धम् , उक्ताश्चतुर्थव्रतभावनाः । पश्चमवतभावनाः प्रोच्यन्ते-यः शब्दरूपरसगन्धानागतान् , प्राकृतशैल्याऽलाक्षणिकोऽनुस्वारः, स्पर्शाश्च संप्राप्य मनोज्ञपापकान्-इष्टानिष्टानित्यर्थः, गृद्धिम्-अभिष्वङ्गालक्षणा, प्रद्वेषः प्रकटस्तं न कुर्यात् पण्डितः, स भवति दान्तो विरतोकिञ्चन इति, अन्यथाऽभिष्वङ्गादेः पञ्चममहाव्रतविराधना स्यात् , पश्चापि भावनाः, उक्ताः पञ्चमहाव्रतभावनाः, अथवाऽसम्मोहाथै यथाक्रमं प्रकटाथोभिरेव भाष्यगाथाभिः प्रोच्यन्ते-"पणवीस भावणाओ पंचण्ह महबयाणमे याओ। भणियाओ जिणगणहरपुज्जेहिं नवर सुत्तमि ॥1॥इरियास्मी पढमा आलोइयभत्तपाणभोई य । आयाणभंडनिक्खेवणा य समिई भवे तैया ॥ 2 ॥ मणसमिई वयसमिई पाणैवायंमि होंति पंचेव । हासपरिहाराणुवीइ भासणा कोहलोहभयपरिण्णा ॥ 3 ॥ एस मुसावायस्स अदिन्नदाणस्स होतिमा पंच । पहुसंदिट्ट पहू वा पढमोग्गह जाए~ अणुवीई ॥ 4 ॥ उग्गहणसील बीया तत्थोग्गेण्हेज उग्गहं जहियं । तणडगलमल्लगाई अणुण्णवेज्जा तहिं तहियं ॥ 5 ॥ तच्चमि उग्गहं तू अणुण्णवे सारिउग्गहे जाउ। तावैय मेर काउंन कप्पई बाहिरा तस्स ॥ 6 ॥ भावण चउत्थ साहमियाण सामण्णमण्णपाणं तु । संघाडगमाईणं भुंजेज अणुण्णवियए उ ॥ 7 ॥ पंचमियं गंतूणं साहम्मियउग्गहं अणुण्णविया । ठाणाई चेएज्जा पंचेव अदिण्णदाणस्स ॥ 8 ॥ बंभवयभावणाओ णो ऐमायापणीयमाहारे । दोच्च अविभूसणा ऊ विभूसवत्ती न उ हवेजा ॥ 9 ॥ तच्चा भावण इत्थीण इंदिया मणहरा ण णिज्झाए । सयणासणा विबित्ता इत्थिपसुविवजिया सेज्जा ॥ 10 ॥ एस चउत्था ण कहे इत्थीण कहं तु पंचमा एसा । सद्दा रूवा गंधा रसफासा पंचमी एए ॥ 11 ॥ रागद्दोसविवजण अपरिग्गहभावणाउ पंचेव । सबा पणवीसेया एयासु न वट्टियं जंत ॥ 13 पड्विंशतिभिर्दशाकल्पव्यवहाराणामुद्देशन कालैः, क्रिया पूर्ववत् , तानेवोद्देशनकालान्-श्रुतोपचारान् दर्शयन्नाह सग्रहणिकारः दस उद्देसणकाला दसाण कप्पस्स होति छच्चेव । दस चेव ववहारस्स vahA~ti सन्वेवि छवीसं ॥ 1 ॥ निग्द्सिद्धा। सप्तविंशतिप्रकारेऽनगारचारित्रे सति-साधुचारित्रे सति तद्विषयो वा प्रतिषिद्धादिना प्रकारेण योऽतिचारः कृत इति प्राग्वत्, सप्तविंशतिभेदान् प्रतिपादयन्नाह सङ्ग्रहणिकार: वयछक्कमिदियाणं च निग्गहो भावकरणसचं च । खमयाविरागयाविय मणमाईणं निरोहोय ॥ 1 ॥ कायाण छह जोगाण जुत्तया वेय्न्नाऽहियास्न्न्या। तह mAraNaMtiya'hiyAsaNA य एएऽणगारगुणा ॥ 2 ॥ गाथाद्वयम्, अस्य व्याख्या-प्रतषटुं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः, भाषसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं च बाह्यं प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमा क्रोधनिग्रहः, विरागता लोभनिग्रहः, मनोवाकायानामकुशलानामकरणं कुशलानामनिरोधश्च, कायानां-पृथिव्यादीनां षटुं सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेददाशीतादिलक्षणा तदभिसहनावा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुध्या मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इतिगाथाद्व्यार्थ्ः॥ अष्टाविंशतिविध आचार एवाऽऽचारप्रकल्पः,क्रिया पूर्ववत्, अष्टाविंशतिभेदान् दर्शयति सस्थपरिणा लोगो विजओ य सीओसणिज संमत्तं । आवंति (वविमोहो' उवहाणसुय महापरिपणा y॥3॥ पिंडेसंगसिजि रियो भासजाया य वरंथपाएसी । उग्गइहपडिमा सत्तेक्वयं भौवणविमुत्तीओ ॥ 2 ॥ मुग्धायमणुपउय भावणा तिविहमो जिसीहं तु । इय अठ्ठावीसविहो आयारपकप्पणामोऽयं ॥ 3 ॥ ःइ-पृथिव्यादीनां षट्वं सम्यगमाला-कल्याणमित्रबुद्ध्या मारणाशाविंशतिभेदान् दर्शयति Page #123 -------------------------------------------------------------------------- ________________ 114 भावश्यकहारिभद्रीया गाथात्रयं निगदसिद्धमेव, एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः-तथाऽऽसेवनारूपा इति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः अनिमित्तंगाई दिवुप्पायंतलिक्खभोमं च । अंगेस लक्वणवंजणं च तिविहं पुणोकेकं ॥ 1 ॥ सुत्त वित्ती तह वैसियं च पावसुय औणतीसविहं । गवनवेत्थु A~u धणुवेयसंजुत्तं ॥ 2 ॥ गाथाद्वयम्, अस्य व्याख्या-अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यदृट्टहासादिविषयम् , उत्पातं-सहजरुधिरवृष्ट्यादिविषयम् , अन्तरिक्ष-ग्रहभेदादिविषयं, भौम-भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम् , अङ्गम्-अङ्गविषय स्वरं-स्वरविषय, व्यञ्जनं-मषादि तद्विषय, तथा च-अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानन्त्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकं च, इत्यनेन भेदेन-दिवाईण सरूवं अंगविवजाण होति सत्तण्हं । सुत्तं सहस्स लाखो य वित्ती तह कोडि वक्खाणं ॥ 1 ॥ अंगस्स सयसहस्सं सुत्तं वित्ती य कोडि विन्नेया। वक्खाणं अपरिमियं इयमेव य वत्तियं जाण ॥ 2 ॥ ' पापश्रुतमेकोनत्रिंशद्विधं, कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'वत्थुति वास्तुविद्या 'Au'nti वैद्यक, शेषं प्रकटार्थ ॥ दिग्यादीनां स्वरूपमङ्गविवर्जितानां भवति सप्तानाम् । सूत्रं सहस्रं लक्षं च वृत्तिस्तथा कोटी व्याख्यानम् ॥ 1 ॥ अङ्गस्य शतसहस्रं सूत्रं वृत्तिश्च कोटी विज्ञेया । व्याख्यानमपरिमितं इदमेव वार्तिकं जानीहि ॥ 2 ॥ त्रिंशद्भिर्मोहनीयस्थानः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च-'अट्ठविहंपि य कम्म भणियं मोहोत्ति जं samAseNa'mityAdi, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि-निमित्तानि भेदाः पर्याया मोहनीयस्थानानि, तान्यभिधित्सुराह सङ्ग्रहणिकार: 'वारिमझेवगाहित्ता, तसे पाणे विहिण्सी। छाएउ मुहं दरथेणं, अंतोनायं गलेरवं ॥1॥सीसावेद्धेन्न् वेढित्ता, संकिलेसेण मारे। सीसंमि जे य आहेतु, दुहमारेण हिण्सी॥3॥भुज्ञ्न्स्स् नेयारं, दीवं ताणं च पाणिणं । साहारणे गिलाणंमि, पहू किछ न कुछह ॥ 3 ॥ साह अकम्म धम्माज, जे भंसेइ उव्हिए। णेयाउयस्स मग्गस्स, भवगारंमि वट्टई । / 4 ॥ जिणणं तपाणीणं, अवणं जो उ भासई । आयरियौवज्झाए, खिसई मंदबुद्धीए ॥ 5 ॥ तेसिमेव य णाणीणं, संमं नो पडितप्पई । पुणो पुणो महिगरणं, उप्पाए तिथ्भेये॥6॥ जाणं आमिए जोए, पौंज पुणो पुन्नो"| कामे बमित्ता पत्थेइ, iha'nabhavie इयें ॥ 7 ॥ भिक्खूर्ण बहुसुएऽहंति, जो bhaasi'bhussue। तहा य अतवस्सी u, जो tavassitti'haM घएं ॥ 8 ॥ जायतेएण बहुजणं, अंतोधूमेण हिंसह । अकिञ्चमप्पणा कार्ड, कयमेएण भासई ॥ 9 ॥ नियड्डवहिपणिहीए, पलिउंचे साइजोगजुसे" य । बेई सवं मुसं वैयसि, अक्खीणझंझए सया ॥ 10 ॥ भवाणमि पवेसित्ता जो, धणं हरह पाणिणं" / वीसंभित्ता अवाएणं, दारे तस्सेव लुभई ॥ 1 ॥ अभिक्खमकुमारेहि, कुमारेऽहंति paashai। एवं अभयारीवि, भयारित्तिई वे॥12॥ जेणेविस्सरियं जीए, वित्ते तस्सेव लुम्मई । तप्पभावुट्टिए पावि, अंतरायं करेह से"॥5॥ सेणावर पसत्थारे, भत्तारं वावि हिंसई रहस्स वावि निगमस्स, नायगं सेहिमेव वो ॥ 14 ॥ अपस्समाणो पस्सामि, भहं देवेत्ति वा वए । अवणेणं देवाण, महामोहं पकुबै ॥ 15 ॥ अष्टविधमपि च कर्म भणितं मोह इति यत् समासेन । गाथाः पञ्चदश, आसां व्याख्या-'वारिमझे' पाणियमज्झे 'avagAhitta'tti तिषेण मणसा पाएण अक्कमित्ता तसे पाणे-इस्थिमाई विहिंसइ, 'से' तस्स महामोहमुप्पाएमाणे संकिलिङ्कचित्तत्तणओ य भवसयदुहवेयणिज अप्पणो महामोहं पकुवै, एवं सर्वत्र क्रिया वाच्या 1, तथा 'छाएउ' दंकिउं मुहं 'हत्थेणं ति उवलक्खणमिदमन्नाणि य कमाईणि 'अंतोनदंति हिदए सदुक्खमारसंतं 'गलेरवं' गलएण अच्चंत रडति हिंसति 2, 'सीसावेढेण' अल्लचमाइणा कएणाभि क्खणं वेढेत्ता 'संकिले सेण' तिवासुहपरिणामेण 'मारए' हिंसइ जीवंति 3, सीसंमि जे य आहेतु-मोग्गराइणा विभिंदिय सीसं 'दुहमारेण' महामोहजणगेण हिंसइत्ति 4, बहुजणस्स नेयारंति-पहुं सामित्ति भणियं होइ, दीवं समुहमिव धुज्झमाणाणं संसारे आसासथाणभूयं ताणं च-अण्णपाणाइणा ताणकारिणं 'पाणिणं' जीवाणं तं च हिंसइ, से तं विहसंते बहुजणसंमोहकारणेण महामोहं पकुछइ 5, साहारणे-सामण्णे गिलाणंमि पहू-समत्थो उवएसेण सैकरणेण वा तप्पिड तहवि 'किच्छ' ओसहजायणाइ महाघोरपरिणामो न कुबै सेऽवि महामोहं पकुवै, सधसामण्णो य गिलाणो भवै, तथाजिनोपदेशाद्, उक्तं च-कि भंते ! जो गिलाणं पडियरै से धण्णे उदाहु जे तुम दंसणेण पडिवजइ ?, गोयमा! जे गिलाणं पडियरै, सेकेणटेणं भंते ! एवं वुच्चै', गोयमा! जे गिलाणं पडियरह से मंदसणेणं पडिवज्जइ कि भदन्त ! यो ग्कानं प्रतिवरति स धन्य उताहो यो युष्मान् दर्षानेन प्रतिपद्यते', गौतम ! यो ग्लानं प्रतिचरति, तत् केनार्थेन भदन्तव मुच्यते , गौतम ! यो ग्लानं प्रतिचरति स मां दर्शनेन प्रतिपद्यते, यो मां दर्शनेन प्रतिपद्यते Page #124 -------------------------------------------------------------------------- ________________ 115 आवश्यक हारिभद्रीया जे मंदंसणेण पडिवज्जइ से गिलाणं पडियर इत्ति, आणाकरणसारं खु अरहंताणं दंसणं, से तेणणं गोयमा! एवं बुच्चै-जे गिलाणं पडियर से मं पडिवज्जइ, जे मं पडिवज्जइ से गिलाणं पडिवज्जईत्यादि 6, तहा 'साहुं' तवरिंस अकम्म- बलात्कारेण धम्माओ-सुयचरित्तभेयाओ जे महामोहपरिणामे भंसेतित्ति-विनिवारेइ उवद्वियं-सामीप्येन स्थितं 7, नेयाउयस्स-नयनशीलस्य मग्गस्स - णाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतो अवगारंमि वट्टै, णाणे- 'काया वया य तेच्चिय' एवमाइणा, दंसणे ऽऐते जीवाणंता कहमसंखेजपएसियंमि लोयंमि ठाएजा 1, एवमाइणा, चारित्ते ऽजीवबहुत्ताउ कहमहिंसगति 'चरणाभाव' इत्यादिना 8, तथा जिणाणं-तित्थगराणं अनंतणाणीणं- केवलीणं अवनं-निंदं जो महाघोरपरिणामो 'भाइ' भणति, कथं ?, ज्ञेयाऽनन्तत्वात्सर्वार्थज्ञानस्याभाव एव, तथा च- 'अजइवि धावति णाणं अज्जवि लोओ अणंतओ होइ । अज्जवि न तुहं कोई पावै सवण्णुयं जीवो ॥ 1 ॥ एवमाइ पभासइ, न पुणज्जाणति जहा - 'वीणावरणो जुगवं लोगमलोगं जिणो पगासेइ । ववगयघणपडलो इव परिमिययं देसमाइचो ॥ 1 ॥ 9, आयरियौवज्झाए 1 स ग्लानं प्रतिचरतीति भाज्ञाकरणसारमेवाईतां दर्शनं तदेतेनार्थेन गौतमैवमुच्यते-यो ग्लानं प्रतिचरति स मां प्रतिपद्यते यो मां प्रतिपद्यते स ग्लानं प्रतिपद्यते ( प्रतिचरति ) 2 / काया व्रतानि च तान्येव । 3 एते जीवा अनन्ताः कथमसंख्येयप्रदेशिके लोके तिष्ठेयुः 1 / 4 जीवबहुत्वात् कथमहिंसकत्वमिति चरणाभावः 5 अद्यापि धावति ज्ञानमद्यापि लोकोऽनन्तको भवति । अद्यापि न तव कोऽपि प्राप्नोति सर्वज्ञतां जीवः ॥ 1 ॥ 6क्षीणावरणो युगपद् लोकमलोकं जिनः प्रकाशयति । व्यपगतममपटल इव परिमितं देशमादित्यः ॥ 1 ॥ पसिद्धे 'खिसइ' निंदै जच्चाईहिं, अबहुस्सुया वा एए तहावि अम्हेवि एएसिं तु सगासे किंपि कहंचि अवहारियंति 'मंदबुद्धीए' बालेत्ति भणियं होइ 10, 'तेसिमेव 'य आयरिओवज्झायाणं परमबंधूणं परमो वगारीणं' NANINa'nti गुणो व लक्खणं गुणेहिं पभाविए पुणो तेसिं चेत्र कज्जे समुप्पण्णे 'संमं न पडितप्पइ' आहारोवगरणाईहिं णोवजुज्जेइ 11, 'पुणो पुणो ऽत्ति असई 'अहिगरणं' जो तिस्साइ 'उप्पाए' कहेइ निवजत्ताइ 'तित्थभेयए' णाणाइमग्गविरा हणत्थंति भणियं होइ 12, जाणं आहंमिए जोए-वसीकरणाइलक्खणे परंजइ 'पुणो पुणो' असइत्ति13, 'कामे' इच्छामयणभेयभिण्णे 'वमेत्ता' चइऊण, पवज्जमब्भुवगम्म 'पत्थेइ ' अभिलसइ इहभविए- माणुस्से चेव अण्णभविए- दिवे 14, 'अभिक्खणं 2' पुणो 2 बहुस्सुएऽहंति जो भासए, बहुस्सुए ( वहुस्सुएण ) अण्णेण वा पुट्ठो स तुमं बहुस्सुओ ?, आमंति भणइ तुण्हिको वा अच्छइ, साहवो चेव बहुस्सुएत्ति भणति 15, अतवस्सी तवस्सित्ति विभासा 16, 'जायतेएण' अग्गिणा बहुजणं घरे छोढुं 'अंतो धूमेण' अब्भितरे धूमं काऊण हिंसइ 17, 'अकिञ्च' पाणाइवायाइ अप्पणा काउं कयमेएण भासइ - अण्णस्स उत्थोभं देइ 18, 'नियडुवहिपणिहीए पलिउंचइ' नियडीअण्णहाकरणलक्खणा माया उवही तं करेइ जेण तं पच्छाइज्जइ अण्णहाकयं पणिही एवंभूत एव (च ) रै, अनेन प्रकार । 'पलिउचै' वंचेइत्ति भणियं होइ 19, साइजोगजुत्ते य-अशुभमनोयोगयुक्तश्च 20, 'बेति' भणइ सबं मुखं वयै सभाए 21, 'अक्खीणझंझए सया' अक्षीणकलह इत्यर्थः, झंझा - कलहो 22, 'अद्धाणंमि' पंथे 'पवेसेत्ता' नेऊण विस्संभेण जो धर्णसुवणाई हरै पाणिणं - अच्छिदै 23, जीवाणं, विसंभेत्ता - उवाएण केणै अतुलं पीई काऊण पुणो दारे--कलत्ते 'तस्सेव' जेण समं पीई कया तत्थ लुग्भइ 24, 'अभिक्खणं' पुणो 2 अकुमारे संते कुमारेऽहंति भासइ 25, एवमबंभयारिंमि विभासा 26, जेणेविस्सरियं नीए - ऐश्वर्य प्रापित इत्यर्थः, 'वित्ते' धणे तस्सेव संतिए लुग्भइ 27, तप्पभावुट्ठिए वावि - लोग संयत्तणं पत्ते तस्सेव केणै पगारेण अंतरायं करेइ 28 सेणावई रायाणुन्नायं वा चाउरंतसामिं पसत्थारंलेहारियमाइ भत्तारं वा विहिंसइ रट्ठस्स वावि निगमस्स जहासंखं नायगं सेट्ठिमेव वा, निगमो-वणिसंघाओ 29, अप्प समाणो माइट्ठाणेण पासामि अहं देवत्ति वा वए 30, 'अवन्त्रेणं च देवाणं' जह किं तेहिं कामगद्दहेहिं जे अम्हं न उबकरेंति, महामोहं पकुबै कलुसियचित्तत्तणओ 31, अयमधिकृतगाथानामर्थः । एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, सितं ध्मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः, युगपद्भाविनो न क्रमभाविन इत्यर्थः, तानेवोपदर्शयन्नाह सङ्ग्रहणिकार: - पडिसेहेण संठाणवण्णगंधरसफासवेए य पणपणदुपण हुतिहा इगतीसमकाय संगरुहा ॥ 1 ॥ अस्या व्याख्या - प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां, कियद्भेदानां ? - पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामिति, किम् - एगत्रिंशत्सिद्धादिगुणा भवन्ति, 'अकाय saMgaruha'tti अकाय: - अशरीरः असङ्गः-सङ्गवर्जितः अरुहः - अजन्मा, एभिः सहैत्रिंशद्भवन्ति, तथा चोक्तं-" से ण दीहे ण हस्से ण वट्टे न तंसे न चौरंसे न परिमंडले 5 न किण्हे न नीले न लोहिए न हालिदे न सुक्किले 5 न सुभिगंधे न दुब्भिगंधे 2 न तित्ते न कडुए न कसाए न अंबिले न महुरे 5 न कक्खडे न मौए 1 स न दीर्घः न ह्रस्वो न वृत्तो न भ्यस्त्रो न चतुरस्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो न सुरभिर्न दुर्गन्धो न तिक्तो न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न. For Private Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ 116 आवश्यकहारिभद्रीया न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न काए ण संगे न रुहे न इत्थी न पुरिसे न नपुंसए," प्रकारान्तरेण सिद्धादिगुणान् प्रदर्शयन्नाह भहया कंमे णव दरिसणंमि चत्तारि भाषए पंच । माइम अंते सेसे दोदो खीणभिलावेण इगतीसं ॥ 3 ॥ व्याख्या-'अथवे ति व्याख्यान्तरप्रदर्शनार्थः, 'कर्मणि' कर्मविषया क्षीणाभिलापेनैकत्रिंशद्गुणा भवन्ति, तत्र नव दर्शनावरणीये, नवभेदा इति-क्षीणचक्षुर्दर्शनावरणः 4 क्षीणनिद्रः 5, चत्वार आयुष्के-क्षीणनरकायुष्कः 4 'पंच आइमेऽत्ति आधे ज्ञानावरणीयाख्ये कर्मणि पञ्च-क्षीणाभिनिबोधिकज्ञानावरणः 5 'अंतेऽत्ति अन्त्ये-अन्तराये कर्मणि पञ्चैव क्षीणदानान्तरायः 5 शेषकर्मणि-वेदनीयमोहनीयनामगोत्र लक्षणे द्वौ द्वौ भेदौ भवतः, क्षीणसातावेदनीयः क्षीणासातावेदनीयः क्षीणदर्शनमोहनीयः क्षीणचारित्रमोहनीयः क्षीणाशुभनाम क्षीणशुभनाम क्षीणनीचैर्गोत्रः क्षीणोच्चैर्गोत्र इति गाथार्थ्ः॥ ___ द्वात्रिंशद्भिर्योगसङ्ग्रहैः, क्रिया पूर्ववत् , इह युज्यन्त इति योगाः-मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङ्ग्रहणानि योगसङ्ग्रहाः प्रशस्तयो. गसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकार:आलोयणा निरवलावे, आवईसु दढधम्मया । अणिस्सिओवहाणे यं, सिक्खो णिप्पडिकम्मा~ ॥ 1274 ॥ , गुरुर्न लघुर्न शीतो नोष्णो न स्निग्धो न रूक्षो न कायवान् न सङ्गवान् न रुहो न स्त्री न पुरुषो न नपुंसकं अण्णायया अलोहे य, तितिक्खा अन्नवे मुंई । सम्मदिही जमाही य, आयारे विणओवइए ॥ 1275 ॥ "धिई मई ya"saMvege, पणिही सुविहि "संवरे । अत्तदोसोवसंहारो, सव्वकामविरतिया । / 1276 ॥ पच्चखाणों विउस्संग्गे, अप्पाए लवालवे । झाणसंवरजोगे य, उद्दए मार्न्न्ण्तिए॥1277॥ संगाणं च परिणा, पायच्छित्तकरैणे इय । आराहणा य मैरणंते, बत्तीसं जोगसंगहा ॥ 1278 ॥ आसां व्याख्या-'AloyaNa'tti प्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्याय सम्यगालोचना दातव्यार, निरवलावेऽत्ति आचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरूवेऽइत्यादि 2,'आवतीसु daDhadhammata'tti तथा योगसङ्ग्रहायैव सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या,आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः,3, 'अणिस्सिओवहाणेऽत्ति प्रशस्तयोगसङ्ग्रहायैवानिश्रितोपधानं च कार्यम्, अथवाऽनिश्रित उपधाने च यत्नः कार्यः, उपदधातीत्युपधानं-तपः न निश्रितमनिश्रितम्-ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितं च तदुपधानं चेति समासः 4, 'sikkha'tti प्रशस्तयोगसङ्ग्रहायैव शिक्षाऽऽसेवितव्या, सा च द्विप्रकारा भवति-ग्रहणशिक्षाऽऽसेवनाशिक्षा च 5, 'निप्पडिक mmaya'tti प्रशस्तयोगसङ्ग्रहायव निष्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति 6 प्रथमगाथासमा सार्थः ॥ 'annAyaya'tti तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सङ्ग्रहीता भवन्तीत्ये. तत् सर्वत्र योज्यं 7,'अलोहेऽत्ति अलोभश्च कार्यः, अथवाऽलोभे यत्नः कार्य:8, 'titikkha'tti तितिक्षा कार्या, परीषहादि. जय इत्यर्थः9, अजवेऽत्ति ऋजुभावः-आर्जवं तच्च कर्तव्यं10,'sui'tti शुचिना भवितव्यं, संयमवतेत्यर्थः11, 'सम्मदिहित्ति सम्यग्-अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धेरित्यर्थः 12, समाधिश्च कार्यः, समाधानं समाधिः-चेतसः स्वास्थ्यं 13, 'आचारे विणओवएऽत्ति द्वारद्वयम् , आचारोपगः स्यात् , न मायां कुर्यादित्यर्थः 14, तथा विनयोपगः स्यात्, न मानं कुर्यादित्यर्थः15, द्वितीय्गाथास्मासार्थ्ः॥ धिई मई यत्ति धृतिर्मतिश्च कार्या,धृतिप्रधाना मतिरित्यर्थः16, संवेगेऽत्ति संवेगः कार्य: 17, paNihi'tti प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः18, suvihi'tti सुविधिः कार्यः19, 'संवरेऽत्ति संवरः कार्यः, न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि 20, अत्तदोसोवसंहारेऽत्ति आत्मदोषोपसंहारः कार्यः 21. 'सबकाम मविरक्तता भावनीया 22, इति तृतीयगाथासमासार्थः ॥ 'पञ्चक्खाणेऽत्ति मूलगुणउत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्वयं23-24, विउस्सग्गेऽत्ति विविध उत्सर्गो व्युत्सर्गः स च कार्य इति द्रव्यभावभेदभिन्ना, 25 अप्पमाएऽत्ति न प्रमादोऽप्रमादः, अप्रमादः कार्यः 26, 'लवालवेऽत्ति कालोपलक्षणं क्षणे 2 सामाचार्यनुष्ठानं कार्य 27, 'झाणसंवरजोगेऽत्ति ध्यानसंवरयोगश्च कार्यः, ध्यानमेव संवरयोगः, 28, उदये मारणंतिएऽत्ति वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्य इति 29 च्तुर्थ्गाथास्मासार्थ्ः। 'संगाणं च pariNa'tti सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभावेन परिज्ञा कार्या 30, 'पायच्छित्तकरणे इय' प्रायश्चित्तकरणं च कार्य 31 'आराहणा य maraNaMti'tti आराधना च मरणान्ते कार्या, मरणकाल इत्यर्थः, 32 एते द्वात्रिंशद् योगसङ्घहा इति प्न्य्च्म्गाथास्मासार्थ्ः॥ ॥ आद्यद्वाराभिधित्सयाऽऽह उज्जेणि अट्टणे खलु सीहगिरिसोपारए य पुहैवई । मच्छियमल्ले दूरल्लकूविए फलिहमल्ले य ॥ 1279 ॥ Page #126 -------------------------------------------------------------------------- ________________ 117 आवश्यकहारिभद्रीया उजेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मल्लो अतीव बलवं, सोपारए पट्टणे पुहैवई राया सिंहगिरी नाम मल्लवल्लहो, पतिवरिसमट्टणजओहामिएण अणेण मच्छियमल्ले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुल्लकूवियाए गामे फलिहमल्ले कएत्ति । एवमक्षरगमनिकाऽन्यासामपि स्वबुद्ध्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथाप्रतिबद्धकथानकमपि विनेयजनहितायोच्यते-उजेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सघरजेसु अजेओ, इओ य समुद्दतीरे सोपारयं णयर, तत्थ सीहगिरी राया, सो य मल्लाणं जो जिणइ तस्स बहुं दवं देइ, सोय अदृणो तत्थ गंतूण वरिसे 2 पडायं गिण्हइ, राया चिंतेइ-एस अन्नाओ रज्जाओ आगंतूण पडायं हरै, एस मम ओहावणत्ति पडिमलं मग्गइ, तेण एगो मच्छिओ दिहो वसं पिवंतो, बलं च से विन्नासियं, नाऊण पोसिओ, पुणरवि अट्टणो आगओ, सोय किर महो होहितित्ति अणागयं चेव सयाओ णयराओ अप्पणो पत्थयणस्स अवलं भरिऊण अबाबाहेणं एइ, उजयिनी नगरी, तस्यां जितशत्रुराज्ञोऽहणो मल्लोऽतीव बलवान्, सोपारके पत्तने पृथ्वीपती राजा सिंहगिरिनाम मल्लवल्लभः, प्रतिवर्षमहनजया. पदाजितेनानेन मात्स्यिकमल्ले कृते जितेनाहनेन भृगुकच्छहरण्यां दूरीयकूपिकाग्रामे कार्यासिकमलः कृत इति । उज्जयिनीनगर्यो जितशत्रू राजा, तस्यानो मष्ठः सर्वराज्येषु अजेयः, इतश्च समुद्रतीरे सोपारकं नगरं, तत्र सिंहगिरी राजा, स च मल्लानां यो जयति तसइ बहुद्रव्यं ददाति, स चाहनस्तत्र गत्वा वर्षे 2 पताकां हरति (गृह्णाति), राजा चिन्तयति-एषोऽन्यस्माद् राज्यादागत्य पताकां हरति, एषा ममापभ्राजनेति प्रतिमलं मार्गयति, तेनैको मारिस्यको दृष्टो वसा पिबन्, बलं च तस्य परीक्षितं, ज्ञास्वा पोपितः, पुनरप्यटन आगतः, स च किल महो भविष्यतीति अनागत एव स्वस्मात् नगरात् आत्मनः पथ्यदनस्य गोणी मृत्वाऽव्याशाधेनायाति, संपत्तो य सोपारयं, जुद्धे पराजिओ मच्छियमलेणं, गओ य सयं आवासं चिंतेइ, एयरस वुड्ढी तरुणयस्स मम हाणी, अण्णं मलं मग्गइ, सुणै य-सुरद्वाए अस्थित्ति, एएण भरुयच्छाहरणीए गामे दूरुल्लकूवियाए करिसगो दिहो-एगेण हस्थेण हलं वाहेइ एगेण फलहिओ उप्पाडेइ, तं च दद्दूण ठिओ पेच्छामि से आहारंति, आवल्ला मुक्का, भजा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उज्झमजीए घडओ पेच्छइ, जिमिओ सण्णाभूमि गओ, तत्थवि पेच्छा सवं वत्तियं. वेगालिओ वसहिं तरस य घरे मग्गइ, दिना, ठिओ, संकहाए पुच्छह, का जीविया, तेण कहिए भणइ-अहं अदृणो तुम ईसरं करेमित्ति, तीसे भजाए से कप्पासमोल्लं दिन्नं, अवला य, सा सवलद्धा उजेणि गया, वमणविरेयणाणि कयाणि पोसिओ निजुद्धं च सिक्खाविओ, पुणरवि महिमाकाले तेणेव विहिणा आगओ, पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एगोवि न पराजिओ, राया बीयदिवसे होहितित्ति ऐगओ, इमेवि सए सए आलए गया, संप्राप्त सोपारकं, युद्धे पराजितो मात्स्यिकमल्लेन, गतश्च स्वकमावासं चिन्तयति, एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्यं मलं मार्गयति, शृणोति -सुराट्रायामसीति, एतेन भूगुकच्छहरिया प्रामे दूरीयकूपिकायां कर्षको दृष्टः-एकेन हस्तेन हलं वाहपति एकेन कासमुत्पाटयति, तं च दृष्ट्वा स्थितः पक्ष्यामि अस्थाहारमिति बलीवदौं मुक्की, भायर्या च तस्य भक्तं गृहीत्वाऽऽगता, प्रस्थिता, सद्घाटने कूरस्थ धर्ट प्रेक्षते, जिमितः संज्ञाभूमि गतः, तत्रापिः प्रेक्षते सर्व पर्सितं, वैकालिको वसतिं तस्यैव गृहे मार्गयति, दत्ता, स्थितः, संकथायां पृछति-का जीविका, तेन कथिते भणति-अहमहनस्वामीच करो. मीति, तस्य भार्यायै तेन कासमूल्यं दत्तं बलीवदीच, सा सबलीवोजयिनीं गता (साऽऽस्ता, तौ बजयिनी गतौ), बमनविरेचनानि कृतानि, पोषितो नियुदं च शिक्षितः, पुनरपि महिमकाले तेनैव विधिनाऽऽगतः, प्रथम दिवसे कसिमको मात्स्यिकमल्लच युद्धे एकोऽपि न पराजितः, द्वितीयदिवसे भविष्य. वीति राजातिगतः, हमावपि स्वक भालये गती, अणेण फलहियमल्लो भणिओ-कहेहि पुत्ता! ते दुक्खावियं, तेण कहियं, मक्खित्ताऽक्खेवेणं पुणण्णवीकयं, मच्छियस्सविरण्णा संमहगा पेसिया, भणइ-अहं तस्स पिउपि ण बिभेमि, को सो वराओ', बितियदिवसे समजुज्झा, ततियदिवसे अंबियपहारो वैसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेण फलहिग्गाहेण गहिओ सीसे, ते कुंडियनालगंपिव एगंते पडियं, सकारिओ गओ उज्जोणि, पंचलक्खणाण भोगाण आभागी जाओ, इयरो मओ, एवं जहा पडागा तहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा मल्लो तहा साहू, पहारा अवराहा, जो ते गुरुणो आलोपा सो निस्सल्लो निधाणपडागं तेलोकरंगमझे हरह, एवं आलोयणं प्रति योगसबन्हो भवति । एएसीस गुणा. निरवलावस्स जो अन्नस्स न कहेइ एरिसमेतेण पडिसेवियंति, एत्थ उदाहरणगाहादंतपुरदन्तचक्के सच्चवदी दोहले य वणयरए । घणमित्त धणसिरी य पउमसिरी चेव दढमित्तो ॥ 1280 ॥ 1 अनेन कांसमष्ठो भणित:-कथय पुत्र ! यत्ते दुःखितं, तेन कथितं, म्रक्षित्वा अक्षेपेण पुनर्नवीकृतं, मात्स्यिकायापि राज्ञा संमईकाः प्रेषिताः, मणति-अहं तस्य पितुरपि न विमेमि, कः स पराकः, द्वितीयदिवसे समयुद्धौ तृतीयदिवसे महारत्तों वैशासं स्थितो मात्स्यिकः, महनेन भणित:-फलिहीति, तेन फलहिग्राहेण गृहीतः शीर्षे, तत् कुखिकानालमिवैकान्से पतितं, सत्कारितो गत उज्जयिनी, पञ्चलक्षणाना भोगानामाभागीजातः, इतरो मृतः, एवं यथा पताका तथाऽऽराधनापताका, पथाऽइनस्तथा आचार्यः, यथा मल्लस्तथा साधुः, प्रहारा अपराधाः, यतस्तान् गुरूणामालोचयति स निश्शयो निर्वाजपताको त्रैलोक्यरजमध्ये हरति, एवमालोचना प्रति योगसंग्रहो भवति । एते शिष्यगुणाः, निरपलापस्य-योऽन्यसइ न कथयतिसमेतेन प्रतिसेवितमिति, भ्त्रोदाह्र्न्न्गाथा। Page #127 -------------------------------------------------------------------------- ________________ 118 आवश्यकहारिभद्रीया अस्या व्याख्या-- कथानकादवसेया, तच्चेदं दंतपुरे णयरे दंतचक्को राया, सच्चवई देवी, तीसे दोहलो - कहं दंतमए पासाए अभिरमिज्जइ 1, रायाए पुच्छियं, दंतनिमित्तं घोसावियं रण्णा जहा - उचियं मोलं देमि, जो न देइ तस्स राया सरन करे, तत्थेव जयरे धणमित्तो वाणियओ, तस्स दो भारियाओ, धणसिरी महंती पउमसिरी तु डहरिया मीययरी यत्ति, अण्णया सवत्तीणं भंडणं, धणसिरी भणइ-किं तुमं एवं गविया ? किं तुज्झ महाओ अहियं, जहा सच्च#ईए तहा ते किं पासाओ कीरेजा 1, सा भणइ-जै न कीरै तो अहं नेवत्ति उवगरए ( वरए ) वारं वंधित्ता ठिया, वाणियओ आगओ पुच्छइ - कहिं पउमसिरी 1, दासीहिं कहियं, तत्थेव ऐयओ, पसाएइ, न पसीयैत्ति, जै नत्थि जीवामि, तस्स मित्तो दडुमित्तो नाम, सो आगओ, तेण पुच्छियं, सबं कहेइ, भणइ-कीरौ, मा इमाए मरतीए तुमपि मरिजासि, तुमि मरते अहं, रायाए य घोसावियं, तो पच्छन्नं कायवं ताहे सो दढभित्तो पुलिंदगपाउग्गाणि 1 दन्तपुरे नगरे दन्तचक्रो राज्ञा, सत्यवती देवी, तस्या दौहृदः कथं दन्तमये प्रासादेऽभिरमे, राज्ञा पृष्टं दन्तनिमित्तं घोषितं राज्ञा यथा उचितं मूल्यं ददामि, यो न दास्यति तस्य राजा शरीरनिग्रहं करोति, तत्रैव नगरे धनमित्रो वणिक, तस्य द्वे भायें, धनश्रीमती पद्मश्रीस्तु कवी प्रियतरा चेति, अन्यदा सपनयोर्भण्डनं, धनश्रीर्भणति - किं वमेवं गर्विता ? किं तव मत् अधिकी, यथा सत्यवत्यास्तव किं प्रासादः क्रियते ?, सा भणति-यदि न क्रियते तदाऽहं नैवेव्यपवरके द्वारं बद्ध्वा स्थिता, वणिगागतः पृच्छति-क पद्मश्रीः ?, दासीभिः कथितं तत्रैवाभिगतः प्रसादयति, न प्रसीदतीति, यदि नास्ति न जीवामि, तस्य मित्रं दृढमित्रो नाम, स भगतः, तेन पृष्टं, सर्व कथयति, भणति-क्रियतां, माऽस्यां त्रियमाणायां त्वमपि मृथाः त्वयि त्रियमाणेऽहं राज्ञा च घोषितं, ततः प्रच्छन्नं कर्त्तव्यं तदा स दृढमित्रः पुलिन्द्रप्रायोग्याणि मणीयमलत्तगं कंकणं च गहाय अडविं गओ, दंता लद्धा पुंजो कओ, तेण तणपिंडिगाण मज्झे वंधत्ता सगडं भरेत्ता आणीया, यरे पवेसिज्जतेसु वसहेण तणपिंडगा कड्डिया, तओ खडत्ति दंतो पडिओ, नगरगोत्तिएहिं दिट्ठो गहिओ राया उवणीओ, बज्झो णीणिज्जइ, धणमित्तो सोऊण आगओ, रायाए पायवडिओ विन्नवेइ, जहा एए मए आणाविया, सो पुच्छिओ भणइ-अहमेयं न याणामि कोत्ति, एवं ते अवरोप्परं भणति, रायाए सवहसाविया पुच्छिया, अभओ दिण्णो, परिकहियं, पूएत्ता विसज्जिया, एवं निरवलावेण होयवं आयरिएणं । वितिओ - एगेण एगस्स हत्थे भाणं वा किंचि पणामियं, अंतरा पडियं, तत्थ भाणियबं-मम दोसो इयरेणावि ममंति । निरवलावेत्ति गयं 2 / इयाणिं आवईसु दढधम्मत्तणं कायषं, एवं जोगा संगहिया भवंति, ताओ ya Avaio चत्तारि, taM0 - दबावई 4, उदाहरणगाहा - उज्जेणीए धणवसु अणगारे धम्मघोस चंपाए । अडवीए सत्यविभम वोसिरणं सिज्झणा चैव ॥ 1281 ॥ 1 मणिकां अतकं कङ्कणानि च गृहीत्वाऽटवीं गतः, दन्ता लब्धाः पुत्रः कृतः, तेन तृणपिण्डीनां मध्ये बद्ध्वा शकटं भृत्वाऽऽनीताः, नगरे प्रविश्यमा, नेषु वृषभेण तृणपिण्ड्यः कृष्टाः, ततः खरदिति दन्तः पतितः, नगरगुप्तिकैर्दृष्टो गृहीतच, राज्ञ उपनीतः, वध्यो निष्काश्यते, धनमित्रः श्रुत्वाऽऽगतः, राज्ञः पादयोः पतितो विज्ञपयति-यथा मयेते आनायिताः, स पृष्टो भणति अहमेनं न जानामि क इति, एवं तौ परस्परं भणतः, राज्ञा शपथशप्तौ पृष्टौ अभयं दत्तं, परिकथितं पूजयित्वा विसृष्टौ । एवं निरपलापेन भवितव्यं भाचार्येण । द्वितीयः - एकेनैकस्य हस्ते भाजनं वा किञ्चिद्दसं, अन्तरा पतितं तत्र भणितव्यं मम दोपः, इतरेणापि ममेति । निरपलापमिति गतम् 2 / इदानीमापत्सु दृढधर्मता कर्त्तव्या, एवं योगाः संगृहीता भवन्ति, ताश्रापदश्चतस्रः, तद्यथा-व्यापद् 4, उदाहरणगाथा अस्या व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणी णयरी, तत्थ वसू वाणियओ, सो चंप जातुकामो उग्घोसणं कारेइ जह [नाए ] धन्नो, एयं अणुन्नवेइ धम्मघोसो नामणगारो, तेसु दूरं अडविमैगएसु पुलिंदेहिं विलोलिओ सत्थो इओ तइओ नट्ठो, सो अणगारो अण्णेण लोएण समं अडविं पविट्ठो, ते मूलाणि खायंति पाणियं च पियंति, सो निमंतिज्जइ, नेच्छ आहारजाए, एगत्थ सिलायले भत्तं पच्चक्खायं, अदीणस्स अहियासेमाणस्स केवलणाणमुप्पण्णं सिद्धो, दढधम्मयाए जोगा संगहिया, एसा दद्यात्रई, खेत्तावई खेत्ताणं असईए कालावई ओमोदरियाइ, भावावईए उदाहरणगाहा - महुराए उण राया जउणावंकेण दंडमणगारे । वहणं च कालकरणं सक्कागमणं च पव्वज्जा । / 1282 / व्याख्या कथानकादवसेया, तच्चेदं मेहुराए णयरीए जउणो राया, जउणावकं उज्जाणं अवरेण, तत्थ जउणाए कोप्परो दिण्णो, तत्थ दंडो अणगारो आयावेइ, सो रायाए नितेण दिट्ठो, तेण रोसेण असिणा सीसं छिन्नं, अन्ने भांति - फलेण आओ, सबेहिंचि मणुस्सेहिं पत्थररासी कओ, कोवोदयं पइ तस्स आवई, कालगओ सिद्धो, देवागमणं महिमाकरणं 1] उज्जयिनी नगरी, तत्र वसुर्वणिक् स चम्पां यासुकाम उद्घोषणां कारयति, यथा धन्यः, एतमनुज्ञापयति धर्मघोषो नामानगार:, तेषु दूरमटवीमतिगतेषु पुलिन्दैर्विलोलितः सार्थः इतस्ततो नष्टः, सोडनगारोऽन्येन लोकेन सममटवीं प्रविष्टः, ते मूलानि खादन्ति पानीयं च पिबन्ति, स निमन्ध्यते, नेच्छति आहारजातं, एकत्र शिलातले भक्तं प्रत्याख्यातं अदीनस्याध्यासीनस्य केवलज्ञानमुत्पन्नं सिद्धः, दृढधर्मतया योगाः संगृहीताः, एषा द्रव्यापद्, क्षेत्रापन क्षेत्राणामसति कालापत् अवमोदरिकादि भावापद्युदाहरणगाथा । 2 मधुरायां नगर्यो यमुनो राजा यमुनावक्रमुद्यानमपरस्यां तत्र यमुनायां स्कन्धावारो दत्त, तत्र दण्डोस्नगार आतापयति, स राज्ञा निर्गच्छता दृष्टः, तेन रोपेणासिना शीर्ष छिनं, अन्ये भणन्ति बीजपूरेणाहतः सर्वैरपि मनुष्यैः प्रस्तरराशिः कृतः, कोपोदयं प्रति तस्य आपत्, कालगतः सिद्धः, देवागमनं महिमकरणं Page #128 -------------------------------------------------------------------------- ________________ 119 आवश्यकहारिभद्रीया सक्कागमणं पालएणं विमाणेण, तस्सवि य रण्णो अधिती जाया, वजण भेसिओ सकेण-जै पवैसितो मुञ्चसि, पबइओ, थेराण अंतिए अभिग्गहं गेण्हइ-जै भिक्खागओ संभरामिण जेमेमि, जै दरजिमिओ ता सेसगं विगिंचामि, एवं तेण किर भगवया एगमवि दिवसं नाऽऽहारियं, तस्सवि दबावई, दंडस्स भावावई, आवईसु दढधम्मतत्ति गयं 3 / इयाणिं अणिस्सिओवहाणेत्ति, न निश्रितमनिश्रितं, द्रव्योपधानं उपधानकमेव भावोपधानं तपः, सो किर अणिस्सिओ कायचो इह परत्थ य, जहा केण कओ?, एत्थोदाहरणगाहापाडलिपुत्त महागिरि अनसुहत्थी य सेहि वसुभूती । वैदिस उज्जेणीए जियपडिमा एलकच्छं च ॥ 1283 / / ईमीए वक्खाणं-अजथूलभहस्स दो सीसा-अजमहागिरी अन्जसुहत्थी य, महागिरी अन्जसुहत्थिस्स उवज्झाया, महागिरी गणं सुहत्थिस्स दाऊण वोच्छिण्णो जिणकप्पोत्ति, तहवि अपडिबद्धया हउत्ति गच्छपडिबद्धा जिणकप्पपरिकम्म शक्रागमनं पालकेन विमानेन, तस्यापि च राज्ञोऽतिर्जाता, वज्रेण भापितः शक्रेण-यदि प्रव्रजसि तर्हि मुच्यसे, प्रबजितः, स्थविराणामन्तिकेऽभिग्रहं गृह्णाति-यदि भिक्षागतः स्मरामि न जेमामि, यदि अर्धजिमितस्तदा शेषं त्यजामि, एवं तेन किल भगवतैकस्मिन्नपि दिवसे नाहृतं, तस्यापि द्रव्यापत् , दण्डस्य भावापत् , आपरसु दृढधर्मतेति गतं 3 / इदानीमनिश्रितोपधानमिति, तत् किलानिश्रितं कर्त्तव्यं इह परत्र च, यथा केन कृतं !, अन्नोदाहरणगाया2 अस्या व्याख्यान-आर्यस्थूलभद्रस्य द्वौ शिष्यो-आर्यमहागिरिरार्यसुहस्ती च, महागिरिरायसुहस्तिन उपाध्यायः, महागिरिर्गणं सुहस्तिने दवा न्युच्छिओ जिनकल्प इति, तथाप्यप्रतिबद्धता भवस्विति गच्छप्रतिबद्धाः जिनकल्पपरिकर्मणां करेंति, ते विहरता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी, तेर्सि अंतियं धम्म सोच्चा सावगो जाओ, सो अण्णया भण अजसुहत्थिं-भय मज्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लग्गई, तुब्भेवि ता अणभिजोएणं गंतूणं कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविठ्ठो, ते दह्ण सहसा उडिओ, वसुभूती भणइतुभवि अन्ने आयरिया, ताहे सुहत्थी तेसिं गुणसंथवं करेइ, जहा-जिणकप्पो अतीतो तहावि एए एवं परिकम्मं करेंति, एवं तेसिं चिरं कहित्ता अणुषयाणि य दाऊण गओ सुहत्थी, तेण वसुभूइणा जेमित्ता ते भणिया-जै एरिसो साहू एज तो से तुम्भे उज्झंतगाणि एवं करेज, एवं दिण्णे महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविठ्ठा, तं अपुश्वकरणं दट्टण चिंतेइ-दवओ4, णायं जहा णाओ अहंति तहेव अब्भमिते नियत्ता भणति-अज्जो! अणेसणा कया, केणं तुमे जेणसि कलं अभुडिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अजमहागिरी एलकच्छं गया कुर्वन्ति, ते (सुहस्तिनः) विहरन्तः पाटलीपुत्रं गताः, तत्र वसुभूतिः श्रेष्ठी, तेषामन्तिके धर्म श्रुत्वा श्रावको जातः, सोऽन्यदा भणति आर्यसुहस्तिनं-भगवन् ! मह्यं दत्तः संसारनिस्तरणोपायः, मया स्वजनाय परिकथितं तम तथा लगति, यूयमपि तत् अनभियोगेन गत्वा कथयतेति, स गत्वा प्रकथितः, तत्र चमहागिरिः प्रविष्टः, सान् दृष्ट्वा सहसोत्थितः, वसुभूतिर्भणति-युष्माकमप्यन्ये भाचार्याः, तदा सुहस्तिनस्तेषां गुणसंस्तवं कुर्वन्ति, यथा जिनकल्पोऽतीतस्तथाप्येते एवं परिकर्म कुर्वन्ति, एवं तेभ्यश्चिरं कथयित्वाऽनुवतानि च दत्त्वा गतः सुहस्ती, तेन वसुभूतिना जिमित्वा ते भणिता:-यघेतादशः साधुराया. पात् तदा तस्मै यूयमुशितकान्येवं कुर्यात्, एवं दत्ते महाफलं भविष्यति, द्वितीयदिवसे महागिरिभिक्षाय प्रविष्टः, तदपूर्वकरणं हटा चिन्तयति-द्रव्यतः 4, ज्ञातं यथा ज्ञातोऽहमिति तथैवाभ्रान्ता निर्गता भणन्ति-आर्य ! भनेषणा कृता, कथं, स्वं येनासि कल्येऽभ्युत्थितः, द्वावपि जनौ विदेशं गतौ, सन जीवप्रतिमा वन्दित्वा आर्यमहागिरय एडकाक्षं गता गयग्गपदगं वंदया, तस्स कहं एलगच्छं नाम', तं पुर्व दसण्णपुरं नगरमासी, तत्थ साविया एगस्स मिच्छदिहिस्स दिण्णा, वेयालियं आवस्सयं करेति पञ्चक्खाइ य, सो भणइ-किं रत्तिं उहित्ता कोइ जेमेइ ?, एवं उवहसइ, अण्णया सो भणइअहंपि पच्चक्खामि, सा भणइ-भंजिहिसि, सो भणइ-किं अण्णयावि अहं रत्तिं उठेत्ता जेमेमि', दिन्नं, देवया चिंतेइसावियं उबासेइ अज णं उबालभामि, तस्स भगिणी तत्थेव वसइ, तीसे रुवेण रतिं पहेणर्य गहाय आगया, पच्चक्खइओ, सावियाए वारिओ भणइ-तुभच्चएहिं आलपालेहि किं 1, देवयाए पहारो दिण्णो, दोवि अच्छिगोलगा भूमीए पडिया, सा मम अयसो होहित्ति काउस्सगं ठिया, अड्डरत्ते देवया आगया भणइ-किं साविए, सा भणइ-मम एस अजसोत्ति ताहे अण्णस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्ता लाइयाणि, तओ से सयणो भणइ-तुब्भ अच्छीणि एलगस्स जारिसाणित्ति, तेण सवं कहियं, सहो जाओ, जणो कौहल्लेण एति पेच्छगो, सघरजे फुडं भण्णइ गजानपदकवन्दकाः, तस्य कथमेडकाक्षं नाम ?, तत् पूर्व दशाणपुरं नगरमासीत्, तत्र प्राविका एकमै मिथ्यादृष्टये दत्ता, विकाले आवश्यक करोति प्रत्याख्याति च, स भणति-किं रात्रावुस्थाय कोऽपि जेमति', एवमुपहसति, अभ्यदास भणति-महमपि प्रत्याख्यामि, सा भणति-भसायसि, स भणति-किमन्यदाऽप्यहं रात्रावुस्थाय जेमामि, दत्तं, देवता चिन्तयति-श्राविकामुद्राजते अचैनमुपालभे, तस्य भगिनी तत्रैव वसति, तस्या रूपेण रात्री प्रहे. पकं गृहीत्वाऽऽगता, प्रत्याख्यायकः श्राविकया पारितो भणति-त्वदीयैः प्रलापैः किं 1, देवतया प्रहारो दत्तः, द्वावप्यक्षिगोलको भूमौ पतितौ, सा ममायचो भविष्यतीति कायोस्सगें स्थिता, अर्धरात्रे देवताऽजगता भणति--किं श्राविके, सा भणति-ममैतदयश इति, तदाऽन्यस्लैडकस्याक्षिणी सप्रदेशे तरक्षणमारितस्थानीय योजिताल, ततस्तस्य स्वजनो भणति-तवाक्षिणी एकस्य याशे इति, तेन सर्व कथितं, पाखो जाता, जनः कुतूहलेनायाति प्रेक्षकः, सर्पराज्ये कृट मण्यते Page #129 -------------------------------------------------------------------------- ________________ भावश्यकहारिभद्रीया 120 को एसि', जत्थ सो एलकच्छओ, अण्णे भणंति-सो चेव राया, ताहे दसण्णपुरस्स एलकच्छं नाम जायं, तत्थ गयग्गपयओ पवओ, तस्स उप्पत्ती, तत्थेव दसण्णपुरे दसण्णभदो राया, तस्स पंचसयाणि देवीणोरोहो, एवं सो जोवणेण रूवेण य पडिबद्धो एरिसं अण्णस्स नस्थित्ति, तेणं कालेणं तेणं समएणं भगवओ महावीरस्स दसण्णकूडे समोसरणं, ताहे सो चिंतेइ-तहा कल्ले वंदामि जहा केणैन अण्णेण वंदियपुबो, तं च अज्झस्थियं सक्को णाऊण एइ, इमोवि महया इड्डीए निग्गओ वंदिओ य सविड्डीए, सक्कोवि एरावणं विलग्गो, तत्थ अट्ठ दंते विउधेर्3a, एकेक दंते अठ्ठ वावीओ एकेकाए वावीए अहह पउमाई एक्के कं पउमं अपत्तं पत्ते य 2 बत्तीसैबद्धनाडगं, एवं सो सबिड्डीए एरावणविलग्गो आयाहिणं पयाहिण करेइ, ताहे तस्स हस्थिस्स दसण्णकूडे पचए य पयाणि देवप्पहावेण उहियाणि, तेण णामं कयं गयग्गपदग्गोत्ति, ताहे सो दसन्नभहोतं पेच्छिऊण एरिसा कओ अम्हारिसाणमिद्धी?, अहो कएलओऽणेण धम्मो, अहमवि करेमि, ताहे सो पधयै, कुत आयासि, यत्र स एडकाक्षः, मन्ये भणमित-स एव राजा, सदा दशार्णपुरस्यैडकाक्षं नाम जातं, तत्र गजाप्रपदः पर्वतः, तस्योत्पत्तिः-दशाणपुरे दशार्णभद्रो राजा, तस्य पञ्चशतानि देवीनामवरोधः, एवं स यौवनेन रूपेण च प्रतिबद्धोऽम्यस्येशं नास्तीति, तस्मिन् काले तस्मिन् समये भगवतो महावीरस्य दशार्णकूटे समघसरणं, सदास चिन्तयति-तथा कल्ये वन्दिताहे यथा केनचिनान्येन वन्दितपूर्वः, तदध्यवासितं च शक्रो ज्ञात्वाऽध्याति, अयमपि महत्या क्या निर्गतो वन्दितश्च सर्वा, शक्रोऽप्यैरावणं विलमः, तनाष्ट दन्तान् विकुर्वति, एकैकस्मिन् वन्ते अष्टाष्ट वापीः एकैकस्यां वाप्यामष्टाष्ट पमानि एकैक पममष्टपत्रं पग्रे पत्रे च द्वात्रिंशद्वद्धं नाटकं, एवं स सर्वया ऐरावणविलग्न आदक्षिणं प्रदक्षिणं करोति, तदा तस्य हस्तिनो दशार्णकूटे पर्वते च पादा देवताप्रभावेनोस्थिताः, तेन नाम कृतं गजानपदक (दान)इति, तदा स दशार्णभद्रम्ता प्रेक्ष्य ईदृशी कुतोऽस्माकमृद्धिः, अहो कृतोऽनेन धर्मः, अहमपि करोमि, तदा सप्रमजति, एमा गयग्गपयस्स उप्पत्ती, तत्थ महागिरीहिं भत्तं पञ्चक्खायं देवत्तं गया, सुहत्थीवि उजेणिं जियपडिमं वंदया ग्या। उजाणे ठिया, भणिया य साहुणो-वसहिं मग्गहत्ति, तत्थ एगो संघाडगो सुभद्दाए सिटिभज्जाए घरं भिक्खस्स ऐगओ' पुच्छिया ताए-कओ भगवंतो?, तेहिं भणियं-सुहत्थिस्स, वसहिं मग्गामो, जाणसालाउ दरिसियाउ, तत्थ ठिया, अन्नया पओसकाले आयरिया नलिणिगुम्म अज्झयणं परियति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए वत्तीसाहिं भजाहिं समं उवललै, तेण सुत्तविबुद्धेण सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणतो 2 उदिण्णो, बाहिं निग्गओ, कस्थ एरिसंति जाई सरिया, तेसि मूलं गओ, साहै-अहं अवंतिसुकुमालोत्ति नलिणिगुम्मे देवो आसि, तस्स उस्सुग्गो पषयामि, असमत्थो य अहं सामनपरियागं पालेज, इंगिणिं साहेमि, तेवि मोयावित्ता, तेणं पुच्छियत्ति, नेच्छति, सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिगणं, मसाणे कथरे कुंडगं, तत्थ भत्तं पच्चक्खायं, सुकुमालएहिं एषा गजाप्रपदकस्य सत्पत्तिः, सत्र महागिरिभिर्भक्तं प्रत्याख्यातं देवत्वं गताः, सुहस्तिनोऽपि उज्जयिनी जीवत्प्रतिमावन्दका गताः, उद्याने स्थिताः भणितश्च साधवः वसति मार्गयतेति, तत्रैकः संघाटकः सुभद्रावाः श्रेष्ठिभाया गृहं भिक्षायातिगतः, पृष्टास्तया-कुतो भगवन्तः 1, तैर्भणितं-सुहस्तिनः, वसति मार्गयामः, यानशाला दर्शिताः, तत्र स्थिताः, अन्यदा प्रदोषकाले प्राचार्या नलिनीगुरुममध्ययनं परिवर्तयन्ति, तस्याः, पुत्रोऽवन्तीसुकुमालः सप्ततले प्रासादे द्वात्रिंशता भार्याभिः सममुपल लति, तेन सुप्तावत्रुद्धेन श्रुतं, नेतनाटक मिति भूमेभूमिमुत्तीर्णः शृण्वन् , बहिर्निर्गतः, केशमिति जातिः स्मृता, तेषां मूलं गतः, कथयति-अहं भवन्तिसुकुमाल इति नलिनीगुरुमे देवोऽभवं, तस्मायुत्सुकः प्रयजामि, असमर्थश्चाहं श्रामण्यं पालयितुं इदिनी करोमि, तेऽपि (भणन्ति-) मातुर्मोचयित्वा, तेन पृष्टेति, नेच्छति, स्वयमेव लोचं करोति, मा स्वयंगृहीतलिङ्गो भूदिति लिङ्गं दत्तं, श्मशाने कंथेरकुडा, तत्र भक्तं प्रत्याख्यातं, सुकुमालयोः पाएहिं लोहियगंधेण सिवाए सपेल्लियाए आगमणं, सिवा एगं पायं खायै, एगं चिल्लगाणि, पढमे जामे जण्णुयाणि वीए ऊरू तइए पोर्ट्स कालगओ, गंधोदगपुप्फवासं, आयरियाणं आलोयणा, भजाणं परंपरं पुच्छा, आयरिएहिं कहियं, सधिड्डीए सुण्हाहिं समं गया मसाणं, पबैयाओ य, एगा गुविणी नियत्ता, तेसिं पुत्तो तत्थ देवकुलं करेइ, तं इयाणि महाकालं जायं, लोएण परिग्गहियं, उत्तरचूलियाए भणियं पाडलिपुत्तेति, समत्तं अणिस्सियतवो महागिरीणं 4 / इयाणि सिक्खत्ति पयं, सा दुविहा-गहणसिक्खा आसेवणासिक्खा य, तत्थखितिवणउसभकुसग्गं रायगिह चंपपाडलीपुत्तं । नंदे सगडाले थूलभद्दसिरिए वररुची य ॥ 1284 ॥ एईए वक्खाणं-अतीताद्धाए खीपइट्ठियं णयरं, जियसत्तू राया, तस्स णयरस्स वत्थूणि उस्सण्णाणि, अण्णं णयरहाणं वत्थुपाढएहिं मग्गावेइ, तेहिं एर्ग चणयक्खेत्तं अतीव पुप्फेहि फलेहि य उववेयं दहूं, चणयणयरं निवेसियं, पादयोः रुधिरगन्धेन शिवायाः सशिशुकाया आगमनं, एक पादं शिवा खादति, एक शिशवः, प्रथमे यामे जानुनी द्वितीये ऊरुणी तृतीये उदरं कालगनः, गन्धोदकपुष्पवर्षे, आचार्येभ्य मालोचना, भार्याणां परम्परकेण पृच्छा, आचार्यः कथितं, सर्वा खुषाभिः समं गता श्मशानं, प्रजितान, एका गर्भिणी निवृत्ता, तेषां पुत्रस्तत्र देवकुलं करोति, तदिदानी महाकालं जातं, लोकेन परिगृहीतं, उत्तरचूलिकायो भणितं पाटलिपुत्रमिति, समातं अनिधितोपधानं महागिरीणां । इदानीं शिक्षेति पदं, सा द्विविधा-ग्रहणशिक्षासेवनाशिक्षा च, तन-अस्या व्याख्यानं-अतीताबायां क्षितिप्रतिष्ठितं नगर, जितशत्रू गजा, तम्य नमाम्य वस्तून्युन्सानि, अन्यनगरस्थानं वास्तुपाठकैर्मागयति, तैरे वणकक्षेत्र अतीव पुष्पैः फलैश्वोपपेतं रष्टा घणकनगर निवेशितं, Page #130 -------------------------------------------------------------------------- ________________ 121 आवश्यकहारिभद्रीया कालेण तस्स वत्थूणि खीणाणि, पुणोवि वत्थु मग्गिजइ, तत्थ एगो वसहो अण्णेहिं पारद्धो एगंमि रणे अच्छइ, न तीरै अन्नेहिं वसहेहिं पराजिणिउं, तत्थ उसभपुरं निवेसियं, पुणरवि कालेण उच्छन्नं, पुणोवि मग्गंति, कुसथंबो दिहो अतीवपमाणाकितिविमिट्ठो, तत्थ कुसग्गपुरं जायं, तंमि य काले पसेणई राया, तं च णयरं पुणो 2 अग्गिणा डज्झइ, ताहे लोगभयजणणनिमित्तं घोसावेइ-जस्स घरे अग्गी उठेइ सो जगराओ निच्छुब्भइ, तत्थ महाणसियाणं पमाएण रण्णो चेव घराओ अग्गी उढिओ, ते सच्चपइण्णा रायाणो-जै अप्पगं ण सासयामि तो कहं अन्नंति निग्गओ णयराओ, तस्स गाउयमिते डिओ, ताहे दंडभडभोइया वाणियगाय तत्थ वच्चंति भणंति-कहिं वचह, आह-रायगिहति, कओएह! रायगिहाओ, एवं जयरं रायगिह जायं, जया य राइणो गिह अग्गी उहिओ तो कुमाराजे जस्स पियं आसो हस्थी या तं तेण णीणिए सेणिएण भंभाणीणिया, राया पुच्छह-केण किं णीणियति', अण्णो भणइ-मए हस्थी आसो एषमाइ, कालेन तस्य वस्तूनि क्षीणानि, पुनरपि वास्तु मार्गवति, तत्रैको पभोऽन्यैः प्रारम्भ एकस्मिआरण्ये तिष्ठति, न शक्यतेऽम्यैषभैः पराजेतुं, तत्र वृषभपुर निवेशितं, पुनरपि कालेनोरिछन, पुनरपि मार्गयन्ति, कुशम्लम्बो दृष्टोऽतीवप्रमाणाकृतिविशिष्टः, तत्र कुशाम्रपुर जातं, तमित्र काले प्रसेनजित् राजा, तच्च नगरं पुनः 2 अग्निना दाते, तदा लोकभयजनननिमित्तं घोषयति-यस्य गृहेऽग्निरुत्तिष्ठति स नगरात् निष्काश्यते, तत्र महानसिकानां प्रमादेन राज्ञ एव गृहात् अग्निरुस्थितः, ते सत्यप्रतिज्ञा राजानः-यद्यात्मानं न शामि तदा कथमन्यमिति निर्गतो नगरात् , तस्मात् गम्यूतमात्रे स्थितः, तदा दण्डिकभटभोजिका वणिजश्च तत्र व्रजन्तः भणन्ति-कवजय', आह राजगृहमिति, कुत भायाथ', राजगृहात्, एवं नगरं राजगृहं जातं, यदा च राज्ञो गृहेऽग्निरुस्थितस्ततः कुमारा ययस्य प्रियमचो हस्ती वा तत्तेन निष्काशिते श्रेणिकेन ढक्का नीता, राजा पृच्छति-केन किं नीतमिति , भन्यो भणति-मया इस्ती अश्वः एवमादिः, 'सेणिओ पुच्छिओ-भंभा, ताहे राया भणइ सेणियं-एस ते तत्थ सारो भंभित्ति ?, सेणिओ भणइ-आमं, सो य रणो अच्चंतपिओ, तेण से णामं कयं-भंभिसारोत्ति, सो रणो पिओ लक्खणजुत्तोत्ति, मा अप्णेहिं मारिजिहित्ति न किंचिवि देड, सेसा कुमारा भडचडगरेण निति, सेणिओ ते दहण अधितिं करेति. सो तओ निष्फिडिओ बेण्णायर्ड गओ जहा नमोक्कारे-अचियत्त bhoga'dANaM निग्गम बिण्णायडे य कासवए । लाभ घरनयण नत्तुग धूया सुस्सूसिया दिन्न्न्ना|||| पेसण आपुच्छणया पंडरकुड्डत्ति गमणमभिसेओ । दोहल णाम णिरुत्ती कह पिया मेत्ति रायगिहे ॥ 2 ॥ AgamaNa'maccamaggaNa खडग छगणे य कस्स तं तुझं । कहणं माऊआणण विभूसणा वारणा माऊ॥3॥ तं च सेणियं उज्जेणिओ पज्जोओ रोहओ जाइ, सो य उइण्णो, सेणिओ बीहेइ, अभओ भणइ-मा संकह, नासेमि से वायंति, तेण खंधावारणिवेसजाणएण भूमीगया दिणारा लोहसंघाडएसु निक्खाया दंडवासस्थाणेसु, सो आगओ रोहै, जुझिया कईवि दिवसे, श्रेणिकः पृष्टः-भम्भा, तदा राजा भणति श्रेणिक-एष ते सारो भम्भेति !, श्रेणिको भणति-ओम्, सच राज्ञोऽत्यन्तप्रियः, तेन तस्य नाम कृतंभम्भसार इति, स राज्ञः प्रियो लक्षणयुक्त इति, मा अन्यारी ति न किञ्चिदपि ददाति, शेषाः कुमारा भटसमूहेन निर्गच्छन्ति, श्रेणिकस्तान् दृष्टाऽति करोति, स ततः निर्गतो येनातरं गतः, यथा नमस्कारे-अप्रीतिभोंगादानं निर्गमो बेसातदे च लेखहारः । लाभो गृहनयनं नप्ता दुहिता शुश्रूपिका दत्ता ॥ 1 ॥ प्रेषणं आपृच्छा पाण्डुरकुड्या इति गमनमभिपेकः । दौहदः नाम निरुक्तिः क पिता मे इति राजगृहे ॥ 3 ॥ आगमनं अमात्यमार्गणं मुद्रिका गोमयं च कस्य स्वं तव । कथनं मातुरानयनं विभूपणं वारणं मातुः॥3॥ तं च श्रेणिक उज्जयिनीतः प्रद्योतो रोधक आयाति, सचोदितः, श्रेणिको बिभेति, भभयो भणतिमा शध्वं, नाशयामि तस्य वादमिति, तेन स्कन्धावारनिवेशज्ञायकेन भूमिगता दीनारा लोहशृङ्गाटकेषु निखाता दण्डावासस्थानेषु, स भागतो रुणद्धि, योधिताः कतिचिद्दिवसान्, पच्छा अभओ लेह देइ, जहा तव दंडिया सवे सेणिएण भिण्णा णास माऽपिहिसि, अहव ण पच्चओ अमृगस्स दंडस्स अमुगं पएस खणह, तेण खयं, दिहो, नहो य, पच्छा सेणिएण बलं विलोलियं, ते य रायाणो सबे पकहिंति-न एयस्स कारी अम्हे, अभएण एसा माया कया, तेण पत्तीयं । अण्णया सो अत्थाणीए भणइ-सो मम नत्थि? जो तं आणेज, अण्णया एगा गणिया भणइ-अहं आणेमि, नवरं मम वितिज्जिगा दिजंतु, दिण्णाओ से सत्त बितिजिगाओ जाओ से रुच्चंति मज्झिमवयाओ, मणुस्सावि थेरा, तेहिं समं पवहणेसु बहुएण य भत्तपाणेण य पुर्व व संजइमूले कवडसहत्तणं गहेऊण गयाओ, अन्नेसु य गामणयरेसु जत्थ संजया सडा य तहिं 2 ऐंतिओ सुहृयरं बहसुयाओ जायाओ, रायगिह गयाओ, बाहिं उज्जाणे ठियाउ चेइयाणि वंदंतीउ घरचे इयपरिवाडीए अभयघरमाइगयाओ निसीहियत्ति, अभओ म्मुक्कभूसणाउ उहिओ सागयं निसीहियाएत्ति?, चेइयाणि दरिसियाणि वंदियाणि य, अभयं वंदिऊण निविट्ठाओ, पश्चादभयो लेखं ददाति, यथा तव दण्डिकाः सर्वे श्रेणिकेन भेदिता नश्य माऽयेथाः, अथ च न प्रत्ययोऽमुकस्य दण्डिकस्यामुकं प्रदेश खन, तेन खातं, स्टो, नष्टश्च, पश्चाराइणिकेन बलं विलोलितं, ते च राजानः सर्वे प्रकथयन्ति-नैतस्य कत्तारो वयं, अभयेनैषा माया कृता, तेन प्रत्ययितं । अन्यदा स आस्थान्या भणति-स मम नास्ति ? यस्तमानयेत्, भन्यदेका गणिका भणति-अहमानयामि, नवरं मम साहायिका दीयन्ता, दत्तास्तस्याः सप्त द्वैतीयिका यास्तस्यै रोचन्ते मध्यवयसः, मनुष्या अपि स्थविराः, तैः समं प्रवहणेषु च बहुकेन भक्तपानेन च पूर्वमेव संयतीमूले कपटावरवं गृहीत्वा गताः, अन्येषु च प्रामनगरेषु यत्र संयताः श्राद्धाश्च तपातिगच्छन्त्यः सुष्टुतरं बहुश्रुता जाताः, राजगृहं गताः, बहिरुघाने स्थिताश्चैत्यानि वन्दमाना गृहचैत्यपरिपाट्याऽभयगृहमतिगता नैषे. धिकीति (भणितवन्त्यः), अभयो दृष्ट्वोन्मुक्तभूषणा उस्थितः स्वागतं नैपेधिकीनामिति, चैस्यानि दर्शितानि वन्दितानि च, अभयं वन्दित्वा निविष्टाः, Jain Education Interational Page #131 -------------------------------------------------------------------------- ________________ 122 आवश्यकहारिभद्दीया जम्मभूमीउ क्खिमणणाणणिघाणभूमीओ वंदावेति, पुच्छइ-कओ 1, ताओ कहेंति-उज्जेणीए अमुगो वाणियपुत्तो तस्स य भज्जा, सो कालगओ, तस्स भज्जाओ अम्हे पवइउंकामाओ, न तीरंति पवइएहिं चेइयाहिं बंदिउं पट्टियबए, भणियाओ पाहुणियाउ होह, भणंति-अन्भत्तट्ठियाओ अम्हे, सुचिरं अच्छित्ता गयाओ, वितियदिवसे अभओ एक्कगो आसेणं page pagao, eha mama ghare पारेधति, भणंति-इमं पारगं तुब्भे पारेह, चिंतेइ मा मम घरं न जाहिंति भणर्3a एवं हौ, पजिमिओ, संजोइउं महुं पाइओ सुत्तो, ताहे आसरहेण पलाविओ, अंतरा अण्णेवि रहा पुठिया, एवं परंपरेण उज्जेणि पाविओ, उवणीओ पज्जोयस्स, भणिओ-कहिं ते पंडिखं ?, धम्मच्छलेण वंचिओ, बद्धो, पुषाणीया से भज्जा सा उवणीया, तीसे का उप्पत्ती - सेणियस्स विज्जाहरो मित्तो तेण मित्तया थिरा हउत्ति सेणिएण से सेणा नाम भगिणी दिन्ना निबंधे कए, साविय विज्जाहरस्स इट्ठा, एसा धरणिगोयरा अम्हं पवहाएत्ति विज्जाहरिहिं मारिया, तीसे धूया सा तेण मा एसाबि 1 जन्मभूमी निष्क्रमणज्ञाननिर्वाणभूमीवंन्दयति, पृच्छति कुतः 1, ताः कथयन्ति - उज्जयिन्याममुको वणिकपुत्रः तस्य च भार्याः, स कालरातः, तस्य भार्या वयं प्रजितुकामाः, न शक्यते प्रमजिताभिश्रस्यामि वन्दितुं प्रस्थातुं भणिताः - प्राघूर्णिका भवत, भणन्ति अभक्तार्थिन्यो वर्ग, सुचिरं स्थित्वा गताः, द्वितीय दिवसे अभयः एकाकी अवेन प्रभाते प्रगतः भावात मम गृहे पारयतेति भणम्ति इवं पारणकं पूर्व पाश्यत, चिन्तयति-मा मम गृहं नायासिट भणति एवं भवतु, प्रजिमितः, सांयोगिकं मधु पाथयित्वा स्वपितः, तदाऽश्वरथेन परिप्रापितः, अन्तरा अम्येऽपि रथाः पूर्वस्थाविताः एवं परम्पर केणोजयिनीं प्रापितः, प्रयोतायोपनीतः, भणितः-क ते पाण्डित्यं 1, धर्मच्छलेन वञ्चितो, बद्धः, पूर्वानीता तस्य भार्या सोपनीता, तस्याः कोत्पत्तिः 1, श्रेणिकस्य विद्याधरो मित्रं, ततो मैत्री स्थिरा भवत्विति श्रेणिकेन तस्मै सेनानाम्नी भगिनी दत्ता निर्बन्धं कृत्वा, सापिच विद्याधरस्येष्टा, एवा धरणीगोचराऽस्माकं प्रवधायेति विद्या घरीभिमरिता, तस्या दुहिता सा तेन मैषाऽपि मारिजिहितित्ति सेणियरस उवणीया खिज्जिओ ( उज्झिया ) य, सा जोषणत्था अभयस्स दिण्णा, सा विज्जाहरी अभयस्स इट्ठा, सेसाहिं महिलाहिं मायंगी उलग्गिया, ताहिं विज्जाहिं जहा नमोकारे चक्खिदियौदाहरणे जाव पचतेर्हि उझिया तावसेहिं दिट्ठा पुच्छिया कओसित्ति 1, तीए कहियं, ते य सेणियस्स पबया तावसा, तेहिं अम्ह नत्तुगित्ति सारविया, अन्नया पढविया सिवाए उज्जेणीं नेऊण दिण्णा, एवं तीए समं अभओ वसई, तस्स पज्जोयस्स चत्तारि रयणाणिलोहजंघो लेहारओ अग्गिभीरुरहोऽनलगिरी हत्थि सिवा देवित्ति, अन्नया सो लोहजंघो भरुयच्छं विसज्जिओ, ते लोका य चिंतेन्ति - एस एगदिवसेण एइ पंचवीसजोयणाणि, पुणो 2 सद्दानिजामो, एयं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहिं एहिति, एच्चिरंपि कालं सुहिया होमो तस्स संबलं पदिण्णं, सो नेच्छइ, ताहे विहीए से दवावियं, तत्थवि से विससंजोइया मोयगा दिण्णा, सेसगं संबलं हरियं, सो कैवि जोयणाणि गंतुं नदीतीरे खामित्ति जाव सउणो वारेइ, 1 मार्चतामिति श्रेणिकायोपनीता, रुह ( अवरोधाय ), सा यौवनस्थाभयाय दत्ता, सा विद्याधर्च भयस्येष्टा, शेषाभिर्महेलाभिर्मातङ्गी अवलगिता, ताभिर्विद्याभिर्यथा नमस्कारे चक्षुरिन्द्रियोदाहरणे यावत् प्रत्यन्तैरुज्झिता तापसैर्दृष्टा पृष्टा-कुतोऽसीति ?, तथा कथितं, ते च श्रेणिकस्य पर्वगास्तापसाः, सैरस्माकं नप्तेति संरक्षिता, अभ्यदा प्रस्थापिता राजयिनीं नीत्वा शिवायै दत्ता, एवं तया सममभयो वसति, तस्य प्रद्योतस्य चत्वारि रत्नानि - लोहजो लेखहारकोऽग्निभीरू रथोऽनलगिरिस्ती शिवा देवीति, अन्यदा स लोहजो भृगुकच्छं प्रति विसृष्टः, ते लोकाश्च चिन्तयन्ति एवं एकदिवसेनायाति पञ्चविंशतियोजनानि, पुनः पुनः शब्दापयिष्यामहे, एनं मारयामः, योऽन्यो भविष्यति स बहुभिर्दिनैरायास्यति, इयच्चिरं कालं सुखिनो भविष्यामः, तस्मै शम्बलं प्रदर्श, स नेच्छति, तदा विधिना ( वीभ्यां ) तस्मै दापितं, तत्रापि विषसंयुक्ता मोदकास्तस्मै दत्ताः, शेषं शम्बलं हृतं स कतिचिद्योजनानि गरवा नदीतीरे खादामीति यावच्छकुनो वारयति, उत्ता पहाविओ, पुणो दूरं गंतुं पक्खाइओ, तत्थवि वारिओ तैयंपि वारिओ, तेण चिंतियं भवियवं कारणेणंति पज्जोयस्स मूलं गओ, निवेइयं रायकज्जं, तं च से परिकहियं, अभओ वियक्खणोत्ति सद्दाविओ, तं च से परिकहियं, अभओ तं अग्वाइडं संबलं भणइ - एत्थ दबसंजोएण दिट्ठीविसो सप्पो सम्मुच्छिमो जाओ, जै उग्घाडियं होतं तो दिट्ठीविसेण सप्पेण खाइओ होइ (न्तो), तो किं कज्जौ 1, वणनिउंजे मुएज्जह, परंमुहो मुको, वणाणि दड्ढाणि, सो अन्तोमुहुत्तेण मओ, तुट्ठो राया, भणिओ-बंधणविमोक्खवज्जं वरं वरेहित्ति, भणइ-तुब्भं चेव हत्थे अच्छौ, अण्णयाऽनलगिरी वियट्टो न तीरै घेतुं, अभओ पुच्छिओ, भणइ - उदायणो गायउत्ति, तो उदायणो कहं बद्धोत्ति तस्स य पज्जोयस्स धूया वासवदत्ता नाम, सा बहुयाउ कलाउ सिक्खाविया, गंधषेण उदयणो पहाणो सो घेप्पउत्ति, केण उवाएणंति1, सो किर जं हथि पेच्छइ तत्थ गायै जाव बंर्धपि न याणइ, एवं कालो वच्चर, इमेण जंतमओ हत्थी काराविओ, तं सिक्खावेइ, तस्स विसयए 1 उत्थाय प्रधावितः पुनदूरं गत्वा प्रखादितस्तत्रापि वारितः तृतीयमपि वारितः, तेन चिन्तितं-भवितव्यं कारणेनेति प्रयोतस्य मूले गतो, निवेदितं राज्यकार्य, तच तस्मै परिकथितं, अभयो विचक्षण इति शब्दितः, तच्च तस्मै परिकथितं, अभयस्तत् माघ्राय शम्बलं भणति-भत्र द्रव्यसंयोगेन दृष्टिविषः सर्पः संमूच्छिभो ज्ञातः, यथुद्घाटितमभविष्यत्तदा दृष्टिविषेण सर्पेण खादितोऽभविष्यत् तत् किं क्रियतां 1, वननिकुले मुञ्चत, पराङ्मुखो मुक्तः, वनानि दग्धानि, सोऽन्तर्मुहूर्तेन मृतः, तुष्टो राजा, भणितः बन्धनविमोक्षवजे वरं वृणुष्वेति भणति - युष्माकमेव हस्ते तिष्ठतु, अन्यदाऽनलगिरिर्विकको न शक्यते ग्रहीतुं, अभयः पृष्टः, भणतिउदायनो गायध्विति, तत् उदायनः कथं बद्ध इति, तस्य च प्रद्योतस्य दुहिता वासवदत्ता नाम्नी, सा बहुकाः कलाः शिक्षिता, गान्धर्वेणोदायनः प्रधानः स तामिति, केनोपायेनेति, स किल यं हस्तिनं प्रेक्षते तत्र गायति यावद् बन्ध ( वध ) मपि न जानाति, एवं कालो धजति, अनेन यन्त्रमयो हखी कारितः तं शिक्षयति, तस्य विषये Page #132 -------------------------------------------------------------------------- ________________ 123 आवश्यकहारिभद्रीया वारिज, तस्स वणचरेण कहियं, सो गओ तत्थ, खंधावारो पेरतेहिं अच्छइ, सो गायै हत्थी ठिओ ढुको गहिओ य आओ, भणिओ-मम धूया काणा तं सिक्खावेहि मा तं पेच्छसु मा सा तुमं दट्ठूण लज्जिहिति, तीसेवि कहियं - उवज्झाओ कोढिउत्ति मा दच्छिहिसित्ति, सो य जवाणेयंतरिओ तं सिक्खावेइ, सा तस्स सरेण हीरै कोढिओत्ति न जोएति, अण्णया चिंतेइ - जै पेच्छामि, तं चिंतेन्ती अण्णहा पढइ, तेण रुट्टेण भणिया-किं काणे ! विणासेहि ?, सा भै-कोढिया ! न याणसि अप्पाणयं, तेण चिंतियं जारिसो अहं कोढिओ तारिसा एसावि काणसि, जवणिया फालिया, दिट्ठा, अवरोप्परं संजोगो जाओ, नवरं कंचणमाला दासी जाणइ अम्मधाई य सा चेव, अण्णया आलाण खंभा ओऽनलगिरी फिडिओ, रायाए अभओ पुच्छिओ- उदायणो निगायौन्ति, ताहे उदायणो भणिओ, सो भणइ - भद्दवर्ति हरिथणि आरुहिऊणं अहं दारिगा य गायामो, जवणियंतरियाणि गाणि गीयंति, हत्थी गेएण अक्खितो गहिओ, इमाणिवि पलायाणि, 1 चार्यते, तस्मै वनचरेः कथितं स गतस्तत्र, स्कन्धावारः पर्यम्तेषु तिष्ठति स गायति इस्सी स्थितः आसनीभूतो गृहीतश्रानीतम, भणितो-मम दुहिता काणा taf शिक्षय मा तं द्राक्षीः मा साथ दृष्ट्वाऽलजीदिति, तस्मायपि कथितं - उपाध्यायः कुष्ठीति मा द्राक्षीरिति, स च यजनिकान्तरितस्तां शिक्षयति, ला तस्य स्वरेणायतीभूता कुष्ठीति न पश्यति, अभ्यदा चिन्तयति-यदि पश्यामि तचिन्तयन्ती अन्यथा पठति, सेन रुटेन भणिता किं काणे! विनाशयसि 1, सा भणति-कुष्ठिन् ! न जानास्यात्मानं तेन चिन्तितं- यादृशोऽहं कुष्ठी ताडशी एषापि काणेति, यवनिका पाटिता दृष्टा, परस्परं संयोगो जातः, नवरं काञ्चनमाला हांसी जानाति, अम्बधात्री च सैव, अन्यदाऽऽलानस्तम्भादनलगिरिश्छुटितः राज्ञाऽभयः पृष्टः- उदायनो निगीयतामिति, तदोदायनो भणितः, स भणति-भद्रवर्ती हस्तिनीमारुह्याहं दारिका च गायावः, यवनिकान्तरिते गानं गायतः हस्ती गेयेनाक्षिप्तो गृहीतः, हमे अपि पलायिते, ऐस बीओ वरो, अभएण भाषेयं-एसोवि तुब्भं चेव पासे अच्छौ, अण्णे भणति - उज्जाणियागओ पज्जोओ इमा दारिया णिमाया तत्थ गाविज्जिहित्ति, तस्स य जोगंधरायाणो अमच्चो, सो उम्मत्तगवेसेण पढइ-यदि तां चैव तां चैत्र, तां चैवास्स्यतलोचनाम् । न हरामि नृपस्यार्थे, नाहं योगंधरायणः ॥ 1 ॥ सोय पज्जोएण दिट्ठो, ठिओ काइयं पवोसरिजं, णायरोय कओ पिसाउत्ति, सा य कंचणमाला विभिन्नरहस्सा, वसंतमेंठेणवि चत्तारि मुत्तघडियाओ विलैयाओ घोसवती वीणा, कच्छाए बज्झतीए सक्कुरओ नाम मंतीए अंधलो भणइ-कक्षायां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ 1 ॥ ताहे सबजणसमुदओ, मज्झे उदयणो, भणइ - एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती वासवदत्ता उदयनश्च ॥ 1 ॥ पहाविया हत्थिणी, अनलगिरी जाव संनज्झइ ताव पणवीसं जोयणाणि गयाणि संनो, मग्गलग्गो, अदूरागए घडिया भग्गा, जाव तं उस्सिंघै ताव अण्णाणिवि पंचवीसं, एवं तिण्णिवि, 1 एष द्वितीयो वरः, अभयेन भणितं - एषोऽपि युष्माकमेव पार्श्वे तिष्ठतु, अन्ये भणन्ति-उच्चानिकागतः प्रद्योत इयं च दारिका निष्णाता तत्र गास्यतीति' तस्य च योगन्धरायणोऽमात्यः, स उम्मतकवेषेण पठति स च प्रयोतेन दृष्टः, स्थितः कार्यिकी प्रध्युत्त्रष्टुं, नागरच कुतः पिशाच इति सा च काञ्चनमाला. विभिनरहस्या, वसन्तमेण्ठेनापि चतस्रो मूत्रघटिका विवगिताः, घोषवती वीणा, कक्षार्या बध्यमानायां सकुरतो नाम मन्त्री (सस्कोरको रवो नाम), मन्त्रिणासो भण्यते, तदा सर्वजनसमुदयो, मध्ये उदायनो वर्त्तते, भणति प्रधाविता हस्तिनी अनलगिरिर्यावत् संनह्यते तावत् पञ्चविंशति योजनानां गतः नटः, मार्गलग्नः, अदूरागते घटिका भन्ना, यावतामुजिघ्रति तावदन्यान्यपि पञ्चविंशति, एवं श्रीन् वारान्, नगरं च ऐगओ । अण्णया उज्जेणीए अग्गी उडिओ, णयरं डज्झइ, अभओ पुच्छिओ, सो भणइ - विषस्य विषमौषधं अग्नेरग्निरेव, ताहे अग्गीउ अण्णो अग्गी कओ, ताहे ठिओ, तइओ वरो, एसवि अच्छौ । अण्णया उज्जेणीए असिवं उयं, अभओ पुच्छिओ भणइ-अभितरियाए अत्थाणीए देवीओ विहूसियाओ एजंतु, जा तुम्भे रायालंकारविभूसिए जिणइ तं मम कहेज्जह, तहेव कथं, राया पलोएति, सबा हेट्ठाहुत्ती ठायंति, सिवाए राया जिओ, कहियं तव चुलमाउगाए, भाइ - रात्तं अवसण्णा कुंभव लिए अवणियं करेउ, जं भूयं उट्ठेइ तस्स मुहे कूरं छुग्भइ, तहेव कयंति, तियचौके अट्टल य जाहे सा देवया सिवारूवेणं वासइ ताहे कूरं छुब्भइ, भणइ य-अहं सिवा गोपालगमायत्ति, एवं सवाणिवि निज्जियाणि, संती जाया, तत्थ चउत्थो वरो । ताहे अभओ चिंतेइ केच्चिरं अच्छामो ?, जामोति, भणइ - भट्टारगा ! वरा दिजंतु, वरेहि पत्ता !, भणइ-नल गिरिंमि हत्थिमि तुब्भेहिं मिण्ठेहिं सिवाए उच्छंगे निवन्नो (अग्गिंसाहंमि) अग्गिभीरुस्स रहस्स 1 नगरं चातिगतः । अन्यदोजयिन्याम निरुत्थितः, नगरं दाते, अभयः पृष्टः, स भणति तदाऽग्नेरन्योऽग्निः कृतस्तदा स्थितः, तृतीयो वरः एषोऽपि तिष्ठतु । अन्यदोज्जयिन्यामशिवमुत्थितं अभयः पृष्टो भणति - अभ्यन्तरिकायामास्थान्या देव्यो विभूषिता आयान्तु या युष्मान् राजालङ्कारविभूषितान् जयति मह्यं कथयत, संथैव कृतं राजा प्रलोकयति, सर्वा अधस्तात् तिष्ठन्ति (हीमा दृश्यन्ते ), शिवया राजा जितः कथितं तव लघुमात्रा, भणति - रात्रावयाक्षाः कुम्भव लिकयाऽचैनिकां कुर्वन्तु, यो भूत उत्तिष्टति तस्य मुखे कूरं क्षिप्यते, तथैव कृतमिति, त्रिके चतुष्केऽट्टालके च यदा सा देवता शिवारूपेण रटति चदा कूरः क्षिप्यते, भणति च-अहं शिवा गोपालकमातेति, एवं सर्वेऽपि निर्जिताः, शान्तिर्जाता, तत्र चतुर्थो वरः । तदाऽभयश्चिन्तयति कियश्चिरं तिष्ठामः 1, नाम इति, मणति भट्टारकाः वरान् वदतु, वृणुष्व पुत्र !, भणति-अनलगिरौ हस्तिनि युष्मासु मेण्ठेषु शिवाया उत्सङ्गे निषण्णोऽग्निं प्रविशामि, अभिभीरुरथस्य For Private Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ 124 Avazyaka hAribhadrIyA three fari atra, tattha पविसामि, राया विसन्नो, तुट्ठो सकारेउं विसजिओ, ताहे अभओ भणइ - अहं तु भेहिं छलेणं आणिओ, तुम्भे दिवसओ आइचं दीवियं काऊण रडतं णयरमज्झेण जै न हरामि तो अगि अतीमित्ति, तं भज्जं गहाय गओ, किंचि कालं रायगिहे अच्छित्ता दो गणियादारियाओ अप्पडिरूवाओ गहाय वाणियगवेसेण ujjefe राय मग्गोगाढं आवारिं गेव्है, अण्णया दिट्ठाउ पज्जोएण, ताहिं विसविलासाहिं दिट्ठीहिं निज्झाइओ अंजली य से कया, ऐओ नियगभवणं, दूर्ती पेसेर्3a, ताहिं परिकुवियाहिं धाडिया, भणइ-राया ण होहित्ति, बीयदिवसे सणियगं आरुसियाउ, तैयदिवसे भणिया-सत्तमे दिवसे देवकुले अम्ह देवजण्णगो तत्थ विरहो, इयरहा भाया रक्खइ, तेण य सरिसगो मणूसो पज्जउत्ति नाम काऊण उम्मत्तओ कओ, भणइ-मम एस भाया सारत्रेमि णं, किं करेमि 1 एरिसो भाइहो, सो रुट्ठो रुट्ठो नासर, पुणो हकविऊण रडतो पुणो 2 आणिज्जइ उट्ठेह रे अमुगा अमुगा अहं पज्जोओ हीरामित्ति, 1 दारुभिवितिका क्रियतां तत्र प्रविशामि राजा विषण्णः, तुष्टः सत्कृत्य विसृष्टः, तदाऽभयो भणति - अहं युष्माभिश्छलेनामीतः, युष्मान् दिवस आदित्यं दीपिकां कृत्वा रटतं नगरमध्येन हरामि न यदि तदाऽमि प्रविशामीति, तां भार्या गृहीत्वा गतः कञ्चित्कालं राजगृहे स्थित्वा द्वे गणिकादारिके प्रतिरूपे गृहीत्वा वणिग्वेषेणोज्जयिन्यां राजमार्गावगाढमास्पदं गृह्णाति, अन्यदा हे प्रथोसेन, ताम्यां विषविलासाभिर्दृष्टिभिर्निध्यातः अञ्जलिम तस्मै कृतः, अतिगतो निमभवनं, दूर्ती प्रेचते, ताभ्यां परिकुपिताभ्यां घाटिता, भणति - राजा न भवतीति द्वितीयदिवसे शनैरारुटे, तृतीयदिवसे भणिता-सप्तमे दिवसे देवकुलेऽस्माकं देवयज्ञस्तत्र विरहः, इतरथा भ्राता रक्षति, तेन च सदृशो मनुष्यः प्रद्योत इति नाम कृत्वोन्मत्तः कृतः, भणति-ममैष भ्राता रक्षामि एनं, किं करोमि भ्रातृह ईशः, स रुष्टो रुष्टो नश्यति पुनः हकारथित्वा रटन् पुनः 2 भानीयते उतिष्ठत रे अमुकाः ! 2 अहं प्रयोतो हिये इति, तेर्ण सत्तमे दिवसे दूती पेसिया एउ एकलउत्ति भणिओ आगओ, गवक्खए विलग्गो, मणुस्सेहिं पडिबद्धो पलंकेण समं, हीरै दिवसओ णयरमज्झेण, विहीकरणमूलेण पुच्छिज्जइ, भणइ-विज्जघरं णेज्जइ, अग्गओ आसरहेहिं उक्खित्तो पात्रिओ रायगिह, सेणियस्स कहियं, असिं अछित्ता आगओ, अभएण वारिओ, किं कज्जौ 1, सक्कारिता विसज्जिओ, पीई जाया परोप्परं, एवं ताव अभयस्स उद्वाणपरियावणिया, तस्स सेणियस्स चेलणा देवी, तीसे उट्ठाणपारियावणिया कहिज्जइ, तत्थ रायगिहे पसेणैसंतिओ नागनामा रहिओ, तस्स सुलसा भज्जा, सो अपुत्तओ इंदक्खंदादी णमंसइ, सा साविया नेच्छ, अन्नं परिणेहि, सो भणइ-तव पुत्तो तेण कज्जं, तेण वेज्जोवएसेण तिहिं सयसहस्सेहिं तिष्णि तेलकुलवा पक्का, सकालए संलाबो- एरिसा सुलसा सावियत्ति, देवो आगओ साहू, तज्जातियरूत्रेण निसीहिया कया, उद्वित्ता बंदर, भणइ - किमागमणं तुझं ?, सयसहस्सपायतेलं तं देहि, वेज्जेण उवैहं, देमित्ति अतिगया, उत्तारंतीए भिनं, 1 तेन सप्तमे दिवसे दूती प्रेपिता, एकाकी आयात्विति भणित लागतः, गवाक्षे विरूद्मः, मनुष्यैः प्रतिबद्धः पत्यनेन समं, ह्रियते दिवसे नगरमध्येन, वीथिकरणमूलेन पृच्छयते, भणति - वैद्यगृहं नीयते, अग्रतोऽश्वरथैरुत्क्षिप्तः प्रापितो राजगृह, श्रेणिकाय कथितं, असिमाकृष्यागतः, अभयेन वारितः, किं क्रियात् ?, सरकारथित्वा विसृष्टः, प्रीतिर्जाता परस्परं एवं तावत् अभयस्योत्थानपर्यापणिका, तस्य श्रेणिकस्य चिह्नणादेवी, तस्या उत्थानपर्यापनिका कथ्यते, तत्र राजगृहे प्रसेनजित्सस्को नागनामा रथिकः, तस्य भार्या सुलसा, सोऽपुत्र इन्द्रस्कन्दादीन् नमस्यति सा श्राविका नेच्छति, अन्यां परिणय, स भणतितव पुत्रस्तेन कार्य, तेन वैद्योपदेशेन त्रिभिः शतसहस्त्रैस्त्रयः तैलकुलवाः पक्का, एकदा शत्रालये संलापः - ईदृशी सुलसा श्राविकेति, देव आगतः साधुः, - ज्ञातीयरूपेण नैपेधिकी कृता, उत्थाय वन्दते, भणति - किमर्थमागमनं युष्माकं 1, शतसहस्रपा कतैलं तदेहि, वैद्येनोपदिष्टं, ददामीत्यतिगता, अवतारयन्त्या भि अन्नपक्कं गहाय निग्गया, तंपि भिण्णं, तैयंपि भिण्णं, तुट्ठो य साहै, जहाविहिं बत्तीसंगुलियाउ देइ, कमेण खाहि, बत्तीसं पुत्ता होहिन्ति, जया य ते किंचि पओयणं ताहे संभरिज्जासि एहामित्ति, ताए चिंतियं-केश्चिरं बालरूवाणं असुइयं मल्लेस्सामि, एयाहिं सबाहिंवि एगो पुत्तो हुज्जा, खइयाओ, तओ आहूया बत्तीसं, पोट्टं वहुइ, अद्धितीय का ठिया, देवो आगओ, पुच्छर, साहै- सबाओ खइयाओ, सो भणइ-दुहु ते कयं, एगाउया होहिंति, देवेण उवसामियं उ असायं कालेणं बत्तीसं पुत्ता जाया, सेणियस्स सरिसबयां vahU'ti, तेऽविरहिया जाया, देवदिन्नत्ति विक्खाया । इओ य वेसालिओ चेडओ हेहयकुलसंभूओ तस्स देवीणं अन्नमन्नाणं सत्त धूयाओ, तंजहा- पभावई पउमावई मियावई सिवा जेहा सुजेआ वेलणत्ति सो चेडओ सावओ परविवाहकारणस्स पञ्चवक्खायं (ति) धूयाओ कस्सइ न देइ, ताओ मादिमिस्सग्गाहिं रायाणिं पुच्छित्ता अन्नेसिं इच्छियाणं सरिसयाणं देइ, पभावती वीईभए णयरे उदायणस्स दिण्णा परमावई 1 अन्यपकं गृहीत्वा निर्गता, तदपि मिनं तृतीयमपि भिनं, तुष्टश्व कथयति, यथाविधि द्वात्रिंशद्वटिका ददाति, क्रमेण खादयेः, द्वात्रिंशत् पुत्रा भविध्यतीति यदा च ते किञ्चित् प्रयोजनं तदा संस्मरेः आयास्यामीति, तया चिन्तितं-कियच्चिरं बालरूपाणामशुचि मर्दयिष्यामि एताभिः सर्वाभिरपि एकः पुत्रो भवतु, खादिताः, तत उत्पना द्वात्रिंशत्, उदरं वर्धते, अष्टत्या कायोत्सर्गे स्थिता, देव भगतः, पृष्ठति, कथयति, सर्वाः खादिताः, स भणति दुष्टं त्वया कृतं, एकायुष्का भविष्यन्ति, देवेनोपशमितं स्वसातं, कालेन द्वात्रिंशत् पुत्राः जाताः, श्रेणिकस्य सहग्धय सो वर्धन्ते, तेऽविरहिता जाताः, देवदत्ता इति विख्याताः, इतच वैशालिकोटको हैहय कुलसंभूतो तस्य देवीनामन्यान्यासां सप्त दुहितरः, तद्यथा- प्रभावती पद्मावती मृगावती शिवा ज्येष्ठा सुज्येष्ठा बेलणेति, स पेटकः श्रावकः परवीवाहकरणस्य प्रत्याख्यातमिति दुहितुः कस्मैचित् न ददाति, ता मातृमिश्रकादिभिः राजानं पृष्ट्वाऽन्येभ्य इष्टेभ्यः सदृशेभ्यो दीयन्ते, प्रभावती वीतभये उदायनाय दत्ता पद्मावती Page #134 -------------------------------------------------------------------------- ________________ 125 आवश्यकहारिभद्वीया चंपा दहित्रायणस्स मियावई कोसंबीए सयाणियस्स सिवा उणीए पज्जोयस्स जेट्टा कुंडग्गामे वद्धमाणसामिणो जेहस्स दिवज्रणस्स दिण्णा, सुजेट्ठा चेलणा य कण्णयाओ अच्छंति, तं अंतेउरं परिवायगा ऐगया ससमयं तासिं कहेइ, सुजेडाए निष्पिग्पसिणवागरणा कया मुहमकडियाहिं निच्छूढा पओसमावण्णा निग्गया, अमरिसेण सुजेआरूवं चित्तफलहे काऊण सेणिघरमागया, दिट्ठा सेणिएण, पुच्छिया, कहियं, अधितिं करेइ, दूओ विमज्जिओ वरगो, तं भणइ ceDagofeet वाहियकुले देमित्ति पडिसिद्धो, घोरतरा अधिती जाया, अभयागमो जहा णाए, पुच्छिए कहियं -अच्छह वीसत्था, आणेमित्ति, अतिगओ निययभवणं उवायं चिंतेंतो वाणियरूवं करेइ, सरभेयवण्णभेयाउ काऊण वेसालिं गओ, कण्णंतेउरसमी आवणं गिरहै, चित्तपडए सेणियस्स रूवं लिहै, जाहे ताओ कण्णंतेउरवासीओ केज्जगस्स एइ ताहे सुबहु देइ, ताओवि य दाणमाणसंगहियाओ करेइ, पुच्छंति - किमेयं चित्तपट्टए ?, भणइ - सेणिओ अम्ह सामी, किं एरिसं तस्स 1 चम्पाय दधिवाहनाय मृगावती कौशाम्ब्यां शतानीकाय शिवोज्जयिन्यां प्रयोताय ज्येष्ठा कुण्डग्रामे वर्धमानस्वामिनो ज्येष्ठस्य नन्दिवर्धनस्य दत्ता, सुज्येष्ठा चेहणा च कन्ये तिष्ठतः, तदन्तःपुरं प्रवाजिकाऽतिगता स्वसमयं ताभ्यां कथयति, सुज्येष्टया निस्पृष्टप्रभव्याकरणा कृता मुखमर्कटिकाभिर्निष्काशिता मद्वेषमापना निर्गता, अमर्षेण सुज्येष्ठा रूपं चित्रफलके कृत्वा श्रेणिकगृहमागता, दृष्टा श्रेणिकेन पृष्टा, कथितं, अष्टतिं करोति, दूतो विसृष्टो घरकः, तं भणति चेटकः - कथमहं वाहिककुलाय ददामीति प्रतिषिद्धः, घोरतराऽष्टतिः जाता, अभयागमो यथा ज्ञाते, पृष्टे कथितं तिष्ठत विश्वस्ताः आनयामीति अतिगत निजभवनं, उपायं चिन्तयन् वणिभूपं करोति, स्वरभेदवर्णभेदी कृत्वा विशालां गतः, कन्याऽन्तःपुरसमीपे आपणं गृह्णाति, चित्रपटके श्रेणिकस्य रूपं लिखति, यदा ता अन्तःपुरवासिन्यः क्रय्यायायान्ति तदा सुबहु ददाति ता अपिच दानमानसंगृहीताः करोति, पृच्छन्ति- किमेतत् चित्रपट्टके ?, भणति-श्रेणिकोऽस्माकं स्वामी, किमीदृशं तस्य रूवं ?, अभओ भणइ - को समत्यो तस्स रूवं काउं ?, जं वा तं वा लिहियं, दासचेडीहिं कण्णंतेउरे कहियं, ताओ भणियाओ-आणेह ताव तं पट्टगं, दासीहि मग्गिओ न देइ, मा मज्झ सामिए अवन्नं काहिहि, बहुयाहि जापणियाहिं दिण्णो, पच्छण्णं पवेसिओ, दिट्ठो सुजेट्ठाए, दासीओ विभिण्णरहस्साओ कयाओ, सो वाणियओ भणिओ-कहं सेणिओ भत्ता भविजर 1, सो भणइ - जै एवं तो इहं चेव सेणियं आणेमि, आणिओ सेणिओ, पच्छन्ना सुरंगा खया, जाव कण्णंतेउरं, सुजेठ्ठा चलणं आपुच्छर-जामि सेणिएण समंति, दोवि पहावियाओ, जाव सुजेट्ठा आभरणाणं गया ताव मणुस्सा सुरुगाए उन्बुडा चेलणं गहाय गया, सुजेडाए आराडी मुक्का, चेडगो संनद्धो, वीरंगओ रहिओ भणइ - भट्टारगा ! मा तुम्भे वच्चेह, अहं आणेमित्ति निग्गओ, पच्छओ लग्गइ, तत्थ दरीए एगो रहमग्गो, तत्थ ते बत्तीसंपि सुलसापुता ठिता, ते वीरंगएण एक्केण सरेण मारिया, जाव सो ते रहे ओसारेइ ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ सुजेठं संलवर, 1 रूपं 1, अभयो भणति कः समर्थस्तस्य रूपं कर्तुं 1, मद्वा तद्वा लिखितं, दासचेटीभिः कन्याऽन्तःपुरे कथितं, ता भणिताः आनयत तावत् तं पह दासीभिर्मार्गितो न ददाति मा मम स्वामिनोऽवज्ञां कार्षीत्, बहुकाभिर्याचनाभिर्दशः प्रच्छन्नं प्रवेशितः, दृष्टः सुज्येष्ठया, दास्यो विभिन्नरहस्याः कृताः, स after भणितः कथं श्रेणिको भर्त्ता भवेत् ?, स भणति यद्येवं तदेव श्रेणिकमानयामि, आनीतः श्रेणिकः, प्रच्छन्ना सुरङ्गा खाता यावत्कन्याऽन्तःपुरं, सुज्येष्ठा वेलणामापृच्छति यामि श्रेणिकेन सममिति, द्वे अपि प्रधाविते, यावत् सुज्येष्ठा नाभरणेभ्यो गता सावत् मनुष्याः सुरङ्गार्या तथाताणां गृहीत्वा गताः, सुज्येष्ठाऽराटिर्मुक्ता, चेटकः सन्नद्धः, वीराङ्गदो रथिको भणति भहारका ! मा यूयं मजिष्ट, अहमानयामीति निर्गतः, पृष्ठतो लगति, तत्र दर्यामेको रथमार्गः, तत्र ते द्वात्रिंशदपि सुलसापुत्राः स्थिताः, ते वीराङ्गदेनैकेन शरेण मारिताः, स यावत्तान् स्थान् अपसारयति तावत् श्रेणिकः पलायितः, सोऽपि निवृत्तः श्रेणिकः सुज्येष्ठां संलपति, सा भाइ- अहं चेलणा, सेणिओ भणइ-सुजेतुरिया तुमं चेव, सेणियस्स हरिसोवि विसाओवि विसाओ रहियमारणेण हरिसो चेहणालंभेण, चेलणाएवि हरिसो तस्स रूवेणं विसादो भगिणीर्वचणेण, सुजिद्वावि घिरत्थु कामभोगाणंति पवतिया, चेलणाएव पुत्तो जाओ कोणिओ नाम, तस्स का उप्पत्ती 1, एवं पञ्चंतणयरं, तत्थ जियसत्तुरण्णो पुसो सुमंगलो, अमञ्चपुत्त सेणगोत्ति पोट्टिओ, सो हसिज्जइ, पाणिए उच्चोलएहिं मारिज्जइ सो दुक्खाविज्जइ सुमंगलेण, सो तेण निषेएण बालतवस्ती पबइओ, सुमंगलोवि राया जाओ, अण्णया सो तेण ओगासेण वोलेंतो पेच्छइ तं बालतवर्सिस, रण्णा पुच्छियं को एसति ?, लोगो भणइ एस एरिसं तवं करेति, रायाए अणुकंपा जाया, पुर्बि दुक्खावियगो, निर्मतिओ, मम घरे पारेहित्ति, मासक्खमणे पुण्णे गओ, राया पडिलग्गो न दिण्णं दारपालेहिं दारं, पुणोवि उट्ठियं पविडो, संभरिओ, पुणो गओ निमंतेइ, आगओ, पुणोवि पडिलग्गो राया, पुणोवि उद्वियं पविडो, पुणोवि निमंतेइ तैयं, सो तैयाए 1 सा भणति - अहं चेल्लणा, श्रेणिको भणति सुज्येष्ठायास्वरिता त्वमेव, श्रेणिकस्य हर्षोऽपि विषादोऽपि, विषादो रथिकमारणेन हर्षोलणालाभेन, चेलगाया अपि हर्षस्तस्य रूपेण विषादो भगिनीवञ्चनेन, सुज्येष्ठापि धिगस्तु कामभोगानिति प्राजिता चेल्लणाया अपि पुत्रो जातः कोणिकनामा, तस्य कोत्पत्तिः । एकं प्रत्यन्तनगरं, तत्र जितशत्रुराजस्य पुत्रः सुमङ्गलः, अमात्यपुत्रः सैनक इति महोदरः, स हस्यते, पाणिभ्यां उच्चुलुकैर्मार्यते स दुःख्यते सुमङ्गलेन, स तेन निर्वेदेन बालतपस्वी प्रब्रजितः सुमङ्गलोऽपि राजा जातः, अन्यदा स तेनावकाशेन ब्यतिव्रजन् पश्यति तं बालतपखिनं राज्ञा पृष्टं क एष इति 1, छोको भणति - एष शं तपः करोति, राशोऽनुकम्पा जाता, पूर्वे दुःखितो, निमन्त्रितः मम गृहे पारयेति, मासक्षपणे पूर्णे गतः, राजा प्रतिलग्नः (ग्लानो जातः ), न दत्तं द्वारपाकैद्वारं, पुनरप्युत्थितं ( प्युट्रिक) प्रविष्टः, संस्मृतः, पुनर्गतो निमन्त्रयति, आगतः पुनरपि प्रतिभग्नो राजा, पुनरप्युट्रिक प्रविष्टा, पुनरपि निमन्त्रयति तृतीयवारं स तृतीयबारे For Private Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ 126 भावश्यकहारिभद्रीया आगओ दुवारपालेहिं पिटिओ, जैवारा एइ तैवारा राया पडिलग्गइ, सो निग्गओ, अह अधितीए निग्गओ पबडओ एडणा धरिसिओ, नियाणं करेड-एयस्स वहाए उववज्जामित्ति, कालगओ. अप्पिर्3इओ जाओ, सोऽवि राया तावसभत्तो तावसो पबइओ सोवि वाणमंतरो जाओ, पुषिं राया सेणिओ जाओ, कुंडीसमणो कोणिओ, जं चेव चेल्लणाए पोद्दे उववण्णो तं चैव चिंतेइ-कहं रायाणं अक्खीहि न पेक्खज्जा, तीए चिंतियं-एयस्स गन्भस्स दोसोति गम्भं, साडणेहिवि न पडै, डोहलकाले दोहलो, किह ?, सेणियस्स उदरवलिमसाणि खायजा, अपूरते परिहायै, न य अक्खाइ, णिब्बंधे सवहसावियाए कहियं, तओ अभयस्स कहियं, ससगचंमेण समं मंसं कप्पेत्ता पलीए उवरि दिन्नं, तीसे ओलोयणगयाए पिच्छमाणीए दिजइ, राया अलियपमुच्छियाणि करेइ, चेल्लणा जाहे सेणिय चिंतेइ ताहे अद्धितीय उपजइ, जाहे गम्भ चिंतेइ ताहे कहं सर्व खाएजत्ति ?, एवं विणीओ दोहलो, णवहिं मासेहिं दारगो जाओ, रण्णो णिवेइयं, तुट्ठो, दासीए छड्डाविओ असोगवणियाए, कहियं मागतो द्वारपालैः पिहितः, यतिवारा आयाति ततिवारा राजा प्रतिभज्यते, स निर्गतः, अस्यात्या निर्गतः प्रव्रजित एतेन धर्पितः, निदानं करोतिएतस्य वधायोपपचे इति, कालगतः, अल्पर्चिको व्यन्तरो जातः, सोऽपि राजा तापसभक्तः, तापसः प्रव्रजितः सोऽपि व्यन्तरो जातः, पूर्व राजा श्रेणिको जातः, कुण्डीश्रमणः कोणिकः, यदेव चेल्लणाया उदरे उत्पमस्तदेव चिन्तयति-कथं राजानमक्षिभ्यां न प्रेक्षेय, तया चिन्तितं-एतस्य गर्भस्य दोष इति गौं, शातनैरपि न पतति, दोहदकाले दोहवः, कथं ', श्रेणिकस्योदरवलिमांसानि खादेयं, अपूर्यमाणे परिहीयते, न चाख्याति, निर्बन्धे शपथशापितया कथितं, ततोऽभयाय कथितं, शशकचर्मणा समं मांसं कल्पयित्वा वल्या उपरि दत्तं, तस्यायवलोकनगतायै प्रेक्षमाणायै दीयते, राजा अलीकप्रमूर्च्छनानि करोति, घेछणा यदा श्रेणिकं चिन्तयति तदाऽतिहत्पचते, यदा गर्भ चिन्तयति यदा कयं सर्व खादेयमिति, एवं व्यपनीतो दौर्हदः, नबसु मासेषु दारको जातः, राजे निवेदितं, तुष्टः, दास्या त्याजितोऽशोकवनिकायो, कथित 'सेणियस्स, आगओ, अंबाडिया, किं से पढमपुत्तो उज्झिओत्ति ?, गओ असोगवणिचं, तेणं सो उज्जीविओ, असोगचंदो से नामं कयं, तत्थवि कुक्कुडिपिछएणं koNaMgulI'hividdhA, सुकुमालिया सा न पौणै, कूणिया जाया, ताहे से दारएहि नाम कयं कणिओत्ति, जाहे य तं अंगुलिं पूइ गलंति सेणिओ मुहे करेइ ताहे ठाति, इयरहा रोवै, सो य संवड्डइ, इओ य अण्णे दो पुत्ता चेल्लणाए जाया-हलो विहल्लो य, अण्णे सेणियस्स बहवे पुत्ता अण्णासिं देवीणं, णियाखंधावारो जाओ, ताहे चेल्लणा कोणियस्स गुलमोयए पेसेइ हलविहल्लाणं खंडकए, तेण वेरेण कोणिओ चिंतैएए सेणिओ मम देइत्ति पओसं वहै, अण्णया कोणियस्स अट्ठहिं रायकन्नाहिं समं विवाहो जाओ, जाव उप्पिं पासा. यवरगओ विहरै, एसा कोणियस्स उप्पत्ती परिकहिया । सेणियस्स किर रण्णो जावतिय रजस्स मोल्लं तावतियं देवदिन्नस्स हारस्स सेयणगस्स गंधहत्थिस्स, एएसिं उठाणं परिकहेयवं, हारस्स का उप्पत्ती-कोसंबीए णयरी धिज्जाइणी श्रेणिकाय, भागतः, उपालब्धा, किं तया प्रथमपुत्र उज्झित इति?, गतोऽशोकवनिको, तेन स उज्जीवितः, अशोकचन्द्रस्तस्य नाम कृतं, तत्रापि कुक्कुटपिच्छेन कोणेऽगुलिरभिविद्धा, सुकुमालिका सा न प्रगुणीभवति, वक्रा जाता, तदा तस्य दारकै म कृतं कूणिक इति, यदा च तस्या अङ्गुल्याः पूतिः स्रवति श्रेणिको मुखे करोति तदा उपरतरुदितो भवति, इतरथा रोदिति, स च संवर्धते, इतश्चान्यौ द्वौ पुत्री चेष्टणाया जाती, हलो विहल्लच, अन्ये श्रेणिकस्य बहवः पुत्रा भन्यासां देवीना, यदा च किस उचानिकास्कन्धावारो जातस्तदा चेलणा कोणिकाय गुडमोदकान् प्रेषते हल्लविहल्लायो खण्डाकृतान् , तेन वैरेण कोणिकश्रिन्तयति, एतान् श्रेणिको मह्यं ददातीति प्रद्वेषं वहति, अन्पदा कोणिकस्याष्टभिः राजकन्याभिः समं विवाहो जातः, यावत् उपरि प्रासादवरस्य गतो विहरति, एषा कोणिकस्योत्पत्तिः परिकथिता । श्रेणिकस्य किल यावत् राज्यस्य मूल्यं तावत् देवदत्तस्स हारस्य सेचनकस्य गन्धहस्तिनः, एतयोरुत्थानं परिकथयितव्यं, हारस्य कोत्पत्तिः कोशाम्यां विग्जातीया गुधिणी पई भणइ-घयमोल विढवेहि, कं मग्गामि !, भणइ-रायाणं पुप्फेहि ओलग्गाहि, न य वारिजिहिसि, सो य उलग्गिओ पुप्फफलादीहिं, एवं कालो वच्चै, पज्जोओ य कोसंबिं आगच्छइ, सो य सयाणिओ तस्स भएण जउणाए दाहिणं कूलं उठवित्ता उत्तरकूलं एइ, सो य पज्जोओ न तरै जउणं उत्तरि, कोसंबीए दक्खिणपासे खंधावारं निवेसित्ता चिट्ठइ, ता बेइ-जे य तस्स तणहारिगाई तेसिं वायस्सिओ गहियओ कन्ननासादि छिंदै सयाणि य मणुस्सा एवं परिखीणा, एगाए रत्तीए पलाओ, तं च तेण पुप्फपुडियागएण दिलु, रण्णो य निवेइयं, राया तुह्रो भणइ-किं देमि !, भणति-बंभणि पुच्छामि, पुच्छित्ता भणइ-अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेइ दिवसे 2 दीणारं देइ दक्खिणं, एवं ते कुमारामच्चा चिंतेंति-एस रण्णो अग्गासणिओ णमाणग्गिहीओ कीरौत्ति ते दीणारा देंति, खद्धादाणिओ जाओ, पुत्तावि से जाया, सो तं बहुयं जेमेयचं, न तीरै, ताहे दक्खिणालोभेण वमेउं 2 जिमिओ, पच्छा से कोढो गुर्वी पति भणति-घृतमूल्यमुपार्जय, के मार्गयामि , भणति-राजानमवलग पुष्पैः, न च वार्यसे, स चावलानः पुष्पफलादिभिः, एवं कालो ब्रजति, प्रद्योतन कौशाम्बीमागच्छति, स च शतानीकस्तस्य भयेन यमुनाया दक्षिणं कूलं उत्थाप्योत्तरकूलं गच्छति, स च प्रद्योतो न तरति यमुनामुत्तरीतुं, कौशाम्या दक्षिणपाबें स्कन्धावार निवेश्य तिष्ठति, तदा प्रवीति-ये च तस्य तृणहारकादयस्तेषां वागाश्रितो गृहीतः कर्णनासादि छिनत्ति शतानि च मनुष्याणां एवं परिक्षीणानि, एकस्या रात्री पलायितः, तब तेन पुष्पपुटिकागतेन ट, राशे च निवेदितं, राजा तुष्टो भणति-किं ददामि , भणति-प्रामणी पृच्छामि, पृष्ट्वा मणति-अग्रासनेन सह कूरै मायेति, एवं स जेमति दिवसे 2 ददाति दीनार दक्षिणां, एवं ते कुमारामात्याश्चिन्तयन्ति-एष राज्ञोऽप्रासनिको दानमानगृहीतः क्रियतामिति दीनारान् वदति, बहुदानीयो जातः, पुत्रा अपि तस्य जाताः, स तत् बहुकं जेमितव्यं, न शक्यते, सदा दक्षिणालोभेन वान्तवा 2 जिमितः, पश्चात्तस्य कुष्ठ Jain Education Interational www.jainelibrary.prg Page #136 -------------------------------------------------------------------------- ________________ 127 भावश्यकहारिभद्रीया जाओ, अभिग्रस्तस्तेन, ताहे कुमारामच्चा भणंति-पुत्ते ! विसजेह, ताहे से पुत्ता जेमेइ, ताणवि तहेव, संतती कालंतरेण पिउणा लजिउमारद्धा, पच्छिमे से निलओ कओ, ताओवि से सुण्हाओ न तहा वट्टिउमारद्धाओ, पुत्तात्रि नाढायंति, तेण चिंतियं-एयाणि मम दरेण वहियाणि मम चेव नाढायंति, तहा करेमि जहेयाणिवि घसणं पाविति, अन्नया तेण पुत्ता सहाविया, भ्न्नि-पुत्ता। किं मम जीविएणं, अम्ह कुलपरंपरागओ पसुवहो तं करेमि. तो अणसणं काहामि. तेहिं से कालगओ छगलओ दिण्णो, सो तेण अप्पगं उलिहावेइ, उल्लोलियाओ य खवावेइ, जाहे नायं सुगहिओ एस कोढेणंति ताहे लोमाणि उप्पाडेइ फुसित्ति एन्ति, ताहे मारेत्ता भणइ-तुब्भेहिं थेव एस खाएयबो, तेहिं खइओ, कोढेण गहियाणि, सोवि उहेत्ता नहो, एगत्थ अडवीए पबयदरीए णाणाविहाणं रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया, सो सारएण उण्हेण कक्को जाओ, तं निविण्णो पियै, तेणं पोर्ट भिण्णं, सोहिए सज्जो जाओ, आगओ सगिह, 3 जातं, तदा कुमारामात्या भणन्ति-पुत्रान् विसृज, तदा तस्य पुत्रा जेमन्ति, तेषामपि तथैव, संततिः कालान्तरे पितुर्लजितुमारब्धा, पश्विमे सस्य निलयः कृतः, ता अपि तस्य स्नुषा न तथा वर्तितुमारब्धाः, पुत्रा अपि नाद्रियन्ते, तेन चिन्तितं-एते मम द्रव्येण वृद्धामामेव नाद्रियन्ते, तथा करोमि यथैतेऽपि व्यसनं प्राप्त वन्ति, भन्यदा तेन पुत्राः शब्दिताः, भणति-पुत्राः! मम किं जीवितेन ?, अस्माकं कुलपरम्परागतः पशुवधः तं करोमि, सतोऽनशनं करिष्यामि, तैस्तस्मै कृष्णश्छगलो दत्तः, स तेनात्मीय ( तनुं) चुम्बयति, मलगुटिकाश्च खादयति, यदा ज्ञातं सुगृहीत एष कुष्ठेनेति तदा रोमाण्युत्पाटयति झटित्यायान्ति, तदा मारयिरवा भणति-युष्माभिरेवैष खादितव्यः, तैः खादितः, कुष्ठेन गृहीताः, सोऽप्युस्थाय नष्टः, एकत्र अटव्या पर्वतदयों मानाविधानां वृक्षाणां स्वपन्नफलानि पतन्ति त्रिफला च पतिता, स शारदेन उष्णेन कल्को जातः, ततो निर्विग्णस्तं पिबति, तेनोदरं भिन्नं, शुद्धौ सज्जो जातः, भागतः स्वगृहं, जणो भणइ-किह ते नई, भणइ-देवेहि मे नासियं, ताणि पेच्छइ-सडसडिंताणि, किह तो तुब्भेवि मम खिंसह ?, ताहे ताणि भणंति-किं तुमे पावियाणि ?, भणइ-बादंति, सो जणेण खिंसिओ, ताहे नहो गओ रायगिहं दारवालिएण समं दारे वसइ, तत्थ बारजक्खणीए सो मरुओ भुंजइ, अण्णया बहू उंडेरया खइया, सामिस्स समोसरणं, सो बारवालिओ तं ठवेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेइ, तिसाइओ मओ वावीए मंडुक्को जाओ, पुवभवं संभरै, उत्तिण्णो वावीए पहाइओसामिवंदओ, सेणिओयनीति,तत्थेगेण बारवालिओकिसोरण अकंतोमओदेवो जाओ,सको सेणियं पसंसह, सो समोसरणे सेणियस्स मूले कोढियरूवेणं निविट्ठो तं चिरिका फोडित्ता सिंचइ, तत्थ सामिणा छियं, भणइ-मर, सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सा सणिया, उडिए समोसरणे पलोइओ, न तीरै NA देवोत्ति, गओ घरं, बीयदिवसे पए आगओ, पुच्छइ-सो कोत्ति, 1 जनो भणति-कथं तव नष्ट, भणति-देवमें नाशितं, ते पश्यन्ति-शटितशटितानि (पूतीनि स्वाभानि), कथं तत् यूयमपि मा निन्दती, तदा ते भणन्ति-किं स्वया प्रापिताः ?, भणति-बाढमिति, स जनेन निर्भसितः, तदा नष्टो गतो राजगृहं द्वारपालकेन समं द्वारे वसति, तत्र द्वारपक्षावासे समरुको भुते, अन्यदा बहवो वटका भुक्ताः, स्वामिनः समवसरणं, स द्वारपालस्तं स्थापयित्वा भगवद्वन्दको गतः, स द्वारं न स्यजति, तृषार्दितो मृतो वाया मण्डूको जातः, पूर्वभवं स्मरति, अवतीर्णो वाप्याः प्रधावितः स्वामिवन्दकः, श्रेणिकश्च निर्गच्छति, द्वारपालः तत्रैकेन किशोरेणाक्रान्तो मृतो देवो जातः, शक्रः श्रेणिक प्रशंसति, स समवसरणे श्रेणिकस्य मूले (अन्तिके ) कुष्टिरूपेण निविष्टः तं स्फोटकान् स्फोटयित्वा सिञ्चति, तत्र स्वामिना क्षुतं, भणति-म्रियस्व, श्रेणिक जीव, अभयं जीव वा म्रियस्व वा, कालशौकरिकं मा म्रियस्व मा जीव, श्रेणिकः कुपितः भट्टारकं (प्रति)म्रियस्वेति भणितं, मनुष्याः संज्ञिताः, अस्थिते समवसरणे प्रलोकितः, न शक्यते ज्ञातुं देव इति, गतो गृहं, द्वितीयदिवसे प्रगे आगतः, पृच्छति-स क इति, तओ सेडुगवत्तंतं सामी कहेइ, जाव देवो जाओ, ता तुन्भेहिं छीए किं एवं भणइ 1, भगवं मम भणइ-किं संसारे अच्छह निवाणं गच्छेति, तुमं पुण जाव जीवसि ताव सुहं मओ नरयं जाहिसित्ति, अभओ इहवि चेइयसाहुपूयाए पुण्ण समजिणइ मओ देवलोगं जाहिति, कालो जै जीवै दिवसे 2 पंच महिससयाई वावाएइ मओ नरए गच्छइ, राया भणइ-अहं तुब्भेहिं नाहेहिं कीस नरयं जामि ? केण उवाएण वा न गच्छेज्जा ?, सामी भणइ-जै कविलं माहणिं भिक्खं दावेसि कालसूरियं सूर्ण मोएसि तो न गच्छसि नरयं, वीमंसियाणि सबप्पगारेण नेच्छंति, सोय किर अभवसिद्धीओ कालो, धिज्जाइयाणिया कविला न पडिवज्जइ जिणवयणं, सेणिएण धिज्जाइणी भणिया सामेण-साहू वंदाहि, सा नेच्छा, मारेमि ते, तहावि नेच्छइ, कालोवि नेच्छइत्ति, भणइ-मम गुणेण एत्तिओ जणो सुहिओ नगरं च, एत्थ को दोसो ?, तस्स पुत्तो पालगो नाम सो अभएण उवसामिओ, कालो मरिउमारद्धो, तस्स पंचमहिसगसयघातेहिं से ऊणं अहे सत्तमया ततः सेटुकवृत्तान्तं स्वामी कथयति, यावद्देवो जातः, तर्हि युष्माभिः क्षुते किमेवं भणति !, आर भगवान् मा भणति-कि संसारे तिष्ठत निर्वाणं गच्छतेति, त्वं पुनर्यावज्जीवसि तावत्सुखितो मृतो नरकं यास्यसीति, अभय इहापि चैत्यसाधुपूजवा पुण्यं समुपार्जयति मृतो देवलोकं यास्यति, कालिको यदि जीवेत् दिवसे 2 महिषपञ्चशतीं व्यापादयति मृतो नरकं गमिष्यति, राजा भणति-AI दुष्मासु नाथे कई नाक ममियामि, केन वोपायेन न गच्छेयं, स्वामी भणति-यदि कपिला ब्राह्मणी भिक्षा दापयसि कालशौकरिकात् सूनां मोचयसि तदान मच्छसि मरकं, प्रशापितौ सर्वप्रकारेण नेच्छतः, स किलाभव्य सिद्धिकः कालिकः, धिग्जातीया कपिला न प्रतिपद्यते जिनवञ्चनं, श्रेणिकेन धिग्जातीया मणिता साना-साधून वन्दस्व, सा नेच्छति,मारयामि त्वां, तथापि म प्रतिपद्यते, कालिकोऽपि नेच्छतीति, भणति-मम गुणेनेयान् जनः सुखी नगर च, मन को दोषः, तस्य पुत्रः पालको नामाभयेन स उपशमितः, कालिको मर्तुमारब्धः, तस्य महिपपञ्चशत्या घातेनाथोनमधः सप्तमी ............................... ... Jain Education Interational Page #137 -------------------------------------------------------------------------- ________________ 128 Avazyaka हारिभद्रीया पाउग्गं, अण्णया महिसस्याणि पंच पुत्तेण से पलावियाणि, तेण विभंगेण दिट्ठाणि मारियाणि य, सोलस य रोगायंका पाउन्भूया विवरीया इंदियत्था जाया जं दुग्गंधं तं सुगंधं मन्नै, पुत्तेण य से अभयस्स कहियं, ताहे चंदणिउदगं दिज्जइ, भणइ - अहो मिट्ठ विद्वेण आलिप्पइ पूइमंसं आहारो, एवं किसिऊण मओ अहे सत्तमं गओ, ताहे सयणेण पुत्तो से ठविज्जइ सो नेच्छ, मा नरगं जाइस्सामित्ति सो नेच्छइ, ताई भांति -अम्हे विगिंचिस्सामो तुमं नवरं एक मारेहि सेसए स परियणो मारेहिति, इत्थीए महिसओ बीए कुहाडो य रत्तचंदणेणं रत्तकणवीरोहिं, दोवि डंडीया मा तेण कुहाडएण अप्पा हओ पडिओ विलवै, सयणं भणइ एवं दुक्खं अवणेह, भणंती-न तीरंति, तो कहं भणह-अम्हे विगिंचामोत्ति ?, एवं पसंगेण भणियं, तेण देवेणं सेणियस्स तुट्ठेण अट्ठारसत्रंको हारो दिण्णो दोण्णि य अक्खलियबट्टा दिण्णा, सो हारो celaore diort pitta काउं, बट्टा नंदाए, ताए रुट्ठाए किमहं चेडरूवत्तिकाऊण अनिरक्खिया खंभे आवडिया भग्गा, 1 प्रायोग्यं, अभ्यदा महिषपञ्चशती पुत्रेण तस्य पलायिता, तेन विभङ्गेन दृष्टा मारिता च, पोडश रोगातङ्काश्च प्रादुर्भूताः विपरीता इन्द्रियार्था जाता यत् दुर्गन्धं तत्सुगन्धिमन्यते पुत्रेण च तत्याभयाय कथितं सदा बच्चोंगृहोदकं दीयते, भणति-अहो मिष्टं विष्ठयोपलिप्यते पूर्ति मांसमाहारः, एवं मृत 'धः सप्तम्यां गतः, तदा स्वजनेन तस्य पुत्रः स्थाप्यते स नेच्छति, मा नरकं गममिति स नेच्छति, ते भणन्ति वयं विभक्ष्यामस्वं परमेकं मारय शेषान् सर्वान् परिजनो मारविष्यति, खिया महिषो द्वितीयया कुठारो रक्तचन्दनेन रक्तकणवीरैः ( मण्डितौ ), द्वावपि मा दण्डिता भूव तेन कुठारेणारमा हतः पतितो विलपति, स्वजनं भणति - एतदुःखमपनयत, भणन्ति न शक्यते, तत् कथं भणत-वयं विभक्ष्याम इति ?, एतत्प्रसङ्गेन भणितं तेन देवेन श्रेणिकाय तुष्टेनाष्टादशसरिको हारो दत्तः द्वौ चास्काल्यवृत्तौ दत्तौ, स हारखेलणायै दत्तः प्रियेतिकृत्वा, वृत्तौ नन्दायै, तथा रुष्टया किमहं चेटरूपेतिकृत्वा दूरं क्षिप्तौ, स्तम्भै आपतितौ भनौ, तत्थ एगंमि कुंडलजुयलं एगंमि देवदूसजुयलं, तुट्ठाए गहियाणि, एवं हारस्स उत्पत्ती । सेयणगस्स का उप्पत्ती ?, एगत्थ वणे हत्थजू परिवस, तंमि जूहे एगो हत्थी जाए जाए हत्थिचेलए मारेइ, एगा गुबिणी हत्थिणिगा, साय ओसरित्ता एक्कल्लिया चरै, अण्णया कयाइ तणपिंडियं सीसे काऊण तासासमं गया, तेसिं तावसाणं पाएसु पडिया, तेहिं णायंसरणागया वराई, अण्णया तत्थ चरंती विद्याया पुत्तं, हत्थिजूहेण समं चरंती छिद्देण आगंतूण थणं देइ, एवं संबइ, तत्थ तावसपुत्ता पुष्फजाईओ सिंचंति, सोवि सोंडाए पाणियं नेऊण सिंचइ, ताहे नामं कयं सेयणओत्ति, संवडिओ मयगलो जाओ, ताहे ण जूहवई मारिओ, अध्पणा जुहं पडिवण्णो, अण्णया तेहिं तावसेहिं राया गामं दाहितित्ति मोयगेहि लोभित्ता रायगिहं नीओ, णयरं पवेसेत्ता बद्धो सालाए, अण्णया कुलवती तेण चेव पुवन्भासेण दुक्को किं पुत्ता ! सेयणग ओच्छगं च से पणामेइ, तेण सो मारिओ, अण्णे भांति - जूहवैत्तणे ठिएणं मा अण्णावि वियातित्ति ते 1 तत्रैकस्मिन् कुण्डलयुगलमेकस्मिन् देवदुष्ययुगलं, तुष्टया गृहीतानि, एवं हारस्योत्पत्तिः, / सेचनकस्य कोम्पत्तिः ?, एकत्र वने हस्तियूथं परिवसति, तस्मिन् यूथे एको हस्ती जातान् जातान् हस्तिकलभानू मारयति, एका गुर्सी हस्तिनी, सा वापसृत्यैकाकिनी चरति, अम्यदा कदाचित् तृणपिण्डिका शीर्षे कृत्वा तापसाश्रमं गता, तेषां तापसानां पादयोः पतिता, तैर्शातं शरणागता वराकी, अन्यदा तत्र चरन्ती प्रजनितवती पुत्रं हस्तियूथेन समं चरन्ती अवपरे आगत्य स्तनं ददाति, एवं संवर्धते, तत्र तापसपुत्राः पुष्पजातीः सिञ्चन्ति, सोऽपि शुण्डया पानीयमानीय सिञ्चति, तदा नाम कृतं सेचनक इति, संवृद्धो मदकलो जातः, तदाऽनेन यूथपतिर्मारितः, आत्मना यूथं प्रतिपन्नं, अन्यदा तेस्तापसे राजा प्रामं दास्यतीति लोभयित्वा मोदकै राजगृहं नीतः, नगरं प्रवेश्य बदः शालाय, अन्यदा कुलपतिस्तेनैव पूर्वाभ्यासेनागतः, किं पुत्र सेचनक ! वस्त्रं च तस्मै क्षिपति, तेन स मारितः, अन्ये भणन्ति यूथपतिस्वे स्थितेन मान्यापि प्रजीजनदिति ते तासौडया भग्गा तेहिं तावसेहिं रुट्ठेहिं सेणियस्स रण्णो कहियं, ताहे सेणिएण गहिओ, एसा सेयणगस्स उप्पत्ती । पुत्रभवो तस्स - एगो धिज्जाइओ जन्नं जयै, तस्स दासो तेण जन्नवाडे ठविओ, सो भणइ - जै सेसं मम देहि तो ठामि इयरहा ण, एवं हउत्ति सोवि ठिओ, सेसं साहूण देइ, देवाउयं निबद्धं देवलोगाओ चुओ सेणियस्स पुत्ती नंदिसेणो जाओ, धिज्जाइओवि संसारं हिंडित्ता सेयणगो जाओ, जाहे किर नंदिसेणो विलग्गइ ताहे ओहयमणसंकप्पो भवै, विमणो होइ, ओहिणा जाणइ, सामी पुच्छिओ, एयं सबं कहेइ, एस सेयणगस्स पुवभवो । अभओ किर सामिं पुच्छैको अपच्छिमो रायरिसित्ति ?, सामिणा उदायणो वागरिओ, अओ परं बद्धमौडान पत्रयंति, ताहे अभएण रज्जं दिज्जमाणं न इच्छियं, पच्छा सेणिओ चिंतेइ-कोणियस्स रज्जं दिजिहित्ति हल्लरस हत्थी दिन्नो विहल्लस्स देवदिन्नो हारो, अभएण पद्ययंतेण नंदाए य खोमजुयलं कुंडलजुयलं हल्लविहलाणं दिण्णाणि, महया विभवेण अभओ समाऊओ pavaio, अण्णया 1 तापसोटजा भग्नास्तैस्तापसे रुष्टैः श्रेणिकस्य राज्ञः कथितं, तदा श्रेणिकेन गृहीतः, एषा सेचनकस्योत्पत्तिः । तस्य पूर्व भवः - एको धिग्जातीयो यज्ञं यजते, तस्य दासो यज्ञपाटे तेन स्थापितः, स भणति-यदि शेषं मह्यं दास्यसि तर्हि तिष्ठामि इतरथा न, एवं भवत्विति सोऽपि स्थितः, दोषं साधुभ्यो ददाति देवायुर्निबद्धं देवलोकाच्युतः श्रेणिकस्य पुत्रो नन्दिषेणो जातः, धिग्जातीयोऽपि संसारं हिण्डित्वा सेचनको जातः, यदा किल नन्दिषेण आरोहति तदोपहतमनः संकल्पो भवति विमनस्को भवति, अवधिना ( विभङ्गेन ) जानाति, स्वामी पृष्टः एतत् सर्वं कथयति, एष सेचनकस्य पूर्वभवः । अभयः किल स्वामिनं: पृच्छति कोऽपश्चिमो राजर्षिरिति ?, स्वामिनोदायनो व्याकृतः, अतः परं बद्धमुकुटा न प्रवजिष्यन्ति तदाऽभयेन राज्यं दीयमानं नेष्टं, पश्चात् श्रेणिकश्चितयति-कोणि काय राज्यं दास्यते इति हलाय हस्ती दत्तः विहल्लाय देवदत्तो हारो दत्तः, अभयेन प्रव्रजता नन्दायाः क्षौमयुगलं कुण्डलयुगलं च हल्लविहलाभ्यां दत्ते, महता विभवेनाभयः समातृकः प्रब्रजितः, अम्यदा For Private Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ 129 मावश्यकहारिभद्रीया कोणिओ कालादीहि दसहिं कुमारेहिं समं मंतेइ-सेणियं बंधेत्ता एक्कारसभाए रजं करेमोत्ति, तेहिं पडिसुयं, सेणिओ बद्धो, पुषण्हे अवरण्हे य कससयं दवावेइ, चेलणाइ कयाइ ढोयं न देइ, भत्तं वारियं, पाणिय न देई, ताहे चेल्लणा कहवि कुम्मासे वालेहिं बंधित्ता सयाउं च सुरं पवेसेइ, सा किर धोवै सयवारे सुरा पाणियं सर्व होइ । अण्णया तस्स पउमावईए देवीए पुत्तो उदायितकुमारो जेमंतस्स उच्छंगे ठिओ, सो थाले मुत्तेति, न चाले इ मा दूमिजिहित्ति (जत्तिए) मुत्तियं तत्तियं कूरं अवणेइ, मायं भणति-अम्मो ! अण्णस्सवि कस्सवि पुत्तो एप्पिओ अस्थि ?, मायाए सो भणिओदुरात्मन् तव अंगुली किमिए वर्मती पिया मुहे काऊण अच्छियाइओ, इयरहा तुम रोवंतो अच्छियाइओ, ताहे चित्तं मौयं जायं, भणइ-किह , तो खाइपुण मम गुलमोयए पेसेइ, देवी भणइ-मए ते कया, जं तुमं सदा पीवेरिओ उदरे आरद्धोत्ति सघं कहेइ, तहावि तुज्झ पिया न विरजइ, सो तुमे पिया एवं वसणं पाविओ, तस्स अरती जाया, 1 कोणिकः कालादिभिर्दशभिः कुमारैः समं मन्त्रयति-श्रेणिकं बना एकादश भागान् राज्यस्य कुर्म इति, सैः प्रतिश्रुतं, श्रेणिको बद्धः, पूर्वाहे अपराके च कशाशतं दापयति, चेलणायाः कदाचिदपि गमनं (क )न ददाति, भक्तं वारितं, पानीयं न ददाति, तदा चेल्लणा कथमपि कुल्माषान् वालेषु बङ्गा स्वयं च सुरां प्रवेशयति, सा किल प्रक्षालयति शतकृत्वः सुरा पानीयं सर्व भवति । अन्यदा तस्य पावत्या देव्याः पुत्र उदायिकुमारो जेमत उत्सझे स्थितः, स स्थाले मूत्रय ति, न चालयति मा दोषीदिति (यावति)मूत्रितं तावन्तं करमपनयति, मातरं भणति-अम्ब ! अन्यस्यापि कस्यापि पुत्र इयन्प्रियोऽस्ति', मात्रा स भणित:-तवाङ्गुली कृमीन् वमन्ती पिता (तव) मुखे कृत्वा स्थितवान् , इतस्था त्वं रुदन स्थितवान् , तदा चित्तं मृदु जातं, भणति-कथं? किं पुनस्तर्हि मचं गुइमोदकान् अप्रैषीत् 1, देवी भणति-मया ते कृताः, यत्त्वं सदा पितृवैरिकः, उदरे (आगम नात् ) आरभ्येति सर्व कथितं, तथापि तव पिता न व्यर जीत् , स त्वया पितैवं व्यसनं प्रापितः, तस्यारतिर्जाता, सुणेतओ चेव उट्ठाय लोहदंडं गहाय नियलाणि भंजामित्ति पहाविओ, रक्खवालगा नेहेणं भणंति-एस सो पावो लोहदंडं गहाय एइत्ति, सेणिएण चिंतियं-न नजइ कुमारेण मारेहितित्ति तालौडं विसं खइयं जाव एइ ताव मओ, सुट्टयरं अधिती जाया ताहे डहिऊण घरमागओ रज्जधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ, कुमारामच्चेहिं चि होइत्ति तंबिए सासणे लिहित्ता अक्खराणि जुण्णं काऊण राइणो उवणीयं, एवं पिउणो कीरै पिंडदाणादी, णित्थारिजइ, तप्पभिति पिंडनिवेयणा पवत्ता, एवं कालेण विसोगो जाओ, पुणरवि सयणपरिभोए य पियसंतिए दद्वण अद्धिती होहित्ति तओ निग्गओ चंपारायहाणी करेइ, ते हलविहल्ला सेयणएण गंधहत्थिणा समं सभवणेसु य उजाणेसु य पुक्खरिणीएसु अभिरमंति, सोवि हत्थी अंतेउरियाए अभिरमावेइ, ते य पउमावई पेच्छइ, णयरमझेण य ते हल्लविहल्ला हारेण कुंडलेहि य देवदुसेण विभूसिया हत्थिखंधवरगया दद्दूण अद्धिति पगया कोणियं विण्णवेइ, सो नेच्छइ पिउणा दिण्णंति, शृण्वन्नेवोत्थाय लोहदण्डं गृहीत्वा निगढान् भनज्मि इति प्रधावितः, नेहेन रक्षपालकाः भणन्ति-एष स पापो लोहदयं गृहीत्वाऽऽयाति, श्रेणिकेन चिस्तितन ज्ञायते (केन) कुमरणेन मारयिष्यतीति तालपुटं विषं खादितं यावदेति तावन्मृतः, सुष्टुतरातिर्जाता, तदा दग्ध्वा गृहमागतो मुक्तराज्यघूस्तप्तिस्तदेव चिन्तयन् तिष्ठति, कुमारामात्यैश्चिन्तितं-राज्यं नङ्ख्यतीति ताम्रिक शासनं लिखित्वाऽक्षराणि जीर्णानि कृत्वा राज्ञ उपनीतं, एवं पितुः क्रियते पिण्डदानादि, निस्तार्यते, तत्प्रभृति पिण्डनिवेदना प्रवृत्ता, एवं कालेन विशोको जातः, पुनरपि स्वजनपरिभोगांश्च पितृसत्कान् दृष्ट्राऽतिर्भविष्यतीति निर्गतस्ततश्वम्पा राजधानी करोति, तो हल्लविहल्लौ सेचनकेन हस्तिना समं स्वभवनेषु उद्यानेषु पुष्करिणीषु चाभिरमंते, सोऽपि हस्ती अन्तःपुरिका अभिरमयते, तौ च पद्मावती प्रेक्षते, नगरमध्येन च तौ हल्लविहल्लौ हारेण कुण्डलाम्बा देवदुष्येण च विभूषितौ वरहस्तिस्कन्धगतौ दृष्ट्वाऽधृति प्रगता कोणिक विज्ञपयति, स नेच्छति पित्रा दत्तमिति' एवं बहुसो 2 भणंतीए चित्तं उप्पण्णं, अण्णया हल्लविहल्ले भणइ-रजं अद्धं अद्धण विगिंचामो सेयणगं मम देह, ते हि मा सुरक्खं चिंतिथं देमोत्ति भणंति गया सभवणं, एक्काए रत्तीए सांतेउरपरिवारा वेसालिं अज्जमूलं गया, कोणियस्स कहियं-नट्ठा कुमारा, तेण चिंतिय-तेवि न जाया हत्थीवि नस्थि, चेडयस्स दुयं पेसइ, अमरिसिओ, जै गया कुमारा गया नाम, हत्थिं पेसेह, चेडगो भणइ-जहा तुमं मम नत्तुओ तहा एएवि, कह इयाणि सरणागयाण हरामि, न देमित्ति दओ पडिगओ, कहियं च, पुणोवि दुयं पट्टवेइ-देह, न देह तो जुज्झसज्जा होह एमित्ति, भणइ-जहा ते रुच्चै, ताहे कोणिएण कालाइया कुमारा दसवि आवाहिया, तत्थेकेकस्स तिमि 2 हत्थिसहस्सा तिन्नि 2 आससहस्सा तिनि 2 रहसहस्सा तिन्नि 2 मणस्सकोडिओ कोणियस्सवि एसियं सवाणिवि तित्तीसं 33, तं सोऊण चेडएण अट्ठारसगणरायाणो मेलिया, एवं ते चेडएण समं एगूणवीसं रायाणो, तेसिपि तिन्नि 2 हस्थिसहस्साणि तह चेव नवरं सवं संखेवेण एवं बहुशोर भणन्त्या चित्तमुपादितं, अन्यदा हल्लविहालौ भणति-राज्यमर्धम विभजामः सेचनकं मां दत्तं, तौ तु मा सुरक्षं चिन्तितं दावेति भणन्तौ गतौ स्वभवनं, एकया राभ्या सान्तःपुरपरिवारौ वैशायामार्य (मातामह) पादमूकं गतौ, कोणिकाय कथितं-नष्टी कुमारी, तेन चिन्तितं-तावपि न जाती हस्त्यपि नास्ति, चेटकाय दूतं प्रेषयति, समर्षितो, यदि गतौ कुमारौ गतौ नाम हस्तिनं मेषय, चेटको भणति-यथा वं नप्ता तथैतावपि, कथमिदानी शरणागतयोईरामि, न ददामीति दूतः प्रतिगतः, कथितं च, पुनरपि दूतं प्रस्थापयति-देहि, न दद्यास्तदा युद्धसो भवैमीति, भणति-यथा ते रोचते, तदा कोणिकेन कालादिकाः कुमारा दशायाहूताः, तत्रैकैकस्य त्रीणि 2 हस्तिसहस्राणि श्रीणि 2 अश्वसहवाणि त्रीणि 2 स्थसहस्राणि तिस्रो 2 मनुष्यकोटयः कोणिकस्याप्येतावत् सर्वाग्यपि त्रयविंशत्, तत् श्रुत्वा चेटकेनाष्टादश गणराजा मेलिताः, एवं से चेटकेन सममेकोनविंशाती राजानः, तेषामपि हस्तिनां त्रिसरबी 2 तथैव नवरं सर्व संक्षेपेण Page #139 -------------------------------------------------------------------------- ________________ 130 आवश्यकहारिभद्रीया सत्तावणं, ताहे जुद्धं संपलग्गं, कोणियस्स कालो दंडणायगो, दो वूहा काया, कोणियस्स गरुडवूहो चेडगस्म सागरचूहो, सो जुझंतो कालो ताव गओ जाव चेडगो, चेडएण य एगस्स य सरस्स अभिग्गहो कओ, सो य अमोहो, तेण सो कालो मारिओ, भग्गं कोणियबलं, पडिनियत्ता सए 2 आवासे गया, एवं दसहि दिवसेहिं दसवि मारिया चेडएण कालादीया, एक्कारसमे दिवसे कोणिओ अहमभत्तं गिण्हइ, सक्कचमरा आगया, सक्को भणइ-चेडगो सातगोत्ति अहं न पहरामि नवरं सारक्खामि, एत्थ दो संगामा महासिलाकंडओ रहमुसलो भाणियवो जहा पण्णत्तीए, ते किर चमरेण विउधिया, ताहे चेडगस्स सरो वैरपडिरूवगे अफिडिओ, गणरायाणो नहा सणयरेसु गया, चेडगोवि वेसालिं गओ, रोहगसज्जो ठिओ, एवं बारस वरिसा जाया रोहितस्स, एत्थ य रोहए हल्लविहल्ला सेयणएण निग्गया बलं मारेंति दिवे दिवे, कोणिओवि परिखिज्जइ हस्थिणा, चिंतेइ-को उवाओ जेण मारिजेज्जा', कुमारामच्चा भणंति-जै नवरं हत्थी सप्तपश्चाशत्, तदा युद्धं प्रवृत्तं, कोणिकस्य कालो दण्डनायकः, द्वौ म्यूही कृती, कोणिकस्य गरुडव्यूहटकस्य सागरव्यूहः, स युध्यमानः कालस्ताबद्तो यावच्चेटकः, चेटकेन चैकस्य शरस्याभिग्रहः कृतः, स चामोघः, तेन स कालो मारितः, भग्नं कोणिकवलं, प्रतिनिवृत्ताः स्वके 2 आवासे गताः, एवं दशभिर्दिवसैर्दशापि मारिताश्चेटकेन कालादयः, एकादशे दिवसे कोणिकोऽष्टमभक्तं गृह्णाति, शकचमरावागतो, शको भणति-चेटकः श्रावक इत्यहं न प्रहरामि नवरं संरक्षयामि, अत्र द्वौ संग्रामौ महाशिलाकण्टकरथमुशलौ भणितव्यौ यथा प्रज्ञप्तौ, तौ किल चमरेण विकुर्विती, तदा चेटकस्य शरो वज्रप्रतिरूपके स्खलितः, गणराजा नष्टाः स्वनगरेषु गताः, चेटकोऽपि वैशाली गतः, रोधकसजः स्थितः, एवं द्वादश वर्षाणि जातानि रुध्यमाने, भन्न च रोधके हलविहल्ली सेचनकेन निर्गतौ बलं मारयतः दिवसे दिवसे, कोणिकोऽपि परिखिद्यते हस्तिना, चिन्तयति-क उपायो येन मार्येते, कुमारामात्या भणन्ति-यदि नवरं हस्ती मारिजइ, अमरिसिओ भणइ-मारिजौ, ताहे इंगालखड्डा कया, ताहे सेयणओ ओहिणा पेच्छइ न वोलेइ खड्डे, कुमारा भति-तज्झ निमित्तं इमं आवई पत्ता तोचि निच्छसि ?, ताहे सेयणएण खंधाओ ओयारिया, सो य ताए खडाए पडिओ मओ रयणप्पहाए नेरइओ उववण्णो, तेवि कुमारा सामिस्स सीसत्ति वोसिरंति देवयाए साहरिया जत्थ भय तित्थयरो विहरै, तहवि णयरी न पडै, कोणियरस चिंता, ताहे कूलवालगस्स रुछा देवया आगासे भणइऽसमणे जै कूलवालए मागहियं गणियं ल्गेहिती। लाया य असोगचंदए, वेसालिं नगरि ghissh||||स्न्नेतो चेव चंपं गओ कलवालयं पुच्छइ, कहियं, मागहिया सद्दाविया विडसाविया जाया, पहाविया, का तीसे उप्पत्ती जहा णमोकारे पारिणामियबुद्धीए थूभेत्ति-'सिद्धसिलायलगमणं खुड्डगसिललोट्टणा य विक्खंभो । सावो मिच्छावाइत्ति निग्गओ कूलवालतवो ॥ 1 ॥ तावसपल्ली नैवारणं च कोहे य कोणिए कहणं । मागहिगमणं वंदण मोदगाइसार मार्यत, अमर्पितो भणति-मार्यता, तदाऽङ्गारगर्ता कृता, तदा सेचनकोऽवधिना पश्यति, नातिकामति गती, कुमारी भणतः-तव निमित्तमियमापत्तिः प्राप्ता तथापि नेच्छसि, तदा सेचनकेन स्कन्धावतारितो, स च तस्यां गायां पतितो मृतो रख प्रभायां नैरयिक उत्पन्नः, तावपि कुमारी स्वामिनः शिष्याविति व्युत्सृजन्ती देवतया संहृतौ यत्र भगवान् तीर्थकरो विहरति, तथापि नगरी न पतति, कोणिकस्य चिन्ता, तदा कूलवालकाय रुष्टा देवताऽऽकाशे भणति-श्रमणः कूलवालको यदि मागधिका वेश्यां लगिष्यति । राजा चाशोकचन्द्रो वैशाली नगरी प्रहीष्यति ॥ 1 ॥ शृण्वन्नेव चम्पां गतः कूलवालक पृच्छति, कथितं, मागधिका शब्दिता विटश्राविका जाता, प्रधाविता, का तस्या उत्पत्तिर्यथा नमस्कारे पारिणामिकीबुद्धौ स्तूप इति, सिद्धशिलातलगमनं क्षुल्लकेन शिलालोठनं च विष्कम्भः (पाद्प्र्सारिका)| शापो मिथ्यावादीति निर्गतः कूलवालकतपः ॥ 1 ॥ तापसपल्ली नदीवारणं च क्रोधे कोणिकाय (देवतया) कथितं । मागधिकागमनं वन्दनं मोदकाः भतीसारः आणणया ॥2॥प्द्दिच्र्न्नोभास्न्न्या कोणियगणियत्ति गमणनिग्गमणं । वेसालि जहा घेप्पइ उदिक्ख जओ गवेसामि ॥ 3 ॥ वेसालिगमण मग्गण साईकारावणे य आउट्टा । थूभ नरिंदनिवारण इत्त्त्त्ग्निकाल्न्न्विन्नासो॥4॥ पडियागमणे रोहण गहभहलवाहणापइण्णाय । चेडगनिग्गम वहपरिणओ य माया उवाल्द्धो॥5॥" कोणिओ भणइचेडग? किं करेमि !, जाव पुक्खरिणीओ उठेमि ताव मा नगरी अतीहि, तेण पडिवण्णं, चेडगो सबलोहियं पडिमं गलए बंधिऊण उइण्णो, धरणेण सभवणं नीओ कालगओ देवलोगं गओ, बेसालिजणो सबो महेसरेण नीलवंतमि साह्रिओ। को महेसरोत्ति ?, तस्सेव चेडगस्स धूया सुजेट्ठा वेरग्गा पवैया, सा उवस्सयस्तो आयावेइ, इओय पेढालगो नाम परिबायओ विजासिद्धो विजाउ दाउकामो पुरिसं मग्गइ, जै बंभचारिणीए पुत्तो होजा तो समत्थो होजा, तं आयावेती गावामोहं काऊण विजाविवज्जासो तत्थ सेरित्तु काले जाए गब्भे अतिसयणाणीहिं कहियं-न एयाए आनयनं ॥2॥prticrnnmvbhaasnN कोणिकगणिकेति गमनं निर्गमनं । वैशाली यथा गृह्यते उद्वीक्षस्व प्रयतो गवेषयामि ॥ 3 ॥ वैशालीगमनं मार्गणं सत्यकारकारणेनावर्जिता । स्तूपः नरेन्द्र निवारणं इष्टिकानिष्काशनं vinaashH॥ 4 ॥ पतिते गमनं रोधः (पूतिः) गर्दभहलवाहनप्रतिज्ञायाः । चेटकनि. गेमो वधपरिणतश्च मात्रोपालब्धः ॥ 5 ॥ कोणिको भणणि-चेटक! किं करोमि !, यावत् पुष्करिण्या आगच्छामि तावन्मानगरीयासी:, तेन प्रतिपन्नं, चेटक: सकललोहमयी प्रतिमां गले बद्धा अवतीर्णः, धरणेन स्वभवनं नीतः कालगतो देवलोकं गतः, वैशालीजनः सर्वो महेश्वरेण नीलवति संहृतः । को महेश्वर इति , तस्यैव चेटकस्य दुहिता सुज्येष्ठा वैराग्यात्प्रव्रजिता, सोपाश्रयस्यान्तरातापयति, इतश्च पेढालको नाम परिवाट विद्यासिद्धो विद्या दातुकामः पुरुष मार्गयति, यदि ब्रह्मचारिण्याः पुत्रो भवेत् तर्हि समयों भवेत् , तामातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा विद्याविपर्यासः तत्र व्युत्सृज्य (ततः) काले जाते गर्भेऽतिशयज्ञानिभिः कथितं-नैतस्याः Page #140 -------------------------------------------------------------------------- ________________ 131 आवश्यकहारिभद्रीया कामविका जाओ, सहयकुले वड्डाविओ, समोसरणं गओ साहुणीहिं सह, तत्थ य कालसंदीवो वंदित्ता सामिं पुच्छ - कओ मे भयं ?, सामिणा भणियं - एयाओ सच्चतीओ, ताहे तस्स मूलं गओ, अवण्णाए भणइ- अरे तुमं ममं मारेहिसित्ति पाएसु बला पाडिओ, संवडिओ, परिषायगेण तेण संजतीणं हिओ, विज्जाओ सिक्खाविओ, महारोहिणिं च साहेइ, इमं सत्तमं भवं, पंचसु मारिओ, छठ्ठे छम्मासावसेसाउएण नेच्छिया, अह साहेतुमारद्धो अणाहमडए चितियं काऊण उज्जालेसा अलवंमं वियडिता वामेण अंगुट्ठएण ताव चंक्रमै जाव कट्ठाणि जलंति, एत्थंतरे कालसंदीवो आगओ कट्ठाणि छुम्भै, सप्तर से गए देवया सयं उवट्टिया - मा विग्धं करेहि, अहं एयस्स सिज्झिउकामा, सिद्धा भणइ - एगं अंगं परिश्चय जेण पविसामि सरीरं, सेण निलाडेण पडिच्छिया, तेण ऐयया, तत्थ बिलं जायं, देवयाए से तुट्ठाए तैयं अच्छि कर्य, तेण पेढालो मारिओ, कीस णेणं मम माया रायधूयन्ति विद्धंसिया, तेण से रुद्दो नामं जायं, पच्छा कालसंदीचं आभोएइ, 1] कामविकारो जातः, श्राद्धकुले वर्धितः समवसरणं गतः साध्वीभिस्सह, तत्र च कालसंदीपको वन्दित्वा स्वामिनं पृच्छति कुतो मे भयं ?, स्वामिना भणितं एतस्मात् सत्यकेः, तदा तस्य पार्श्व गतः, अवश्या मनति - अरे त्वं मां मारविष्यसीति पादयोर्बलात्पातितः, संवृद्धः, परिवाजकेन तेन संयतीनां पार्श्वत् हतः, बिचाः शिक्षिताः, महारोहिणी च साधयति, अयं सप्तमो भवः, पञ्चसु मारितः, षडे षण्मासावशेषायुष्कसया नेष्टा, अथ साधयितुमारब्धः अनाथमृतकेन चितिस्त् कृत्वा प्रज्वास्य आर्द्रचर्म प्रावृत्य वामेनाङ्गुष्ठेन तावत् चङ्क्राम्यति यावत् काडानि ज्वरून्ति, अत्रान्तरे कालसंदीपक भागतः काष्ठानि क्षिपति, सप्तरात्रे गते देवता स्वयमुपस्थिता - मा विनं कार्षीः, अहमेतस्य सेवितुकामा, सिद्धा भणति एकम परित्यज येन प्रविशामि शरीरं तेन ललाटेन प्रतींष्टा, तेनातिगता, तत्र बिलं जातं, देवतया तस्मै तुष्टया तृतीयमक्षि कृतं तेन पेढालो मारितः, कथं मम माता राजदुहितेति विध्वस्ता तेन तस्य रुद्रो नाम जातं, पश्चात् कालर्स दीपमाभोगयति, दिडो, पाओ, मग्गओ लग्गइ एवं हेडा उवरिं च नासर, कालसंदीवेण तिन्नि पुराणि विजविता, सामिपायमूले अच्छ, ताणि देवयाणि पहओ, ताहे ताणि भणंति-अम्हे विज्जाओ, सो भट्टारगपायमूलं गओति तत्थ गओ, एकमेकं खामिओ, अण्णे भणति - लवणे महापायाले मारिओ, पच्छा सो विज्जा चक्कवट्टी तिसंझं सवतित्थगरे वंदित्ता हूं च दाइता पच्छा अभिरमै, तेण इंदेण नामं कथं महेसरोति, सोवि किर घेज्जाइयाण पओसमावण्णो धिज्जाइयकन्नगाण सयं 2 विणासेइ, अन्नेतु अंतेउरेसु अभिरमै, तस्स य भांति दो सीसा - नंदीसरो नंदी य, एवं पुप्फरण विमाणेण अभिरमै, एवं कालो वच्चर, अन्नया उज्जेणीए पज्जोयस्स अंग्रेउरे सिवं मोत्तूर्ण सेसाओ विद्धंसेइ, पज्जोओ चिंतेइ को उवाओ होज्जा जेण एसो विणासेज्जा ?, तत्थेगा उमा नाम गणिया रूवस्सिंणी, सा किर धूवग्गहणं गेण्हइ जाहे तेणंतेण एइ, एवं aws काले उइण्णो, ताए दोणि पुष्पाणि वियसियं मौलियं च मौलियं पणामियं, महेसरेण वियसियस्स हत्थो पसारिओ, 1 दृष्टः पलायितः पृष्ठतो लगति, एवमधस्तादुपरि च नश्यति, कालसंदीपेन श्रीणि पुराणि विकुर्वितानि, स्वामिपुरस्तिष्ठति, ता देवताः प्रहतः, तदा ता भवियं विद्याः, स भट्टारकपादमूलं गत इति गतः, तत्र एकैकेन क्षमितः, अम्बे भणन्ति-लबणे महापाताले मारितः, पश्चात् स विद्याचक्रवर्ती त्रिसन्ध्यं सर्व तीर्थकरान् वदिष्या नृत्यं च दर्शयित्वा पश्चादभिरमते, तेनेन्द्रेण नाम कृतं मद्देश्वर इति सोऽपि किल धिग्जातीयानां प्रद्वेषमापो धिग्जातीयकन्यकानां शतं 2 बिनाशयति, अम्बेभ्वन्तः पुरेषु अभिरमते, तस्य च मण्येते है। शिष्यों-नन्दीश्वरो मन्दी च, एवं पुष्प केण विमानेन अभिरमते, एवं कालो व्रजति, सम्यदोज्जयिन्यां चतस्याभ्यःपुरे शिवां मुक्त्वा शेषा विध्वंसयति, प्रद्योतश्चिन्तयति-क उपायो भवेत् येन एष विनाश्येत ? तत्रैकोमानान्नी गणिका रूपिणी, साकिल धूप. ग्रहणं गृह्णाति बदा तेन मार्गेणति, एवं व्रजति काले अवतीर्णः, तथा द्वे पुष्पे विकसितं मुकुलितं च मुकुलितमर्पयति, महेश्वरेण विकसिताय हस्तः प्रसारितः, सां मौलं पणामेइ एयस्स तुझे अरहसिप्ति, कहं 1, ताहे भणइ - एरिसिओ कण्णाओ ममं ताव पेच्छह, तीए सह संवसह हियहियओ कओ, एवं वश्चै कालो, सा पुच्छर-काए वेलाए देवयाओ ओसरंति ?, तेण सिट्ठे-जाहे मेहुणं सेवामि, तीए रण्णो सिद्धं मा ममं मारेहिन्ति, पुरिसेहिं अंगस्स उवरिं जोगा दरिसिया, एवं रक्खामो, ते य पज्जोएण भणिया-सह एयाए मारेह मा य दुरारद्धं करेहिह, ताहे मणुस्सा पच्छण्णं गया, तेहिं संसठो मारिओ सह तीए, ताहे नंदीसरो ताहिं विजाहिं अहिडिओ आगासे सिलं विउबित्ता भणइ-हा दास ! मओसित्ति, ताहे सनगरो राया उल्लपडसाडगो खमाहि गावराहंति, सो भणइ एयस्स जै तबत्थं अच्चेह तो मुयामि, एवं च पयरे 2 एवं अवाउडियं ठांवेहन्ति तो मुयामि, तो पडिवण्णो, ताहे आययणाणि कारावियाणि, एसा महेसरस्स उप्पसी । ताहे नगरिं सुण्णियं कोणिओ ऐगओ गद्दभनंगलेण गाहाविया, एस्थंतरे सेणियभज्जाओ कालियादिमादियाओ पुच्छंति भगवं तित्थयरं - अहं पुत्ता 1 सा मुकुलमर्पयत्येतस्य स्वमहंसीति कथं ?, तदा भणति - ईदृश्यः कन्या मां तावत् प्रेक्षस्य, तथा सह संवसति हृतहृदयः कृतः, एवं मजति कालः, सा पृच्छति कस्यां वेलायां देवता अपसरन्ति तेनोकं यदा मैथुनं सेवे, तथा राशे कथितं मा मां मारयतेति पुरुपैरङ्गस्योपरि योगा दर्शिताः, एवं रक्षयामः, ते च प्रयोतेन भणिता-सहतया मारयत मा दुरारब्धं कार्ड, तदा मनुष्याः प्रच्छनं गताः, तैः संश्लिष्टो मारितः सह तया तदानन्दीश्वरस्ताभिर्विद्याभिरधिष्ठित आकाशे शिलां विकुर्व्य भणति-हा दास !मृतोऽसीति, तदा सनागरो राजाऽऽशाटिकापटः क्षमस्वैकमपराधमिति, स भणति यदि एनमेतदवस्यं अर्चयत, तदा मुखामि, एनं च नगरे 2 एवमप्रावृतं स्थापयतेति तदा मुखामि तदा प्रतिपचः, तदाऽऽयवनानि कारितानि एषा महेश्वरलोत्पतिः । तदा नगरीं शून्य कोणिकोऽतिगतः गर्द मलाङ्गूलेन कृष्टा, मन्त्रान्तरे श्रेणिकभार्याः कालिकादिकाः पृच्छन्ति भगवन्तं तीर्थकरं - अस्माकं पुत्राः Page #141 -------------------------------------------------------------------------- ________________ 132 आवश्यकहारिभद्रीया संगमाओ ( ग्रं0 17500 ) एंति नवत्ति जहा निरयावलियाए ताहे पवैयाओ, ताहे कोणिओ चंपं आगओ, तत्थ सामी समोसढी, ताहे कोणिओ चिंतेइ - बहुया मम हत्थी चक्कवट्टीओ एवं आसरहाओ जामि पुच्छामि सामीं अहं चक्कट्टी होम नहोमित्त निग्गओ सब्बबलसमुदएण, वंदित्ता भणइ केवैया चकवट्टी एस्सा 1, सामी भणर्3a-सबे अतीता, पुणो भणइ कहिं उववज्जिस्सामि, छट्ठीए पुढवीए, समसद्दहंतो सवाणि एगिंदियाणि लोहमयाणि रयणाणि करेइ, ताहे सबबलेणं तिमिसगुहं गओ अट्टमेणं भत्तेणं, भणइ कयमालगो-अतीता बारस चक्कवट्टिणो जाहित्ति, नेच्छइ, हत्थिविलग्गो aff हत्थमत्थए काऊण दंडेण दुवारं आहणइ, ताहे कयमालगेण आहओ मओ छहिं गओ, ताहे रायाणो उदाई ठावंत, उदाइरस चिंता जाया- एत्थ णयरे मम पिया आसि, अद्धितीए अण्णं णयरं कारावेइ, मग्गह वत्युंति पेसिया, विएगाए पाडलाए उवरिं अवदारिएण तुंडेण चासं पासंति, कीडगा से अप्पणा चेव मुहं अतिंति, किह सा पाडलित्ति, 1 संग्रामात् आगमिष्यन्ति नवेति ?, यथा निरयावलिकायां तदा प्रमजिताः, तदा कोणिक चम्पामागतः, तत्र स्वामी समवसृतः, तदा कोणिकश्रिन्तयति - बहवो मम हस्तिनचक्रवर्तिनः (यथा) एवमश्वरथाः यामि पृच्छामि स्वामिनं अहं चक्रवर्ती भवामि न भवामीति ? निर्गतः सर्वबलसमुदयेन वन्दिस्वा भणति-कियन्तश्चक्रवर्त्तिन पुष्याः 1, स्वामी भणति सर्वेऽतीताः, पुनर्भणति -कोत्पत्स्ये ?, षष्टयां पृथ्व्यां तदधानः सर्वाण्ये केन्द्रियाणि रत्नानि लोहमयानि करोति, तदा सर्वबलेन तमिश्रगुहां गतः अष्टमभक्तेन, भणति कृतमालक :- अतीता द्वादश चक्रवर्त्तिनो याहीति, नेच्छति, हस्तिविलग्नो मर्णि हस्तिमस्त कृत्वा दण्डेन द्वारमाहन्ति, तदा कृतमालकेनाहतो मृतः पट्टीं गतः, तदा राजान उदायिनं स्थापयन्ति, उदायिनश्चिन्ता जाता अत्र नगरे मम पितास्स्सीत्, अधृत्वाऽन्यन्नगरं कारयति, मार्गयत वास्तु इति प्रेषिताः, तेऽप्येकस्याः पाटलाया: उपर्यवदारितेन तुण्डेन चाषं पश्यन्ति, कीटिकास्तस्यात्मनैत्र सुखमायान्ति, कथं सा पाटलेति ?, दो महुराओ - दक्खिणा उत्तरा य, उत्तरमहुराओ वाणिगदारगो दक्खिणमहुरं दिसाजताए गओ, तस्स तत्थ एगेण वाणियगेण सह मित्तया, तस्स भगिणी अण्णिया, तेण भतं कथं, सा य जेमंतस्स वीयणगं धरेइ, सो तं पाएस आरंभ णिवण्णेति अज्झोववन्नो, मग्गाविया, ताणि भांति - जै इहं चैव अच्छसि जाव एकंपि ता दारगरूवं जायं तो देमो, पडिअरि, दिण्णा, एवं कालो ववै, अण्णया तस्स दारगस्स अंमापितीहिं लेहो विसज्जिओ-अम्हे अंधलीभूयाणि ज जीवताणि पेच्छसि तो एहि, सो लेहो उवणीओ, सो तं वाएइ अंसूणि मुयमाणो, तीए दिडो, पुच्छइ, न किंचि साहै, तीए हो गहिओ, वाइत्ता भणइ मा अधितिं करेहि, आपुच्छामि, ताए कहियं सवं अम्मापिऊणं, कहिए विसज्जि - याणि, निग्गयाणि दक्खिणमहुराओ, सा य अण्णिया गुबिणी, सा अंतरा पंथे वियाया, सो चिंतेइ - अम्मापियरो नामं कहिंतिति न कथं, ताहे रमावेतो परियणो भणेइ-अण्णियाए पुत्तोति, कालेण पत्ताणि, तेहिवि से तं चैव नामं कयं अण्णं 1 द्वे मथुरे-दक्षिणा उत्तरा च, उत्तरमथुराया वणिग्दारको दक्षिणमधुरां दिग्याश्रायै गतः, तत्र तस्य एकेन वणिजा सह मैत्री, तस्य भगिनी अर्णिका, सेन भक्तं कृतं सा च जेमतो व्यजनकं धारयति, स तां पादादारम्य पश्यति अध्युपपन्नः, मार्गिता, से भणन्ति यदीहैव स्थास्यसि यावदेकमपि तावत् दारकरूपं जातं ( भवेत् ) तदा दद्मः प्रतिपन्नं, दत्ता, एवं कालो व्रजति, अम्यदा तस्य दारकस्य मातापितृभ्यां लेखो विसृष्टः वयमन्धीभूतो यदि जीवन्तौ प्रेक्षितुमि च्छसि तदाऽऽयाः, स लेख उपनीतः, स सं वाचयति मुखमभूणि, तथा दृष्टः, पृच्छति न किञ्चिदपि कथयति, तथा लेखो गृहीतो, वाचयित्वा भणतिमाधृतिं कार्षीः, आपृच्छे, तथा कथितं सर्व मातापितृभ्यां कथिते विसृष्टी, निर्गतौ दक्षिणमधुरातः, सा चार्णिका गुर्वी, साऽन्तरा पथः प्रजनितवती, स चिन्तयति-मातरपितरं नाम करिष्यतीति न कृतं सदा रमयन् परिजनो भणति - अर्णिकायाः पुत्र इति कालेन प्राप्तौ ताभ्यामपि तस्य तदेव नाम कृतमभ्यत् नेपैडिहित्ति, ताहे सो अण्णियपुत्तो उम्मुकबालभावो भोगे अवहाय पबइओ, थेरत्तणे विहरमाणो गंगायडे पुष्कभद्दं नामं णयरं गओ ससीसपरिवारो, पुप्फकेऊ राया पुप्फवती देवी, तीसे जमलगाणि दारगो दारिगा य जायाणि पुप्फचूलो पुप्फचूला य अण्णमण्णमणुरताणि, तेण रायाए चिंतियं-जै विओइज्जति तो मरंति, ता एयाणि चेव मिहुणगं करेमि, मेलिता नागरा पुच्छिया- एत्थं जं रयणमुप्पज्जइ तस्स को ववसाइ!राया णयरे वा अंतेउरे वा 1, एवं पत्तियावे, माया वारंतीए संजोगो घडाविओ, अभिरमंति, सा देवी साविया तेण निवेएण पबैया, देवो जाओ, ओहिणा पेच्छइ धूयं, तओ से अब्भहिओ नेहो, मा नरगं गच्छिहित्ति सुमिणए नरए दंसेह, सा भीया रायाणं अवयासेइ, एवं र 2, ताहे पासंडिणो सद्दाविया, कहेह केरिसा नरया 1, ते कहिंति, ते अण्णारिसगा, पच्छा अण्णियपुत्ता पुच्छिया, ते कहेउमारद्धा- 'निश्चंधयारतमसा0, सा भणइ - किं तुम्भेहिवि सुमिणओ दिट्ठो ?, आयरिया भणति - तित्थयरोवएसोत्ति, 1 न प्रस्थास्यतीति, तदा सोऽर्णिकापुत्र उन्मुक्तबालभावो भोगानपहाय प्रब्रजितः, स्थविरत्वे विचरन् गङ्गातटे पुष्पभद्रं नाम नगरं गतः सशिष्य परीवारः, पुष्पकेतू राजा पुष्पवती देवी, तस्या युग्मं दारको दारिका च खाते - पुष्पचूलः पुष्पचूला चाम्योऽम्यमनुरके, तेन राज्ञा चिन्तितं यदि वियोग्येते तर्हि त्रियेते, तदेतावेव मिथुनं करोमि, मेलयित्वा नागराः पृष्टाः-भत्र बलमुत्पद्यते तस्य को ब्यवस्यति राजा नगरं वा अन्तःपुरं था, एवं प्रत्याययति, मातरि वारप त्यां संयोगो घटितः, अभिरमेते, सा देवी श्राविका तेन निर्वेदेन प्रमजिता, देवो जातः, अवधिमा प्रेक्षते दुहितरं ततस्तस्याभ्यधिकः स्नेहः, मा नरकं गादिति वनरकान् दर्शयति सा भीता राजानं कथयति, एवं रात्रौ रात्रौ तदा पापण्डिकाः शब्दिताः, कथयत कीदृशा नरकाः 1, ते कथयन्ति तेऽम्यादृशः, पश्चा दर्णिकापुत्राः पृष्टाः, ते कथयितुमारब्धाः- नित्यान्धकारतमिखा:, सा भणति - किं युष्माभिरपि स्वप्नो दृष्टः, आचार्या भणन्ति तीर्थकरोपदेश iti, For Private Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ 133 भावश्यकहारिभद्रीया एवं गओ, कालेणं देवो देवलोयं दरिसेइ, तत्थवि तहेव पासंडिणो पुच्छिया जाहे न याणंति ताहे अण्णियपुत्ता पुच्छिया, तेहिं कहिया देवलोगा, सा भणइ-किह नरगा न गंमंति', तेण साहुधम्मो कहिओ, रायाणं च आपुच्छइ, तेण भणियं-मुएमि जै इहं चेव मम गिहे भिक्खं गिण्हइत्ति, तीए पडिस्सुयं, पत्रैया, तत्थ य ते आयरिया जंघाबलपरिहीणा ओमे पवैयगे विसजेत्ता तत्थेव विहरंति, ताहे सा भिक्खं अंतेउराओ आणेइ, एवं कालो वच्चै, अण्णया तीसे भगवईए sobhaNeNa'jjhavasANeNa केवलणाणमुप्पणं, केवली किर पुवपौत्तं विणयं न लंघेइ, अण्णया जं आयरियाण हियैच्छियं तं आणेइ, सिंभकाले य जेण सिंभो ण उपजइ, एवं सेसेहिवि, ताहे ते भणंति-जं मए चिंतियं तं चेव आणीयं, भणइ-जाणामि, किह ?, ऐसएण, केण?, केवलेण, केवली आसाइओत्ति खामिओ, अण्णे भणंति-वासे पडते आणियं, ताहे भणंति-किह अज्जे ! वासे पडते आणेसि , सा भणइ-जेण 2 अंतेण अच्चित्तो तेण 2 अन्तेण आगया, कह जाणासि!, एवं गतः, कालेन देवो देवलोकं दर्शयति, तत्रापि तथैव पाषण्डिनः पृष्टा यदा न जानन्ति तदाऽऽच्चार्याः पृष्टाः, तैः कथिता देवलोकाः, सा भणति-कथं नरका न गम्यन्ते , तेन साधुधर्मः कथितः, राजानं चापृच्छते, तेन भणितं-मुश्वामि यदीहैव मम गृहे भिक्षा गृहासि, तया प्रतिश्रुतं, प्रवजिता, तत्र च ते आचार्याः परिहीणजहावला अवमे प्रबजितान् विसृज्य तत्रैव विहरन्ति, तदा सा भिक्षामन्तःपुरादानयति, एवं कालो ब्रजति, अन्यदा तस्या भगवत्याः शोभनेनाध्यवसानेन केवलज्ञानमुत्पलं, केवली किल पूर्वप्रवृत्तं विनयं न सक्य ति, अन्यदा यदाचार्याणां हृदीप्सितं तदानयति, श्लेष्मकाले च येन श्लेष्मा नोत्पद्यते, एवं शेषैरपि, तदा ते भणन्ति-यन्मया चिन्तितं तदेवानीतं, भणति-जानामि, कथं', अतिशयेन, केन 1, केवलेन, क्षमित केवल्याशातित इति, अन्ये भणन्ति-वर्षायां पतन्त्यां मानीतं, तदा भणन्ति-कथमायें ! वर्षायां पतन्त्यामानयसि', सा भणति-येन येन मार्गेणाचित्तस्तेन । मार्गेणागता, कथं जानीये ?. ऐसएण, खामेइ, अद्धिति पगओ, ताहे सो केवली भणइ-तुब्भेवि चरमसरीरा सिज्झिहिह गंगं उत्तरंता, तो ताहे चेव पौत्तिण्णो, णावावि जेण 2 pAseNa'valaggai तं तं निबुडुइ मज्झे उहिया सबावि निबुड्डा, तेहिं पाणीए छूढो, नाणं उप्पपणं, देवेहि महिमा कया, पयागं तत्थ तित्थं पवत्तं, से सीसकरोडी मच्छकच्छभेहिं खजंती एगस्थ उच्छलिया पुलिणे, सा इओ तओ छुब्भमाणा एगस्थ लग्गा, तत्थ पाडलिबीयं कहवि पविहं, दाहिणाओ हणुगाओ करोडिं भिदंतो पायगो उडिओ, विसालो पायवो जाओ, तत्थ तं चासं पासंति, चिंतति-एस्थ णयरे रायस्स सयमेव रयणाणि एहिंति तं णयरं निवर्सिति, तत्थ सुत्ताणि पसारिजंति, नेमित्तिओ भणइ-ताव जाहि जाव सिवा वासेंति तओ नियत्तेज्जासित्ति, ताहे पुषाओ अंताओ अवरामहो गओ तत्थ सिवा उडिया नियत्तो, उत्तराहुत्तो तत्थवि, पुणोवि पुवाहुत्तो गओ तत्थवि, दक्खिणतो तस्थवि सिवाए वासिय, तं किर वीयणगसंठियं नयरं, णयरणाभिए य उदाइणा चेइहरं कारावियं, एसा अतिशयेन, क्षमयति, अति प्रगतः, तदास केवली भणति-यूयमपि चरमशरीराः सेत्स्यथ गङ्गामुच्चरन्तः, ततस्तदैव प्रोत्तीर्णः, नौरपि यस्मिन् 2 माऽवलगति तेन 2 डति मध्ये स्पस्थापिताः सर्वापि बूडिता, तैः पानीये क्षिप्तः, ज्ञानमुत्प, देवैमहिमा कृतः, प्रयागं तत्र तीर्थ जातं, तस्य शीर्षकरोटिका मत्स्यकच्छपैः खाचमानैकत्रोच्छलिता पुलिने, सेतस्ततः क्षिप्यमाणैकत्र लग्ना, तत्र पाटलाबीजं कथमपि प्रविष्टं, दक्षिणादनोः करोटिं भिन्दन् पादप उत्थितः, पादपो विशालो जातः, तत्र तं चार्ष पश्यन्ति, चिन्तयन्ति-अत्र नगरे राज्ञः स्वयमेव रवान्येष्यन्ति तत्र नगरं निवेशितमिति, तत्र सूत्राणि प्रसार्यन्ते, पेत्तिको भणति-तावद्यात यावच्छिवा वासयति ततो निवर्तयध्वमिति, तदा पूर्वसादन्तादपराभिमुखो गतस्तत्र शिवा रसिता निवृत्तः, उत्तराभिमुखस्तत्रापि, पुनरपि पूर्वाभिमुखो गतस्तत्रापि, दक्षिणामुखस्तत्रापि शिवया वासितं, तत्किल म्यजनक संस्थितं नगरं, नगरनाभौ चोदायिना चैत्यगृहं कारितं, एषा पाडलिपुत्तस्स उप्पत्ती । सो उदाई तत्थ ठिओ रजं भुंजइ, सो य राया ते डंडे अभिक्खणं ओलग्गावेइ, ते चिंतेतिकहमहो एयाए धाडीए मुच्चिज्जामो, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रजं हियं, सो राया नट्ठो, तस्स पुत्तो भमंतो उज्जेणिमागओ, एगं रायायं ओलग्गइ, सो य बहुसो 2 परिभवै उदाइस्स, ताहे सो रायपुत्तो पायवडिओ विण्णवेइ-अहं तस्स पीई पिबामि नवरं मम वितिजिओ होजासि, तेण पडिस्सुयं, गओ पाडलिपुत्तं, बाहिरिगमज्झमिगपरिसासु ओलग्गिऊण छिद्दमलभमाणो साहूणो अतिंति, ते अतीतमाणे पेच्छइ, ताहे एगस्स आयरियस्स मूले pavaio, सबा परिसा आराहिया तस्स पजाया, सो राया अहमिचउद्दसीसु पोसहं करेइ, तत्थायरिया अतिति धम्मकहानिमित्तं, अण्णया वेयालियं, आयरिया भणंति-गेहह उवगरणं राउलमतीमो, ताहे सो झडित्ति उहिओ, गहियं उवगरणं, पुष. संगोविया कंकलोहकत्तिया सावि गहिया, पच्छण्णं कया, अतिगया राउलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता, पाटलिपुत्रस्योत्पत्तिः । स उदायी तत्र स्थितो राज्यं भुनक्ति, स च राजा तान् (लोकान् ) दण्डान् अभीक्ष्णं अवलगयति, ते चिन्तयन्ति-कथमहो एतस्या धाव्या मुन्येमहि, इतश्चैकस्य राज्ञः कमिश्चिदपि अपराधे राज्यं हतं, स राजा नष्टः, तस्य पुत्रो भ्राम्यन् उजयिनीमागतः, एकराजानमवकगयति, सच बहुशः 2 परिभूयते उदायिना, तदा स राजपुत्रः पादपतितो विशपयति-अहं सस्य जीवितं पिबामि परं मम द्वितीयो भव, तेन प्रसिश्रुतं, गतः पाटलिपुत्रं, बाह्यमध्यमृगपर्षत्सु अवलग्य छिद्रमलभमानः साधव मायान्ति तान् भायातः प्रेक्षते, तदैकस्याचार्यस्य मूले प्रनजितः, सर्वो पर्षत् बाराद्धा तस्य प्रजाता, स राजाऽष्टमीचतुर्दश्योः पोषधं करोति, तत्राचार्या भायान्ति धर्मकथानिमित्तं, अन्यदा वैकालिकं, आचार्या भणन्ति-गृहाणोपकरणं राजकुलमतिगच्छामः, तदा स झटिति स्थितः, गृहीतमुपकरणं पूर्वसंगोपिता ककलोहकतरिका सापि गृहीता, प्रच्छना कृता, भतिगतौ राजकुळ, चिरं धर्मः कथितः, भाचार्या प्रसुप्ता, Page #143 -------------------------------------------------------------------------- ________________ 134 आवश्यक हारिभद्रीया रायावि पत्तो, तेण उट्ठित्ता रण्णो सीसे निवेसिया, तत्थेव अट्ठिलग्गो निग्गओ, थाणैलगावि न वारिंति पवइओत्ति, रुहिरेण आयरिया पच्चा लिया, उडिया, पेच्छति रायाणगं वावाइयं, मा पवयणस्स उड्डाहो होहीत्ति आलोइयपडिक्कतो अपणो सीसं छिंदेइ, कालगओ सो एवं । इओ य ण्हावियसालिगए नावियदुयक्खरओ उवज्झायरस कहेइ - जहा ममज्जतेण णयरं वेढियं, पहाए दिट्ठ, सो सुमिणसत्थं जाणइ, ताहे घरं नेऊण मत्थओ धोओ धूया य से दिण्णा, दिपिउमारद्धो, सीयाए णयरं हिंडाविज्जइ, सोवि गया अंतेउरसेज्जावलीहिं दिट्ठो सहसा, कुवियं, नायओ, असोसि अण्णेण दारेणं नीणिओ सकारिओ, आसो अहियासिओ, अभिंतरा हिंडाविओ मज्झे हिंडाविओ बाहि निग्गओ रायकुलाओ तस्स ण्हावियदासस्त पट्ठि अडेइ पेच्छइ य णं तेयसा जलंतं, रायाभिसेएण अहिसित्तो राया जाओ, ते य डंडभडभोइया दासोत्ति तहा विणयं न करेंति, सो चिंतेइ जै विणयं ण करेंति कस्स अहं रायत्ति 1 राजाऽपि प्रसुप्तः, तेनोत्थाय राज्ञः शीर्षे निवेशिता, तत्रैव लग्नमुष्टिः (1) निर्गतः, प्रातीहारिका अपि न वारयन्ति प्रव्रजित इति, रुधिरेणाचार्याः प्रत्यार्द्विताः, उत्थिताः, प्रेक्षन्ते राजानं व्यापादितं मा प्रवचनस्योड्डा हो भूदित्यालोचितप्रतिक्रान्ता आत्मनः शीर्ष छिन्दन्ति कालगतास्त एवं इस नापितशालायां नापितदास उपाध्यायाय कथयति-यथा ममाद्यात्रेण नगरं वेष्ठितं, प्रभाते दृष्टं, स स्वमशास्त्रं जानाति, तदा गृहं नीत्वा मस्तकं धौतं दुहिता च तस्मै दत्ता, दीपितुमारब्धः, शिबिकया नगरं हिण्ड्यते, सोऽपि राजा अन्तःपुरिका शय्यापालिकाभिर्दष्टः सहसा, कूजितं ज्ञातः, अपुत्र इत्यन्येन द्वारेण नीतः सरकारितः, अश्वोऽधिवासितः, अभ्यन्तरे हिण्डितो मध्ये हिण्डितः बहिर्निर्गतो राजकुलात् तं नापितदारकं पृष्ठौ लगयति प्रेक्षते च तं तेजसा ज्वलन्तं, राज्याभिषेकेणाभिषिक्त राजा जातः, ते च दण्डिकसुभटभोजिका दास इति तथा विनयं न कुर्वन्ति, स चिन्तयति-यदि विनयं न कुर्वन्ति कस्याएं राजेति अत्थाणीओ उट्ठित्ता निग्गओ, पुणो पविट्ठो, ते ण उट्ठेति, तेण भणियं गेण्हह एए गोहेत्ति, ते अवरोप्परं दहूण हसंति, तेण अमरिसेण अत्थाणिमंडलियाए लिप्पकम्मनिम्मियं पडिहारजुयलं पलोइयं, ताहे तेण सरभसुद्धाइएण असिहत्थेण मारिया केइ नट्ठा, पच्छा विणयं उवठिया, खामिओ राया, तस्स कुमारामच्चा नत्थि, सो मग्गइ । इओ य कविलो नाम बंभणो णयरबाहिरियाए वसइ, वेयालियं च साहुणो आगया दुक्खं वियाले अतियंतुमित्ति तस्स अग्निहोत्तस्स घरए ठिया, सो बंभणो चिंतेइ - पुच्छामि ता णे किंचि जाणंति नवत्ति 1, पुच्छिया, परिकहियं आयरिएहिं, सड्डो जाओ तं चैव रयणिं, एवं काले वच्चंते अण्णया अण्णे साहुणो तस्स घरे वासारतिं ठिया, तस्स य पुत्तो जायत्तओ अंबारेवई हिं गहिओ, सो साहूण भायणाणि कर्पेताणं हेट्ठा ठविओ, नट्ठा वाणमंतरी, तीसे पया थिरा जाया, कप्पओत्ति से नामं कथं, ताण दोवि कालयाणि, इमोबि मोहससु विजाद्वाणेसु सुपरिणिडिओ णाम लभै पाडलिपुत्ते, सो य संतोसेण दाणं 1 आस्था निकाया उत्थाय निर्गतः पुनः प्रविष्टः, ते नोत्तिष्ठन्ति तेन भणितं गृहीतैतान् अधमानिति, ते परस्परं दृष्ट्वा हसन्ति, तेनामर्षेणास्थानमण्डपि कायां लेप्य कर्मनिर्मितं प्रतीहारयुगलं प्रलोकितं, तदा तेन सरभसोद्रावितेन असिहस्तेन मारिताः केचिन्नष्टाः, पञ्चाद्विनयमुपस्थिताः, क्षामितो राजा, तस्थ कुमारामात्या न सन्ति स मार्गयति । इतश्च कपिलो नाम ब्राह्मणो नगरबाहिरिकायां वसति, विकाले च साधव भगता दुःखं विकालेऽतिगन्तुमिति तस्यानिहोत्रस्य गृहे स्थिताः, स ब्राह्मणश्चिन्तयति - पृच्छामि तावत् एते किञ्चिज्जानन्ति नत्रेति ?, पृष्टाः परिकथितमाचार्यैः, श्राद्धो जातस्तस्यामेव रजन्यां एवं व्रजति काले अन्यदाऽन्ये साधवस्तस्य गृहे वर्षारात्रे स्थिताः, तस्य च पुत्रः जातमात्रोऽम्बारेवतीभ्यां गृहीतः, स साधुषु करुपयत्सु भाजनानामधस्तात् स्थापितः, नहे व्यन्तयौं, तस्याः प्रजा स्थिरा जाता, कक्पक इति तस्य नाम कृतं, तो द्वावपि कालगतौ, अयमपि चतुर्दशसु विद्यास्थानेषु सुपरिनिष्ठितो नाम (रेखां ) लभते पाटलीपुत्रे, स च संतोषेण दानं इच्छ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहिं खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स ऐगमणनिग्गमणपहे एगो मरुओ, तस्स धूया जलूस तवाहिणा गहिया, लाघवं सरीरस्स नत्थि अतीवरूविणित्ति न कोइ वरेइ, महती जाया, रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइ-बंभवज्झा एसा, कप्पगो सञ्चसंधो तस्स उवाएण देमि, तेण दारे अगडे खओ, तत्थ ठविया, तेणंतेण य कप्पगोडतीति, महया सद्देण पकुविओ-भो भो कविला ! अगडे पडिया जो नित्थारेइ तस्सेवेसा, तं सोऊण कप्पगो किवाए धाविओ उत्तारिया यडणेण भणिओ य-सच्चसंधो होज्जासि पुत्तगत्ति, ताहे तेण जणवायभएण पडिवण्णा, तेण पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुर्य-कप्पओ पंडिओत्ति, सदाविओ विष्णविओ य रायाणं भणइ - अहं प्रासाच्छादनं विनिर्मुच्य परिग्रहं न करोमि, कह इमं किच्चं संपडिवज्जामि ?, न तीरै निरवराहस्स किंची काउं, ताहे सो राया छिद्दाइ मग्गइ, अण्णया रायाए जोयोए साहीए निलेवगो सो सद्दाविओ, तुमं 1 नेच्छति, दारिका लभ्यमाना नेच्छति, अनेके छात्रशतैः परिवृतो हिण्डते, इतन तस्य प्रवेशनिर्गमपथे एको मरुकः, तस्य दुहिता जलोदरव्याधिना गृहीता, लाघवं शरीरस्य नास्तीति अतीवरूपिणीति न कोऽपि वृणुते, महती जाता, ऋतुस्तस्य जातः, तस्मै कथितं मात्रा, स चिन्तयति ब्रह्महत्यैषा, कल्पकः सत्यसन्धस्तस्मै उपायेन ददामि तेन द्वारि अवटः खातः, तत्र स्थापिता, तेनाध्वना च कल्पक आयाति, महता शब्देन प्रकूजितः - भो भोः ! कपिल अवटे पतिता यो निस्तारयति तस्यैवैषा, तच्छ्रुत्वा कल्पकः कृपया धावितः, उत्तारिता चानेन, भणितश्च सत्यसन्धो भव पुत्रक इति, तदा तेन जनापवादभीतेन प्रतिपक्षा, तेन पश्चादोषधसंयोगेन लष्टा कृता, राज्ञा श्रुतं-कल्पकः पण्डित इति, शब्दितो विज्ञतश्च राजानं भणति न करोमि, कथमिदं कृत्यं संप्रतिपत्स्ये 1, न शक्यते निरपराघस्य किञ्चित् कर्तुं तदा स राजा छिद्राणि मार्गयति, अन्यदा राज्ञा पाटके ( तस्य ) जायाया निर्लेपकः स शब्दितः, त्वं Page #144 -------------------------------------------------------------------------- ________________ 135 आवश्यक हारिभद्रीया पगस्स पोत्ताई धोवसि नवति ?, भणइ - घोवामि, ताहे रायाए भणिओ-जै एत्ताहे अप्पेइ तो मा दिजामित्ति, अण्णया इंदम से भणइ भज्जा - से ममवेताई पोताई रयाविहि, सो नेच्छइ, सा अभिक्खणं बढेइ, तेण पडिवण्णं, तेण णीयाणि श्यगहरं, सो भै - अहं विणा मोलेण रयामि, सो छणदिवसे पमग्गिओ, अज्जहिज्जोत्ति कालं हरै, सो छणो वोलीणो, तहवि न देइ, बीए वरिसे न दिण्णाणि, taievi varise dive 2 maggai na dei, tassa roso जाओ, भणइ-कष्पगो न होमि जै तव रुहिरेण न रयामि, अग्गिं पविसामि, अण्णदिवसे गओ छुरियं घेत्तूण, सो रयओ भज्जं भणइ - आणेहित्ति, दिण्णाणि, तस्स पोट्टं फालित्ता रुहिरेण रयाणि, रयगभज्जा भणइ - रायाए एसो वारिओ किमेएण अवरद्धं ?, कप्पस्स चिंता जाया - एस रण्णो माया, तया मए कुमारामच्चत्तणं नेच्छियंति, jai pavaio होंतो किमेयं होयंति, वच्चामि सयं मा गोहेहि नेज्जीहामित्ति गओ रायकुलं, राया उट्ठिओ, भणइ - संदिसह किं करोमि !, तं मम वितप्पं चिंतियंति, सो 1 कपकस्य वणि क्षालयसि नवेति ?, भणति-प्रक्षालयामि, तदा राज्ञा भणितः - यद्यधुनाऽर्पयति तर्हि मा दद्या इति, अन्यदेन्द्रमहे तं भणति भार्या - अथ मम तानि वस्त्राणि रञ्जयत, स नेच्छति, माडभीक्ष्णं कलहयति, तेन प्रतिपन्नं तेन नीतानि रजकगृह, स भणति-अहं विना मूल्येन रजामि, सक्षणदिवसे प्रमार्गितः अथ हा ( श्वः ) इति कालमुल्लङ्घते, सक्षणो व्यतिक्रान्तः, तथापि न ददाति, द्वितीये वर्षे न दत्तानि तृतीयेऽपि वर्षे दिवसे 2 मार्गयति म ददाति, तस्य रोषो जातः, भणति-कल्पको न भवामि यदि तथ रुधिरेण न रजामि, अभि प्रविशामि अम्यदिवसे गतः क्षुरिकां गृहीत्वा स रजको भायौं भणति भनयेति, दत्तानि, तस्योदरं पाटयित्वा रुधिरेण रक्तानि, रजकभार्यां भणति - राज्ञैष वारितः किमेतेनापराखं, कल्पस्य चिन्ता जाता एपा राज्ञो माथा, तदा मया कुमारामात्यत्वं नेष्टमिति, यदि प्रवजितोऽभविष्यं किमिदमभविष्यदिति, व्रजामि स्वयं मा दण्डिकैर्नायिषि इति गतो राजकुलं, राजोत्थितः, भणतिसंदिश किं करोमि तं मम विकल्पं चिन्तितं, स भणइ - महाराय ! जं भणसि तं करोमि, रयगमेणी आगया, रायाए समं उल्लवेंतं दद्दूण नट्ठा, कुमारामच्चो ठिओ, एवं सर्व रज्जं तदायत्तं ठियं, पुत्तावि से जाया, तीसे अण्णाणं च ईसरधूयाणं, अण्णया कप्पगपुत्तस्स विवाहो, तेण चिंतियं-संतेउरस्सरणो भक्तं दावं, आहरणाणि रण्णो निजोगो घडिज्जइ, जो नंदेण कुमारामच्चो फेडिओ सो तस्स छिद्दाणि मगि, कपगदासी दाणमाणसंगहिया कया, जो य तत्र सामिस्स दिवसोदतो तं कहेह दिवे 2, तीए पडिवणं, अण्णया भणइ-रण्णो निजोगो घडिज्जइ, पुवामञ्चो य जो फेडिओ तेण छिद्दं लद्धं, रायाए पायवडिओ विष्णवेइ - जैवि अम्हे तुम्ह अविगणिया तहावि तुब्भं संतिगाणि सित्थाणि घरंति अज्जवि तेण अवस्सं कहेयवं जहां किर कप्पओ तुझं अहियं चिंतितो पुतं रज्जे ठविउकामो, रज्जनिज्जोगो सज्जिज्जइ, पेसविया रायपुरिसा, सकुडुबो कुवे छूढो, कोदवोदणसेइया पाणियगलतिया य दिज्जइ, सर्व ताहे सो भणइ - एएण सवेहिंवि मारियवं, जो णे एगो कुलुद्धारयं करेइ वेरनिज्जायणं च 1 भणति - महाराज ! यद्मणसि तत् करोमि, रजक श्रेणिरागता, राज्ञा सममुल्लापयन्तं दृष्ट्वा नष्टा, कुमारामात्यः स्थितः, एवं सर्वे राज्यं तदायतं स्थितं, पुत्रा अपि तस्य जाताः, तस्या अन्यानां चेश्वरदुहितृणाञ्च, अन्यदा कल्पकपुत्रस्य विवाहो ( जातः ), तेन चिन्तितं सान्तः पुरस्य राज्ञो भकं दातव्यं, आभरणानि राज्ञो निर्योगो यते, यो नन्देन कुमारामात्यः स्फेटितः स तस्य छिद्राणि मार्गयति, कल्पकदास्यो दानमानसंगृहीताः कृताः, यश्च तव स्वामिनो दिवसोदन्तस्तं कथयेः दिवा दिवा, तया प्रतिपन्नं, अन्यदा भणति-राज्ञो निर्योगो घठ्यते, पूर्वामात्यश्च यः स्फेटितस्तेन छिद्रं लब्धं, राज्ञे पादपतितो विज्ञपयति-यद्यपि वयं युष्माकममितास्तथापि युष्मत्सत्कानि सिक्थूनि प्रियन्तेऽद्यापि तेनावश्यं कथयितव्यं यथा किल कल्पको युष्माकमहितं चिन्तयन् पुत्रं राज्ये स्थापयितुकामः, राज्यनिर्योगः प्रगुणीक्रियते, प्रेषिता राजपुरुषाः, सकुटुम्बः कूपे क्षिप्तः, कोद्रवौदन सेतिका पानीयस्य गलन्तिका (गर्गरी) च दीयते, सर्वान् तदा स भमतिएतेन सर्वेऽपि मारयितव्याः, योऽस्माकमेकः कुलोद्धारं करोति वैरनिर्यातनं सो जेमेउ, ताणि भणति - अम्हे असमत्थाणि, भत्तं पञ्चक्खामो, पञ्चक्खायं, गयाणि देवलोगं, कप्पगो जेमेइ, पचंतरातीहि य सुयं जहा कप्पगो विणासिओ, जामो गेण्हामोत्ति, आगएहिं पाडलिपुत्तं रोहियं, नंदो चिंतेइ-जै कप्पगो होतो न एवं अभिद्दवंत, पुच्छिया बारवाला - अत्थि तत्थ कोइ भत्तं पडिच्छर ?, जो तस्स दासो सोवि महामंतित्ति, तेहिं भणियं - अस्थि, ताहे आसंदएण उक्खित्ता नीणिओ, पिल्लुक्किओ विज्जेहिं संधुकिओ आउसे कारिए पागारे दरिसिओ कप्पगो, दरिसिओ कप्पगोत्ति ते भीया दंडा सासंकिया जाया, नंदं परिहीणं णाऊण सुहुतरं अभिदवंति, ताहे लेहो विसजिओ, जो तुज्झ सवेसिं abhimao so eu to संधी वा जं तुब्भे भणिहिह तं करेहित्ति, तेहिं दूओ विसज्जिओ, सुरो विनिग्गओ, नदीमज्झे मिलिया, कप्पगो नावाए हत्थसण्णाहिं लवै, उच्छुकलावस्त्र हेट्ठा उवरिं च छिन्नस्स मज् किं होहि, दहिकुंडस्स हेट्ठा उवरिं च छिन्नस्स धसत्ति पडियस्स किं होहीत्ति 1, एवं भणित्ता तं पयाहिणं करेंतो 1 स जेमतु, ते भणन्ति - वयमसमर्थाः, भक्तं प्रत्याख्यामः, प्रत्याख्यातं गता देवलोकं, कल्पको जेमति, प्रत्यन्तराजभिश्च श्रुतं यथा कल्पको विनाशितः, यामो गृहीम इति, आगतैः पाटलिपुत्रं रुसूं, नन्दश्चिन्तयति-यदि कल्पकोऽभविष्यत्तदा नैवमभ्यद्रोष्यं, पृष्टा द्वारपालाः- अस्ति तत्र कश्चित् ?, भक्तं प्रतीच्छति । यस्तस्य दासः सोऽपि महामन्त्रीति, तैर्भणितं अस्ति, तदाऽऽस्यन्दकेनोत्क्षिप्य निष्काशितः, पूटकृतो वैथेः ( प्रीतिमान्वितः ), पटौ जाते प्राकारे दर्शितः कल्पकः, दर्शितः सन् कल्पक इति ते भीताः दण्डाः साशङ्का जाताः, नन्दं परिहीणं ज्ञात्वा सुघुतरामभिद्रवन्ति, तदा लेखो विसृष्टः- यो युष्माकं सर्वेषामभिमतः समायातु ततः सन्धि वा यथूयं भणिष्यथ तत् करिष्याम इति, तैर्वृतो विसृष्टः, कल्पको विनिर्गतः, नदीमध्ये मिलिताः, करूपको नावि हस्तसंज्ञाभिपति, इसु कापराधस्तादुपरि च छिन्नस्य मध्ये किं भवति ?, दधिकुण्डस्याधखादुपरि च द्विस्य धगिति पतितस्य किं भवतीति, एवं भणित्वा तानू प्रदक्षिणां kurvan For Private Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ 136 Avazyaka हारिभद्रीया पंडिनियत्तो, इयरोवि विलक्खो नियत्तो पुच्छिओ लज्जइ अक्खिर्ड, पलवै बडुगोत्ति अक्खायं, नहा, नंदोवि कप्पएण भणिओ-सण्णह, पच्छा आसहत्थी य गहिया, पुणोवि ठविओ तंमि ठाणे, सो य निओगामच्चो विणासिओ, तस्स कष्पगस्स वंसो णंदवंसेण समं अणुवत्तै, नवमए नंदे कपगवंसपसूओ सगडालो, थूलभद्दो से पुत्तो सिरिओ य, सत्त धीयरी य जक्खा जक्खदिन्ना भूया भूयदिण्णा सेणा वेणा रेणा, इओ य वररुइ धिज्जाइओ नंद असणं सिलोगाणमोलग्गइ, सोराया तुझे सगडालमुहं पलोएइ, सो मिच्छत्तंतिकाउं न पसंसेइ, तेण भज्जा से ओलग्गिया, पुच्छिओ भणइ-भत्ता ते ण पसंसइ, तीए भणियं - अहं पसंसावेमि, तओ सो तीए भणिओ, पच्छा भणइ - किह मिच्छत्तं पसंसामित्ति ?, एवं दिवसे 2 महिलाए करणिं कारिओ अण्णया भणइ - सुभासियंति, ताहे दीणाराणं असयं दिण्णं, पच्छा दिणे 2 पदिष्णो, सगडालो चिंतेइ-निट्ठिओ रायकोसोत्ति, नंदं भणइ-भट्टारगा ! किं तुब्भे एयस्स देह ?, तुब्भे पसंसिओत्ति, भणइ - अहं 1 प्रतिनिवृत्तः, इतरोऽपि विलक्षो निवृत्तः पृष्टो लजते आख्यातुं, प्रलपति बटुक इति आख्यातं नष्टाः, नन्दोऽपि कल्पकेन भणितः सन्नध्य, पश्चादश्वा हस्तिनश्च गृहीताः पुनरपि स्थापितस्तस्मिन् स्थाने, स च नियोगामात्यो विनाशितः, तस्य कल्पकस्य वंशो नन्दवंशेन सममनुवर्त्तते, नवमे नन्दे कल्पकवंशप्रसूतः शकटालः, स्थूलभद्रस्तस्य पुत्रः श्रीयकश्च सप्त दुहितरश्च यक्षा यक्षदत्ता भूता भूतदत्ता सेना वेणा रेणा, इतश्च वररुचिर्धिग्जातीयो नन्दमष्टशतेन श्लोकानां सेवते स राजा तुष्टः शकटालमुखं प्रलोकयति, स मिथ्यात्वमितिकृत्वा न प्रशंसति, तेन भार्या तस्याराजा, पृष्टो भणति भर्त्ता सव न प्रशंसति, तया भणितं अहं प्रशंसयामि, ततः स तया भणितः, पश्चात् भणति कथं मिथ्यात्वं प्रशंसामि ? इति एवं दिवसे दिवसे महिल्या वाचं ( प्रशंसा क्रियां ) ग्राहितोऽन्यदा भणति-सुभाषितमिति, तदा दीनाराणामष्टशतं दत्तं, पश्चाद्दिने दिने प्रदातुमारब्धः, शकटालचिन्तयति-निष्ठितो राजकोश इति नन्दं भणति भट्टाकाः ! किं यूयमेतस्मै दत्त ?, खया प्रशंसित इति, भणति श्रहं संसामि लोइयकवाणि अनाणि पढाइ, राया भणइ-कहं लोइयकवाणि ?, सगडालो भणइ-मम धूयाओवि पति, किमंग पुण अण्णो लोगो ?, जक्खा एगंपि सुयं गिण्हइ, बितिया दोहि तैया तिहि वाराहि, ताओ अण्णया पविसंति अंतेउरं, जयणियं तरियाओ ठवियाओ, वररुई आगओ थुणै, पच्छा जक्खाए पढियं वितियाए दोण्णि तैयाए तिणि वारा सुर्य पढियं एवं सत्तहिधि, रायाए पत्तियं, वररुईस्स दाणं वारियं, पच्छा सो ते दीणारे रतिं गंगाजले जंते ठवेइ, ता दिवसओ थुणै गंगं, पच्छा पाएण आहणइ, गंगा देइत्ति एवं लोगो भणइ, कालंतरेण रायाए सुयं, सगडालस्स कहेइ - तस्स किर गंगा देइ, सगडालो भणइ-जै मए गए देइ तो देइ, कलं वच्चामि तेण पच्चैगो पुरिसो पेसिओ विगाले पच्छन्नं अच्छसु जं वररुई ठवेइ तं आणेज्जासि, गएण आणिया पोट्टलिया सगडालस्स दिण्णा, गोसे नंदोवि गओ, पेच्छइ थुणतं, थुए निब्बुडो, हत्थेहि पाएहि य जंतं मग्गइ, नत्थि, विलक्खो जाओ, ताहे सगडालो पोइलियं रण्णो 1 प्रशंसामि लौकिककाव्यानि अनर्थकानि पठति, राजा भणति-कथं लौकिककाव्यानि ?, शकटालो भणति मम दुहितरोऽपि पठन्ति किमङ्ग पुनरन्यो लोकः ?, यक्षा एकशः श्रुतं गृह्णाति द्वितीया द्विकृत्वः तृतीया त्रिः, ता अन्यदा प्रवेशयति अन्तःपुरं यवनिकान्तरिताः स्थापिताः, वररुचिरागतः स्तौति, पश्चात् यक्षया एकशः द्वितीयया द्विकृत्वस्तृतीयया त्रिः श्रुतं पठितं एवं सप्तभिरपि राज्ञा प्रत्ययितं वररुचये दानं वारितं, पश्चात्स तान् दीनारान् रात्रौ गङ्गाजले यन्त्रे स्थापयति, तदा दिवसे स्तौति गङ्गां पश्चात्पा देनाहन्ति, गङ्गा ददातीत्येवं लोको भणति, कालान्तरेण राज्ञा श्रुतं, शकटालाय कथयति तस्मै किल गङ्गा ददाति शकटालो भणति-यदि मयि गते ददाति तहिं ददाति, कल्ये व्रजाव:, तेन प्रत्ययितः पुरुषः प्रेषितो विकाले प्रच्छन्नं तिष्ठ यद्वररुचिः स्थापयति तदानयेः, तेनानीता पोहलिका शकटालाय दत्ता, प्रत्यूषसि नन्दोऽपि गतः, प्रेक्षते स्तुवन्तं स्तुत्वा मनः हस्ताभ्यां पादाभ्यां च यन्त्रं मार्गयति, नास्ति, विलक्षो जातः, तदा शकटाल: पोट्टलिकां राज्ञे रिसेइ, ओहामिओ गओ, पुणोवि छिद्दाणि मग्गइ सगडालस्स एएण सबं खोडियंति, अण्णया सिरीयस्स विवाहो, रण्णो अणुओगो सज्जिज्जइ, वररुइणा तस्स दासी ओलग्गिया, तीए कहियं रण्णो भत्तं सज्जिज्जइ आजोगो य, ताहे ते चिंतियं - एयं छिड्डु, डिंभरुवाणि मोयगे दाऊण इमं पाढेइ- 'रायनंदु नवि जाणइ जं सगडालो काहि । रायनंद मारेता तो सिरियं रज्जे ठवेहिन्ति ॥ 1 ॥ ' ताइ पढंति, रायाए सुयं, गवेसामि, तं दिनं, कुविओ राया, जओ जओ सगडालो पासु पडै तओ तओ पराहुत्तो ठाइ, सगडालो घरं गओ, सिरिओ नंदस्स पडिहारो, तं भणइ - किमहं मरामि सबा - णिवि मरंतु, तुमं ममं रण्णो पायवडियं मारेहि, सो कन्ने ठएइ, सगडालो भणइ-अहं तालौडं विसं खामि, पायवडिओ य पमओ, तुमं ममं पायवडियं मारेहिसि, तेण पडिस्सुयं, ताहे मारिओ, राया उडिओ, हाहा अकजं !, सिरियत्ति, भण-जो तुझ पावो सो अम्हवि पावो, सक्कारिओ सिरियओ, भणिओ, कुमारामच्चत्तणं पडिवज्जसु, सो भणइ-ममं जेट्ठो 1 दर्शयति, अपभ्राजितो गतः, पुनरपि छिद्राणि मार्गयति शकटालस्य एतेन सर्व विनाशितमिति, अन्यदा श्रीयकस्य विवाहः, राज्ञो नियोगः सज्ज्यते, वररुचिना तस्य दासी अवलगिता, तथा कथितं राज्ञो भक्तं सज्ज्यते आयोगश्च तदा तेन चिन्तितं एतत् छिद्रं, डिम्भान् मोदकान् दश्चैतत् पाठयति- 'नन्दो राजा नैव जानाति यत् शकटालः करिष्यति । नन्दराजं मारयित्वा ततः श्रीयकं राज्ये स्थापयिष्यती 'ति ते पठन्ति, राज्ञा श्रुतं, गवेषयामि तदृष्टं, कुषितो राजा, यतो यतः शकटालः पादयोः पतति ततस्ततः पराङ्मुखस्तिष्ठति, शकटालो गृहं गतः, श्रीयको नन्दस्य प्रतीहारः, तं भणति - किमहं त्रिये सर्वेऽपि त्रियन्तां 1, एवं मां राज्ञः पदोः पतितं मारय, स कर्णौ स्थगयति, शकटाको भणति अहं तालपुटं विषं खादामि, पादपतितः प्रस्मृतः, एवं मां पादपतितं मारयेः, तेन प्रतिश्रुतं, तदा मारितः, राजोत्थितः - हा हा अकार्य श्रीयक इति, भणति-यस्वय्येव पापः सोऽस्माकमपि पापः, सत्कृतः श्रीयकः, भणितः - कुमारामात्यत्वं प्रतिपचस्व, स भणति मम ज्येष्ठो Page #146 -------------------------------------------------------------------------- ________________ 137 भावश्यकहारिभद्रीया भाया थूलभद्दो बारसमं वरिसं गणियाए घरं पविठ्ठस्स, सो सद्दाविओ भणइ-चिंतेमि, सो भणइ-असोगवणियाए चिंतेहि, सो तत्थ ऐयओ चिंतेइ-केरिसया भोगा रजवक्खित्ताणं !, पुणरवि णरयं जाइवं होहितित्ति, एते णामेरिसया भोगा तओ पंचमुट्ठियं लोयं काऊण कंबलरयणं छिंदित्ता रयहरणं करेत्ता रण्णो पासमागओ धम्मेण वड्डाहि एवं चिंतिय, राया भणइ-सुचिंतियं, निग्गओ, राया भणइ-पेच्छह कवडत्तणेण गणियाघरं पविसइ नवित्ति, आगासतलगओ पेच्छइ, जहा मतकडेवरस्स जणो अवसरै मुहाणि य ठएइ, सो भगवं तहेव जाइ, राया भणइ-निविण्णकामभोगो भगवंति, सिरिओ ठविओ, सो संभूयविजयस्स पासे पथइओ, सिरियओवि किर भाइनेहेण कोसाए गणियाए घरं अल्लियै, सा य अणुरत्ता थूलभहे अण्णं मणुस्सं नेच्छइ, तीसे कोसाए डहरिया भगिणी उवकोसा, तीए सह वररुई चिट्ठइ, सो सिरिओ तस्स छिद्दाणि मग्गइ, भाउज्जायाए मूले भणइ-एयरस निमित्तेण अम्हे पितिमरणं पत्ता, भाइविओगं च पत्ता, तुज्झ विओओ भ्राता स्थूलभद्रः द्वादशं वर्ष गणिकागृहं प्रविष्टस्य, स शब्दितो भणति-चिन्तयामि, स भणति-अशोकवनिकायां चिन्तय, स तत्रातिगनश्चिन्तयति कीडशा भोगा राज्यव्याक्षिप्तानां ? पुनरपि नरकं यातव्यं भविष्यतीति, एते नामेटशा भोगास्ततः पञ्चमुष्टिकं लोचं करवा कम्बलरनं छिपवा रजोहरणं कृत्वा राज्ञः पार्श्वमागत्य धर्मेण वर्धस्वैवं चिन्तितं, राजा भणति-सुचिन्तितं, निर्गतो, राजा भणति-पश्यामि कपटेन गणिकागृहं प्रविशति नवेति, आकाशतलगतः प्रेक्षते, यथा मृतकलेवरात् जनोऽपसरति मुखानि च स्थगयति स भगवान् तथैव याति, राजा भणति-निर्विषणकामभोगो भगवानिति, श्रीयकः स्थापितः, प संभूतिविजयस्य पार्श्वे प्रवजितः, श्रीयकोऽपि किल मातृस्नेहेन कोशाया गृहसाश्रयति, सा चानुरक्ता स्थूलभद्रेऽन्यं मनुष्यं नेच्छति, तस्याः कोशाया लध्वी भगि न्युपकोशा, तया सह वररुचिस्तिष्ठति, स श्रीयकस्तस्य छिद्राणि मार्गयति, भ्रातृजायाया मूले भणति-एतस्स निमित्तेन अस्माकं पिता मरणं प्राप्तः, भ्रातृवियोगं च (वयं) प्राप्ताः, तब वियोगो जाओ, एयं सुरं पाएहि, तीए भगिणी भणिया-तुमं मत्तिया एस अमत्तओ जंवा तं वा भणिहिसि, एयपि पाएहि. सा पपाइया, सो नेच्छइ, अलाहि ममं तुमे, ताहे सो तीए अविओगं मग्गंतो चंदप्पभं सुरं पियै, लोगो जाणाइ खीरंति, कोसाए सिरियस्स कहियं, राया सिरियं भणइ-एरिसो मम हिओ तव पियाऽऽसी, सिरिओ भणइ-सच्चं सामी!, एएण मत्तवालएण एयं अम्ह कर्य, राया भणइ-किं मज पियै, पियै, कहं, तो पेच्छइ, सोराउलंगओ, तेणुप्पलं भावियं मणस्सहत्थे दिणं, एयं वररुइस्स दिजाहि, इमाणि अण्णेसिं, सो अत्थाणीए पहाइओ, तं वररुइस्स दिन्नं, तेणस्सिघियं, भिंगारेण आगयं निच्छुढं, चाउबेजेण पायच्छित्तं से तत्तं तौयं पेज्जाविओ, मओ |थूल्भ्द्द्सामीवि संभूयविजयाणं सगासे घोराकारं तवं करेइ, विहरतो पाडलिपुत्तमागओ, तिण्णि अणगारा अभिग्गहं गिण्हंति-एगो सीहगुहाए, तं पेच्छंतो सीहो उवसंतो, अण्णो सप्पवसहीए, सोवि दिट्ठीविसो उवसंतो, अण्णो कूवफलए, थूलभद्दो कोसाए घरं, सा जातः, एनं सुरां पायय, तया भगिनी भणिता-वं मत्ता एषोऽमत्तो यद्वा तद्वा भणियसि, एनमपि पायय, साप्रपायिता, स नेच्छति, अलं मम त्वयं सदा स तस्या अवियोगं मृगयमाणश्चन्द्रप्रभा सुरां पिबति, लोको जानाति-क्षीरमिति, कोशया श्रीयकाय कथितं, राजा श्रीयकं भणति-ईदृशो मम हितस्तव पिताऽऽसीत्, श्रीयको भणति-सत्यं स्वामिन् ! एतेन पुनर्मद्यपायिना एतदस्माकं कृतं, राजा भणति-किं मद्यं पिबति ?, पिबति, कथं', तर्हि प्रेक्षध्वंस राजकुलं गतः, तेनोत्पलं भावितं मनुष्यहस्ते दत्तं, एतत् वररुचये दधाः, इमान्यन्येभ्यः, स आस्थाम्यां प्रधावितः, तत् पररुचये दत्तं, तेनाघ्रातं, कलशेनाग समुद्रीण, चातुर्वैयेन प्रायश्चित्ते स तप्तं वपुः पायितः, मृतः । स्थूलभद्रस्वाम्यपि संभूति विजयानां सकाशे घोराकार तपः करोति, विहरन् पाटलिपुत्रमागतः, प्रयोऽनगारा अभिग्रहं गृहन्ति-एकः सिंहगुहायो, तं प्रेक्षमाणः सिंह उपशान्तः, अन्यः सर्पवसतौ, सोऽपि दृष्टिविष अपशान्तः, अन्यः कूपफलके, स्थूलभद्रः कोशाया गृहे, सा. तुट्ठा परीसहपराजिओ आगओत्ति, भणइ-किं करेमि ?, उज्जाण घरे ठाणं देहि, दिण्णो, रत्तिं सवालंकारविहूसिया आगया, चाडुयं पकया, सो मंदरो इव निकंपो न सक्कए खोहेऊं, ताहे धर्म पडिसुणै, साविया जाया, भणइ-जै रायावसेणं अण्णेण समं वसेज्जा इयरहा बंभचारिणियावयं सा गिण्हइ, ताहे सीहगुहाओ आगओ चत्तारि मासे उववासं काऊण, आयरिएहि ईसित्ति अभुडिओ, भणियं-सागयं दुक्करकारगस्सत्ति , एवं सप्पैत्तो कूवफलैत्तोवि, थूलभद्दसामीवि तत्थेव गणियाघरे भिक्खं गेण्हइ, सोवि चउमासेसु पुण्णेसु आगओ, आयरिया संभमेण अब्भुठिया, भणियंसागयं ते ऐदुक्कर 2 कारगत्ति ?, ते भणंति तिण्णिवि-पेच्छह आयरिया रागं वहति अमच्चपुत्तोत्ति, बितियवरिसारते सीहगुहाखमओ गणियाघरं वच्चामि अभिग्गहं गेण्हइ, आयरिया उवउत्ता, वारिओ, अपडिसुणेतो गओ, वसही मग्गिया, दिना, सा सभावेणं उरालियसरीरा विभूसिया अविभूसियावि, धम्म सुणेइ, तीसे सरीरे सो अज्झोववन्नो, ओभासइ, सा तुष्टा परीषहपराजित भागत इति, भणति-कि करोमि', उचाने गृहे स्थानं देहि, वत्तं, रात्रौ सर्वालङ्कारविभूषिता आगता, चाटु प्रकृसा, स मेरुरिव निष्पकम्पो न शक्यते क्षोभयितुं, तदा धर्म शृणोति, श्राविका जाता, भणति-यदि राजवशेनाम्येन समं वसामि इतरथा ब्रह्मचारिणीव्रतं सा गृहाति, तदा सिंहगुहाषा मागतश्चतुरो मासानुपवासं कृत्वा, आचार्यैरीषदिति अभ्युस्थितः, भणितं-स्वागतं दुष्करकारकस्येति', एवं सर्पविलसत्क: कूपफलकसकोऽपि, स्थूलमनोअप स्वामी तत्रैव गणिकागृहे भिक्षा गृहाति, सोऽपि चतुर्मास्यां पूर्णायामागतः, प्राचार्याः संभ्रमेणोस्थिताः, भणितं-स्वागतं सेऽतिदुष्करदुष्करकारकस्येति ,ते भणन्ति त्रयोऽपि-पश्यत भाचार्या रागं वहन्ति अमास्यपुत्र इति, द्वितीयवर्षाराने सिंहगुहाक्षपको गणिकागृहं प्रजामीति अभिग्रहं गृहाति, भाचार्या उपयुक्ताः, वारितोऽप्रतिशूपवन गतः, वसतिर्मार्गिता, दत्ता, सा स्वभावेनोवारशरीरा विभूषिता भविभूषितापि, धर्म शृणोति, तथा शरीरे सोऽभ्युपपना, याचते, सा रितोऽप्रतियण्वन आचार्या रागापि चतुर्मास्या , Page #147 -------------------------------------------------------------------------- ________________ 138 आवश्यकहारिभद्रीया नेच्छइ, भणइ-जै नवरि किंचि देसि, किं देमि ?, सयसहस्सं, सो मग्गिउमारद्धो, नेपालविसए सावगो राया, जो तहिं जाइ तस्स सयसहस्समोल्लं कंबलं देइ, सो तं गओ, दिन्नो रायाणएण, एइ, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासइसयसहस्सं एइ, सो चोरसेणावई जाणइ, नवरं एजंतं संजयं पेच्छइ, चोलीणो, पुणोवि वासइ-सयसहस्सं गयं, तेण सेणावइणा गंतूण पलोइओ, भणइ-अस्थि कंबलो गणियाए नेमि, मुक्को, गओ, तीसे दिनो, ताए चंदणियाए छहो. सो पारेइ-मा विणासेहि, सा भणइ-तुमं एयं सोयसि अप्पयं न सोयसि, तुमंपि एरिसो चेव होहिसि, उवसामिओ, लद्धा बुद्धी, इच्छामित्ति मिच्छामिदुक्कडं, गओ, पुणोवि आलोएत्ता विहरै, आयरिएण भणियं-एवं ऐदुक्करदुक्करकारगो थूलभद्दो, पुत्रपरिचिया असाविया य थूलभद्देण अहियासिया य, इयाणिं सड्डा तुमे अदिठ्ठदोसा पत्थियत्ति उवालद्धो, एवं ते विहरंति, एवं सा गणिया रहियस्स दिण्णा नंदेण, थूलभदसामिणो अभिक्खणं गुणगहणं करेइ, न तहा उवचरै, नेच्छति, भणति-यदि पर किञ्चिद्ददासि, किं ददामि ?, शतसहस्रं, स मार्गितुमारब्धः, नेपालविषये श्रावको राजा, यः तत्र याति तस्मै शतसहस्रमूल्यं कम्बलं ददाति, स तं गतः, दत्तो राज्ञा, आयाति, एकत्र चौरैः स्थानं बद्धं, शकुनो रटति-शतसहस्रमायाति, स चौरसेनापतिर्जानाति, नवरमायान्तं संयतं पश्यति, पश्चाद्गतः, पुनरपि रटति-शतसहस्रं गतं, तेन सेनापतिना गत्वा प्रलोकितः, भणति-अम्ति कम्बलो गणिकायै नयामि, मुक्तो, गतः, तस्यै दत्तः, तया vaqagRhe क्षिप्तः, स वारयति-मा विनाशय, सा भणति-स्वमेनं शोचसे आत्मानं न शोचसे, त्वमपीडशो भविष्यसि चैत्र, उपशान्तः, लब्धा बुद्धिः, इच्छामीतिमे मिथ्यादुष्कृतमिति, गतः, पुनरपि आलोच्य विहरति, आचार्यण भणितं-एवमतिदुष्करदुष्करकारकः स्थूलभद्रः, पूर्वपरिचिता अश्राविका च स्थूलभद्रेण अध्यासिता च, इदानीं श्राद्धा त्वयाऽदृष्टदोषा प्रार्थितेति उपालब्धः, एवं ते विहरन्ति, एवं सा गणिका रथिकाय दत्ता नन्देन, स्थूलभद्स्वामिनोऽभीक्ष्ण गुणग्रहणं करोति, न तथोपचरति सो तीए अप्पणो विण्णाणं दरिसिउकामो असोगवणियं नेइ, भूमीगएण अंबगपिंडी पाडिया, कंडपुंखे अण्णोण्णं लायंतेण हत्थन्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया, तहवि न तूसइ, भणइ-किं सिक्खियस्स दुक्करं 1, सा भणइ-पेच्छ ममंति, सिद्धत्थगरासिंमि नच्चिया सूईणं अग्गयंमि य, सो आउट्टो, सा भणइ-'न दुक्कर तोडिय अंबलुंबिया न दुक्कर नश्चित सिक्खियाए । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥ 1 ॥ तीए सोवि सावओ को। तमि य काले बारवरिसिओ दुक्कालो जाओ, संजयाइ तओ समुद्दतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिया, तेसिं अण्णस्स उद्देसो अण्णस्स खंडं एवं संघातंतेहिं एक्कारस अंगाणि संघाइयाणि, दिठिवाओ नथि, नेपालवत्तिणीए य भद्दबाहू अच्छंति चोद्दसपुरी, तेर्सि संघेण संघाड ओ पट्टविओ दिठिवायं बाएहित्ति, गंतूण निवेइयं संघकजं, ते भणंति-दुक्कालनिमित्तं महापाणं न पविठ्ठोमि, इयाणि पविठ्ठो, तो ण जाइ वायणं दाउं, पडिणियत्तेहिं संघस्स अक्खायं, तेहिं स तस्यापात्मनो विज्ञानं दर्शयितुकामोऽशोकवनिका नयति, भूमिगतेनाम्रपिण्डी पातिता, बाणपृष्ठेऽन्योऽन्य लाता हस्तेनानीयार्धचन्द्रेण छित्त्वा गृहीता, तथापि न तुष्यति, भणति-कि शिक्षितस्य दुष्करं , सा भगति-पश्य ममेति, सिद्धार्थ कराशौ नर्तिता सूचीनां चाने, स आवर्जितः, सा भणति-न दुष्कर प्रोटितायामाम्रपिण्ड्या न दुष्करं सर्पपनर्सने (shikssitaayaaH)|t हुष्करं तच महानुभावं यरस मुनिः प्रमदावने उषितः ॥ 3 ॥ तया सोऽपि श्रावकः कृतः । तमिल काले द्वादशवार्षिको दुष्कालो जातः, संयतादिकाः ततः समुद्रतीरे स्थास्वा पुनरपि पाटलिपुत्रे मिलिताः, तेषामन्यस्योद्देशोऽन्यस्य खण्डमेवं संघातयद्भिरेकादशा. पानि संघातितानि, दृष्टिवादो नास्ति नेपालदेशे च भद्रवाहवस्तिष्ठन्ति चतुर्दशपूर्वधराः, तेषां सोन संघाटकः प्रेपितो दृष्टिवादं वाचयेति, गत्वा निवेदित संघकार्य, ते भणन्ति-दुष्काळनिमित्तं महाप्राणं न प्रविष्टोऽस्मि, इदानीं प्रविष्टस्ततो न वाचनां दातुं समर्थः, प्रतिनिवृत्तैः संघायाख्यातं, अन्नो सिंघाडओ विसजिओ, जो संघस्स आणं वैकमै तस्स कोदंडोते गया, कहियं, भणइ-ओघाडिजइ, ते भणंति, मा उग्घाडेहपेसेह मेहावी सत्त पडियाओ देमि, भिक्खायरियाए आगओ 1 कालवेलाए 2 सण्णाए आगओ 3 वेयालियाए 4 पडिपुच्छा आवस्सए तिण्णि 7, महापाणं किर जया ऐयओ होइ तया उप्पण्णे कजे अंतोमुहुत्तेण चउद्दस पुधाणि अणुपेहै, उक्कइओवक्कइयाणि करेइ, ताहे थूलभहप्पमुहाणं पंच मेहावीणं सयाणि गयाणि, ते प (प)ढिया पायर्ण, मासेणं एगेणं दोहिं तिहिं सवे ऊसरिया न तरंति पडिपुच्छएण पढि, नवरं थलभहसामी ठिओ, थेवावसेसे महापाणे पुच्छिओ-न हु किलंमसि ?, भणइ-न किलामामि,खमाहि कंचि कालं तो दिवस सबं वायणं देमि, पुच्छइ-कि पढियं कित्तिर्य वा सेर्स, आयरिया भणति-अट्ठासी य सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तो ऊणतरेणं कालेणं पढिहिसि मा विसायं वच्च, समत्ते महापाणे पढियाणि नव पुवाणि दसमं च दोहिं वत्थूहिं ऊणं, एयंमि अंतरे विहरता गया पाडलिपुत्तं, 1 तैरन्यः संघाटको विसृष्टः, यः संघस्याज्ञामतिकाम्यति तस्य को दण्डः, ते गताः, कथितं, भणति-उद्घाव्यते, ते भणन्ति, मा उजीघटः प्रेषयत मेधाविनः सप्त वाचना ददामि, भिक्षाचर्याया आगतः कालवेलायो संज्ञाया आगतो विकाले आवश्यके कृते तिस्रः, महाप्राणं किल यदातिगतो भवति तदोपत्रे कार्येऽन्तर्मुहुर्तेन चतुर्दश पूर्वाणि अनुप्रेक्ष्यते, उत्क्रमिकापक्रमिकानि करोति, तदा स्थूलभद्रप्रमुखाणां पञ्च मेधाविनां शतानि गतानि, ते वाचनाः पठितुमा. रब्धाः, मासेनकेन द्वाभ्यां त्रिभिः सर्वेऽपसृता न शक्नुवन्ति प्रतिपृच्छकेन (विना) पठितुं, नवरं स्थूलभद्रस्वामी स्थितः, स्तोकावशेषे महाप्राणे पृष्टः-नैव क्लाम्यप्ति, भणति-न क्लाम्यामि, प्रतीक्षस्व कश्चित् कालं ततो दिवसं सर्व वाचनां दास्यामि, पुच्छति-किं पठितं कियत् शेषं । , आचार्यो भणम्ति-अष्टाशीतिः सूत्राणि, सिद्धार्थकमन्दरोपमानं भणितं, इत उनतरेण कालेन पठिष्यसि मा विषादं ब्राजीः, समाते महाप्राणे पठितानि मव पूर्वाणि दशमं च द्वाभ्यां बस्तुभ्यामून, एतस्मिन्नन्तरे विहरन्तो गताः पाटलिपुत्रं,. Jain Education Interational Page #148 -------------------------------------------------------------------------- ________________ 139 आवश्यकहारिभद्रीया थूलभद्दस्स य ताओ सत्तवि भगिणीओ पवैयाओ, आयरिए भाउगं च वंदिउं निग्गयाओ, उज्जाणे किर ठविएल्लगा आयरिया, वंदित्ता पुच्छंति-कहिं जेहजो ?, एयाए देउलियाए गुणेइत्ति, तेणं ताओ दिवाओ, तेण चिंति इझिं दरिसेमित्ति सीहरूवं विउबै, ताओ सीहं पेच्छंति, ताओ नट्ठाओ, भणंति-सीहेण खइओ, आयरिया भणंति-न सो सीहो थूलभद्दो सो, ता जाह एत्ताहे, आगयाओ वंदिओ, खेमं कुसलं पुच्छइ, जहा सिरियओ पबइओ अब्भत्तटेण कालगओ, महाविदेहे य पुच्छिया तित्थयरा, देवयाए नीया, अजा! दो अज्झयणाणि भावणाविमुत्ती आणियाणि, एवं वंदित्ता गयाओ, वीयदिवसे उद्देसकाले उवढिओ, न उहिसंति, किं कारणं ?, उवउत्तो, तेण जाणियं, कलत्तणगेण, भणइ,-न पुणो काहामि,ते भणंति-न तुमं काहिसि, अन्ने काहिंति, पच्छामहया किलेसेण पडिवण्णा, उवरिल्लाणि चत्तारि पुवाणि पढाहि, मा पुण अण्णस्स दाहिसि, ते चत्तारितओ वोच्छिण्णा, दसमस्स दो पच्छिमाणि वत्थूणि वोच्छिण्णाणि, / स्थूलभद्रस्य च ताः सप्तापि भगिन्यः प्रबजिताः, आचार्यान् भ्रातरं च वन्दितुं निर्गताः, उद्याने किल स्थिता आचार्याः, वन्दित्वा पृच्छन्ति-क ज्येष्ठार्य ?, एतस्यां देवकुलिकायां गुणयति, तेन ता दृष्टाः, तेन चिन्तितं-भगिनीनां ऋद्धिं दर्शयामीति सिंहरूपं विकुर्वति, ताः सिंहं पश्यन्ति, ता नष्टाः, भणन्ति-सिंहेन खादितः, आचार्या भणन्ति- न स सिंहः स्थूलभद्रः सः तत् याताधुना, आगताः वन्दितः, क्षेमं कुशलं च पृच्छति, यथा श्रीयकः प्रव्रजितोऽभक्ता थन कालगतः, महाविदेहेषु च पृष्टास्तीर्थकराः, देवतया नीता, आर्य ! द्वे अध्ययने भावनाविमुक्ती आनीते, एवं वन्दित्वा गते, द्वितीयदिवसे उद्देसकाले उपस्थितः, नोद्दिशन्ति, किं कारणं ?, उपयुक्तः, तेन ज्ञातं, ह्यस्तनीयेन, भणति-न पुनः करिष्यामि, ते भणन्ति-न स्वं करिष्यसि, अन्ये करिष्यन्ति, पश्चात् महता क्लेशेनप्रतिपन्नवन्तः, उपरितनानि चत्वारि पूर्वाणि पठ मा पुनरन्यसइ दाः, तानि चत्वारि ततो व्युच्छिमानि, दशमस्य द्वे पश्चिमे वस्तुनी व्यवच्छिन्ने, देस प्रवाणि अणुसर्जति ॥ एवं शिक्षा प्रति योगाः सङ्ग्रहीता भवन्ति यथा स्थूल्भ्द्र्स्वामिन्ः। शिक्षेति गतं 5 / इयाणिं निप्पडिकंमयत्ति, निप्पडिकम्मत्तणेण योगाः सङ्गृह्यन्ते, तत्र वैधर्योदाहरणमाह पैठाणे नागवसू नागसिरी नागदत्त पवजा । एगविहा सहाणे देवय साहू य बिल्लगिरे ॥ 1285 ॥ अस्याश्चार्थः कथानकादबसेयः, तच्चेदम्-पैहाणे णयरे नागवसू सेठ्ठी णागसिरी भज्जा, सड्ढाणि दोवि, तेसिं पुत्तो नागदत्तो निविण्णकामभोगो पबइओ, सो य पेच्छइ जिणकप्पियाण पूयासक्कारे, विभासा जहा ववहारे पडिमापडिव माण य पडिनियत्ताणं पूयाविभासा, सो भणइ-अहंपि जिणकप्पं पडिवजामि, आयरिएहिं वारिओ, न ठाइ, सयं चेवपडिवज्जइ, निग्गओ, एगत्थ वाणमंतरघरे पडिमं ठिओ, देवयाए सम्मदिठियाए मा विणि स्सिहितित्ति इत्थिरूवेण उवहार गहाय आगया, वाणमंतरं अचित्ता भणइ-गिरह खयणत्ति, पललभूयं कूरं भक्खरूवाणि नाणापगाररूवाणि गहियाणि, खाइत्ता रत्तिं पडिमं ठिओ, जिणकप्पियत्तं न मुंचति, पोट्टसरणी जाया, देवयाए आयरियाण कहियं,सो सीसो अमुगत्थ, 1 दश पूर्वाणि अनुसज्यन्ते । प्रतिष्ठाने नगरे नागवसुः श्रेष्ठी नागश्री र्या, श्राद्धे हे अपि, तयोः पुत्रो नागदत्तो निर्विण्णकामभोगः प्रबजितः, सच प्रेक्षते जिनकल्पिकानां पूजासस्कारौ, विभापा यथा व्यवहारे प्रतिमाप्रतिपन्नानां च प्रतिनिवृत्तानां पूजाविभाषा, स भणति-अहमपि जिनकल्पं प्रतिपचे, आचार्यैवारितः, न तिष्ठति, स्वयमेव प्रतिपद्यते, निर्गतः, एकत्र व्यन्तरगृहे प्रतिमया स्थितः, देवता सम्यग्दृष्टिः मा विनङ्कदिति स्त्रीरूपेणोपहारं गृहीत्वा'. गता, ध्यन्तरमर्चयित्वा भणति-गृहाण क्षपक इति, पललभूतं (मिष्टं) कूरं भक्ष्यरूपाणि नानाप्रकारस्वरूपाणि गृहीतानि, खादित्वा रात्री प्रतिमा स्थितः, जिमकल्पिकतां न मुञ्चति, अतिसारो जातः, देवतयाऽऽचार्याणां कथितं, स शिष्योऽमुत्र, साह पेसिया, आणिओ, देवयाए भणियं-बिल्लगिरं दिजहित्ति दिन्नं, ठियं, सिक्खविओ य-न य एवं कायचं । निप्पडिकंमत्ति गयं 6 / इयाणिं अन्नायएत्ति, कोऽर्थः-पुदि परीसहसमत्थाणं जं उवहाणं कीरै तं जहा लोगो नयाणाइ तहा कायचंति, नायं वा कयं न नजेज्जा पच्छन्नं वा कयं नजेज्जा, तत्रोदाहरणगाहाकोसंबिय जियसेणे धम्मवसू. धम्मघोस धम्मजसे । विगयभया विणयवई इडिविभूसा य परिकम्मे ॥ 1286 ॥ इमीए वक्खाणं-कोसंबीए अजियसेणो राया,धारिणी तस्स देवी, तत्थवि धम्मवसू आयरिया, ताणं दो सीसा-धम्मघोसो धम्मजसो य, विणयमई मयहरिया, विगयभया तीए सिस्सिणीया, तीए भत्तं पञ्चक्खाय, संघेण महया इडिसक्कारेण निजामिया, विभासा, ते धम्मवसुसीसा दोवि परिकम्मं करेंति, इओ य उजेणिवंतिवद्धणपालगसुयरट्ठवडणे चेव । धारिय(णि) अवंतिसेणे मणिप्पभा वच्छगातीरे ॥ 1287 ॥ व्याख्या-उजेणीए पजोयसुया दोभायरोपालगो गोपालओ य, गोपाल o pavaio, पालगस्स दो पुत्ता-अवंतिवद्धणो साधवः प्रेषिताः, आनीतः, देवतया भणिताः-बीजपूरगर्भ दत्त, वत्तः, स्थितः, शिक्षितश्च-न चैवं कर्त्तव्यं । निष्प्रतिकति गतं । इदानीमज्ञात इति, पूर्व परीषहसमथैर्यदुपधानं क्रियते तत् यथा लोको न जानाति तथा कर्त्तव्यमिति, ज्ञातं वा कृतं न ज्ञायेत प्रच्छन्नं वा कृतं ज्ञायेत । अस्या व्याख्यानकोशाम्ब्यामजितसेनो राजा धारिणी तस्य देवी, तत्रापि धर्मवसव आचार्याः, ते द्वौ शिष्यो-धर्मधोषो धर्मयशाच, विनयमतिमहत्तरिका, विगतभया तस्याः शिष्या, सया भकं प्रत्याख्यातं, safena महता ऋद्धिसत्कारेण नियामिता, विभाषा, तौ धर्मवसुशिष्यौ द्वावपि परिकर्म कुर्वतः, इतश्च-उज्जयिन्यां प्रद्योत. सुतौ द्वौ भ्रातरौ-पालको गोपालकश्य, गोपालका प्रबजितः, पालकस्य द्वौ पुत्री-अवन्तीवर्धनो Jain Education Interational Page #149 -------------------------------------------------------------------------- ________________ 140 आवश्यकहारिभद्रीया रेवद्धणो य, पालगो अवंतिवद्धणं रायाणं रवद्धणं जुवरायाणं ठवित्ता पबइओ, रवद्धणम्स भज्जा धारिणी, तीसे पुत्तो अवंतिसेणो । अन्नया उजाणे राइणा धारिणी सधंगे वीसत्ता अच्छंती दिछा, अन्झोववन्नो, दूती पेसिया, सा नेच्छइ, पुणो 2 पेसइ, तीए अधोभावेण भणियं-भाउस्सवि न लजसि, ताहे तेण सो मारिओ, विभासा, तंमि वियाले सयाणि आभरणगाणि गहाय कोसंवि सत्थो वच्चै, तत्थ एगस्स वुहम्स वाणियगस्स उवल्लीणा, गया कोसंविं, संजइओ पुच्छित्ता रणो जाणसालाए ठियाओ तत्थ गया, बंदित्ता साविया पवैया, तीए गब्भो अहुणोववन्नो साहुणो माण पछाविहिति(त्ति) तं न अक्खियं, पच्छा णाए मयहरियाए पुच्छिया-सम्भावेण कहिओ जहा रहबद्धणभजाऽहं, संजतीमज्झेऽसागारियं अच्छाविया, वियाया रत्ति, मा साहूणं उड्डाहो होहितित्ति णाममुद्दा आभरणाणि य उक्खिणिता रण्णो अंगणए ठवित्ता पच्छन्ना अच्छइ, अजियसेणेणागासतलगएणं पमा मणीण दिवा दिहा, दिहो य, गहिओ, णेण राष्ट्रवर्धनश्च, पालकोऽवन्तीवर्धनं राजानं राष्ट्रवर्धनं सुबराज स्थापयित्वा प्रव्रजितः, राष्ट्रवर्धनस्य भार्या धारिणी, तस्याः पुत्रोऽवन्नीगणः । अन्यदो. द्याने राज्ञा धारिणी सर्वाङ्गेषु विश्वस्ता तिष्ठन्ती दृष्टा, अध्युपपन्नः, दूती प्रेषिता, सा नेच्छति, पुनः 2 प्रेषते, तया तिरस्कारबुद्ध्या भणितं-भ्रातुरपि न लजसे?, तदा तेन स मारितः, विभाषा, तस्मिन् विकाले स्वकान्याभरणानि गृहीत्वा कौशाम्ख्या सार्थो व्रजति तत्रैकस्य वृद्धस्य वणिजः पार्श्वमाश्रिता, गता कौशाम्बी, संयत्यः पृष्ट्वा राज्ञो यानशालायां स्थिताः तत्र गता, वन्दिस्वा श्राविका प्रनजिता, तया गर्भोऽधुनोत्पन्नः साधको मा प्रविव्रजनिति तन्नाख्यातं, पश्चात् जाते महत्तरिकया पृष्टा-सद्भावः कथितः यथा राष्ट्रवर्धनस्य भार्याऽहं, संयतीमध्येऽसागारिक स्थापिता, प्रजनितवती रात्री, मा साधूनामुडाहो भूदिति नाममुद्रामाभरणानि चोरिक्षप्य राज्ञोऽङ्गणे स्थापयित्वा प्रच्छन्ना तिष्ठति, अजितसेनेनाकाशतलगतेन मणीनां प्रभा दिव्या दृष्टा, दृष्टश्च, गृहीतः, अनेन अग्गमहिसीए दिनो अपुत्ताए, सो य पुत्तो, सा य संजतीहिं पुच्छिया भणइ-उद्दाणगं जायं तं मए विगिंचियं, खइयं होहिति, ताहे अंतेउरं णीइ अतीइ य, अंतेउरियाहिं समं मित्तिया जाया, तस्स मणिप्पहोत्ति णामं कयं, सो राया मओ, मणिप्पभो राया जाओ, सो य तीए संजईए निरायं अणुरत्तो, सो य अवंतिवद्रणो पच्छायावेण भायावि मारिओ सावि देवी ण जायत्ति भाउनेहेण अवंतिसेणस्स रजं दाऊण pavaio, so ya मणिप्पहं कप्पागं मग्गइ, सो न देइ, ताहे सबबलेण कोसर्वि फाविओ। ते य दोवि अणगारा परिकम्मे समत्ते एगो भणइ-जहा विणयवतीए इड्डी तहा ममवि हौ, णयरे भत्तं पच्चक्खायं, बीओ धम्मजसो विभूसं नेच्छंतो कोसंबीए उज्जेणीए य अंतरा वच्छगातीरे पबयकंदराए भतं पञ्चक्खायं । ताहे तेण अवंतिसेणेण कोसंबी रोहिया, तत्थ जणो अप्पणीअद्दण्णो, न कोइ धम्मघोसस्स समीवं अल्लियै, सोय चिंतियमत्थमलभमाणो कालगओ, बारेण निप्फेडो न लब्भइ पागारस्स उवरिपण अहिक्खित्तो । सा पवैय अग्रमहिन्यै अपुत्रायै दत्तः, स च पुत्रः, सा च संयतीभिः पृष्टा भणति-मृतं जातं तन्मया त्यक्तं, प्रसिद्धं (विनष्टं ?) भविष्यतीति, तदाऽन्तःपुरं गच्छत्यायाति च, अन्तःपुरिकाभिः समं मैत्री जाता, तस्य मणिप्रभ इति नाम कृतं, स राजा मृतः, मणिप्रभो राजा जातः, स च तस्यां संयत्या नितरामनुरक्तः, स चावन्तिवर्धनः पश्वात्तापेन भ्राताऽपि मारितः साऽपि देवी न प्राप्तेति भ्रातृस्नेहेनावन्तीपेणस्य राज्यं दत्वा प्रव्रजितः, स च मणिप्रभं दण्डं मार्गयति, स न ददाति, तदा सर्वबलेन कौशाम्बी प्रधावितः । तौ च द्वावपि अनगारी परिकर्मणि समासे (अनशनोचती)एको भणति-यथा विनयवत्या ऋद्धिस्तथा ममापि भवतु, नगरे भक्कं प्रत्याख्यातं, द्वितीयो धर्मयशा विभूपामनिरछन् । कौशम्ख्या उज्जयिन्याश्चान्तरा वस्सकातीरे पर्वतकन्दरायां भक्तं प्रत्याख्यातवान् । सद तेनावम्तीपेणेन कौशाम्बी रुद्धा, सग्र स्वयं जनः पीडितः, न कश्चिद्धर्मघोषस्य समीपमागच्छति, सच चिन्तितमर्थमलभमानः कालगतः, द्वारेण निष्काशनं न लभ्यते ( इति ) प्राकारस्योपरिकया बहिः क्षिप्तः । मा प्रवजिता चिंतेई-मा जणक्खओ हउत्ति रहस्सं भिंदामि, अंतेउरमैगया, मणिप्पहं ओसारेत्ता भणइ-किं भाउगेण समं कलहेसि', सो भणइ-कहन्ति, ताहे तं सर्व संबंधं अक्खायं, जैन पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए णायं अवस्सं रहसभेओ, कयिं जहावत्तं रवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जई एत्ताहे ओसरामि तो ममं अयसो, अज्जा भणइ-अहं तं पडिबोहेमि, एवं हउत्ति, निग्गया, अवंतिसेणस्स निवेइयं, पवैया दहमिच्छइ, ऐ. यया, पाए दट्टण णाया अंगपाडिहारियाहिं, पायवडियाओ परुन्नाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओं परुन्नो, तस्सवि कहेइ-एस भे भाया, दोवि बाहिं मिलिया, अवरोप्परमवयासेऊणं परुण्णा, किंचि कालं कोसंबीए अच्छित्ता दोवि उज्जेणिं पाविया, मायावि सह मयहारियाए पणीया, जाहे य वच्छयातीरे पक्षयं पत्ता, ताहे जे तमि जणवए साहुणो ते पवए ओरुभंते चडंते य दट्टण पुच्छिया, ताहे ताओवि वंदिउं गयाओ, बितियदिवसे राया पहाविओ, चिन्तयति-मा जनक्षयो भूदिति रहस्यं भिनधि, अन्तःपुरमतिगता, मणिप्रभमपसार्य भणति-किं भ्रात्रा समं कलहयसि ?, स भगति-कथमिति, सदा तं सर्व सम्बन्धमाख्यातवती, यदि न प्रत्येषि तर्हि मातरं पृच्छ, पृच्छति, तया ज्ञात-अवश्यं रहस्यभेदः, कथितं यथावृत्तं राष्ट्रवर्धनसत्कानि आभरणानि नाममुद्रादीनि दर्शितानि, प्रत्ययितो भणति-ययधुनापसरामि तर्हि मेऽयशः, आर्य भणति-अहं तं प्रतिबोधयामि, एवं भवरिवति, निर्गता, अवन्तीषेणाय निवेदितं, प्रजिता द्रष्टुमिच्छति, अतिगता, पादौ हटा ज्ञाताऽन्तःपुरप्रतिहारिणीभिः, पादपतिताः प्ररुदिताः, कथितं तस्य तव मातेति, सच पादपतितः प्ररुदितः, तस्यापि कथयति, एष तव भ्राता, द्वावपि बहिर्मिलितौ परस्परमालिङ्गय प्ररुदितौ, कश्चित्काळं कौशाम्च्या स्थित्वा द्वावप्युज्जयिनी प्राप्ती, मातापि सह महत्तरिकया नीता, यदा च वत्सकातीरे पर्वतं प्राप्ता तदा ये तस्मिन् जनपदे साधवस्तान् पर्वतादवतरत भारोहतक दृष्ट्वा पृष्टवती, तदा ता अपि पन्दितुं गताः, द्वितीयदिवसे राजा प्रस्थितः,. Jain Education Interational Page #150 -------------------------------------------------------------------------- ________________ 141 Avazyaka हारिभद्रीया ताओ भांति-भत्तं पच्चक्खायओ एस्थं साहू अम्हे अच्छामो, दोवि रायाणो ठिया, दिवसे 2 महिमं करेंति, कालगओ एवं ते य गया रायाणो, एवं तस्स अनिच्छमाणस्सवि जाओ इयरस्स इच्छमाणस्सवि न जाओ पूयासकारो, जहा धम्म जसेण तहा काय । अण्णाययत्तिगयं 7 / इयाणिं अलोभेत्ति, लोभविवेगयाए जोगा संगहिया भवंति अलोभया तेण कायद्या कहं ? तत्थोदाहरणमाह arry पुंडरीकंडरिए चेव देविज सभद्दा । सावत्थिअजियसेणे कित्तिमई खुड्डुगकुमारो ॥ 1288 ॥ जस भद्दे सिरिकंता जयसंधी व कण्णपाले य । नद्यविही परिओसे दाणं पुच्छा य पव्वज्जा । / 1289 ॥ सुटु वाइयं सुड्डु गाइयं सुट्टु नच्चियं साम सुंदरि ! | अणुपालिग दीहराइयओ सुमिणते मा पमाय ॥ 1290 ॥ द्वारगाथात्रयम्, अस्य व्याख्या कथानकादवसेया, तच्चेदं - सागेयं णयरं, पुंडरिओ राया, कंडरिओ जुवराया, जुत्ररन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दहूण अज्झोत्रवन्नो, नेच्छइ, तहेव जुवराया मारिओ, सावि सत्थेण समं पलाया, अहुणोववन्नगव्भा पत्ता य सावत्थि, तत्थ य सावत्थीए अजियसेणो आयरिओ, कित्तिमती मयहरिया, सा 1 ता भणन्ति-प्रत्याख्यातभक्तोऽत्र साधुः ततो वयं तिष्ठामः द्वावपि राजानी स्थिती दिवसे 2 महिमानं कुरुतः, कालगतः, एवं ते राजानौ च गताः । एवं तस्यानिच्छतोऽपि जात ऋद्धिसत्कारः, इतरस्येच्छतोऽपि न जातः पूजासत्कारः, यथा धर्मयशसा तथा कर्त्तव्यं । अज्ञातकमिति गतं इदानीं अलोभ इति, लोभविवेकितया योगाः संगृहीता भवन्ति, अलोभता तेन कर्तव्या, कथं ?, तत्रोदाहरणमाह । साकेतं नगरं पुण्डरीको राजा, कण्डरीको युवराजः, युवराजस्य देवी यशोभद्रा, तां चक्रमन्तीं दृष्ट्वा पुण्डरीकोऽभ्युपपन्नः, नेच्छति, तथैव युवराजो मारितः, साऽवि सार्थेन समं पलायिता, अधुनोत्पन्नगर्भा प्राप्ता च श्रावस्ती, तत्र च श्रावस्त्यामजितसेन आचार्यः, कीर्तिमतिर्महत्तरिका, सा. ती मूले तेणेत्र कमेण पवैया जहा धारिणी तहा विभासियबा, नवरं तीए दारओ न छड्डिओ खुड्डगकुमारोति से नामं कथं, सो जोवणत्थो जाओ, चिंतेइ - पवज्जं न तरामि काउं, मायरं आपुच्छइ - जामि, सा अणुसासइ तहवि न ठाइ, सा भै-तो खाइ मन्निमित्तं बारस वरिसाणि करेहि, भणइ - करेमि, पुन्नेसु आपुच्छइ, सा भणइ - मयहरियं आपुच्छामि, तीसेवि वारस वरिसाणि, ताहे आयरियस्सवि वयणेण बारस, उवज्झायस्स बारस, एवं अडयालीसं वरिसाणि अच्छाविओ तह विन ठाइ, विसज्जिओ, पच्छा मायाए भण्णइ मा जहिं वा तहिं वा वच्चादि, महलपिया तुज्झ पुंडरीओ राया, इमा ते पितिसंतिया मुद्दिया कंत्रलरयणं च मए निंतीए नीणीयं एयाणि गहाय वच्चाहित्ति, गओणयरं, रण्णो जाणसाला आवासिओ कल्ले रायाणं पेच्छिहामित्ति, अब्भंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सवरतिं नच्चिऊण पभायकाले निद्दाइया, ताहे सा धोरिगिणी चिंतेइ-तोसिया परिसा बहुगं च लर्द्ध जै एत्थ viyadRi तो घरिसियामोत्ति, ताहे इमं गीति पगाइया - 'सुट्ठू गाइयं सुद्द नच्चियं सुद्द्वाइयं साम सुंदरि । अणुपालिय दीहराइयओ सुमिणंते मा पमाय ॥ 1 ॥ 1 तस्या मूले तेनैव क्रमेण प्रब्रजिता यथा धारिणी तथा विभाषितव्या, नवरं तया दारको न त्यक्तः क्षुल्लक कुमार इति तस्य नाम कृतं स यौवनस्थो जातः, चिन्तयति - प्रब्रज्यां न शक्नोमि कत्तुं, मातरमापृच्छते - यामि, सा अनुशास्ति तथापि न तिष्ठति, सा भणति तदा मन्निमित्तं द्वादश वर्षाणि कुरु, भणति करोमि, पूर्णेषु आपृच्छते सा भणति-महत्तरिकामापृच्छे, तस्या अपि द्वादश वर्षाणि, तत आचार्यस्यापि वचनेन द्वादश उपाध्यायस्य द्वादश, एवमष्टचत्वारिंशत् वर्षाणि स्थापितस्तथापि न तिष्ठति, विसृष्टः, पश्चाद् मात्रा भण्यते - मा यत्र वा तत्र वा वाजीः, पितृभ्यस्तव पुण्डरीको राजा, इयं च ते पितृसत्का मुद्रिका कम्बलरनं मया निर्गच्छन्त्याऽऽनीतं एते गृहीत्वा व्रज, गतो नगरं, राज्ञो यानशालायामुषितः कल्ये राजानं प्रेक्षिष्य इति, अभ्यन्तरपर्षदि प्रेक्षणकं प्रेक्षते, सा नटी सर्वत्रं नर्त्तित्वा प्रभातकाले निद्रायिता, तदा सा नर्त्तकी चिन्तयति तोषिता पर्यंत् बहु च लब्धं यद्यधुना प्रमाद्यति तर्हि अपभ्राजिताः स्म इति, तदेमां गीतिकां प्रगीतवती-सुष्ठु गीतं सुष्ठु नर्त्तितं सुष्ठु वादितं श्यामायां सुन्दरि ! / अनुपालितं दीर्घरात्रं स्वमान्ते मा प्रमादः ॥ 1 ॥ इयं निगदसिद्धैव, एत्थंतरे खुड्डएण कंबलरयणं छूटं, जसभद्देण जुत्रराइणा कुंडलं सयस हस्समोल्लं, सिरिकंताए सत्यवाहिणीए हारो सय सहस्समोल्लो, जयसंधिणा अमच्चेण कडगो सयसहस्समोलो, कण्णवालो मिंठो तेण अंकुसो सय सहस्सो, कंबलं कुंडलं ( कडयं ) हारेगावलि अंकुसोत्ति एयाइ सयसहस्समोलाइ, जो य किर तत्थ तूसइ वा देइ वा सो सो लिखिज्जइ, जै जाणइ तो तुट्ठो अह न याणइ तो दंडो तेसिंति सधे लिहिया, पभाए सबै सद्दाविया, पुच्छिया, खुड्डगो ! तुभे कीस दिनं ?, सो जहा पियामारिओ तं सबं परिकहेइ जाव न समत्थो संजममणुपालेडं, तुब्भं मूलमागओ रज्जं अहिसामित्ति, सो भै - देमि, सो खुड्डगो भै-अलाहि, सुमिणतयं वट्टै, मरिजा, पुबकओवि संजमो नासिहित्ति, जुवराया भणइ-तुमं मारेउं मग्गामि थेरो राया रज्जं न देइत्ति, सोवि दिज्जंतं नेच्छइ, सत्थवाहभज्जा भणइ - वारस वरिसाणि पउत्थरस, पहे, अन्नं पवेसेमि वीमंसा वट्टै, अमच्चो -अण्णरायाणएहिं समं घडामि, पञ्चंतरायाणो हत्थिमेंठं भांति -हत्थि आणेहिं 1 अत्रान्तरे क्षुल्लककुमारेण कम्बलरनं क्षिप्तं, यशोभद्रेण युवराजेन कुण्डलं शतसहस्रमूल्यं, श्रीकान्तया सार्थवाह्या हारः शतसहस्रमूल्यः, जयसन्धिना मास्येन कटकं शतसहस्रमूल्यं, कर्णपालो मेण्ठस्तेनाङ्कुशः शतसहस्रमूल्यः, कम्बलं कुण्डलं ( कटकं ) हार एकावलिकः अङ्कुश इत्येतानि शतसहस्रमूख्याति, य किल तत्र तुष्यति ददाति वा स सर्वो लिख्यते, यदि जानाति तदा तुष्टः अथ न जानाति तदा दण्डस्तेषामिति सर्वे लिखिताः, प्रभाते सर्वे शब्दिताः पृष्टाः, क ! स्वया किं दत्तं ?, स यथा पिता मारितः तत् सबै परिकथयति यावन्न समर्थः संयममनुपालयितुं युष्माकं पार्श्वमागतः राज्यमभिलष्यामीति, स भणति - ददामि सलको भणति भलं, स्वमान्तो वर्त्तते, म्रिये, पूर्वकृतोऽपि संयमो नश्येदिति, युवराजो भणति-स्वां मारयितुं मृगये स्थविरो राजा राज्य ददातीति सोऽपि दीयमानं नेच्छति, सार्थवाहभार्या भणति द्वादश वर्षाणि प्रोषितस्य, पथि वर्त्तते, अन्यं प्रवेशयामीति विमर्शोऽभूत्, अमात्यःअन्यराजभिः समं मन्त्रयामि, प्रत्यन्तराजानो हस्तिमेण्ठं भणन्ति हस्तिनमानय Page #151 -------------------------------------------------------------------------- ________________ 142 आवश्यकहारिभद्रीया 'मारेह वत्ति, भणति ते तहा करेहित्ति भणिया नेच्छंति, खुड्डगकुमारस्स मग्गेण लग्गा पवैया, सबेहिं लोभो परिचत्तो, एवं अलोभया कायवा, अलोभेत्ति गयं 8 / इयाणिं तितिक्खत्ति दारं, तितिक्खा कायबा--परीसहोवसग्गाणं अतिसहर्ण भणियं होइ, तत्रोदाहरणगाथाद्वयम् इंदपुर इंददत्ते बावीस सुया सुरिंदत्ते य । महुराए जियसत्तू सगंवरो निव्वुईए u॥1291 ॥ अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे । एगदिवसेण जाया तत्थेव सुरिंददत्ते य ॥ 1292 ॥ __ अस्य व्याख्या कथानकादवसेया, तच्चेदम्-इंदपुरं णयर, इंददत्तो राया, तस्स इहाण वराण देवीणं बावीसं पुत्ता, अण्णे भणंति-एगाए देवीए, ते सवे रण्णो पाणसमा, अहेगा धूया अमच्चस्स, सा जं परं परिणतेण दिट्ठा, सा अण्णया कयाइ व्हाया समाणी अच्छइ, ताहे रायाए दिठा, कस्सेसा ?, तेहिं भणियं-तुभं देवी, ताहे सो ताए समं एकं रत्तिं वुच्छो, सा य रितुण्हाया, तीसे गन्भो लग्गो, सा अमच्चेण भणिएल्लिया-जधा तुम्भ गब्भो लग्गइ तया ममं साहेजाहि, मारय चेति, भगन्ति ते तथा कुर्विति, भणिता नेच्छन्ति, क्षुलककुमारस्य मार्गेण लग्नाः प्रवजिताः, सर्वेर्लोभः परित्यक्तः, एवमलोभता कर्तव्या, अलोभ इति गतं । इदानीं तितिक्षेतिद्वारं, तितिक्षा कर्तव्या-परीपहोपसर्गाणां अधिसहनं भणितं भवति । इन्द्रपुर नगरं, इन्द्र दत्तो राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भगन्ति-एकस्या देव्याः, ते सर्वे राज्ञः प्राणसमाः, अथैकाऽमात्यस्य दुहिता, सा यत्परं परिणयता दृष्टा, सा अन्यदा ऋतुस्नाता सती तिष्ठति, तदा राज्ञा दृष्टा, कस्यैषा ?, तैर्भणितं-युष्माकं देवी, तदा स तया सममेकां रात्रिमुषितः, सा च ऋतुस्नाता, तस्यां गर्भो लग्नः, साऽमात्येन भणितपूर्वा-यदा तव गर्भो भवेत्तदा मह्यं कथयेः,. ताए सो दिवसो सिट्ठो मुहत्तो वेला जंच राएण उल्लवियं साइतंकारो तेण तं पत्तए लिहियं, सो य सारवेइ, नवण्हं मासाणं दारओ जाओ, तस्स दासचेडाणि तदिवस जायाणि, taM0-अग्गियओ पचय ओ बहलिगो सागरगो, ताणि सहजायाणि, तेण कलायरियस्स उवणीओ, तेण लेहाइयाओ बावत्तरि कलाओ गहियाओ, जाहे ताओ गाहेइ आय. रिओ ताहे ताणि कुटुंति विकटृति य, पुवपरिच्चएण ताणि रोडंति सोवि ताणि न गणेइ, गहियाओ कलाओ, ते अन्ने गाहिजति बावीसपि कुमारा, जस्स अप्पिजंति आयरियस्स तं पिट्टेति मत्थएहि य हणंति, अह उवज्झाओ ते पिट्टेइ अपर्3हते ताहे साहेति माइमिस्सिगाणं, ताहे ताओ भणंति-किं सुलभाणि पुत्तजम्माणि ?, ताहे न सिक्खियाई। इओ य महराए जियससू राया, तस्स सुया निबुई नाम कण्णया, सा अलंकिया रणो उवणीया, राया भणइ-जो रोयै सो ते भत्ता, ताहे ताए णायं--जो सूरो वीरो विक्कंतो सो पुण रजं दिजा, ताहे सा य बलं वाहणं गहाय गया इंदपुरं णयर, रायस्स बहवे पुत्ता सुएल्लिआ, दूओ पयट्टो, ताहे आवाहिया सवे रायाणो, ताहे तेण रायाणएण सुयं तया स दिवसो मुहूर्तो वेला यच्च राज्ञोल्लप्तं सत्यकारः (तत् सर्वमुक्तं) तेन तत् पत्रके लिखितं, स च संरक्षति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तहिवसे जाताः, तद्यथा-अग्निः पर्वतकः बहुलिकः सागरः, ते सहजाताः, तेन कलाचार्यायोफ्नीतः, तेन लेखादिका द्वासप्ततिः कला गृहीताः, यदा ता ग्राहयत्याचार्यम्तान् तदा ते कुयन्ति विकर्षयन्ति च, पूर्वपरिचयेन ते लुठन्ति, सोऽपि तालमणपति, गृहीताः कलाः, तेऽन्ये पायान्ते द्वाविंशतिरपि कुमाराः, यमै भयन्ते भाचार्याय तं पियन्ति मस्तकेन चम्नन्ति, अथोपाध्यायस्तान् पियति अपठतः तदा कथयन्ति मातृप्रभृतीना, तदा ता भणन्ति-किं सुलभानि पुत्रजन्मानि, तदा(त) न शिक्षिताः । इतश्च मथुरायां जितशत्रू राजा, तस्य सुता नितिनीम कन्या, साऽकर्ता राज्ञ उपनीता, राजा भणति-यो रोचते स ते भो, तदा तया ज्ञातं-यः शूरो वीरो विक्रान्तः स पुना राज्यं दद्यात्, तदा सा बलं वाहनं च गृहीत्वा गतेन्द्रपुर नगर, राज्ञो बहवः सुताः श्रुतपूर्वाः, दूतः प्रवर्तितः, तदाऽऽहता अखिला राजानः, तदा तेन राज्ञा श्रुतं. जहा सा एइ, हतुट्ठो, उस्सियपडागं णयर कयं, रंगो कओ, तत्थ चक्कं, एथ एगंमि अक्खे अठ्ठ चक्काणि, तेसेइं पुरओ या सन्नद्धो निग्गओ सह पुत्तेहिं, ताहे सा कण्णा सबालंकारविहूसिया एगंमि पासे अच्छइ, सो रंगो रायाणो य ते य डंडभडभोइया जारिसो दोवतीए, तत्थ रणो जेहपुत्तो सिरिमाली कुमारो, एसा दारिया रजं च भोत्तवं, सो तुह्रो, अहं नूणं अण्णेहितो राईहिं अन्भहिओ, ताहे सो भणिओ-विंधहत्ति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे तं धज् घेत्तूण चेव न चाएइ, किदवि अणेण गहियं, तेण जत्तो वच्चै तत्तो वच्चैत्ति कर्ड मुकं, एवं कस्सइ एगं अरयं वोलियं कस्स दो तिणि अण्णेर्सि बाहिरेण चेव निंति, तेणवि अमच्चेण सो नत्तुगो पसाहिउं तदिवसमाणीओ तत्थच्छइ, ताहे सो राया ओहयमणसंकप्पो करयलपल्हत्थमुहो-अहो अहं पुत्तेहिं लोगमज्झे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किं तब्भे देवाणुप्पिया ओहय जाव झियायह, ताहे सो भणइ यथा सइति, हृष्टतुष्टः, सच्छितपताकं नगरं कृतं, रङ्गः कृतः, तत्र चक्रं, भत्रैकस्मिन् चकेऽष्ट चक्राणि तेषां पुरतः पुरालिका स्थापिता, सा पुनर्वेदव्या, राजा सबद्धो निर्गतः सह पुत्रैः, तदा सा कन्या सर्वालङ्कारविभूषिता एकस्मिन् पार्थे तिष्ठति, स रशः ते राजानो दण्डिकभटभोजिका यादशो द्रौपचाः, तत्र राज्ञो ज्येष्ठः पुत्रः श्रीमाली कुमारः, एषा दारिका राज्यं च भोक्तव्यं, स सुष्टः, अहं नूनमन्यराजम्योऽभ्यधिकः, तदा स भणितः-विभ्येति, तदा सोऽकृतका गस्तस्य समूहस्य मध्ये तदनुग्रहीतुमेव न शक्नोति, कथमप्यनेन गृहीतं, तेन यतो ब्रजति ततो व्रजस्विति काण्डं मुक्तं, एवं कस्यचिदेकमरकं व्यतिकान्तं कस्यचिडू श्रीणि अन्येषां बहिरेव निर्गच्छति, तेनाप्यमात्येन स नप्ता प्रसाध्य तदिवसमानीतस्तत्र तिष्ठति, सदा स राजोपहतमनःसंकल्पः करतलस्थापितमुखः भो अहं पुत्रैलोकमध्ये विगोपित इति तिष्ठति, तदा सोऽमात्यः पृच्छति-किं यूयं देवानुप्रिया अपहतमनःसंकल्पा यावत् ध्यायत, तदा स भणति Jain Education Interational Page #152 -------------------------------------------------------------------------- ________________ 143 आवश्यकहारिभद्रीया एएहिं अहं लहुईकओ, ताहे भणइ-अस्थि पुत्तो तुम्भं अण्णोवि, कहिं ?, सुरिंददत्तो नाम कुमारो, तं सोवि ता विण्णा. सौ मे, ताहे तं राया पुच्छइ-कओ मम एस पुत्तो ?, ताहे ताणि सिहाणि रहस्साणि, ताहे राया तुह्रो भणइ-सेयं तव पुत्ता ! एए अट्ट चक्के भेत्तूण रजसोक्खं निवुत्तिदारियं पावित्तए, ताहे सो कुमारो ठाणं आलीढं ठाइऊण गिण्हइ धणू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सबओ रोडंति, अण्णे य दोणि पुरिसा असिव्यग्रहस्ती, ताहे सो पणामं रण्णो उवज्झायरस य करेइ, सोवि से उवज्झाओ भयं दावेइ-एए दोगिण पुरिसा जै फिडिमि सीसं ते फिट्ट (हिस्संति) तेसिं दोण्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणतो ताण अढण्हं रहचकाणं छिदं जाणिऊण एगंमि छिड्डे नाऊण अप्फिडियाए दिहीए तंमि लक्खे तेणं अण्णमि य मणं अकुणमाणेण मा धीतीगा अञ्छिमि विद्धा, तत्थ उकुटिसीहनायसाहुक्कारो दिण्णो, एसा दबतितिक्खा, एसा चेव विभासा भावे, उवसंहारो जहा कुमारो तहा साहू जहा ते चत्तारि तहा एतैरहं लघूकृतः, तदा भणति-अस्ति पुत्रो युष्माकमन्योऽपि, क?, सुरेन्द्रदत्तो नाम कुमारस, तत् सोऽपि तावत् परीक्ष्यता मम, तदा तं राजा पृच्छतिकुलो मम पुत्र एषः, तदा तानि शिष्टानि रहस्यानि, तदा राजा तुष्टो भणति-श्रेयस्तव पुत्र । एतानि अष्ट चाणि भिवा राज्यसौख्यं निर्वृति दारिको च प्राप्तुं, तवा स कुमारः स्थानमालीढं स्थित्वा गृह्णाति धनुः, लक्ष्याभिमुखं शरं संदधाति, ते चेटास्ते च कुमाराः सर्वतो बोलं कुर्वन्ति, अन्यौ च द्वौ पुरुषौ, तदा स प्रणामं राश उपाध्यायस्य च करोति, सोऽपि तस्योपाध्यायो भयं दर्शयति-पतौ द्वौ पुरुपौ यदि स्खलसि शीर्ष ते पातयिष्यतः, तो वावपि पुरुषौ तांश्च चतुरस्तांत्र द्वाविंशति भगणयन् तेगामष्टानां रथचक्राणां छिवं ज्ञात्वैकस्मिभिछद्रे ज्ञात्वाऽपतितया दृट्वा तस्मालक्ष्यात् भन्यस्मिन् मनोऽकुर्वता तेन सा पुसलिकाऽविण विद्धा, तत्रोरकृष्टिसिंहनादपुरस्साधुकारो दत्तः, एषा व्यतितिक्षा, एपैव विभाषा भावे, उपसंहारो यथा कुमारस्तथा साधुः यथा ते चत्वारस्तथा चत्तारि कसाया जहा ते वावीसं कुमारा तहा बावीस परीसहा जहा ते दो मणूसा तहा रागद्दोसा जहा धितिगा विधेयवा तहा आराहणा जहा निवृत्तीदारिया तहा सिद्धी । तितिक्खत्ति गयं 9, इयाणिं अज्जवत्ति, अजवं नाम उजुयत्तणं, तत्थुदाहरणगाहा चंपाए कोसियजो अंगरिसी रुद्दए य आणत्ते । पंथग जोइजसाविय अभक्खाणे य संबोही ॥ 1293 ॥ इमीए वक्खाणं-चंपाए कोसिअजो नाम उवज्झाओ, तस्स दो सीसा-अंगरिसी रुद्दओ य, अंगओ भइओ, तेण से अंगरिसी नाम कयं, रुद्दओ सो गंठिछेदओ, ते दोवि तेण उवज्झाएण दारुगाणं पट्टविया, अंगरिसी अडवीओ भारं गहाय पडिएति, रुद्दओ दिवसे रमित्ता वियाले संभरियं ताहे पहाविओ अडवि, तं च पेच्छइ दारुगभारपण एन्तर्ग, चिंतेइ य-निच्छूढोमि उपज्झाएणंति, इओ य जोइजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेऊण दारुगभारएण एइ, रुद्दएण सा एगाए खड्डाए मारिया, तं दारुगभारं गहाय अण्णण मग्गेण पुरओ आगओ उवज्झायस्स हत्थे 1 चस्वारः कपाया यथा ते द्वाविंशतिः कुमारास्तथा द्वाविंशतिः परीपहा यथा तौ द्वौ पुरुषो तया रागद्वेषौ यथा पुत्तलिका वेण्या तथाऽऽराधना गया नितिदारिका तथा सिद्धिः। तितिक्षेति गतं, इदानीमार्जवमिति, भार्जवं नाम जुरवं, तत्रोदाहरणगाथा, अस्या व्याख्यानं-चम्पायर्या कौशिकार्यों नामोपाध्यायः, तस्य वी शिष्यो-महर्षिः रुद्रश्न, अङ्गको भद्रकस्रोन तस्याङ्गार्षिः नाम कृतं, रुद्रः स प्रन्थिरछेदकः, तौ द्वावपि तेनोपाध्यायेन दारुकेभ्यः प्रस्थापितो, अङ्गर्षिरटवीतो भारं गृहीत्वा प्रत्येति, रुद्रको दिवसे रमवा विकाले स्मृतं यदा तदा प्रधावितोऽटवीं, तं च प्रेक्षते दारुकभारेणायान्तं, चिन्तयति च निष्काशिसोऽसि उपाध्यायेनेति, इतश्च ज्योतिर्यशा नामवरसपालिका पुत्रस्य पन्धकस्य भक्तं नीत्वा दारुकभारकेणायाति, सा रुद्र केणैकस्यां गायां मारिता, तं दारुकभारं गृहीत्वाऽन्येन मार्गेण पुरत आगत उपाध्यायस्य हस्ते धुणमाणो कहेइ-जहा णेण तुज्झ सुंदरसीसेण जोइजसा मारिया, रमणविभासा, सो आगओ, धाडिओवणसंडे चिंतेइ-सुहज्झवसाणेण जाती सरिया संजमो केवलनाणं देवा महिमं करेंति, देवेहिं कहियं, जहा एएण अब्भक्खाणं दिन्नं, रुगोलोगेण हीलिज्जइ, सो चिंतेइ-सच्चं मए अब्भक्खाणं दिन्नं, सो चिंतेंतो संबुद्धो पत्तेयबुद्धो, इयरो बंभणो बंभणी य दोवि पवैयाणि, उप्पण्णणाणाणि सिद्धाणि चत्तारिवि, एवं काय वा न काय वेति 10 / अजवत्ति गयं, इयार्ण सुइत्ति, नाम सञ्च, सच्चं च संजमो, सो चेव सोयं, सत्यं प्रति योगाः सङ्गहीता भवन्ति, तत्रोदाहरणगाथासोरिअ सुरंपरेवि अ सिट्टी अधणंजए सुभदा य । वीरे अधम्मघोसे धम्मजसेऽसोगपुच्छा य ॥ 1294 ॥ सोरियपुरं णयरं, तत्र सुरवरो जक्खो, तत्थ सेट्ठी धणंजओ नाम, तस्स भज्जासुभद्दा, तेहिं सुरवरो नमंसिओ, पुत्तकामहि उवाइयं सुरवरस्स कयं-जह प्रत्तो जाय तो महिससएणं जणं करेमि, ताणं संपत्ती जाया, ताणि संबुज्झहिन्ति सामी समोसढो, सेट्ठी निग्गओ, संबुद्धो, अणुषयाणि गिण्हामित्ति जै जक्खो अणुजाणइ, सोवि जक्खो उवसामिओ, / ददत् कथयति-यथाऽनेन तव सुन्दरशिष्येण ज्योतिर्यशा मारिता, रमणविभाषा, स भागतः, निर्धाटितो वनपण्टे चिन्तयति-शुभाध्यवसानेन जातिः स्मृता संयमः केवलज्ञानं महिमामं देवाः कुर्वन्ति, देवैः कथितं यथतेनाम्याख्यानं दत्त, रुडको लोकेन हील्यते, स चिन्तयति-सत्यं मयाऽभ्यारूपानं पतं, स चिन्तयन् संबुद्धः प्रत्येकबुदः, इसरो पाहाणो माझणीच वे अपि प्रनजिते, सत्पत्रज्ञानाचत्वारोऽपि सिद्धाः । एवं कर्तव्यं वा न कर्तव्यं वेति । भावमिति गतं, इदानीं शुचिरिति, शुचिर्नाम सस्य, सत्यं च संयमः स एव शौचं, शौर्यपुरं नगरं, तत्र मुरबरो यक्षः, तत्र श्रेष्ठी धनञ्जयो नाम, तस्य भार्या सुभद्रा, साम्पा सुरवसे नमस्कृतः, पुत्रकामाभ्यामुपयाचितं सुरवरस्य कृतं-यदि पुत्रो भविष्यति तर्हि महिषशतेन यज्ञं करिष्यामि, तयोः संपत्तिआंता, ताकि संमोत्स्यन्ते इति स्वामी समवस्तः, श्रेष्ठी निर्गतः, संखुवः भनुनतानि गृहामीति यदि यक्षोऽनुजानीते, सोऽपि यक्ष पशान्तः. लोऽस्मि उपाध्यायेनेति इवा प्रत्येति, रुबको दिवसे रन्कोच तस्यार्षिः नाम कृतं, कन्दः सोदाहरणगाथा, Page #153 -------------------------------------------------------------------------- ________________ 144 भावश्यकहारिभद्रीया अण्णे भणंति-चएहिं संण्णिहिएहिं मग्गिओ, दयाए न देइ, नियसरीरसयखंडपवजणेण कतिवयखंडेसु कएसु सेट्ठी चिंतेइअहोऽहं धण्णो ! जेण इमाए वेयणाए पाणिणो ण जोइयत्ति, सत्तं परिक्खिऊण सुरवरो सयं चेव पडिबुद्धो, पिट्ठमया वा कया, एष देशशुचिः श्रावकत्वं, सर्वशुची सामिस्स दो सीसा-धम्मघोसो धम्मजसो य, एगस्स असोगवरपायवस्स हेट्ठा गुणेति, ते पुषण्हे ठिया अवरण्हेवि छाया ण परावत्तै, एगो भणइ-तुज्झ सिद्धी, बीओ भणइ-तुज्झ लद्धी, एगो काइगभूमीए गओ, बितिओवि तहेव, नायं जहा एगस्सवि न होइ एस लद्धी, पुच्छिओ सामी-कहेइ तस्स उप्पत्ती सोरियसमुद्दविजए जन्नजसे चेव जन्नदत्ते य । सोमित्ता सोमजसा उछविही नारदुप्पत्ती ॥ 1295 ॥ अणुकंपा वेयडो मणिकंचण वासुदेव पुच्छा य । सीमंधरजुगवाहू जुगंधरे चेव महबाहू ॥ 1296 ॥ गाथा द्वितयम्, अस्य व्याख्या-सोरियपुरे समुहविजओ जया राया आसि तया जण्णजसो तावसो आसी, सस्स भज्जा सोमित्ता, तीसे पुत्तो जन्नदत्तो, सोमजसा सुण्हा, ताण पुत्तो नारदो, ताणि उंछवित्तीणि, एगदिवसं जेमेंति एगदिवस अन्ये भणन्ति-वतेषु सन्निहितेषु मार्गितः, दयया न ददाति, निजशरीरशतखण्डैः प्रपद्यमाने कतिपयेषु स्वण्डेषु कृतेषु श्रेष्ठी चिन्तयति-अहो अहं धन्यो बेन मयाऽनया वेदनया प्राणिनो न योजिता इति, सर्व परीक्ष्य सुरवरः स्वयमेव प्रतिबुद्धः, पिष्टमया वा कृताः । स्वामिनो द्वौ शिष्यो-धर्मघोषो धर्मयशाच, एकस्य वराशोकपादपस्याधस्ताद् गुणयन्तौ तौ पूर्वाह्ने स्थिती अपराझेऽपि छाया न परावर्तते, एको भणति-तव सिद्धिः, द्वितीयो भणति-तव लब्धिः, एक: कायिकीभूमिं गतः, द्वितीयोऽपि तथैव, ज्ञातं यथा नैकस्याप्येषा लब्धिरस्ति, पृष्टः स्वामी कथयति तस्योत्पत्ति । शौर्यपुरे नगरे समुद्रविजयो यदा राजाऽऽसीत् तदा यज्ञयशास्तापस आसीत् , तस्य भार्या सौमित्री आसीत् , तस्याः पुत्रो यज्ञदत्तः, सोमयशाः अषा, तयोः पुत्रो नारदः, साघुम्छवृत्ती, एक. सिन् दिवसे जेमत एकस्मिन् । 2 गइएहिं उववासं करेंति, ताणि तं नारदं असोगरुक्खहेहे पुवण्हे ठविऊण दिवसं उंछंति, इओ य वेयड्डाए वेसमणकाइया देवा जंभगा तेणं 2 वीतीवयंति, पेच्छंति दारगं, ओहिणा आभोएंति, सो ताणं देवनिकायाओ चुओ तो तं अणुकंपाए तं छाहिं थंभेति-दुक्खं उण्हे अच्छइत्ति, पडिनियत्तेहिं नीसीहिओ सिक्खाविओ य-प्रद्युम्नवत् , केइ भणंति-एसा असोगपुच्छा, नारदुप्पत्ती य, सो उम्मुक्कबालभावो तेहिं देवेहिं पुवभवपिययाए विजाजभएहि पन्नत्तिमादियाओ सिक्खाविओ, सो मणिपाउआहिं कंचणकुंडियाए आगासेण हिंडइ, अण्णया बारवैमागओ, वासुदेवेण पुच्छिओ-किं शौचं इति !, सो ण तरति णिवेढेऊ, वक्खेवो कओ, अण्णाए कहाए उढेत्ता पुषविदेहे सीमंधरसामि जुगबाढूवासुदेवो पुच्छइ-किं शौचं !, तित्थगरो भणइ-सचं सोयंति, तेण एगेण पएण सच्चं पज्जाएहि ओवहारियं, पुणो अवरविदेहं गओ, जुगंधरतित्थगरं महाबाहू नाम वासुदेवो पुच्छइ तं चेव, तस्सवि सक्खं उवगयं, पच्छा बारवैमागओ वासुदेवं भणइ-किं ते तया पुछियं, दिवसे उपवासं कुरुतः, तौ तं नारदमशोकवृक्षस्याधस्तात् पूर्वाह्ने स्थापयित्वोम्छतः, इतश्च वैतात्ये वैश्रमणकायिका देवा जृम्भकास्तेनाध्वना व्यतिब्रजन्ति, प्रेक्षन्ते दारकं, अवधिनाऽऽभोगयन्ति, स तेषां देवनिकायाकयुतः, ततस्तदनुकम्पया तो छायां स्तम्भयन्ति-दुःखमुष्णे तिष्ठतीति, प्रतिनिवृत्तः निशीथ्यः (गुप्ता विद्याः) शिक्षितः, केचिद् भणन्ति-एषाऽशोकपृच्छा नारदोत्पत्तिश्च, स उन्मुक्तबालभावस्तैर्देवैः पूर्वभवप्रियतया विद्याजृम्मकैः प्रज्ञस्यादिकाः शिक्षितः, स मणिपादुकाभ्यां काञ्चनकुण्डिकयाऽऽकाशेन हिण्डते, अन्यदा द्वारवतीमागतो, वासुदेवेन पृष्ठः-स न शक्नोत्युत्तरं दातुं, उत्क्षेपः कृतः, अन्यया कथयोत्थाय पूर्वविदेहेषु सीमन्धरस्वामिनं युगबाहुवासुदेवः पृच्छति- तीर्थकरो भणति-सत्यं शौच मिति, तेनैकेन पदेन सत्यं पर्यायैरवधारिस, पुनरपरविदेहेषु युगन्धरतीर्थकरं महाबाहुर्नाम वासुदेवः पृच्छति तदेव, तस्मादपि साक्षादुपगतं, पश्चाद् द्वारवतीमागतो वासुदेवं भणति-किं त्वया सदा पृष्टी ताहे सो तं भणइ-सोयंति, भणइ-सच्चंति, पुच्छिओ किं सच्चं?, पुणो ओहासइ, वासुदेवेण भणियं-जहिं ते एयं पुच्छियं तहिं पर्यपि पुच्छियं होतंति खिसिओ, तेण भणिय-सच्चं भट्टारओ न पुच्छिओ, विचिंतेउमारद्धो, जाई सरिया, पच्छा अतीव सोयवंतो पत्तेयबुद्धो जाओ, पढममज्झयणं सो चेव वदै, एवं सोएण जोगा समाहिया भवंति 11 / सोएत्ति गयं, इयार्णि सम्मद्दिवित्ति, संमईसणविसुद्धीएवि किल योगाः सङ्गृह्यन्ते, तत्थ उदाहरणगाहासागेयम्मि महायल विमलपहे चेव चित्तकम्मे य । निप्फत्ति छट्टमासे भुमीकम्मस्स करणं च ॥ 1297 ॥ अस्या व्याख्या कथानकादवसेया, साएए महबलो राया, अत्थाणीए दूओ पुच्छिओ-किं नत्थि मम जं अनेर्सि रायाण अथित्ति', चित्तसभत्ति, कारिया, तत्थ दोवि चित्तकरावप्रतिमौ विख्यातौ विमल प्रभाकरश्च, तेर्सि अद्धद्धेर्ण अप्पिया, जवणियंतरिया चित्तेइ, एगेण निम्मवियं, एगेण भूमी कया, राया तस्स तुह्रो, पूइयो य पुच्छिओ य,प्रभाकरो पुच्छिओ भणइ-भूमी कया, न ताव चित्तेमित्ति.रायाभणड-केरिसया भूमी कयत्ति,जवणिया अवणीया, इयरं चित्तकम्म तदा स तं मणति-शौचमिति, भणति सत्यमिति, पृष्टः किं सत्यं !, पुनरपभ्राजते, वासुदेवेन भणितं-यत्र स्वयैतत् पृष्टं तत्रैतदपि पृष्टममविष्यदिति निभत्सितः, तेन भणित-सत्यं भहारको न पृष्टः, विचिन्तयितुमारब्धः, जातिः स्मृता, पश्चादतीव शौचवान् प्रत्येको जातः, प्रथममध्ययनं स एव (तो) बदति । एवं शोचेन योगाः संगृहीता भवन्ति । शौचमिति गतं,हदानी सम्यग्दृष्टिरिति, सम्यग्दर्शनविण्यापि, सत्रोदाहरणगाथा । साकेते महाबलो राजा, भास्थाम्यां तूतः पृष्टः-किं नास्ति मम यदम्येषां राज्ञा भस्ति, चित्रसमेति, कारिता, तत्र द्वौ चित्रकरो, ताभ्यामर्धामों अर्पितवान्, यवनिकान्तरितो चित्रयतः, एकेन निर्मितं, एकेन भूमी कृता, राजा तमै वष्टः, पूजित पटव प्रभाकरः प्रष्टो भणति-भूमी कृता, म तावत् चित्रयामीति, राजा भणवि-कीरी भूमिः कृतेति, यवनिकाउपनीता, इसरचित्रकर्म Page #154 -------------------------------------------------------------------------- ________________ 145 आवश्यकहारिभद्रीया निम्मलयरं दीसइ, राया कुविओ, विन्नविओ-पभा एत्थ संकेतत्ति, तं छाइय, नवरं कुडे, तुढेण एवं चेव अच्छउत्ति भणिओ, एवं संमत्तं विसुद्धं कायवं, तेनैव योगाः सङ्ग्रहीता भवन्ति 12 / सम्यग्दृष्टिरिति गतं, इयाणिं समाहित्ति समाधानं, तत्थोदाहरणगाहा णयरं सुदंसणपुरं सुसुणाए सुजस सुव्वए चेव । पव्वज सिक्खमादी एगविहारे य फासणया ॥ 1298 ॥ ___ व्याख्या-कथानकादवसेया, तच्चेदम्-सुदंसणपुरे सुसुनागो गाहावई, सुजसा से भजा, सड्ढाणि, ताण पुत्तो सुबओ नाम सुहेण गम्भे अच्छिओ सुहेण वडिओ एवं जाव जोवणत्यो संबुद्धो आपुच्छित्ता पबइओ पढिओ, एकालविहारपडिमापडिवण्णो, सक्कपसंसा, देवेहि परिक्खिओ अणुकूलेण, धण्णो कुमारबंभचारी एगेण, बीएण को एयाओ कुलसंताणच्छेदगाओ अधण्णोत्ति, सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिजंतगाणि, कलुर्ण कूर्वति, तहावि समो, पच्छा सबेवि उऊ विउविता दिखाए इत्थियाए सविब्भमं पलोइयं मुकदीहनीसासमवगूढो, तहावि निर्मलतरं दृश्यते, राजा कुपितः, विज्ञप्त-प्रभाऽत्र संक्रान्तेति, तच्छादितं, नवर कुव्यं, तुष्टेनैवमेव तिष्ठस्विति भणितः, एवं सम्यक्त्वं विशुद्ध कर्तव्यं । इदानीं समाधिरिति, तत्रोदाहरणगाथा । सुदर्शनपुरे शिशुनागः श्रेष्ठी, सुयशास्तस्य भार्या, श्राद्धौ, तयोः पुत्रः सुब्रतो नाम सुखेन गर्भे स्थितः सुखेन वृद्धः एवं यावत् यौवनस्थः संबुद्धः, आपृच्छय प्रवजितः पठितः, एकाकिविहारप्रतिमा प्रतिपमः, शक्रप्रशंसा, देवैः परीक्षितोऽनुकूलेन, धन्यः कुमारब्रह्मचारी एकेन, द्वितीयेन क एतस्मात् कुलसन्तानच्छेदकादधन्य इति?,स भगवान् समः, एवं मातापितरौ स्वविषयप्रसक्ती दर्शिती, पश्चात् मार्यमाणी, करुणं कूजतः, तथाऽपि समः, पश्चात् सर्वा ऋतवो विकुर्विता दिव्यया स्त्रिया सविभ्रमं प्रलोकितं मुक्तदीर्घनिःश्वासमुपगूढः तथाऽपि. संजमे समाहिततरो जाओ, णाणमुप्पण्णं, जाव सिद्धो 13 / समाहित्ति गर्य, आयारेत्ति इयाणिं, आयारौवगच्छणयाए योगाः सङ्गृह्यन्ते, एत्थोदाहरणगाहापाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणे य । सोहम्मपलियपणए आमलकप्पाइ णविही ॥ 1299 ॥ ___ व्याख्या कथानकादवसेया, तच्चेदं-पाडलिपुत्ते हुयासणो माहणो, तस्स भजा जलणसिहा, सावगाणि, तेसिं दो पुत्ताजलणो डहणो य, चत्तारिवि पवैयाणि, जलणो उजुसंपण्णो, डहणो मायाबहुलो, एहित्ति वच्चै, वञ्चाहि एइ, सो तस्स ठाणस्स अणालोइयपडिकतो कालगओ, दोवि सोधम्मे उववन्ना सकस्स अभितरपरिसाए, पंच पलिओवमाति ठिती, सामी समोसढो आमलकप्पाए अंबसालवणे चेइए, दोवि देवा आगया, नट्टविहिं धाएंति दोविजणो, एगो उज्जुगं विउविस्सामित्ति उजुगं विउबै, इमस्स विवरीयं, तं च दळूण गोयमसामिणा सामी पुच्छिओ, ताहे सामी तेसिं पुषभवं कहेइ-मायादोसोत्ति, 1 संयमे ससाहिततरो जातः, ज्ञानमुत्पमं यावत् सिद्धः । समाधिरिति गसं, आचार इतीदानी, माचारोपगततया योगाः, अत्रोदाहरणगाथा । पाटलिपुत्रे हुताशनो ब्राह्मणः, तस्य भार्या ज्वलनशिखा, श्रावकी, तयोद्वौं पुत्रौ-ज्वलनो दहनश्च, चत्वारोऽपि प्रबजिताः, ज्वलन ऋजुतासंपनः, दहनो मायाबहुला, मायाहीति ब्रजति व्रजेत्यायाति, स तस्य स्थानस्यानालोचितप्रतिक्रान्तः कालगतः, द्वावपि सौधर्मे उत्पन्नौ शक्रस्याभ्यन्सरपर्षदि, पञ्च पल्योपमानि स्थितिः, स्वामी समवसृतः आमलकल्पायामानशालवने चैत्ये, द्वावपि देवावागतौ नृत्यविधि दर्शयतः द्वावपि जनौ, एक ऋजु विकुर्वयिष्यामीति ऋजुकं विकुर्वति, अस्य विपरीतं, तच दृष्ट्वा गौतमस्वामिना स्वामी पृष्टः, तदा स्वामी तयोः पूर्वभवं कथयति-मायादोष इति. एवं आयारोपगयत्तणेण जोगा संगहिया भवंति 14 / आयारोवगेत्ति गयं, इयाणि विणओवगयत्तणेण जोगा संगहिया भवंति, तत्थ उदाहरणगाहाउज्जेणी अंबरिसी मालुग तह निंबए य पव्वजा । संकमणं च परगणे अविणय विणए य प्द्दिब्त्ती॥1300| ___ व्याख्या कथानकादवसेया, तच्चेदं-उजेणीए अंबरिसी माहणो, मालुगा से भज्जा, सहाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पबइओ, सो दुषिणीओ काइयभूमीए कंटए निक्खिवाइ सम्झायं पठविन्ताणं छीयै, असज्झायं करेइ, सर्व च सामायारी वितहं करेइ, कालं उवहणइ, ताहे पवैया आयरियं भणंति-अथवा एसो अच्छौ अहवा अम्हेत्ति, निच्छुढो, पियावि से पिट्टओ जाइ, अन्नस्स आयरियस्स मूलं गओ, तत्थवि निच्छूढो, एवं किर उजेणीए पंच पडिस्सगसयाणि सवाणि हिंडियाणि, निच्छूढो यसो खंतो सन्नाभूमीए रोवै, सो भणइ-किं ख्ण्ता। रोवसित्ति, तुम नाम कयं निंबओत्ति एयं न अण्णहत्ति, एएहिमणभागेहिं आयारेहि तुझंतेण एहिं च अहंपि ठार्य इति गतं, इदानीं विनया समं प्रवजितः, सादा प्रजित माया, माडी, निम्बकः पुत्रा, मालका सामाचारी वितां करोति, कालमुपहात, एवं किलोजरि एवमाचारोपगततया योगाः संगृहीता भवन्ति । आचारोपग इति गतं, इदानीं विनयोपगतस्बेन योगाः संगृहीता भवन्ति, तत्रोदाहरणगाथा । उजविम्यामम्बर्षि झणः, मालुका तस्य भार्या, श्राद्धौ, निम्बकः पुत्रः, मालुका कालगता, स पुत्रेण समं प्रवजितः, स दुनिईतः कायिकीभूमौ कण्टकान निक्षिपति स्वाध्यायं प्रस्थापयत्सु (साधुषु) क्षौति, मास्वाध्यायं करोति, सर्वां च सामाचारी वितयां करोति, कालमुपहन्ति, तदा प्रवजिता भाचार्य भणन्तिमथ चैष तिष्ठतु अथवा वयमिति, निष्काशितः, पिताऽपि तस्य पृष्ठे याति, भन्यस्याचार्यस्य मूलं गतः, तत्रापि निष्काशितः, एवं किलोजयिम्यो पत्र प्रति. श्रयशतानि सर्वाणि हिण्डिता, निष्काशितब स वृद्धः संशाभूमौ रोदिति, स भणति-किं वृद्ध! रोदिषीति , तव नाम कृतं निम्बक इति एतनाम्ययेति, एतैर. भाग्यैराचारैस्स्वदीरधुनाऽहमपि sthiti Jain Education Interational Page #155 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया 146 नलभामि, न य घट्ट उप्पबइउं, तस्सवि अधिती जाया, भणइ-वंता! एक्कसि कहिंचि ठाहिं मग्गाहि, भणइ-मग्गामि जै विणीओ होसि एकसि नवरं जै, पपइयाणं मूलं गया, पचइयगा खुहिया, सो भणइ-न करेहित्ति, तहवि निच्छति, आयरिया भणंति-मा अजो ! एवं होह, पाहुणगा भते, अजकलं जाहिति, ठिया, ताहे खुलओ तिण्णि 2 उच्चारपासवणाणं बारस भूमीओ पडिलेहित्ता सषा सामायारी, विभासियवा अवितहा, साहू तुढा, सो निवओ अमयखुड्डगो जाओ, तरतमजोगेण पंचवि पडिस्सगसयाणि ताणि मंमाणियाणि आराहियाणि, निग्गंतुं न दिति, एवं पच्छा सो विणओवगो जाओ, एवं कायवं 15 / विणओवएत्ति गयं, इयाणि धीमई यत्ति, धितीए जो मतिं करेइ तस्य योगाः सगृहीता भवन्ति, तत्थोदाहरणगाहा नयरी य पंडुमहुरा पंडववंसे मई य सुमई या वारीवसभारुहणे उप्पाइय सुट्टियविभासा ॥ 1301 ॥ व्याख्या कथानकादवसेया, तच्चेदं-णयरी य पंडुमहुरा, तत्थ पंच पंडवा, तेहिं पचयंतेहिं पुत्तो रजे ठविओ, 1न लभे, न च वर्तते उत्प्रनजितुं, तस्याप्यतिर्जाता, भणति-वृद्ध !, एकशः कुत्रापि स्थितिमन्वेषय, भणति-मार्गयामि यदि विनीतो भवस्येकशः, पर यदि, प्रवजितानां मूलं गतौ, प्रबजिताः क्षुब्धाः, समाति-न करिष्यतीति, तथापि नेच्छन्ति, आचार्या भणन्ति-मैवं भवतार्याः, प्राघूर्णको भवता, मथ कल्ये यास्यत इति, स्थिती, तदा क्षुल्लकः तिस्रः 2 उच्चारप्रश्रवणयोदश भूमीः प्रतिलिख्य सर्वाः समाचारीः (करोति), विभाषितव्याः अवितथाः, साध. वस्तुष्टाः, स निम्बकोऽमृतालको जातः, तरतमयोगेन पश्चापि प्रतिश्रयशतानि तानि ममीकृतानि आराद्धानि, निर्गन्तुं न ददति, एवं स पश्चात् स विनयोपगो जातः, एवं कर्तव्यं । विनयोपग इति गतं, इदानी प्रतिमतिरिति, तौ यो मतिं करोति तस्य-तत्रोदाहरणगाथा । नगरी च पाण्डमथुरा, तन्त्र पत्र पाण्डवाः, तैः प्रव्रजनिः पुत्रो राज्ये स्थापितः. ते अरिहनेमिस्स पायमूले पठिया, हत्थकप्पे भिक्ख हिंडिता सुणेति-जहा सामी कालगओ, गहियं भत्तपाणं विगिचित्ता सेत्तंजे पथए भत्तपञ्चक्खायं करेंति, णाणुप्पत्ती, सिद्धा y|तान्न् वंसे अण्णो राया पंडुसेणो नाम, तस्स दो धूयाओ-मई सुमई य ताओ उज्जते चेइयवंदियाओ सुरळं वारिवसभेण [ वारिवसभी नाम वहणं तेण ] समुद्देण एइ, उप्पाइयं उद्वियं, लोगो खंदरुद्दे नमसइ, इमाहि धणियतराग अप्पा संजमे जोइओ, एसो सो कालोत्ति, भिन्नं वहणं, संजयत्तंपि सिणायगतंपि कालगयाओ सिद्धाओ, एगस्थ सरीराणि उच्छलियाणि, सुट्ठिएण लवणाहिवइणा महिमा कया, देवुजोए ताहे तं तित्थं जायं, दोहिवि ताहे धीतीए मतिं करेंतीहि जोगा संगहिया, धीमई यत्ति गयं 16, इयाणिं संवेगेत्ति, सम्यगवेगः संवेगः तेण संवेगेण जोगा संगहिया भवंति, तत्रोदाहरणगाथाद्वयंचंपाए मित्तपभेधणमित्तेधणसिरी सुजाते y|पिय्ण्गू धम्मघोसे य अरक्खुरी चेव चंदघोसे y॥ 1302 ॥ चंदजसा रायगिहे वारत्तपुरे अभयसेण वार्त्ते। सुसुमार धुंधुमारे अंगारवई य पजोए ॥ 1303 ॥ तेऽरिष्ठनेमेः पावमूलं प्रस्थिताः, हस्तिकल्पे हिण्डमानाः शृण्वन्ति-यथा स्वामी कालगतः, गृहीतं भक्तपानं त्यक्त्वा शत्रुजये पर्वते भक्तप्रत्याख्यान कुर्वन्ति, शानोस्पत्तिः सिद्धाश्च । तेषां वंशे भन्यो राजा पाण्डुषेणो नाम, तस्य द्वे दुहितरौ-मतिः सुमतिश्च, ते उजयन्ते चैत्यवन्दिके सुराष्ट्रं वाहनेन समुने. णायातः सत्पात स्थितः, कोकः स्कन्दरुदौ नमस्थति, आभ्यो बाडतरमात्मा संयमे योजितः, एष स काल इति, भिमं प्रवहणं, संयतत्वमपि स्नातकमपि कालगते सिद्धे, एकत्र शरीरे उच्छहिते, सुस्थितेन लवणाधिपतिना महिमा कृतः, देवोद्योते तत्र प्रभासास्यं तत् तीर्थं जातं, द्वाभ्यामपि तदा वृत्तौ मालि कुर्वतीम्या योगाः संगृहीताः । तिमतिरिति गतं, इदानी संवेग इति, तेन संवेगेन योगाः संगृहीता भवन्ति । अस्या व्याख्या कथानकादवसेया तच्चेद-चंपाए मित्तप्पभो राया, धारिणी देवी, धणमित्तो सत्थवाहो, धणसिरी भजा,तीसे ओवाइयलद्धओ पुत्तो जाओ, लोगो भणइ-जो एत्थ धणसमिद्धे सत्थवाहकुले जाओ तस्स सुजायंति, निवित्ते वारसाहे सुजाओत्ति से नाम कयं, सो य किर देवकुमारो जारिसो तस्स ललियमण्णे अणुसिक्खंति, ताणि य सावगाणि, तत्थेष णयरे धम्मघोसो अमच्चो, तस्स पियंगू भज्जा, सा सुणेइ-जहा एरिसो सुजाओत्ति, अण्णया दासीओ भणइ-जाहे सुजाओ इओ वोलेजा ताहे मम कहेजह जाव तं णं पेच्छेन्जामित्ति, अण्णया सो मित्तवंदपरिवारिओ तेणंतेण एति, दासीए पियंगूए कहियं, सा निग्गया, अण्णाहि य सवत्तीहिं दिह्रो, ताए भण्णइ-धण्णा सा जीसे भागावडिओ, अण्णया ताओ परोप्परं भणति-अहो लीला तस्स, पियंगू सुजायस्स वेसं करेइ, आभरणविभूसंणेहिं विभूसिया रमै, एवं वच्चै सविलासं, एवं हत्थसोहा विभासा, एवं मित्तेहि समंपि भासइ, अमच्चो ऐगओ, नीसहूं अंतेउरंति पाए सणियं निक्खिवंतो चम्पायां मित्रप्रभो राजा, धारिणी देवी धनमित्रः सार्थवाहः, धनश्रीभोयो, तस्या उपयाचितैलब्धः पुत्रो जातः, कोको भणति-योऽत्र धनसमवें सार्थवाहकुले जातस्तस्य सुजातमिति, निर्वृत्ते द्वादशाहे सुजात इति तस्य नाम कृतं, सच किल देवकुमारो यादशः तस्य ललितमन्येऽनुशिक्षन्ते, ते भाषका' तत्रैव नगरे धर्मघोषोऽमात्यः, तस्य प्रियङ्गः भार्या, सा शृणोति यथेदशः सुजात इति, अन्यदा दासीभणति-यदा सुजातोऽनेन वर्मना व्यतिक्राम्येत् तदा मम कथयेत यावत्तं प्रेक्षयिष्ये इति, अन्यदा स मित्रवृन्दपरिवारितस्तेनाध्वना बाति, दास्या प्रियङ्गवे कथितं, सा निर्गता, अन्याभिश्च सपनीभिः , तथा मण्यते-धन्या सा यस्या भाग्ये भापतितः, अन्यदा ताः परस्परं भणन्ति-अहो लीला तल, प्रियः सुजातस्य वेषं करोति, भाभरणविभूषणैर्विभूषिता रमते, एवं प्रजति सवितासं, एवं हस्तशोभा विभाषा, एवं मित्रैः सममपि भाषते, अमात्योऽतिगतः, विनष्टमन्तःपुरमिति पादौ शनैः निक्षिपन् Page #156 -------------------------------------------------------------------------- ________________ 147 भावश्यकहारिभद्रीया बारछिदेणं पलोएइ, दिट्ठा विखुड्डुती, सो चिंतेइ-विनठं अंतेउरंति, भणइ-पच्छण्णं हौ, मा भिण्णे रहस्से सैरायाराउ होहिंति, मारेउं मग्गइ सुजायं, बीहेइ य, पिया य से रण्णो निरायं अच्छिओ, मा तओ विणासं होहित्ति, उवार्य चिंतेइ, लद्धो उवाओत्ति, अण्णया कूडलेहेहिं पुरिसा कया, जो मित्तप्पहस्स विवक्खो, तेण लेहा विसजिया तेणंति, सुजाओ वत्तबो-मित्तप्पभरायाणं मारेहि, तुम पगओ राउले, तओ अद्धरजियं करेमि, तेण ते लेहा रण्णो पुरओ वाइया, जहा तुमं मारेयवोत्ति, राया कुविओ, तेवि लेहारिया वज्झा आणत्ता, तेणं ते पच्छण्णा कया, मित्तप्पभो चिंतेइ-जै लोगनायं कज्जिहि तो पौरे खोभो होहित्ति, ममं च तस्स रपणो अयसो दिज, तओ उवाएण मारेमि, तस्स मित्तप्पहस्स एग पञ्चंतणयरं अरक्खुरी नाम, तत्थ तस्स मणूसो चंदज्झओ नाम, तस्स लेहं देइ (ग्रं018000)जहा सुजार्य पेसेमित मारेहित्ति, पेसिओ, सुजायं सहावेत्ता भणइ-वञ्च अरक्खुरी, तत्थ रायकजाणि पेच्छाहि गओतं णयरिं अरक्खुरिनाम, दिहो द्वारच्छिद्रेण प्रलोकयति, व्या क्रीडन्ती, सचिन्तयति-विनष्टमन्तःपुरमिति, भणति-प्रच्छन्नं भवतु, मा भिजे रहस्से स्वैराचारा भूवनिति, मारयितुं मार्गयति सुजातं, बिभेति च, पिता च तस्य रहो नितरां स्थितः, मा ततो विनाशो भूदिति, उपायं चिन्तयति, लब्ध उपाय इति, अन्यदा कूटलेख: (युक्ताः) पुरुषाः कृताः, यो मित्रप्रभस्य विपक्षः तेन लेख विसृष्टास्तमै इति, सुजातो वक्तव्यः-मित्रप्रभराज मारय, स्वं प्रगतो राजकुले, तत माधराजिक करोमि, तेन ते लेखा राज्ञः पुरतो वाचिता यथा रवं मारयितव्य इति, राजा कुपितः, ते लेखहारका वध्या भाज्ञप्ताः, तेन ते प्रच्छन्नाः कृताः, मित्रप्रभश्चिन्तयतियदि कोकज्ञातं क्रियते तदा पुरे क्षोभो भविष्यतीति, मद्यं च तस्य राज्ञोऽयशो दास्यति, तत उपायेन मारयामि, तस्य मित्रप्रभस्यैकं प्रत्यन्तनगरमारधुरं नाम, तत्र तस्य मनुष्यश्चन्द्रध्वजो नाम, तसे लेखं ददाति-यथा सुजातं प्रेपयामि तं मारयेरिति, प्रेपितः, सुजातं शब्दयित्वा भणति-बजारक्षुरं, तन्त्र राज्यकार्याणि प्रेक्षस्व, गतः तो नगरीमारक्षुरी नाम, राष्टः अच्छौ वीसत्थो मारिजिहितित्ति दिणे 2 एगठ्ठा अभिरमंति, तस्स रूवं सीलं समुदायारं दणं चिंतेइ-नवरं अंतेउरियाहिं समं विणठोत्ति तेण मारिजइ, किह वा एरिसं रूवं विणासेमित्ति उस्सारित्ता सधं परिकहेइ, लेहं च दरिसेइ, तेण सुजाएण भण्णइ-जं जाणसि तं करेहि, तेण भणियं-तुमं न मारेमित्ति, नवरं पच्छण्णं अच्छाहि, तेण चंदजसा भगिणी दिण्णा, सा य तज्जाइणी तीए सह अच्छइ, परिभोगदोसेण तं वट्टै सुजायस्स ईसि संकंत, सावि तेण साविया कया, चिंतेइ-मम कएण एसो विणहोत्ति संवेगमावण्णा भत्तं पञ्चक्खाइ, तेणं चेव निजामिया, देवो जाओ, ओहिं पउंजइ, दणागओ, बंदित्ता भणइ-किं करेमि !, सोवि संवेगमावण्णो चिंतेइ-जहा अम्मापियरोपेच्छिज्जामि तो पचयामि, तेण देवेण । विउविया नगरस्सुवरिं, नागरा राया य धूवपडिग्गहहत्था पायवडिया विण्णवेंति, देवो तासेइ-हा ! दासत्ति सुजाओ समणोबासओ अमच्चेण अकजे दूसिओ, अज मे चूरेमि, तो नवरि मुयामि जै तं आणेह पसादेह णं, कहिं !, सो भणइ-एस तिष्ठतु विश्वस्तो मार्यते इति दिने 2 एकस्थौ अभिरमेते, तस्य रूपं शीलं समुदाचारं दृष्टा चिन्तयति-नवरमन्तःपुरिकाभिः समं विनष्ट इति तेन मार्यते, कथं वेदृशं रूपं विनाशयामीति?, उत्सार्य सर्व परिकथयति, लेखं च दर्शयति, तेन सुजातेन भण्यते-यजानासि तत् कुरु, तेन भणितं-स्वां न मार. पामीति, नवरं प्रच्छन्नं तिष्ठ, तेन चन्द्रयशा भगिनी दत्ता, सा च तज्जातीया (स्वग्दोषदुष्टा) तया सह तिष्ठति, परिभोगदोषेण तत् वर्तते सुजातस्तेषत संक्रान्तं, साऽपि तेन श्राविकीकृता, चिन्तयति मम कृतेनैप विनष्ट इति संवेगमापना भक्तं प्रत्याख्याति, तेनैव नियामिता, देवो जातः, अवधि प्रयुणक्ति दृष्ट्वा आगतः, वन्दित्वा भणति-किं करोमि ?, सोऽपि संवेगमापनश्चिन्तयति-यथा मातापितरौ प्रेक्षेयं तदा प्रव्रजेयं, तेन देवेन शिला विकुर्विता नगरस्योपरि, मागरा राजा च धूपप्रतिग्रहहस्ताः पादपतिता विज्ञपयन्ति, देवस्वासयति-हा दासा इति, सुजातः श्रमणोपासकोऽमात्ये नाकार्ये दूषितः, भय भवतभूयामि, तहि परं मुञ्चामि यदि तमानयत प्रसादयतेनं, क?, स भणति-एप. उजाणे, सणायरो राया निग्गओ खामिओ, अम्मापियरो रायाणं च आपुच्छित्ता pavaio, अम्मापियरोवि अणुपवैयाणि, ताणि सिद्धाणि, सोऽवि धम्मघोसो निविसओ आणत्तो जेणं तस्स गुणा लोए पयरति, यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुन्नाः॥1॥ अथवा-विषमसमैर्विषमसमाः, विषमैर्विषमाः समैः स्माचाराः। करचरणकर्णनासिकदन्तोष्ठनिरीक्षणैः पुरुषाः ॥ 2 ॥ पच्छा सो य नियमावण्णो सच्चं मए भोगलोभेण विणासिओत्ति निग्गओ, हिंडतोरायगिहे पयरे थेराणं अंतिए पबइओ, विहरंतो बहु स्सुओ वारत्तपुरं गओ, तत्थ अभयसेणो राया, वारत्नओ अमच्चो, भिक्खं हिंडतो वरत्तगस्स घरं गओ धम्मघोसो, तत्थ महुघयसंजुत्तं पायसथालं नीणीयं, तओ बिंदू पडिओ, सो पारिसाडित्ति निच्छइ, वारत्तओ ओलोयणगओ पेच्छइ, किं मन्ने नेच्छइ 1, एवं चिंतेइ जाव ( ताव ) तत्थ मच्छिया उलीणा, ताओ घरकोइलिया पेच्छइ, तंपि सरडो, सरडंपि मजारो, तंपि पच्चंतियसुणओ, तंपि वत्थधगसुणओ, ते दोवि भंडणं लग्गा, सुणयसामी उवठिया, भंडणं जायं, मारामारी, बाहिं निग्गया पाहुणगा बलं मचाने, सनागरो राजा निर्गतः क्षामितः, मातापितरौ राजानं चापृच्छय प्रवजितः, मातापितरावपि अनुप्रवजितौ, ते सिद्धाःसोऽपि धर्मघोषो निर्विषय आज्ञप्तो येन तस्य गुणा कोके प्रचरन्ति, पश्चात् स च निर्वेदमापनःसत्यं मया भोगलोभेन विनाशित इति निर्गतः, हिण्डमानो राजगृहे नगरे स्थविराणामन्तिके प्रवजितः, विहरन् बहुश्रुतो वारत्रकपुरं गतः, तत्राभयसेनो राजा, वारत्रकोऽमात्यः, भिक्षा हिण्डमानो वारत्रकस्य गृहं गतो धर्मघोषः, तत्र घृतमधुसंयुकं पायसस्थालमानीतं, ततो बिन्दुः पतितः, स परिशारिरिति नेच्छति, वारत्रकोऽवलोकनगतः पश्यति, किं मन्ये नेच्छति, एवं यावचिन्तयति तावत्सत्र मक्षिक मागताः ततो (ताः) गृहकोकिला तामपि सरटः सरटमपि मार्जारः तमपि प्रत्यन्तिकः श्वा तमपि वास्तव्यः श्वा, तौ द्वावपि भण्डयितुं कनौ, श्वस्वामिनायु पस्थिती, युद्धं जातं, दण्डादण्ड्यादि, बहिर्निर्गताः प्राघूर्णकाः बलं Page #157 -------------------------------------------------------------------------- ________________ 148 मावश्यकहारिभद्रीया 'पिंडेत्ता आगया, महासमरसंघाओ जाओ, पच्छा वारत्तगो चिंतेइ-एएण कारणेण भगवं नछइत्ति, सोहणं अज्झवसाणं उवगओ, जाई संभरिया, संबुद्धो, देवयाए भंडगं उवणीयं, सो वारत्तरिसी विहरतो सुसुमारपुरं गओ, राया, तस्स अंगारवई धूया, साविया, तत्थ परिवायगा उवागया, वाए पराजिया, पदोसमावन्ना से सावत्तए पाडेमित्ति चित्तं फलए लिहित्ता उज्जेणीए पज्जोयस्स दसेइ, पज्जोएण पुच्छियं, कहियं चणाए, पजोओ तस्स दूयं पेसइ, सो धुंधुमारेण असक्कारिओ निच्छूढो, भणइ पिवासाए-विणएणं वरिजइ, दूएण पडियागएण बहुतरगं पज्जोयस्स कहियं, आसुरुत्तो, सबबलेणं निग्गओ, सुंसुमारपुरं वेढेइ, धुंधुमारो अंतो अच्छइ, सोय वारत्तगरिसीएगत्थ नागघरे चञ्चरमूले ठिएल्लगो, सो राया भीओ एस महाबलवगोत्ति, नेमित्तगं पुच्छइ, सो भणइ-जाह-जाव नेमित्तं गेण्हामि, चेडगरूवाणि रमंति ताणि भेसावियाणि, तस्स वारत्तगस्स मूलं आगयाणि रोवंताणि, ताणि भणियाणि-मा बीहेहित्ति, सो आगंतूण भणइ-मा पिण्डयित्वा आगताः, महासमरसंघातो जातः, पश्चाद्वारत्रकश्चिन्तयति-एतेन कारणेन भगवा पीदिति, शोभनमध्यवसानमुपगतः, जातिः स्मृता, संबुद्धः, देवतयोपकरणमुपनीतं, स वारत्रकऋपिर्विहरन् शिशुमारपुरं गतः, तत्र धुन्धुमारो राजा, तस्याङ्गारवती दुहिता, श्राविका, तत्र परिवाजिका भागता, वादे (तया) पराजिता, तस्याः प्रद्वेषमापना सापत्नये पातयामीति चित्रं फलके लिखित्वोजयिन्यां प्रद्योताय दर्शयति, प्रद्योतेन पृष्टं, कथितं चानया, प्रद्योतस्तस्मै दूतं प्रेषयति, स धुन्धुमारेणासत्कृतो निष्काशितः, भणितः पिपासया-विनयेन त्रियते, दूतेन प्रत्यागतेन बहुतरं प्रद्योतस्य कथितं, क्रुद्धः, सर्वबलेन निर्गतः, शिशुमारपुर वेष्टयति, धुन्धुमारोऽन्तः तिष्ठति, स च वारत्रकर्षिरेकत्र चस्वरमूले स्थितोऽस्ति, स राजा भीत एष महाबल इति, नेमित्तिकं पृच्छति, म भणति-यात यावन्निमित्तं गृह्णामि, चेटा रमन्ते ते भापितास्तस्य वास्त्रकस्य पार्थमागता रुदन्तः, से भणिता-मा भैप्टेति, स आगत्य भणवि-मा पीहेहित्ति, सुझं जओ, ताहे मज्झण्हे ओसण्णद्धाणं उवरि पडिओ, पजोओ वेढित्ता गहिओ, णयरिं आणिओ, बाराणि बद्धाणि. पज्जोओ भणिओ-कओमुहो ते वाओ वाइ, भणइ-जं जाणसि तं करेह, भणइ-किं तुमे महासासणेण वहिएण', ताहे से महाविभूईए अंगारवई पदिण्णा, दाराणि मुक्काणि, तत्थ अच्छइ, अण्णे भणति-तेण धुंधुमारेण देवयाए उववासो कओ, तीए चेडरूवाणि विउबिया णिमित्तं गहियंति, ताहे पज्जोओ णयरे हिंडइ, पेच्छइ अप्पसाहणं रायाणं, अंगारवति पुच्छइ-कहं अहं गहिओ ?, सा साधुवयणं कहेइ, सो तस्स मूलं गओ, वंदामि निमित्तिगखमणंति, सो उवउत्तो जाव पबजाउ, चेडरूवाणि संभरियाणि । चंदजसाए सुजायस्स धम्मघोसस्स वारत्तगस्स सबेसि संवेगेणं जोगा संगहिया भवंति, केई तु सुरवरं जाव मियावई पवैया परंपरओ एयपि कहेइ 17 / संवेगत्ति गयं, इयाणि पणिहित्ति, पणिही नाम माया, -दधपणिही य भावपणिही य, दवपणिहीए उदाहरणगाहा , भेष्टेति, तव जयः, तदा मध्याह्ने उत्सनद्धानामुपरि पतितः, प्रद्योतो वेष्टयित्वा गृहीतः, नगरीमानीतः, द्वाराणि बद्धानि, प्रद्योतो भणितः-कुतोमुखस्ते वातो वाति, भणति-यजानासि तस्कुरु, भणति-किं त्वया महाशासनेन विनाशितेन , तदा तस्मै धुन्धुमारेण महाविभूत्याङ्गारवती दत्ता, द्वाराणि मुस्कलितानि, सत्र तिष्ठति, भन्ये भणन्ति-तेन धुन्धुमारेण देवतायै उपवासः कृतः, तया चेटा विकुर्विता निमित्तं गृहीतमिति, तदा प्रद्योतो नगरे हिण्डमानः प्रेक्षते राजानमपसाधनं, भङ्गारवती पृच्छति-अहं कथं गृहीतः, सा साधुवचनं कथयति, स. तस्य पार्श्व गतः, वन्दे नैमित्तिकक्षपणकमिति, स उपयुक्तो यावत् प्रव्रज्या चेटाः स्मृताः। चन्द्रयशसः सुजातस्य धर्मघोषस्य वारनकस्य सर्वेषां संवेगेन योगाः संगृहीता भवन्ति, केचिसु सुरवरं यावत् मृगापतिः प्रवजिता (पषः)परम्परका एममपि कथयन्ति । संवेग इति गतं, इदानीं प्रणिधिरिति, प्रणिधिर्माया, साद्विविधा-द्रव्यप्रणिधिश्च भावप्रणिधिव, पप्रणिधादाहरणगाथाभरुयच्छे जिणदेवो भयंतमिच्छे कुणाल भिक्खू यो पैठाण सालवाहण गुग्गुल भगवं च णहवाणे ॥ 1304 ॥ व्याख्या कथानकादवसेया, तच्चेदं-भरुयच्छे णयरे नहवाहणो राया कोससमिद्धो, इओ य पैटाणे सालवाहणो राया बलसमिद्धो, सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसं वा आणेइ तस्स सयसहस्सगं वित्तं देइ, ताहे तेण नहवाहणमणूसा दिवे 2 मारंति, सालवाहणमणुस्सावि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सो खीणजणो पडिजाइ, नासित्ता पुणोवि वितियवरिसे एइ, तत्थवि तहेव नासइ, एवं कालो वच्चै, अण्णया अमच्चो भणइ-ममं अवराहेत्ता निविसयं आणवेह माणुसगाणि य बंधाहि, तेण तहेव कयं, सोवि निग्गंतूण गुग्गुलभारं गहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ, सामंतरजेसु फुटुं-सालवाहणेणं अमच्चो निच्छूढो, भरुयच्छे गाओ, केणति पुच्छिओ को सोत्ति, भणइ-गुग्गुलभगवं नाम अहंति, जेहिंणाओ ताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण भूगुकच्छे नगरे नभोवाहनो राजा कोशसमृखः, इतश्च प्रतिष्ठाने शालवाहनो राजा बलसमृदः, स नभोवाहनं रुणद्धि, स कोशसमृद्धो यो हस्तं वा शीर्ष वाऽऽनयति तस्मै शतसहनद्रव्यं वदाति, तदा तेन नभोवाहनमनुव्या दिवसे 2 मारयन्ति, शालवाहनमनुष्या अपि काश्चनापि मारयित्वाऽऽनयन्ति, स तेभ्यः किचिदपि न ददाति, स क्षीणजनः प्रतियाति, नष्वा पुनरपि द्वितीयक भायाति, तत्रापि तथैव नश्यति, एवं कालो प्रजति, अन्यदाऽमात्यो भणतिमामपराध्य निर्विषयमाज्ञपयत मनुष्यांश्च बधान, तेन तथैव कृतं, सोऽपि निर्गस्य गुग्गुळभारं गृहीत्वा भूगुकच्छमागतः, एकत्र देवकुले तिष्ठति, सामन्तराजेषु विचं-शालवाहनेनामास्यो निष्काशितः, भृगुकन्छे ज्ञासः, केनचित् पृष्टः, कः स इति, भणति-गुग्गुलभगवान् नामाहमिति, यइआंतस्तान् कथयति पेन विधि ना निष्काशितः, पथा लघु (अपराध)ते गणयन्ति, पश्चासभोषाहनेन । Page #158 -------------------------------------------------------------------------- ________________ 149 आवश्यकहारिभद्रीया सुयं, मणुस्सा विसज्जिया नेच्छइ कुमारामच्चत्तणस्स गंधपि सौं, सो य राया सयं आगओ, ठविओ अमच्चो, वीसंमें जाणिऊण भणइ-पुण्णेण रज लब्भइ, पुणोवि अण्णरस जम्मस्स पत्थयणं करेहि. ताहे देवकलाणि थभत खणावणादिएहिं दवं खइयं, सालवाहणो आवाहिओ, पुणोवि ताविजइ, अमच्चं भणइ-तुमं पंडिओत्ति, सो भणैघडामि अंतेउरियाण आभरणेणंति, पुणो गओ पइट्ठाणंति, पच्छा पुणो संतेउरिओ णिधाहेइ, तम्मि णिट्ठिए सालवाहणो आवाहिओ, नस्थि दायचं, सो विणहो, न नयरंपि गहियं, एसा दवपणिही भावपणिहीए उदाहरणं-भरुयच्छे जिणदेवो नाम आयरिओ, भदंतमित्तो कुणालो य तच्चणिया दोवि भायरो वाई, तेहिं पडहओ निकालिओ, जिणदेवो चेइयवंदगो गओ सुणेइ, वारिओ, राउले वादो जाओ, पराजिया दोवि, पच्छा ते विचिंतेइ-विणा एएसिं सिद्धतेण न तीरै एएसिं उत्तरं दाउ, पच्छा माइठाणेण ताण मूले पवैया, विभासा गोविन्दवत्, पच्छा par3हताण उवगर्य, भावओ पडिवन्ना, श्रुतं, मनुष्या विसृष्टा नेच्छति कुमारामात्यगन्धमपि श्रोतुं, सच राजा स्वयमागतः, स्थापितोऽमात्यः, विश्वम्भं ज्ञावा भणति-पुण्येन राज्य लभ्यते, पुनरप्यम्यस्य जन्मनः पथ्यदनं कुरु, सदा देवकुलानि स्तूपतटाकवापीना खामनादिभिः सर्व द्रव्यं खादितं, पालवाहन पाहतः, पुनरपि ताप्यते, भमास्यं भणति-वं पण्डितोऽसि, स भणति-घटयाम्यन्तःपुरिकाणामाभरणानि, पुनर्गतः प्रतिष्ठान मिति, पश्चात् पुनः साम्तःपुरिको निर्वाहयति, तस्मिषिहिते शालवाहन आहूतः, नास्ति दातव्यं, स घिनष्टः, नष्ट नगरमपि गृहीतं, एषा ग्यमणिधिः । भावप्रणिधाबुदाहरणं-भृगुका जिन देवो मामाचार्यः, भवन्तमित्रः कुणालश्च तत्रनिको द्वावपि भ्रातरौ वादिनी, ताभ्यां पटहको निष्काशितः, जिनदेवः चैत्यवन्दनार्थं गतः शृणोति, वारितः, राजकुले वादो जातः, परा. जितौ द्वावपि, पश्चात्ती विचिन्तयतः-विनतेषां सिद्धान्तेन न एतेषामुत्तरं दातुं शक्यते, पश्चात् मातृस्थानेन तेषां पार्थे प्रबजितौ, विभाषा पश्चात् पठतोरुपगतं, भावतः प्रतिपन्नौ, 2 सालिवाहणो * खढिमोत्ति साहू जाया, एसा भावपणिहित्ति । पणिहित्ति गयं 18|झा इयाणिं सुविहित्ति, सुविहीए जोगा संगहिया, विधिरनुज्ञा विधी जस्स इट्ठा, शोभनो विधिः सुविधिः, तत्रोदाहरणं जहा सामाइयनिज्जुत्तीए अणुकंपाए अक्खाणगंबारवई वेयरणी धन्नंतरि भविय अभविए विज्जे । कहणा य पुच्छियंमि य गैनिद्देसे य संबोही ॥ 1305 ॥ सो वानरजूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ (847) ॥ 1306 ॥ ___जाव साहू साहरिओ साहूण समीवं । सुविहित्ति गयं 19 / इयाणिं संवरेत्ति, संवरेण जोगा संगहिजंति, तत्थ पडिवक्खेणं उदाहरणगाहा वाणारसी य कोठे पासे गोवालभदसेणे य । नंदसिरी पउमसिरी रायगिहे सेणिए वीरो ॥ 1307 ॥ व्याख्या कथानकादवसेया, तच्चेदं-रायगिहे सेणिएण वद्धमाणसामी पुच्छिओ, एगा देवी णट्टविहिं उवदंसेत्ता गया का एसा ?, सामी भणइ-वाणारसीए भद्दसेणो जुन्नसेट्ठी, तस्स भजा नंदा, तीए धूया नंदसिरी वरगविवज्जिया, साधू जातौ, एषा भावप्रणिधिरिति । प्रणिधिरिति गतं, इदानीं सुविधिरिति, सुविधिना योगाः संगृह्यन्ते, विधिर्यथा यस्येष्टः, यथा सामायिकनियुक्ती अनुकम्पायामाख्यान-द्वारवती वैतरणिः धन्वन्तरिभव्योऽभव्यश्च वैद्यौ । कथनं च पृष्टे च गतिनिर्देशश्च संबोधिः ॥ 1 ॥ स वानरयूथपतिः कान्तारे सुविहिसानुकम्पया । भासुरवरबोन्दीधरो देवो वैमानिको जातः ॥ 2 ॥ यावत् साधुः संहृतः साधूनां समीपं सुविधिरिति गतं । इवानी संवर इति, संवरेण योगाः संगृह्यन्ते, तत्र प्रतिपक्षेणोदाहरणगाथा । राजगृहे श्रेणिकेन वर्धमानस्वामी पृष्टः, एका देवी नृत्यविधिमुपदये गसा कैपा , स्वामी भणति-वाराणस्यां भद्सेनो जीर्णश्रेष्ठी, तस्य भार्या नन्दा, तस्या दुहिता नन्दश्रीरिति, वरविवर्जिता तत्थ कोट्ठए चेइए पासस्सामी समोसढो, नंदसिरी पवैया, गोवालीए सिस्सिणिया दिण्णा, पुर्व उग्गेण विहरित्ता पच्छा ओसन्ना जाया, हत्थे पाए धोवेइ, जहा दोवती विभासा, वारिजंती उठेऊणं विभत्ताए वसहीते ठिया, तस्स ठाणस्स अणालोइयपडिकंता चुल्लहिमवंते पउमदहे सिरी जाया देवगणिया, एतीए संवरो न कओ, पडिवक्खो सो न काययो, अण्णे भणंति-हत्थिणियारूवेण वाउक्काएइ, ताहे सेणिएण पुच्छिओ, संवरेत्ति गयं 20 / इयाणि 'अत्तदोसोवसंहारेऽत्ति अत्तदोसोवसंहारो कायबो, जै किंचि कहामि तो दुगुणो बंधो होहिति, तत्थ उदाहरणगाहा बारवै अरहषित्ते अणुद्धरी चेव तहय जिणदेवो । रोगस्स य उप्पत्ती पडिसेहो अत्त्स्ण्हारो॥ 1308 ॥ ___ व्याख्या कथानकादवसेया, तच्चेदं वारवतीए अरहमित्तो सेट्ठी, अणुद्धरी भज्जा, सावयाणि, जिणदेवो पुत्तो, तस्स रोगा उप्पण्णा, न तीरै तिगिंच्छिउं, वेज्जो भणइ-मंसं खाहि, नेच्छइ, सयणपरियणो अम्मापियरो य पुत्तणेहेणाणुजापंति, निबंधेवि कहं सुचिरं रक्खियं वयं भंजामि, उक्त च-"वरं प्रवेष्टुं ज्वलितं हताशनं, न चापि भग्नं चिरसश्चितं व्रतम्" तत्र कोष्ठके चैत्ये पार्श्वस्वामी समवसृतः, नन्दश्रीः प्रवजिता, गोपाल्यै शिष्या दत्ता, पूर्वमुग्रेण विहृत्य पश्चादवसना जाता, इस्ती पादौ प्रक्षालयति यथा द्रौपदी विभाषा, वार्यमाणोत्थाय विभक्तायां वसतौ स्थिता, तस्य स्थानस्यानालोचितप्रतिक्रान्ता क्षुल्लकहिमवति पमहूदे श्रीजीता देवगणिका, एतया संवरो न कृतः, प्रतिपक्षः स न कर्त्तव्यः, अन्ये भणन्ति-हस्तिनीरूपेण वातमुद्विरति, (रावान् करोति), तदा श्रेणिकेन पृष्टः, संचर इति गतं, इदानीमात्मदोषोपसंहारेति आत्मदोषोपसंहारः कर्त्तव्यः, यदि किञ्चित् करिष्यामि तर्हि द्विगुणो बन्धो भविष्यतीति, तन्त्रोदाहरणगाथा-द्वारवत्यां भई मित्रः श्रेष्टी, अनुरै भार्या, श्रावकी, जिनदेवः पुत्रः, तस्य रोगा उत्पनाः, न शक्यन्ते चिकिस्सितुं, वैद्यो भणति-मांसं खादय, नेच्छति, स्वजनपरिजनो मातापितरौ च पुत्रस्नेहेना नजानन्ति, निर्धन्धेऽपि कथं सुचिरं रक्षितं व्रतं भनज्मि, Page #159 -------------------------------------------------------------------------- ________________ 150 आवश्यकहारिभद्रीया अत्तदोसोवसंहारो कओ, मरामित्ति सबं सावज पच्चस्ताथ, कहवि कम्मक्खओवसमेणं पौणो, तहावि पञ्चक्खायं चेव, पधजं कयाइओ, सुहज्झवसाणस्स णाणमुप्पण्णं जाय सिद्धो। अत्तदोसोवसंहारोत्ति गयं, 21 / इयाणिं सबकामविरत्तयत्ति, सबकामेसु विरंचियवं, तत्रोदाहरणगाथाउजेणिदेवलासुय अणुरत्ता लोयणा य पउमरहो । संगयओ मणुमैया असियगिरी अहसंकासा ॥ 1309 ॥ ___ व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणीए नयरीए देवलासुओ राया, तस्स भज्जा अणुरत्ता लोयणा नाम, अन्नया सो राया सेजाए अच्छइ, देवी वाले वीयरेइ, पलियं दिटं, भणइ-भट्टारगा! दूओ आगओ, सो ससंभम भयहरिसाइओ उहिओ, कहिं सो, पच्छा मा भणइ-धम्मदूओत्ति,सणियं अंगुलीए वेढित्ता उक्खयं, सोवण्णे थाले खोमजुयलेण वेद्वित्ता णयरे हिंडाविओ, पच्छा अधिति करेइ-अजाए पलिए अम्ह पुबया पबयंति, अहं पुण न पधइओ, पउमरहं रजे ठवेऊण pavaio, देवीवि, संगओ दासो मणुमैया दासी ताणिवि अणुरागेण पवैयाणि, सबाणिवि असियगिरितावसासमं तत्थ . आत्मदोपोपसंहारः कृतः, म्रिय इति सर्व सावा प्रत्याख्यातं, कथमपि कर्मक्षयोपशमेन प्रगुणः तथापि प्रत्याख्यातमेव, प्रव्रज्यां कृतवान् , शुभाध्य, बसायस्य ज्ञानमुत्पन्नं यावत् सिद्धः । आत्मदोषोपसंहार इति गतं, इदानीं सर्वकामविरक्ततेति, सर्वकामेषु विरक्तव्यं, / उज्जयिन्यां नगयों देवलासुतो राजा' तस्य भार्याऽनुरका लोचना नाम्नी, अन्यदा स राजा शय्यायां तिष्ठति, देवी वालान् वीणयति (शोधयति), देव्या वाले पलितं दृष्ट, भणति-भट्टारक! दूत भागतः, स ससंभ्रमं भयहर्षवान् उस्थितः, क सः', पश्चात् सा भणति-धर्मदून इति, शनैरङ्गल्या वेष्टयित्वोत्खातं, सौवर्णे स्थाले क्षौमयुगलेन वेष्टयित्वा नगरे हिण्डितः, पश्चादतिं करोति-अजाते पलितेऽस्माकं पूर्वजाः प्रान्न जिपुः, अहं पुनर्न प्रवजितः, पमरथं राज्ये स्थापयित्वा प्रवजितः, देव्यपि, संगतो दासो मनुमतिका दासी तावप्यनुरागेण प्रव्रजितौ, सर्वेऽप्यसितगिरितापसाश्रमस्तत्र गयाणि, संगयओ मणुमतिगा य केणै कालंतरेण उपवैयाणि, देवीएवि गन्भो नक्खाओ पुर्व रणो, वडिउमारद्धो, राया अधिति पगओ-अयसो जाओत्ति अह, तावसओ पच्छन्नं सारवेइ, सुकुमाला देवी वियायंती मया, तीए दारिया जाया, सा अन्नाणं तावसीणं थणयं पियै, संवडिया, ताहे से अद्धसंकासत्ति नामं कयं, सा जोबणस्था जाया, सा पियर अडवीओ आगयं विस्सामेइ, सोतीए जोबणे अज्झोववन्नो, अजं हिजो लएमित्ति अच्छइ, अण्णया पहाविओ गिण्हामित्ति उडगकहे आवडिओ, पडिओ चिंतेइ-धिद्धी इहलोए फलं परलोए न नजइ किं होतित्ति संबुद्धो, ओहिनाणं, भणैभवियवं भो खलु सबकामविरत्तेणं अज्झयणं भासइ, धूया विरत्तेण संजतीण दिण्णा, सोवि सिद्धो। एवं सबकामविरजिएण जोगा संगहिया भवंति । सबकामविरत्तयत्ति गयं 22, इयाणि पच्चक्खाणित्ति, पञ्चक्खाणं च दुविहं-मूलगुणपञ्चक्खाणं उत्तरगुणपच्चक्खाणं च, मूलगुणपञ्चक्खाणे उदाहरणगाहा 1 गताः, संगतो मनुमतिका च केनचित्कालान्तरेणोत्प्रवजितौ, देव्याऽपि गर्भो नारुयातः पूर्व राज्ञः, वर्धितुमारब्धः, राजाऽति प्रगतः अयशा जातोऽहं, तापसात् प्रच्छनं संरक्षति, सुकुमाला देवी प्रजनयन्ती मृता, तस्या दारिका जाता, साऽन्यास तापसीना स्तनं पिवति, संवर्धिता, तदा तस्या अर्धसंकाशेति नाम कृतं, सायौवनस्था जाता, सा पितरमटवीत आगतं विश्रमयति, स तस्या यौवनेऽध्युपपन्नः, अथ श्वो लास्यामीति तिष्ठति, अन्य्द्। प्रधावितो गृकामीति उटजकाठे आपतितः, पतितश्चिन्तयति-धिग् विग इहलोके फलं परलोके न ज्ञायते किं भविष्यतीति संबुद्धः, अवधिज्ञानं, भगति-भवितव्यं भोः खलु सर्वकामविरक्तेन अध्ययनं भापते, दुहिता विरक्तेन संयतीभ्यो दत्ता, सोऽपि सिद्धः । एवं सर्वकामविरक्तेन योगाः संगृहीता भवन्ति । सर्वकामविरक्ततेति गतं, इदानी प्रत्याख्यानमिति, प्रत्याख्यानं च द्विविध-मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्याने उदाहरणगाथा कोडीवरिसचिलाए जिणदेवे रयणपुच्छ कहणा य । साएए सत्तुंजे वीरकहणा य संबोही ॥ 1310 ॥ व्याख्या कथानकादवसेया, तच्चेदं-साएए सतुंजए राया, जिणदेवो सावगो, सो दिसाजत्ताए गओ कोडीवरिसं, ते मिच्छा, तत्थ चिलाओ राया, तेण तस्स रयणाणि अण्णागारे पोत्ताणि मणी य जाणि तत्थ नत्थि ताणि ढोइयाणि, सो चिलाओ पुच्छइ-अहो रयणाणि रूवियाणि, कहिं एयाणि रयणाणि ?, साहै-अम्ह रजे, चिंतेइ-जै नाम संबुज्झेजा, सो राया भणइ-अहंपि जामि रयणाणि पेच्छामि, तुझं तणगस्स रण्णो बीहेमि, जिणदेवो भणइ-मा वीहेहि, ताहे तस्स रण्णो लेहं पेसेइ, तेण भंणिओ-एउत्ति, आणिओ सावगेण, सामी समोसढो, सेनुंजओ निग्गओ सपरिवारो महया इड्डीए, सयणसमूहो निग्गओ, चिलाओ पुच्छइ-जिणदेवो! कहिं जणो जाइ!, सो भणइ-एस सो रयणवाणियओ, भणइ-तो जामो पेच्छामोत्ति, दोवि जणा निग्गया, पेच्छंति सामिस्स छत्ताइछत्तं सीहासणं, विभासा, पुच्छइ-कहं रयणाई, ताहे साकेते शत्रुञ्जयो राजा, जिनदेवः श्रावकः, स दिग्यावया गतः कोटीवर्ष, ते म्लेच्छाः, तत्र चिलातो राजा, तेन तस्मै रखानि विचित्राकाराणि वस्त्राणि मणयश्च यानि तत्र न सन्ति तानि ढौकितानि, स चिलातः पृच्छति-अहो रखानि सुरूपाणि, कैतानि रत्नानि , कथयति-अस्माकं राज्ये, चिन्तयति-यदि नाम संबुध्येत, स राजा भणति-अहमप्यायामि रत्नानि प्रेक्षे, पर त्वदीयात् राज्ञो विभेमि, जिनदेवो भणति-मा भैषीः, तदा तस्मै राजे लेखं ददाति, तेन भणितंआयात्विति, आनीतः श्रावकेण, स्वामी समवसृतः, शत्रुजयो निर्गतः सपरीवारो महत्या ऋब्या, स्वजनसमूहां निर्गतः, चिलातः पृच्छति-जिनदेव !क जनो यानि ?, स भणति-एप रखवणिक सः, भणति-तर्हि यावः प्रेक्षावहे, द्वावपि जनौ निर्गती, प्रेक्षेते-स्वामिनछत्रातिच्छत्रं सिंहासनं, विभाषा, पृच्छति-कथं रखानि , तदा Jain Education Interational Page #160 -------------------------------------------------------------------------- ________________ 151 आवश्यकहारिभद्रीया सामी भावरयणाणि दबरयणाणि य पण्णवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ साहिति, pavaio, एयं मूलगुणपञ्चक्खाणं, इयाणिं उत्तरगुणपञ्चक्खाणं, तत्रोदाहरणगाहावाणारसी य णयरी अणगारे धम्मघोस धम्मजसे । मासस्स य पारणए गौलगंगा व अणुकंपा ॥ 1311 ॥ __ व्याख्या कथानकादवसेया, तच्चेदं-वाणारसीए दुवे अणगारावासावासं ठिया-धम्मघोसो धम्मजसो य, ते मासं खमणेण अच्छंति, चउत्थपारणाए मा णियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तैयाए उग्गाहेत्ता पहाविया, सारइएणं उण्हेणं अज्झाया तिसाइया गंगं उत्तरंता मणसावि पाणियं न पत्थेति, उत्तिण्णा, गंगादेवया आउटा, गौलाणि विउधित्ता सपाणीया गोवग्गा दधिविभासा, ताहे सद्दावेइ-एह साहू भिक्खं गेह, ते उवउत्ता दळूण ताण रूवं, सा तेहिं पडिसिद्धा पहाविया, पच्छा ताए अणुकंपाए वासवदल विउवियं, भूमी उल्ला, सियलेण वारण अप्पाइया गार्म स्वामी भावरनानि दुव्यरत्नानि च प्रज्ञापपति, चिलातो भणति-मम भावरनाम्यर्पयत इति भणितो रजोहरणगोच्छकादि दर्शयन्ति, प्रगजितः, एतत् मूलगुणप्रत्याख्यानं, इदानीमुत्तरगुणप्रत्याख्यानं, तत्रोदाहरणगाथा-वाराणस्यां द्वावनगारौ वर्षावासं स्थिती-धर्मघोषो धर्मयशाच, तो मासक्षपणमास क्षपणेन तिष्ठतः, चतुर्थपारणके मा नित्यवासिनी भूवेति प्रथमायां स्वाध्यायं द्वितीयस्थामर्थपौरुपी (कृत्वा) तृतीयस्थामुद्राह्य प्रधावितौ, शारदिकेनौगयेनाभ्याहती वादितौ गङ्गामुसरन्ती मनसाऽपि पानीयं न प्रार्थयतः, उत्तीर्णी, गङ्गादेवताऽऽवर्जिता, गोकुलानि विकुर्2या सपानीयान् गोवर्गान् दवि विभाषा, रादा गन्दयति-आयातं साधू ! भिक्षां गृह्णीतं, तावुपयुक्तौ दृष्ट्वा तेषां रूपं, सा ताभ्यां प्रतिषिद्धा प्रधाविता, पश्चात् तयाऽनुकम्पया वर्षद्वदलकं विकुर्वितं, भूमिराद्ध (जाता), शीतलेन वायुनाऽऽप्यायिती प्राम पत्ता, भिक्खं गहियं, एवं उत्तरगुणा न भग्गा । एयं उत्तरगुणपञ्चक्खाणं 23, पञ्चक्खाणित्तिगयं 23 / इयाणिं विउस्स ग्गेत्ति, विउस्संग्गो दुविहो-दबओ भावओ य, तत्थ दवविउस्सग्गे करकंडादओ उदाहरणं, तथाऽऽह भाष्यकार:करकंडु कलिंगेसु, पंचालेसु य दुम्मुहो। नमीराया विदेहेसु, गंधारेसु य णग्गती ॥ 205 ॥ (भा0)॥ वसभे य इंदके वलए अंबे य पुप्फिए बोही। करकंडुदुम्मुहस्सा,नमिस्त गंधाररन्नो य ॥ 206 ॥ (भा0)॥ इमीए वक्खाणं-चंपाए दहिवाहणो राया, चेडगधूया पउमावई देवी, तीसे डोहलो-kiha'haM रायनेवत्थेण नेवत्थिया उजाणकाणणाणि विहरेजा !, ओलुग्गा, रायापुच्छइ, ताहे राया य सा य देवी जयहत्थिमि, राया छत्तं धरेइ, गया उजाणं, पढमपाउसो य वट्टै, सो हत्थी सीयलएण मायागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ, जणो न तरै ओलग्गिडं, दोवि अडविं पवेसियाणि, राया वडरुक्खं पासिऊण देवि भणइ-एयरस वडस्स हेठेण जाहिति तो तुमं सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेण साला गहिया, इदरी हिया, सो उइण्णो, प्राप्तौ, भैक्षं गृहीतं, एवमुत्तरगुणा न भन्नाः, एतदुत्तरगुणप्रत्याख्यानं । प्रत्याख्यानमिति गतं, इदानी व्युत्सर्ग इति, ग्युरसों द्विविधः-दम्यतो भावतश्च, तत्र द्रव्यम्युल्सर्ग करकण्डादय उदाहरणं, तत्राह-अनयोआख्यानं-चम्पायां दधिवाहनो राजा, चेटकदुहिता पद्मावती देवी, तस्या दोहदं-कथमहं राजनेपथ्येन नेपथ्यितोद्यानकाननानि विहरेयं, क्षीणा, राजपृच्छति तदा राजा सा च देवी जयहस्तिनि, राजा छत्रं धारयति, गतोद्यानं, प्रथमप्रावृद च वर्तते, स हस्ती शीतलेन मृत्तिकागन्धेनाभ्याहतो वनं स्मृत्वा मत्तो वनाभिमुखं प्रयातः, जनो न शक्रोत्यवलगितुं, द्वावपि अटवीं प्रवेशितौ, राजा वटवृक्षं रष्ट्वा देवी भणति-एतस्य वटस्याधस्तात् यास्यति ततस्वं शालां गृह्णीया इति, सुसंयुक्ता तिष्ठ, तथेति प्रतिशृणोति, राजा दक्षस्तेन शाला गृहीता, इतरा हता, सोऽवतीर्णः, निराणंदो गओ चंपं णयरिं, सावि इत्थिगा नीया णिम्माणुसं अडविं जाव तिसीइओ पेच्छइ दहं महैमहालयं, तत्थ उइण्णो, अभिरमै हत्थी, इमावि सणीमोइत्ता उत्तिण्णा, दहाओ दिसा अयाणंती एगाए दिसाए सागारं भत्तं पच्च क्खाइत्ता पहाविया, जाव दूरं पत्ता ताव तावसो दिहो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छइ, तेण पुच्छियाकओ अम्मो! इहागया ?, ताहे कहेइ सम्भावं, चेडगस्स धूया, जाव हस्थिणा आणिया, सो य तावसो चेडगस्स नियल्लओतेण आसासिया-मा बीहिहित्ति, ताहे वणफलाई देइ, अच्छावेत्ता कैवि दियहे अडवीए निप्फेडित्ता एत्तोहितो अम्हाणं अगइविसओ, एत्तो वरं हलवाहिया भूमी, तं न कप्पइ मम अतिक्कमिडं, जाहि एस दंतपुरस्स विसओ, दंतचक्को राया, निग्गया तओ अडवीओ, दंतपुरे अजाण मूले पवैया, पुच्छियाए गम्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलो. वेइ, सा वियाता समाणी सह णाममुद्दियाए कंबलरयणेण य वेढिउंसुसाणे उज्झेइ, पच्छा मसाणपालोपाणो, तेण गहिओ, निरानन्दो गतश्चम्पां नगरी, साऽपि स्त्री नीता निर्मानुषामटवीं यावत्तृषार्दितः प्रेक्षते इदं महातिमहालयं, तत्रावतीर्णः, अभिरमते हस्ती, इसमपि शनैर्विमुच्योत्तीर्णा, दश दिशोऽजानम्ती एकस्यां दिशि साकारं भक्तं प्रत्याख्याय प्रधाविता, यावरं गता तावत्तापसोदृष्टः, तस्य मूलं गता, अभिवादितः, तत्र ग पछति, तेन पृष्टा-कुतोऽब! इहागता!, तदा कथयति सद्भाव, चेटकस्य दुहिता, गावस्तिनाऽऽनीता, सच तापसश्चेटकस्य निजकः, तेनाश्वसिता-मा भैषीरिति सदा बनफलानि ददाति, स्थापयित्वा कतिचिदिवसान भटवीतो निष्काश्येतोऽभाकमविषयो गतेः अतः परं हलकृष्टा भूमिः, तत् न कल्पतेऽस्माकमतिकान्तुं याहि दन्तपुरस्य विषय एषः, दन्तचको राजा, निर्गता ततोऽटव्याः, दन्तपुरे भायर्याणां मूले प्रव्रजिता, पृष्टया गर्भो नाख्यातः, ज्ञाते पश्चान्महतरिकाया आलो यति, सा प्रजनयन्ती सन्ती सह नाममुद्रया रखकम्बलेन च बेष्टयित्वा श्मशाने उज्झति, पश्चात् श्मशानपालः पाणस्तेन गृहीतः, Page #161 -------------------------------------------------------------------------- ________________ 152 आवश्यकहारिभद्रीया तेण अप्पणो भजाए समप्पिओ, सा अज्जा तीए पाणीए सह मेत्तियं घडेइ, साय अज्जा संजतीहिं पुच्छिया-किंगभो !, भणइ-मयगो जाओ, तो मए उज्झिओत्ति, सोवि संवड्डइ, ताहे दारगेहिं समं रमंतो डिंभाणि भाइ-अहं तुम्भं राया मम तुन्भे करं देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो य तीए संजतीए अणुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहै, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणै कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्खणंजाणइ, सोभणइ-जो एयं दंडगं गेण्हइ सोराया हवई, किंतु पडिच्छियवो जाव अण्णाणि चत्तारि अंगुलाणि वडि, ताहे जोगोत्ति, तेण मायंगेण एगेण य धिज्जाइएण सुयं, ताहे सो मरुगो अप्पसागारिए तं चौरंगुलं खणिऊण छिंदै, तेण य चेडेण दिहो, उद्दालिओ, सो तेण मरुएण करणं णीओ, भणइ-देहि मे दंडगे, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ-अण्णं गिण्ह, सो नेच्छइ, मम एएण कज, सो तेनात्मनो भार्यायै समर्पितः, सा आर्या तथा पाण्या सह मैत्री घटयति, सा चार्या संयतीभिः पृष्टा-क गर्भ: 1, भणति-मृतको जातस्ततो मयोजिसत इति, सोऽपि संवर्धते, तदा दारकैः समं रममाणो डिम्भान् भणति-अहं भवतां राजा मह्यं यूयं कर दत्त, स शुष्ककण्डा गृहीतः, तान् भणति-मां कण्डूयत, तदा करकण्डूरिति नाम कृतं, स च तस्यां संयत्यां अनुरक्तः, सा तस्मै मोदकान् ददाति, यां वा भिक्षा लभते, संवृद्धः श्मशानं रक्षति, तत्र च द्वौ साधू केनचित्कारणेन तत् श्मशानं गतौ, यावदेकत्र वंशीकुडङ्गे दण्डं प्रेक्षेते, तत्रैको दण्डलक्षणं जानाति, स भणति-य एनं दण्डकं गृह्णाति , ताजा भवति, किंतु प्रतीक्षितव्यो यावदन्यान् चतुरोऽङ्गुलान् वर्धते, तदा योग्य इति, तत्तेन मातङ्गेनकेन च धिरजातीयेन श्रुतं, तदा स ब्राह्मणोऽल्पसागारिके तं चतुरङ्गुलं खनिस्वा छिनत्ति, तेन च चेटेन दृष्टः, उद्दालितः, स तेन ब्राह्मणेन करणं (न्यायालयं) नीतः, भणति-देहि मह्यं दण्डक, स भणति-न ददामि, मम श्मशाने, धिग्जातीयो भणति-अन्यं गृहाण, स नेच्छति, ममतेन कार्य, स दारओ पुच्छिओ-किं न देसि ?, भणइ-अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति-जया तुमं राया भविज्जासि तया एयस्स मरुयस्स गामं देजाहि, पडिवण्णं तेण, मरुएण अण्णे मरुया बितिजा गहिया जहा मारेमो तं, तस्स पिउणा सुयं, ताणि तिण्णिवि नठाणि जाव कंचणपुरं गयाणि, तत्थ राया मरै, रजारिहो अण्णो नत्थि, आसो अहिवासिओ, सो तस्स सुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिट्ठो लक्खणजुत्तोत्ति जयसद्दो कओ, नंदितूराणि आयाणि, इमोवि वियंभंतो वीसत्थो उहिओ, आसे विलग्गो, मायंगोत्ति धिजाइया न देंति पवेसं, ताहे तेण दंडरयणं गहियं, जलिउमारद्धं, भीया ठिया, ताहे तेण वाडहाणगा हरिएसा धिजाइया कया, उक्तं च-दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना । वाटहानकवास्तव्याश्चाण्डाला ब्राह्म्न्नीकृताः॥1॥ तस्स पीघरनामं अवइन्नगोत्ति, पच्छा से तं चेडगरूवकयं नामं पैडियं, करकंडुत्ति, ताहे सो मरुगो आगओ, भणइ-देह दारकः पृष्टः-किं न ददासि ?, भणति-अहमेतस्य दण्डकस्य प्रभावेण राजा भविष्यामि, तदा कारणिका हसित्वा भणन्ति-यदा त्वं राजा भवेस्तदैतस्मै ब्राह्मणाय ग्रामं दद्याः, प्रतिपनं तेन, मरुकेण अन्ये ब्राह्मणाः साहाय्यका गृहीता यथा मारयामस्तं, तस्य पित्रा श्रुतं, ते त्रयोऽपि नष्टाः यावत् काञ्चनपुर गताः,तत्र राजा मृतः, राज्या)'न्यो नास्ति, अश्वोऽधिवासितः, स तस्य सुप्तस्य पार्श्वमागतः प्रदक्षिणां कृत्वा स्थितो, यावलक्षणपाठकष्टो लक्षणयुक्त इति जयशब्दः कृतः, नन्दीतूर्याण्याहतानि, अयमपि विजृम्भमाणो विश्वस्त उस्थितः, अश्वे बिलग्नः, मातङ्ग इति धिरजातीया न ददति प्रवेशं, तदा तेन दण्डरवं गृहीतं, ज्वलितुमारब्धं, भीताः स्थिताः, तदा तेन वाटधानवास्तव्या हरिकेशा धिग्जातीयाः कृताः । तस्य पितृगृहनामावकीर्णक इनि, पश्चात्तस्य तत् चेटककृतं नाम प्रतिष्टितं, करकण्डरिति, तदा स ब्राह्मण आगतः, भणति-देहि मम गामंति, भणइ-ज त रुच्चै तं गेण्ह, सो भगइ-ममं चंपाए घरं तहिं देहि, ताहे दहिवाहणस्स लेहं देइ, देहि मम एगं गाम अहं तुज्झ जं रुच्चै गामं वाणयरं वा तं देमि,सो रुट्ठो-दुमायंगो न जाणइ अप्पयं तो मम लेहं देइत्ति, दूएण पडियागएण कहियं, करकंडुओ रुठ्ठो, गओ रोहिज्जइ, जुद्धं च वट्टै, तीए संजतीए सुयं, मा जणक्खओ हउत्ति करकंडु ओसारेत्ता रहस्सं भिंदै-एस तव पियत्ति, तेण ताणि अम्मापियराणि पुच्छियाणि, तेहिं सम्भावो कहिओ, नाम मुद्दा कंबलरयणं च दावियं, भणइ, माणेण-ण ओसरामि, ताहे सा चंपं ऐगया, रण्णो घरमतेंती णाया, पायवडियाओ दासीओ परुणाओ, रायाएवि सुयं, सोवि आगओ वंदित्ता आसणं दाऊण तं गन्भं पुच्छइ, सा भणइ-एस तुम जेण रोहिओत्ति, तुहो निग्गओ, मिलिओ, दोवि रजाई दहिवाहणो तस्स दाऊण पबइओ, करकंडू महासासणो जाओ, सो य किर गौलप्पिओ, तस्स अणेगाणि गौलाणि, अण्णया सरयकाले एगं गोवच्छगं गोरगत्तं सयं पेच्छ, भणइ-एयम्स मयं ग्राममिति, भणति-यस्ते रोचते तं गृहाण, स भणति-मम चम्पायां गृहं तत्र देहि, तदा दधिवाहनाय लेग्मं ददाति, देहि मे एक ग्राम अहं तव यो रोचने प्रामो वा नगरं वा तं ददामि, स रुष्ट:-दुष्टमातङ्गो न जानाति आन्मानं ततो मझ लेखं ददातीति, दूतेन प्रन्यायतेन कधिनं, करकण्डू रुष्टः, गतो रोधयति, युद्धं च वर्त्तते, तया संयत्या श्रुतं, मा जनक्षयो भूदिति करकण्डूमपसार्य रहस्यं भिनत्ति-एप तव पितेति, तेन ती मातापितरी पृष्टी, ताभ्यां समायः कथितः, नाममुद्रा कम्बलरवं च दर्शिते, भणति मानेन-नापसरामि, तदा सा चम्पामतिगता, राज्ञो गृहमायान्ती ज्ञाता, पादपतिता दास्यो रोवितुं समाः, राज्ञाऽपि श्रुतं, सोऽपि आगतो वन्दित्वाऽऽसनं दवा तं गर्भ पृच्छति, सा भणति-एष त्वं येन रुद्र इति, तुष्टो निर्गतः, मिलिती, द्वे अपि राज्ये दधिवाहनस्तसइ दत्वा प्रवजितः, करकणिर्महाशासनो जाता, सच किल गोकुलप्रियः, तरखानेकानि गोकुलानि, अम्बदा शरहाले एक गोवत्सक गौरगानं स्वयं प्रेक्षते, भणति-एतस्य Page #162 -------------------------------------------------------------------------- ________________ 153 आवश्यक हारिभद्रीया मायरं मा दुज्जह, जया वडिओ होइ तथा अन्नाणं गावीणं दुद्धं पाएज्जह, तो गोवाला पडिसुर्णेति, सोविं उच्चत्तविसाणो खंधवसहो जाओ, राया पेच्छइ, सो जुद्धिकओ कओ, पुणो कालेण आगओ पेच्छइ महाकायं वसहं पडएहिं घडिज्जंतं, गोवे पुच्छर - कहिं सो वसहोत्ति ?, तेहिं दाविओ, पेच्छतो तओ विसण्णो चिंतेंतो संबुद्धो, तथा चाह भाष्यकारःसेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोट्ठमज्झे । रिद्धिं अरुद्धिं समुपेहिया णं, कलिंगरायावि समिक्ख धर्मं ॥ 207 ॥ ( bhA0 ) // गोहंगणस्स मज्झे ढेक्कियस देण जस्स भजंति । दित्तावि दरियव सहा सुतिक्खसिंगा सरीरेण ॥ 208 ॥ ( bhA0 ) // पोराण गयो गलतनयणो चलंतवसभोट्ठो । सो चेव इमो वसहो पड्डय परिघट्टणं सहै ॥ 209 ॥ ( bhA0 ) // गाथात्रयस्य व्याख्या - श्वेतं - शुक्लं सुजातं - गर्भदोषविकलं ( सुविभक्त ) शृङ्गं - विभागस्थसमशृङ्गं यं राजा दृष्ट्वाअभिसमीक्ष्य वृषभं-प्रतीतं गोष्ठमध्ये - गोकुलान्तः पुनश्च तेनैवानुमानेन ऋद्धिं-समृद्धि सम्पदं विभूतिमित्यर्थः, तद्विपरीतां चाऋद्धिं च संप्रेक्ष्य - असारतयाऽऽलोच्य कलिङ्गा-जनपदास्तेषु राजा कलिङ्गराजः, असावपि समीक्ष्य धर्म-पर्यालोच्य धर्म सम्बुद्ध इति वाक्यशेषः । किं चिन्तयन् ? - 'गोडंगणस्स मज्झे' ति गोष्ठाङ्गणस्यान्तः ढेक्कितशब्दस्य यस्य भग्न 1 मातरं मा दोग्ध, यदा वर्धितो भवेत् तदाऽन्यासां गवां दुग्धं पाययेत, ततो गोपालाः प्रतिशृण्वन्ति, सोऽप्युञ्च्चतम विषाणः स्कन्धवृषभो जातः, राजा प्रेक्षते, स युद्धयः कृतः, पुनः कालेनागतः प्रेक्षते महाकायं वृषभं महिषीवत्सैर्घयमानं, गोपान् पृच्छति क स वृषभ इति, तैर्दर्शितः, प्रेक्षमाणस्ततो विषपणचिन्तयन् संबुद्धः । * समस्थाइ pra0 वन्तः, के ? - दीप्ता अपि- रोषणा अपीत्यर्थः, दर्पितवृषभा- वलोन्मत्तबलीवर्दा इत्यर्थः, सुतीक्ष्णशृङ्गा अपि शारीरेण बलेन । पौराणः गतदर्पः गलन्नयनः चलद्वृषभोष्ठः, स एवायं वृषभोऽधुना पड्डुगपरिघट्टणं सहै, धिगसारः संसार इति, सर्वप्राणभृतां चैवेयं वार्तेति तस्मादलमनेनेति, एवं सम्बुद्धो, जातीसरणं, निग्गओ, विहरै । इओ पंचालेसु जणवसु कंपिल्ले गरे दुम्मुहो राया, सोवि इंदकेउं पासइ लोएण महिज्जंतं अणेयकुड भी सहस्सपडिमंडियाभिरामं पुणोवि लुप्तं, पडियं च अमेज्झमुत्ताणमुवरिं, सो संबुद्धो, तथाऽऽह भाष्यकारः जो इंदके समलंकियं तु, दहुं पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहिया णं, पंचालराया वि समिक्ख धम्मं ॥ 290 ॥ ( bhA0 ) निगदसिद्धैव, विहरै । इओ य विदेहाजणवए महिलाए णयरीए नमी राया, गिलाणो जाओ, देवीओ चंदणं घति तस्स दाहपसमणनिमित्तं, वलयाणि खलखलंति, सो भणइ - कन्नाघाओ, न सहामि, एक्केके अवणीए जाव एक्केको अच्छइ, 1 एवं संबुद्धः, जातेः स्मरणं, निर्गतः, विहरति । इतश्च पाञ्चालेषु जनपदेषु काम्पील्ये नगरे दुर्मुखो राजा, सोऽपि इन्द्रकेतुं पश्यति लोकेन मझमानं अनेक लघुपताकासहस्रपरिमण्डिताभिरामं, पुनरपि लुप्यमानं, पतितं चामेध्य मूत्राणामुपरि, स संवन्द्रः, विहरति । इतश्च विदेहजनपदे मिथिलायां नगर्यो नमी राजा, ग्लानो जातः, देव्यश्चन्दनं घर्षयन्ति तस्य दाहप्रशमननिमित्तं वलयानि शब्दयन्ति, स भणति कर्णाघातः, न सहे, एकैकस्मिन्नपनीते यावदेकैकस्तिष्ठति, सदो नत्थि, राया भणइ-ताणि वलयाणि न खलखलेंति 1, अवणीयाणि, सो तेण दुक्खेण अब्भाहओ परलोगाभिनुहो चिंतेइ - बहुयाण दोसो एगस्स न दोसो, संबुद्धो, तथा चाह बहुयाण सद्दयं सोचा, एगस्स य असद्दयं । वलयाणं नमीराया, निक्खतो मिहिलाहियो ॥ 211 ॥ ( bhA0 ) कण्ठ्या, विहरै । इओ य गंधारविसए पुरिमपुरे णयरे नग्गई राया, सो अन्नया अणुजत्तं निग्गओ, पेच्छइ चूयं कुसुमियं, तेण एगा मंजरी गहिया, एवं खंधावारेण लयंतेण कट्ठावसेसो कओ, पडिनियतो पुच्छर - कहिं सो चूयरुक्खो ?, अमचेण कहियं - एस सोत्ति, कहं कट्ठाणि कओ 1, तओ भणइ-जं तुन्भेहिं मंजरी गहिया पच्छा सवेण खंधावारेण गहिया, सो चिंतेइ - एवं रज्जसिरित्ति, जाव ऋद्धी तात्र सोहेइ, अलाहि एयाए, संबुद्धो । तथा चाह जो चूयरुक्खं तु मणाहिरामं, समंजरिं पल्लवपुप्फचित्तं । रिद्धिं अरिद्धिं समुपेहिया णं, गंधाररायावि समिक्ख धम्मं ॥ 212 ॥ ( bhA0 ) // 1 शब्दो नास्ति, राजा भणति तानि वलयानि न शब्दयन्ति ?, अपनीतानि स तेन दुःखेनाभ्याहतः परलोकाभिमुखश्चिन्तयति- बहूनां दोषो नैकस्य दोषः, संबुद्धः । विहरति, इतश्च गान्धारविषये पुरिमपुरे नगरे नग्गती राजा, सोऽन्यदाऽनुयात्रायै निर्गतः, प्रेक्षते यूतं कुसुमितं, तेनैका मञ्जरी गृहीता, एवं स्कन्धावारेण गृह्णता काष्ठावशेषः कृतः, प्रतिनिवृत्तः पृच्छति क स चूतवृक्षः 1, अमात्येन कथितं स एष इति, कथं काष्ठीकृतः, ?, ततो भणति - यस्वया मञ्जरी गृहीता पश्चात् सर्वेण स्कन्धावारेण गृहीता, स चिन्तयति एवं राज्यश्रीरिति यावदृद्धिस्तावत् शोभते, अलमनया, संबुद्धः । Page #163 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया 154 कण्ठ्या । एवं सो विह्रि|ते चत्तारि विहरमाणा खीपैडियणयरमज्झे चउद्दारं देवउलं, पुषेण करकंडू पविठो, दक्खि. णेणं दुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेण दक्खिणेणावि मुहं कयं, नमी अवरेण, तओवि मुह, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकंडुस्स बहुसो कंडू, सा अस्थि चेव तेण कंडूयणगं गहाय मसिणं मसिणं कण्णो कंडूइओ, तं तेण एगस्थ संगोवियं, तं दुम्मुहो पेच्छइ,-'जया रजं च रटुं च, पुरं अंतेउरं था। सबमेयं परिच्चज, संचयं किं करेसिमं ॥ 1 ॥ सिलोगो कठो जाव करकंडू पडिवयणं न देइ ताव नमी वयणमिम भणइजया ते पेइए रजे,कया किच्चकरा बहू । तेसिं किच्चं परिच्चज, अन्नकिच्चकरो भवं? ॥ 2 ॥ सिलोगो कंठो, किं तुम एयस्स आउत्तिगोत्ति । गंधारो भणइ-जया सबं परिच्चज्ज मोक्खाय घडसी भवं । परं गरिहसी कीस?, अत्तनीसेसकारए ॥ 3 ॥ सिलोगो कंठो,तं करकंडू भणइ-मोक्खमग्गं पवण्णाणं, साहूणं बंभयारिणं । अहियत्थं निवारन्ते,न दोसंवत्तुमरिहसि ॥ 4 ॥ सिलोगो-रूसौ वा परो मा वा, विसं वा परिअत्तौ । भासियवा हिया भासा, सपक्खगुणकारिणी ॥ 5 ॥ सिलोगो, श्लोकद्वयमपि कण्ठ्यं । तथा एवं स विहरति । ते चरवारो विहरन्तः क्षितिप्रतिष्ठितनगरमध्ये चतुद्वार देवकुळ (तत्र) पूर्वेण करकण्ड्ः प्रविष्टः, दक्षिणेन दुर्मुखः, एवं शेषा. बपि, कथं साधोरन्यतोमुखस्तिष्ठामीति तेन दक्षिणस्यामपि मुखं कृतं, नमिरपरेण, तस्यामपि मुखं, गान्धार उत्तरेण, तस्यामपि मुखं कृतमिति । तस्य . करकण्डोर्षही कण्ड्ः, साऽस्त्येव, तेन कण्डूयनं गृहीत्वा मसूर्ण मसूर्ण कर्णः कण्डूमितः, तत् तेनैकत्र संगोपितं, तत् दुर्मुखः प्रेक्षते, लोकः कण्व्यः यावत करकण्डूः प्रतिवचनं न ददाति तावत् नमिर्वचनमिदं भणति । लोकः कण्ठ्यः, किं त्वमेतस्याऽऽयुक्तक इति?, गान्धारो भणति-शोकः कण्व्यः, तं करकण्दर्भगति-लोकः, श्लोकः, जहा जलंताइ(त) कट्ठाई, उहाइ उचिरं ज्ले। घट्टिया घटिया झत्ति, तम्हा सहह घट्टणं ॥ 1312 ॥ सुचिरंपि वंकुडाई होहिंति अणुपमजमाणाई । करमद्दिदारुयाइं गयंकुसागारबेंटाइं ॥ 1313 ॥ इदमपि गाथाद्वयं कण्ठ्यमेव, ताणं सवाण दवविउस्सग्गो, ज रजाणि उज्झियाणि, भावविउस्सग्गो कोहादीणं, विउस्सग्गेत्ति गयं 25, इयाणिं अप्पमाएत्ति, ण पमाओ अप्पमाओ, तत्थोदाहरणगाहारायगिहमगहसुंदरि मगह सिरी पुम्स्स्थ्प्क्खेवो। परिहरियाप्पमत्ता नहें गीयं नवि य चुक्का ॥ 1314 ॥ ___ इमीए वक्खाणं-रायगिहे णयरे जरासंधो राया, तस्स सबप्पहाणाओ दो गणियाओ-मगहसुंदरी मगहसिरी य, मगहासिरी चिंतेइ-जै एस न होजा ता मम अन्नो माणं न खंडेजा, राया य करयलस्थो होजत्ति, सा य तीसे छिद्दाणि मग्गइ, ताहे मगहासिरी नदिवसंमि कणियारेसु सोवन्नियाओ संवलियाओ विसधूवियाओ सूचीओ केसरसरिसियाओं खित्ताओ, ताओ पुण तीसे मगहसुंदरीए मयहरियाए अहियाओ, कहं भमरा कणियाराणि न अल्लियंति चूएसु निलेति', तेषां सर्वेषां द्रव्यव्युत्सर्गः, यत् राज्यान्युज्झितानि, भावव्युत्सर्गः क्रोधादीनां । व्युत्सर्ग इति गतं, इदानीमप्रमाद इति, न प्रमादोऽप्रमादः, तत्रो. दाहरणगाथा । अस्या व्याख्यानं-राजगृहे नगरे जरासन्धो राजा, तस्य सर्वप्रधाने द्वे गणिके-मगधसुन्दरी मगधश्रीश्च, मगधश्रीश्चिन्तयति, योषा न भवेत् तदा मम नान्यो मान खण्डयेत् , राजा च करतलस्थो भवेदिति, सा च तस्यापिछद्राणि मार्गयति, तदा मगधश्रीत्यदिवसे कर्णिकारेषु सोवर्णिका मायेः विषवा. सिताः सूचयः केशरसदृशाः क्षेपितवती, ताः पुनस्तस्या मगधसुन्दर्या महत्तरिकया ज्ञाताः, कथं भ्रमराः कर्णिकारेषु नागच्छन्ति ? चूतेषु लगन्ति नूर्ण सदोसाणि पुष्फाणि, जै य भणीहामि एएहिं पुप्फेहिं अच्चणिया अचोक्खा विसभावियाणि वा ता गामेल्लगत्तणं होहित्ति उवाएणं वारेमित्ति, सा य रंगओइण्णिया, अण्णया मंगलं गिजइ, सा इमं गौतियं पगीयापत्ते वसंतमासे आमोअ पमोअए पवत्तंमि । मुत्तूण कपिणआरए भमरा सेवंति चूअकुसुमाई ॥ 1315 ॥ __ गीति, इमा निगदसिद्धैव, सो चिंतेइ-अपुवा गीतिया, तीए णायं-सदोसा कणियारत्ति परिहरंतीए गीयं नच्चिय च सविलासं, न च तत्थ छलिया, परिहरिय अप्पमत्ता नर्स्ट गीयं न कीर चुक्का, एवं साहुणावि पंचविहे पमाए रक्खंतेणं जोगा संगहिया 26 / इयाणि लवालवेत्ति, सो य अप्पमाओ लवे अद्धलवे वा पमायं न जाइयवं, तत्थोदाहरणगाहाभरुयच्छमिय विजएनडपिडए वासवासनागघरे । ठवणा आयरियस्स (u)सामायारीपौंजणया ॥ 1316 ॥ इमीए वक्खाणं-भरुअच्छे णयरे एगो आयरिओ, तेण विजओ नाम सीसो उजेणी कज्जेण पेसिओ, सो जाइ, तस्स गिलाणकज्जेण केणै वक्खेवो, सो अंतरा अकालवासेण रुद्धो, अंडगतणौज्झियंति नडपिडए गामे वासावासं ठिओ, सो नूनं सदोषाणि पुष्पाणि, यदि चाभणिज्यं एतैः पुष्पैरर्च निकाऽचोक्षा विषभावितानि वा तदा ग्रामेयकत्वमभविष्यदिति उपायेन वारयामि इति, साच रावतीर्णाऽन्यदा मङ्गलं गायति, सेमा गीति प्रगीतवती-गीतिः इयं, स चिन्तयति-अपूर्वा गीतिः, तया ज्ञातं-सदोषाणि कर्णिकाराणि इति परिहरन्या गीतं नर्तितं च सविलासं, न च तत्र छलिता, परिहत्य (तानि), अप्रमत्ता नृत्ये गीते च न किल स्खलिता, एवं साधुनाऽपि पञ्चविधान् प्रमादान रक्षयता योगाः संगृहीताः । इदानीं लबालव इति, सचाप्रमादः लवेलवे वा प्रमान यातव्यं, तत्रोदाहरणगाथा-अस्या व्याख्यान-भृगुकच्छे नगरे एक भाचार्यः, तेन विजयो नाम शिष्य उजयिनी कार्येण प्रेषितः, स याति, तस्य ग्लानकार्येण केनचिद् व्याक्षेपः, सोऽन्तराऽकालवर्षेण रुखः, अण्डकतृणो. ज्झित मिति नटपेटके ग्रामे वर्षावासं स्थितः, स Page #164 -------------------------------------------------------------------------- ________________ 155 आवश्यकहारिभद्रीया चिंतेड-गरुकूलवासो न जाओ, इहपि करेमि जो उवएसो, तेण ठवणायरिओ कओ, एवमावासगमादीचकवालसामायारी सवा विभासियबा, एवं किल सो सवत्थ न चुक्को, खणे 2 उवजुजै-किं मे कयं 1, एवं किर साहुणा कायचं, एवं तेण जोगा संगहिया भवंति 27 / लवालवेत्ति गयं, इयाणिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं___णयरं च सिंयवाहण मुंडिम्बयाजपूसभूई य । आयाणपूसमित्ते सुहमे झाणे विवादो य ॥ 1317 ॥ इमीए वक्खाणं-सिंववद्धणे णयरे मुंडिम्बगो राया, तत्थ पूमभूई आयरिया बहुस्सुया, तेहिं सो राया उवसामिओ सड्डो जाओ, ताण सीसो पूसमित्तो बहुस्सुओ ओसण्णो अण्णत्थ अच्छइ, अण्णया तेसिं आयरियाणं चिंता-सुहुमं झाणं पविस्सामि, तं महापाणसमं, तं पुण जाहे पविसइ ताहे एवं जोगसंनिरोहं करेइ जहन किचिचेएइ,तेसिंच जे मूले ते अगीयत्था, तेहि पूसमित्तो सद्दाविओ, आगओ, कहियं, स तेण पडिवन्नं, ताहे एगत्थ उययरए निवाघाए झाएंति, सो तेसिं ढोयं न चिन्तयति-गुरुकुलवासो न जातः, इहापि करोमि य उपदेशः, तेन स्थापनाचार्यः कृतः, एवमावश्यकादिचक्रवालसामाचारी सर्वा विभाषितव्या, एवं किल स सर्वत्र न स्वलितः, क्षणे क्षणे उपयुज्यते-कि मे कृतं ?, एवं किल साधुना कर्त्तव्यं, एवं तेन योगाः संगृहीता भवन्ति । लवालव इति गतं, इदानीं भ्यानसंवरयोग इति, ध्यानेन योगाः संगृहीताः, तत्रोदाहरणं । भस्या व्याख्यान-शिम्बावर्धने नगरे मुण्डिकाम्रको राजा, तत्र पुष्पभूतय आचार्या बहुश्रुताः, तैः स राजोपशमितः श्राद्धो जातः, तेषां शिष्यः पुष्पमित्रो बहुश्रुतोऽवसन्नोऽन्यत्र तिष्ठति, अन्यदा तेषामाचार्याणां चिन्ता-सूक्ष्मं ध्यानं प्रविशामि, तत् महाप्राणसम, तत् पुनर्यदा प्रविशनि तदेवं गोगसंनिरोधः क्रियते यथा न किञ्चित् चित्यते, तेषां च ये पार्ध तेऽगीतार्थाः, तैः पुष्यमित्रः शब्दितः, भागता, कथितं, स (तत्) तेन प्रतिपन्नं, तदैकत्रापवरके निर्याघाते ध्यायन्ति, स तेपामागन्तुं न देई, भणइ-एत्तो ठियगा वंदह, आयरिया वाउला, अण्णया ते अवरोप्परं मंतंति-किं मण्णे होजा गवेसामोत्ति, एगो ओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलै न भासइ न फंदै ऊसासनिस्सासोवि नस्थि, सुहुमो किर तेसिं भवै, सो गंतूण कहेइ अण्णसि, ते रुठा, अजो! तुम आयरिए कालगएवि न कहेसि ?, सो भणइ-न कालगयत्ति, झाणं झायैत्ति, मा वाघायं करेहित्ति, अण्णे भणंति-pavaio eso लिंगी मन्ने वेयालं साहेउकामो लक्खणजुत्ता आयरिया तेण ण कहेइ, अज्ज रत्तिं पेच्छहिह, ते आरद्धा तेण समं भंडिलं, तेण वारिया, ताहे ते राया ऊस्सारेऊण कहिता आणीओ, आयरिया कालगया सो लिंगी न देइ नीणेऊ, सोवि राया पिच्छइ, तेणवि पत्तीयं कालगओत्ति. पूसमित्तस्स ण पत्तियै, सीया सज्जीया, ताहे णिच्छयो णायो, विणासिया होहिंति, पुर्व भणिओ सो आयरिएहिं-जाहे अगणी अन्नो वा अच्चओ होजत्ति ताहे मम अंगुठ्ठए छिवेज्जाहि, छित्तो, पडिबुद्धो भणइ-किं अज्जो! वाघाओ कओ ?, पिच्छह ददाति, भणसि-अत्र स्थिता वन्दवं, आचार्या व्यापृताः, अन्पदा ते परस्परं मश्रयन्ते-किं मन्ये भवेत् गवेषयाम इति, एकोऽपवरकद्वारे स्थितो निभावयति, चिरं च स्थितः, आचार्यों न चलति न भापते न सन्दते उच्छ्वासनिःश्वासावपि न रतः, सूक्ष्मौ किल तेषां भवतः, स गस्वा कथयति अन्येषां, ते हष्टा, भार्य ! स्वमाचार्यान् कालं gatAna'pi न कथयसि, स भगति-न कालगता इति, ध्यानं ध्यायन्ति, मा व्याघातं का?ति, भन्यान् भणन्ति-प्रवजित एष लिङ्गी मन्ये वैताल साधयितुफामो लक्षणयुक्ता आचार्यास्तेन न कथयति, अद्य रात्री प्रेक्षध्वं, ते आरब्धास्तेन समं भण्डयितुं, तेन वारिताः, तदा ते राजानमासायं कथयित्वाऽऽनीतवन्तः, भाचार्याः कालगताः स लिङ्गी न ददाति निष्काशयितं, सोऽपि राजा प्रेक्षते, तेनापि प्रत्ययितं कालगत इति, पुष्यमित्राय न प्रत्यायति शिविका सजिता, तदा निश्चयो ज्ञातो, विनाशिता भविष्यन्ति, पूर्व भणितः स भाचार्यः-यदाऽग्निरन्यो वाऽत्ययो भवेद् तदा ममाष्टः प्रष्टव्यः, स्पृष्टः, प्रतिद्धो भणति-किमार्य ! व्याघातः कृतः ?, प्रेक्षध्वमेतैएएहिं सीसेहिं तुज्झ कयंति, अंबाडिया, एरिसयं किर झाणं पविसियवं, तो जोगा संगहिया भवंति 28 / झाणसंवरजोगे यत्ति गयं, इयाणिं उदए मारणंतिएत्ति, उदए जै किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयवं, तत्थोदाहरणगाहारोहीडगं च नयरं ललिआ गुट्ठी अरोहिणी ग्न्निआ|ध्म्म्मि कडुअदुद्वियदाणाययणे अ कंमुदए ॥ 1318 ॥ इमीए वक्खाणं-रोहिडए णयरे ललियागोही रोहिणी जुण्णगणिया अण्णं जीवणिउवायं अलभंती तीसे गोहीए भत्तं परंधिया, एवं कालो वच्चै, अण्णया तीए कडुयदोद्धियं गहिय, तं च बहुसंभारसंभियं उवक्खडियं विण्णस्सइ जाव मुहे ण तीरै काउं, तीए चिंतियं-खिंसीया होमि गोठ्ठीएत्ति अण्णं उवक्खडेइ, एयं भिक्खचराण दिजहित्ति, मा दवमेवं चेव णासौ, जाव धम्मरुई णाम अणगारो मासक्खमणपारणए पविठ्ठो, तस्स दिन्नं, सो गओ उवस्सयं, आलोएइ गुरूणं, तेहि भायणं गहियं, खारगंधो य णाओ, अंगुलिए विण्णासियं, तेहि चिंतियं-जो एयं आहारेइ सो मरै, भणिओ युष्माकं शिष्यैः कृतमिति, निर्भसिताः, ईदृशं किल ध्यानं प्रवेष्टव्यं, ततो योगाः संगृहीता भवन्ति । ध्यानसंवरयोगा इति गतं, इदानीमुदयो मारणान्तिक इति, यदि किलोदयो मारणान्तिको मारणान्तिकी वेदना वा तदाऽध्यासितव्यं तत्रोदाहरणगाथा । अस्या व्याख्यानं-रोहिडके नगरे ललितागोष्ठी रोहिणी जीर्णगणिका अन्य आजीविकोपायमलभमाना तस्या गोठया भक्तं प्ररावती, एवं कालो व जति, अन्यदा तया कटुकं दौग्धिकं गृहीतं, तञ्च बहुसंभारसंभृतमुपस्कृतं विनश्यति यावत् मुखे न शक्यते कर्नु, तया चिन्तितं-निन्दिता भविष्यामि गोष्टयां इति, अन्यदुपस्करोति, एतत् भिक्षाचरेभ्यो दीयते इति, मा द्रव्यमेवमेव विनती, यावत् धर्मरुचिरनगारो मासक्षपणपारणके प्रविष्टः, तस्मै दत्तं, स गत उपाश्रय, आलोचयति गुरून् , तैर्भाजनं गृहीतं, विषगन्धका ज्ञातः, भङ्गुल्या जिज्ञासितं, तैश्चिन्तितं-य एनमाहारयति स म्रियते, भणित: Jain Education Interational Page #165 -------------------------------------------------------------------------- ________________ 156 आवश्यकहारिभद्रीया 'विचेइहित्ति, सो तं गहाय अडविं गओ, एगत्थ रुक्खदच्छायाए विगिंचामि, पत्ताबंधं मुयंतस्स हत्थो लित्तो, सो तेण एगस्थ फुसिओ, तेण गंधेण कीडियाओ आगयाओ, जा जा खाइ सा सा मरै, तेण चिंतियं - मए एगेण समप्पड मा जीवधाओ हउत्ति एगत्थ थंडिले आलोइयपडिक्कतेणं मुहाणंतगं पडिलेहित्ता अणिदंतेण आहारियं, वेयणा य तिघा जाया अहियासिया, सिद्धो, एवं अहियासेयवं, उदए मारणंतियत्तिगयं 29 / इयाणिं संगाणं च परिहरणंति, संगो नाम 'षञ्जी सङ्गे' भावतोऽभिष्वङ्गः स्नेहगुणतो रागः भावो उ अभिसंगो येनास्य सङ्गेन भयमुत्पद्यते तं जाणणापरिण्णाए णाऊण पच्चक्खाणपरिण्णाए पच्चक्खाएयबं, तत्थोदाहरणगाहा नयरी य चंपनामा जिणदेवो सत्थवाहाहिछता । अडवी य तेण अगणी सावयसंगाण वोमिरणा ॥ 1319 ॥ इमीए वक्खाणं- चंपाए जिणदेवो नाम साबगो सत्थवाही उग्घोसेत्ता अहिछतं वश्चै, सो सत्धो पुलिंदरहिं विलोलिओ, सो सावगो नासंतो अडविं पविट्ठो जाव पुरओ अग्गिभयं मग्गओ वग्घभयं दुहओ पवार्य, सो भीओ, असरणं 1 त्यजेति स तं गृहीत्वाऽटवीं गतः, एकत्र दग्धवृक्षच्छायायां त्यजामीति, पात्रबन्धं मुञ्चतो हनो लिप्तः, स तेनैकत्र स्पृष्टः, तेन गन्धेन कीटिका आगताः, या या खादति सा सा त्रियते, तेन चिन्तितं मयैकेन समाप्यतां मा जीवघातो भूदिति एकत्र स्थण्डिले मुखानन्तकं प्रतिलिय आलोचितप्रतिक्रान्तेना निन्दयसाहारितं वेदना च तीव्रा जाताऽध्यासिता, सिद्धः, एवमध्यासितध्यं, उदयो मारणान्तिक इति गतं इदानीं सङ्गानां च परिहरणमिति, सङ्गो नाम, भावस्वभिष्वङ्गः स ज्ञानपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया प्रत्याख्यातव्यः, तत्रोदाहरणगाथा । अस्या व्याख्यानं चम्पायां जिनदेवो नाम श्रावकः सार्थवाह उद्घो याच्छियां व्रजति स सार्थः पुलिन्देर्विलोलितः स श्रावको नश्यन् अटवीं प्रविष्टो यावत् पुरतोऽग्निभयं पृष्ठतो व्याघ्रभयं द्विधातः प्रवानं स भीतः, अशरणं णाऊण सयमेव भावलिंगं पडिवजित्ता कयसामाइओ पडिमं ठिओ, सावएहिं खइओ, सिद्धो, एवं संगपरिणाए जोगा संगहिया भवंति 30 / संगाणं च परिण्णत्ति गयं, इयाणिं पायच्छित्तकरणन्ति, जहाविहीए दत्तस्स, विही नाम जहा सुत्ते भणियं जो जितिएण सुझै तं सुठु uvau~jiraM देतेण जोगा संगहिया भवंति दोण्हवि करेंतदेतयाणं, तत्थोदाहरणं प्रति गाथापूर्वार्धमाह - पायच्छित्तपरूवण आहरणं तत्थ होइ घणगुत्ता । _इमस्त चक्खाणं- एगस्थ णयरे धणगुत्ता आयरिया, ते किर पायच्छित्तं जाणंति दाउ छउमत्थगावि होंतगा जहा एत्तिएण सुज्झइ वा नवत्ति, इंगिएण जाणइ, जो ताण मूले वहै ताहे सो सुहेण णित्थरै तं चाइयारं ठिओ य सो इ अमहियं च निज्जरं पावेइ, तहा काय, एवं दाणे य करणे य जोगा संगहिया भवति, पायच्छित्तकरणेत्ति गयं 31 इयार्णि आराहणा य मारणंतित्ति, आराहणाए मरणकाले योगाः सङ्गृह्यन्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह 1 शास्त्रा स्वयमेव भावलि प्रतिपद्य कृतसामायिकः प्रतिमां स्थितः, श्वापदैः खादितः सिद्धः, एवं सङ्गपरिज्ञया योगाः संगृहीता भवन्ति । सङ्गान परिज्ञेति गतं । इदानीं प्रायश्चित्तकरणमिति यथाविधि दत्तस्य विधिर्नाम यथा सूत्रे भणितं यो यावता शुध्यति तं सुष्ठु उपयुज्य ददता योगाः संगृहीता भवन्ति द्वयोरपि कुर्वदतोः, तत्रोदाहरणं । भस्य व्याख्यानं एकत्र नगरे घनगुप्ता आचार्याः, ते किल प्रायश्चित्तं जानन्ति दातुं छद्मस्था अपि सन्तो यथेयता शुध्यति या नवेति, इङ्गितेन जानाति, यस्तेषां मूले वहति तदा स सुखेन निस्तरति तं चातिचारं, स्थिरश्च भवति सः अभ्यधिकां च प्राप्नोति निर्जरां, तथा कर्त्तव्यं, एवं दाने करणे च योगाः संगृहीता भवन्ति, प्रायश्चित्त करणमिति गतं । इदानीमाराधना च मारणान्तिकीति, आराधनया मरणकाले योगाः संगृह्यन्ते, आराहणाएं मरुदेवा ओसप्पिणीए पढम सिद्धो ॥ 1320 ॥ अस्य व्याख्या -- त्रिंणीयाए णयरीए भरहो राया, उसहसामिणो समोसरणं, प्राकारादिः सर्वः समवसरण वर्णकोऽभिधातव्यो यथा कल्पे, - सा मरुदेवा भरहं विभूसियं दडूण भणइ-तुज्झ पिया एरिसिं विभूतिं चैत्ता एगो समणो हिंडइ, भरहो भणइ - कत्तो मम तारिसा विभूई जारिसा तातस्स ?, जै न पत्तियसि तो एहि पेच्छामो, भरहो निग्गओ सबबलेण, मरुदेविनिग्या, एहित्थिमि विलग्गा, जाव पेच्छइ छत्ताइछतं सुरसमूहं व ओवयंतं, भरहस्त वत्थाभरणाणि ओमिलायं दिट्ठाण, दिट्ठा पुत्तविभूई ? कओ मम एरिसत्ति, सा तोसेण चिंतिमारद्धा, अपुधकरणमणुपविट्ठा, जाती नत्थि, जेण वणस्सैकाएहिंतो उवट्टित्ता, तत्थेव हस्थिवरगयाए केवलनाणं उप्पण्णं, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो । एवमाराधनां प्रति योगसङ्ग्रहः कर्तव्य इति 32 / 1 विनीतायां नगर्यां भरतो राजा, ऋषभस्वामिनः समवसरणं, सा मरुदेवी भरतं विभूषितं दृष्ट्वा भणति तव पितेडशीं विभूतिं त्यक्त्वैकः श्रमणो हिण्डते, मरतो भणति - कुतो मम साहशी विभूतिर्यादृशी तातस्य 1, यदि न प्रत्येषि तदेहि प्रेक्षावडे, भरतो निर्गतः सर्ववलेन, मरुदेष्यपि निर्गता, एकस्मिन् हस्तिनि विला, यावत् प्रेक्षते छत्रातिच्छत्रं सुरसमूहं चायपतन्तं भरतस्य वस्त्राभरणाम्यवम्कायमानानि इष्टानि दृष्टा पुत्रविभूतिः ? कुतो ममेदृशी ? इति सा तोषेण चिन्तयितुमारब्धा, अपूर्व करण मनुप्रविष्टा, जातिस्मृतिर्नास्ति येन वनस्पतिकायिकादुत्ता, तत्रैव बरहस्तिस्कन्धगतायाः केवलज्ञानमुत्पन्नं, सिद्धा, अस्यामवसर्पिण्यां प्रथमः सिद्धः । Jain Education International For Private Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ 157 भावश्यकहारिभद्रीया - तेत्तीसाए आसायणाहिं (सूत्र) त्रयस्त्रिंशद्भिराशातनाभिः, क्रिया पूर्ववत्, आयःसम्भग्दर्शनाद्यवाप्तिलक्षणः तस्या शातना, तदुपदर्शनायाह सङ्ग्रहणिकार: पुरओ पक्खासने गंता चिहण निसीयणायमणे । आलोयणपडिमुणणा पुडालवणे य आलोए ॥ 1 ॥ तह उवदसनिमंतण खद्वाईयाण तह अपडिसुणणे । खद्धंति य तत्थ गए किं तुम तजाइ णो सुमणे ॥ 2 ॥ णो सरसि कहं छेत्सा परिसं भित्ता अणुटियाइ कहे । संथारपायघट्टण चिढे उच्चासणाईसु ॥ 3 ॥ आसां व्याख्या-इहाकारणे रत्नाधिकस्याऽऽचार्यादेः शिक्षणाऽऽशातनाभीरुणा सामान्येन पुरतो गमनादि न कार्य, कारणे तु मार्गादिपरिज्ञानादौ ध्यामलदर्शनादौ च विपर्ययः अत्र सामाचार्यनुसारेण स्वबुद्धयाऽऽलोचनीयः, तत्र पुरतःअग्रतो गन्ताऽऽशातनावानेव, तथाहि-अग्रतोन गन्तव्यमेव, विनयभङ्गादिदोषात् , 'pakkha'tti पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्य मुक्तदोपप्रसङ्गादेव, आसन्नः पृष्ठतोऽप्यासन्नं गन्तैवमेव वक्तव्यः, तत्र निःश्वासक्षुतश्लेष्मकणपातादयो दोषाः, ततश्च यावता भूभागेन गच्छत एते न भवन्ति तावता गन्तव्यमिति, एवमक्षरगमनिका कार्या, असम्मोहार्थं तु दशासूत्रैरेव प्रकटाथै व्याख्यायन्ते; तद्यथा-'पुर ओत्ति सेहे रायणियस्स पुरओ गंता भवै आसायणा सेहस्स 1,पक्खत्ति सेहे राइणियस्स पक्खे गंता भवै आसायणा सेहस्स 2, आसण्णत्ति सेहे राइणियस्स णिसीययस्स 1 पुरत इति शैक्षो रात्रिकस्य पुरतो गन्ता भवत्याशातना शैक्षस्य 1, पक्षेति शैक्षो रात्रिकस्य पक्षयोर्गन्ता भवत्याशातना शैक्षस्य, 2 आसन्नमिति शैक्षो रनाधिकस्य निषीदत आसन्नं गंता भवै आसायणा सेहस्स 3, चित्ति सेहे रायणियस्स पुरओ चिठेत्ता भवै आसायणा सेहस्स 4, सेहे राइणियस्स पक्खं चित्ता भवै आसायणा सेहस्स5, सेहे राइणियस्त आसण्णं चिहेत्ता भवै आसायणा सेहस्स 6, निसीयणत्ति सेहे रायणियस्स पुरओ निसीइत्ता भवै आसायणा सेहस्स 7, सेहे राइणियस्स सपक्खं निसीइत्ता भवै आसायणा सेहस्स8, मेहेराइणियस आसण्णं निसीयित्ता भवै आसायणा सेहस्स 9, 'आयमणेऽत्ति सेहे राइणिएणं सद्धिं वहिया विचारभूमी निक्खंते समाणे तत्थ सेहे पुत्रतराय आयामति पच्छा रायणिए आसायणा सेहस्स 10, "आलोयणेऽत्ति सेहे रायणिएणं सद्धिं बहिया विचारभूमी निक्खंते समाणे तत्थ सेहं पुवतरायं आलोएइ आसायणा सेहस्त, 'गमणागमणेऽत्ति भावणा 11 'अपडिसणणेऽति सेहे राइणियस्स राओ वा चियाले वा वाहरमाणस्स अजो ! के सुत्ते के जागरै ?, तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता भवै आसायणा सेहस्स 12, 'पुवालवणेऽत्ति केइ रायणियरस पुषसंलत्तए सिया तं सेहे पुषतरायं आलबै पच्छा रायणिए आसायणा सेहस्स 13, आलोएइत्ति असणं वा 4 पडिग्गाहेत्ता तं आसनं गन्ता भवति आशातना शैक्षस्य 3, "चिट्ठति शैक्षो रत्नाधिकस्य पुरतः स्थाता भवति आशातना शैक्षस्य 4, शैक्षो त्राधिकस्य पार्श्वे स्थाता भवत्याशातना शैक्षस्य , शैक्षो रत्नाधिकस्यासन्नं स्थाता भवत्याशातना शैक्षस्य 6, "niSadana'miti शैक्षो रत्राधिकस्य पुरतो निषीदयिता भवत्याशातना शैक्षस्य ,शक्षो रखाधिकस्य पार्श्व निषीदयिता भवत्याशातना शैक्षस्य 8, शैक्षो रत्राधिकस्यासनं निषीदयिता भवत्याशातना शैक्षस्य 9, आचमन मिति शैक्षो रखाधिकेन साधु बहिर्विचारभूमि निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवाचामति पश्चाद् रालिकः आशातना शैक्षस्य 10, 'आलोचनेति शैक्षो रात्रिकेन साधु पहिर्विचारभूमि निष्क्रान्तः सन् तन शैक्षः पूर्वमेवालोचयति आशातना शैक्षस्य, गमनागमनमिति भावना 11, अप्रतिश्रवणमिति शैक्षो रसाधिके रात्री वा विकाले वा न्याहरति भार्य! कः सुप्तो कः जागति', तत्र शैक्षो जागरन् रात्रिकस्याप्रतिश्रोता भवत्याशातना शैक्षस्य 12, 'pUrvAlapana'miti कश्चित् रताधिकस्य पूर्वसंलप्सः स्यात् तं शैक्षः पूर्वमेवालपति पश्चात् रालिकः आशातना शैक्षस्य 13, 'AlocayatI'ti अशनं वा 4 प्रतिगृह्य तत् पुषामेव सेहतरागस्स आलोएति पच्छा रायणियस्स आसायणा सेहस्स 14, 'उवदंसेऽत्ति सेहे असणं वा 4 पडिग्गाहेत्ता तं पुवामेव सेहतरागरस उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स 15, निमंतणेत्ति सेहे असणं वा 4 पडिग्गाहेत्ता पुवामेव सेहतरागं निमंतेइ पच्छा राइणियं आसायणा सेहस्स 16, खद्धत्ति सेहे राइणिएण सद्धि असणं वा 4 पडिग्गाहेत्ता तं राइणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स 2 खद्धं खद्धं दलयै आसायणा सेहस्स 17, 'AiyaNa'tti सेहे असणं वा 4 पडिगाहित्ता राइणिएण सद्धिं भुंजमाणे तत्थ सेहे खद्धं 2 दायं 2ऊसढं 2 रसियं 2 मणुण्णं 2 मणामं 2 णिद्धं 2 लुक्खं 2 आहरेत्ता भवाइ आसायणा सेहस्स, इहं च खद्धंति वड्डवड्डेणं लंबणेणं डायं डायंति पत्रशाकः वाइंगणचिन्भडगएत्तिगादि ऊसढंति वन्नगंधरसफरिसोववेयं रसियंति रसालं रसियं दाडिमंबादि 'मणुण्णं ति मणसो इड, 'मणामति 2 मणसामण्णं मणामं 'निद्धं ti2 नेहावगाढं 'लुक्खंति नेहवज्जियं 18, अप्पडिसुणणेऽत्ति सेहे राइणियरस वाहरमाणस्स अपडिसुणेत्ता भवै आसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवै 19 'खद्धति यत्ति सेहे राइणियस्स खर्च पूर्वमेवावमरात्रिकस्य आलोचयति पश्चाद्रालिकस्याशातना शैक्षस्य 14, 'उपदर्शन मिति शैक्षोऽशनं वा 4 प्रतिगृह्य तत् पूर्वमेवाचमरालिकायो. पदर्शयति पश्चाद्रालिकायाशातना शैक्षस्य 15, निमन्त्रणमिति शैक्षोऽशनं धा 4 प्रतिगृह्य पूर्वमेवावमरानिक निमनयते पश्चाद् रात्रिकं आशातना शैक्षमा 16 'kha'miti शक्षो रानिकेन सार्धमशनं वा 4 प्रतिगृह्य तत् रात्रिकमनापृच्छय यो य इच्छति तं तं प्रचुरं प्रचुरं ददाति भाशातना शैक्षस्य 17, 'भदन मिति शैक्षोऽशनं वा 4 प्रतिगृह्य रानिकेन साधं भुनानस्तत्र शैक्षः प्रचुरं 2 शाकं 2 संस्कृतं रस्थं मनोझं मनापं स्निग्धं रूकंर आहारयिता भवति भाशातना शैक्षस्य, इह च खळूति बृहता बृहता लम्बनेन ऊसढमिति वर्णगन्धरसस्पशोपेतं रसितमिति रसयुक्तं दाडिमानादि 'manojJa'miti मना इ 'mano'ma'miti मनसा मन्यं मनाम, खिग्धमिति स्नेहावगाढं 'रूक्षमिति नेहवर्जितं, 18 अप्रतिश्रवणमिति शैक्षक रात्रिके व्याहरति अप्रतिश्रोता भवति भाशातना शैक्षकस्य, सामान्येन दिवसेऽप्रतिश्रोता भवति 19, स्वद्धेति चेति शैक्षो रात्रिकं खर्चा Page #167 -------------------------------------------------------------------------- ________________ 153 आवश्यकहारिभद्रीया खद्धं वत्ता भवै आसायणा सेहस्स, इमं च खद्धं-वडसहेणं खरककसनिहरं भणइ 20, 'तत्थ गपत्ति सेहे राइणिए वाहरिए जत्थ गए सुणै तत्थ गए चेव उल्लावं देइ आसायणा सेहस्स 21, "kiMti'tti सेहे राइणिएण आहए किंति वत्ता भवै आसायणा सेहस्त, किंति-किं भणसित्ति भणइ, मत्थएण वंदामोत्ति भणिय, 22, तुमति सेहे राइणियं तुमंति वत्ता भवै आसायणा सेइस्स, को तुमंति चोएत्तए, 23 'तज्जाएऽत्ति सेहे राइणियं तज्जाएणं पडिहणित्ता भवति आसायणा सेहस्स, tajAeNaM'ti कीस अजो ! गिलाणस्स न करेसि ?, भणइ-तुमं कीस न करेसि ?, आयरिओ भणइ-तुमं आलसिओ, सो भणइ-तुमं चेव आलसिओ इत्यादि24, 'णो सुमणो त्ति सेहे राइणियस्स कहं कहेमाणस्त नो सुमणसो भवै आसायणा सेहस्स, इह नो सुमणसेत्ति ओहयमणसंकप्पे अच्छैन अणुबूहै कहं अहो सोहणं कहियंति 25, 'णो sarasi'tti सेहे राइणियस्स कहं कहेमाणस्त णो समरसित्ति वत्ता भयै आसायणा सेहस्स, इह च 'णो sumarasi'tti न सुमरसि तुमं एयं अत्थं, 1 खर्दू वक्ता भवति आशातना शैक्षस्य, इदं च खळू-वृहन्छन्देन खरकर्कशनिष्ठरं भगति 20, 'तत्र गते' इति शैक्षो रातिकेन व्याहतो यत्र गतः शृणोति तत्र गत एवोल्लापं ददाति आशातना शैक्षस्य 21, 'कि' मितीति शैक्षो राक्षिकेनाइतः किमिति वका भवत्याशातना शैक्षस्य, कि मिति किं भणसीति भणति, मस्तकेन धन्द इति भणितव्यं 22, 'va'miti शैक्षो रात्रिकं त्वमिति वक्ता भवति आशातना शैक्षस्य, कस्त्वमिति नोदयिता 23, 'तजात' इति शैक्षो राविक तज्जातेन प्रतिहन्ता भवत्याशातना शैक्षस्य, तजातेनेति कथमार्य ! ग्लानस्य न करोपि!, भणति-वं कथं न करोपि?, आचार्यो भगति-स्वमलसः, स भणतिरखमेवालस इत्यादि 24, 'न सुमना' इति शैक्षो रात्रिके कथां कथयति नो सुमना भवत्याशातना शैक्षस्य, इह न सुमना इति उपहतमनःसंकल्पस्तिष्ठति नानुबृंहति कथां अहो शोभनं कथितमिति 25, न स्मरसीति शैक्षो रात्रिके कथा कथयति न सारसीतिवक्ता भवति आशातना शैक्षस्य, इह च न सरसीति न स्मरसि स्यमेनमर्थ न एस एवं भवै 26, कहं chatta'tti रायणियस्स कहं कहेमाणस्स तं कहं अच्छिदित्ता भवै आसायणा सेहस्स, अचिंछदित्ता भवैत्ति भणइ अहं कहेमि 27, 'परिसं भेत्तेऽति रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, इह च परिसं भेत्तत्ति एवं भणइ-भिक्खावेला समुदिसणवेला सुत्तत्थपोरिसिवेला, भिंदै वा परिसं 28, 'अणुट्ठियाए कहेइ' राइणियस्स कहं कहेमाणस्स तीए परिसाए अणुठियाए अवोच्छिन्नाए अधोगडाए दोच्चंपि तच्चपि कह कहेता भवै आसायणा सेहस्स, इह तीसे परिसाए अणुट्टियाएत्ति-निविठाए चेव अवोच्छिन्नाएत्ति-जावेगोवि अच्छइ. अघोगडाएत्ति अविसंसारियत्ति भणिय होइ, दोच्चंपि तच्चंपि-बिहिं तिहिं चौहि तमेवत्ति जो आयरिएण कहिओ अस्थो तमेवाहिगारं विगप्पइ,अयमवि पगारो अयमवि पगारोतस्सेवेगस्स सुत्तस्स 29, 'saMthArapAyaghaTTaNa'tti सेजासंथारगं पाएण संघट्टेत्ता हत्थेण ण अणुण्णवित्ता भवै आसायणा सेहस्स, इह च सेज्जा-सबंगिया संथारो-अहाइज्जहत्थो जत्थ वा नैष एवं भवति 26, कथा छेत्तेति रात्रि के कथा कथयति तां कथा छेदयति आशातना शैक्षस्य, आच्छेत्ता भवतीति भणति-अहं कथयामि 27, पर्षदं भेत्तेति रात्रिके कथा कथयति पर्षदो भेत्ता भवति आशातना शैक्षस्य, इह च पर्षदो भेत्तेति एवं भणति-भिक्षावेला भोजनवेला सूत्रार्थपौरुषीवेला, भिनति वा पर्पदं 28, अनुस्थितायां कथयति रात्रिके कथा कथयति तस्यां पर्वदि अनुत्थितायामव्युच्छिमायामव्याकृताया (असंविप्रकीर्णायां) द्विरपि त्रिपि कथायाः कथयिता भवत्याशातना शैक्षस्य, इह तस्यां पर्षदि अनुस्थितायामिति निविष्टायामेव अव्युच्छिन्नायामिति यावदेकोऽपि तिष्ठति, अव्याकृतायामिति भविसंसृतायामिति भणितं भवति, द्विरपि निरपि-द्विकृत्वस्विकृरवः चतुर्भिः तमेवेति य आचार्येण कथितोऽर्थ स्तमेवाधिकारं विकल्पयति, अयमपि प्रकारः भयमपि प्रकारः तस्यैवैकस्य सूत्रस्य 29, संस्तारपादघनमिति शय्यासंस्तारको पादेन संवयिस्वा हस्तेन नानुज्ञापयिता भवति आशातना शैक्षस्य, इह च शय्या-सर्वाङ्गिकी संस्तारकः-अर्धतृतीयहस्तः यत्र वा ठाणे अच्छइ संथारो बिदलकट्ठमओ वा, अहवा सेजा एव संथारओ तं पाएण संघटेइ, णाणुजाणावेइ-न खामेइ, भणियं च-संघदृत्ताण कारणे' त्यादि 30, 'ceTTa'tti सेहे राइणियस्स सेजाए संथारे वा चिद्वित्ता वा निसीत्ता वा तुयद्वित्ता वा भवै आसायणा सेहस्स 31, 'ucca'tti सेहे राइणियस्स उच्चासणं चिठित्ता वा निसीत्ता वा भवै आसायणा सेहस्स 32, 'समासणे यावित्ति सेहे राइणियस्स समासणं चिठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवै आसायणा सेहस्सत्ति 33 गाथात्रित्यार्थ्ः॥ ॥ सूत्रोक्ताशातनासम्बन्धाभिधित्सयाह सङ्ग्रहणिकार: ___ अहवा-अरहंताणं भासायणादि सज्झाए~ किंचिणाहीयं । जा कंठसमुदिहा तेत्तीसासायणा एया ॥ / ॥ प्रतिक्रमणसङ्ग्रहणी समाप्ता ॥ व्याख्या-अथवा-अयमन्यः प्रकारः, 'अर्हता' तीर्थकृतामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किञ्चिनाधीतं 'सज्झाए ण सज्झाइयंति वुत्तं भवै,' एताः 'कण्ठसिद्धाः' निगदसिद्धा एवेत्यर्थः, त्रयस्त्रिंशदाशातना इति गाथार्थ्ः॥ साम्प्रतं सूत्रोक्ता एव त्रयस्त्रिंशव्याख्यायन्ते, तत्र SH लिके का कथयति पनि रात्रिके कथा कथयति तामिति निविष्टायामेव स्थाने तिष्ठति संस्तारको द्विदलकाष्ठमयो वा, अथवा शय्यैव संस्तारकः तं पादेन संघहयति, नानुज्ञापयति-न क्षमयति, भणितं च 'कायेन संघदृषिस्वेत्यादि 30, स्थातेति शैक्षो रातिकस्य शय्यायां संस्तारके वा स्थाता वा निषीदयिता वा त्वग्वर्तयिता वा भवत्याशातना शैक्षस्य 31, उच्च इति शैक्षो रात्रिकासमात् उच्च आसने स्थाता निषीदयिता वा भवत्याशातना शैक्षस्य 32, समासने चापीति शैक्षो रात्रिकासनस्य सम आसने स्शाता वा निषीदयिता वा स्वरवर्सयिता था भवत्याशातना शैक्षस्येति । / Page #168 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया 159 अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणमासायणाए साहुणीणं आसायणाए सावगाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्सासायणाए परलोगस्स आसायणाए केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुयासुररस लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए (सूत्रं) अर्हता-प्राग्निरूपितशब्दार्थानां सम्बन्धिन्याऽऽशातनया यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवं सिद्धादिपदेष्वपि योज्यते, इत्थं चाभिदधतोऽर्हतामाशातना भवति-नत्थी अरहंतत्ती जाणतो कीस भुंजई भोए । पाहुडियं उवजीवे एव वयंतुत्तरं इणमो ॥ 1 ॥ भोगफलं निवत्तियपुण्णपगडीणमुदयवाहल्ला । भुंजइ भोए एवं पाहुडियाए इमं सुणसु ॥2॥न्नान्नाइअन्न्व्रोह्कघातिसुह्पाय्व्स्म् वेयाए । तित्थंकरनामाए उदया तह वीयरायत्ता ॥ 3 ॥ सिद्धानामाशातनया, क्रिया पूर्ववत्-सिद्धाणं आसायण एव भणंतस्स होइ मूढस्स । नत्थी निच्चेट्ठा न सन्ति अर्हन्त इति जानानो वा कथं भुनक्ति भोगान् ? प्राभृतिका (समवसरणादिक) उपजीवति कथं ? एवं वदत उत्तरमिदम् ॥ 1 ॥ निर्व. तितभोगफल पुण्यप्रकृतीनामुदयबाहुल्यात् । भुनक्ति भोगान् एवं प्राभृतिकायां इदं शृणु ॥ 2 ॥ ज्ञानाद्यनवरोधकाघातिसुखपादपस्य वेदनाय । तीर्थकरनाम्न उदयात् तथा वीतरागत्वात् ॥ 3 ॥ सिद्धानामाशातना एवं भणतो भवति मूढस्य । न सन्ति निश्चेष्टा , वा सैवावी अहव उवओगे ॥1॥राघोस्धुव्त्ता तहेव अन्न्न्न्न्न्काल्मुवोगो। दंसणणाणाणं तू होइ असवण्णुया चेव ॥ 2 ॥ अण्णोण्णावरणभ(ता)वा एगत्तं वाविन्नान्न्द्ण्स्न्नो। भण्णइ नवि एएसि दोसो एगोवि संभवै ॥ 3 ॥ अस्थित्ति नियम सिद्धा सहाओ चेव गम्मए एवं । निच्चिद्वावि भवंती वीरियखयओ न दोसो हु ॥ 4 ॥ रागहोसोन भवे सबकसायाण निरवसेसखया । जियसाभवा ण जुगवमुवओगो नयमयाओ य ॥ 5 ॥ न पिहूआवरणाओ दबहिनयस्स वा मयेणं तु । एगत्तं वा भवई दसणणाणाण दोण्हंपि ॥6॥न्नान्न्न्न्य् दसणणए पडुच्च णाणं तु सबमेवेयं । सवं च दंसणंती एवमसवण्णुया का u?॥7॥ पासणयं व पडुच्चा जुगवं उवओगहोइ दोण्हंपि । एवमसवण्णुत्ता एसो दोसो न संभवै ॥ 8 ॥ आचार्याणामाशातना, क्रिया पूर्ववत् , आशातना तु-डहरो अकुलीणोत्ति य दुम्मेहो दमगमंदबुद्धित्ति । अवि. यप्पलाभलद्धी सीसो परिभवै आयरिए ॥ 1 ॥ अहवावि वए एवं उवएस परस्स देति एवं तु । दसविहवेयावच्चे कायधे 1 वा सदा वाऽपि उपयोगेऽथवा ॥ 1॥ध्रुव्राग्द्वेस्स्त्वात्त्थैवान्यान्य्काल् उपयोगात् । दर्शनज्ञानयोस्तु भवत्यसर्वज्ञतैव ॥ 2 ॥ अन्योऽन्यावारकता वा एकरवं वाऽपि ज्ञानदर्शनयोः । भण्यते नैवैतेषां दोष एकोऽपि संभवति ॥ 3 ॥ सन्तीति नियमतः सिद्धाः शब्दादेव गम्यन्ते एवम् । निश्चेष्टा अपि भवन्ति वीर्यक्षयतो नैव दोषः ॥ ॥ रागद्वेषो न स्यातां सर्वकषायाणां निरवशेषक्षयात् । जीवस्वाभाव्यात् नोपयोगयोगपर्य नयमताच ॥ 5 ॥ न पृथगावरणात (ऐक्यं ) द्रव्यार्थिकनयस्य वा मतेन तु । एकत्वं वा भवति ज्ञानदर्शनयोयोरपि ॥ 6 ॥ ज्ञाननयं प्रतीत्य सर्वमेवेदं ज्ञानं दर्शननयं प्रतीत्य सर्वमेवेदं दर्शनमिति एवमसर्वज्ञता का तु? ॥ 7 ॥ पश्यत्ता वा प्रतीत्य युगपदुपयोगो भवति द्व्योर्पि। एवमसर्वज्ञता एष दोषो न संभवति ॥ 8 ॥ बालोऽकुलीन इति च दुर्मेधा इमको मन्दबुद्धिरिति । अपि चास्मलाभलब्धिः शिष्यः परिभवत्याचार्यान् ॥ 1 ॥ अथवाऽपि वदत्येवं-उपदेशं परमै ददति एवं तु । दशविधं वैयावृत्त्यं कर्तव्य सयं न कुचंति ॥2॥द्ध्रोवि णाणवुड्डो अकुलीणोत्ति य गुणालओ किह णु? / दुम्मेहाईणिवि तेवं bhaNaMta'saMtAi दुम्मेहो ॥ 3 ॥ जाणंति नविय एवं निद्धम्मा मोक्खकारणं णाणं । निच्चं पगासयंता यावच्चाइ कुवंति ॥ 4 ॥ उपाध्यायानाम शातनया, क्रिया पूर्ववत्, आशातनाऽपि साक्षेपपरिहारा यथाऽऽचार्याणां नवरं सूत्रप्रदा उपाध्याया इति, साधूनामाशातनया, क्रिया पूर्ववत्,-जोऽमुणियसमयसारो साहुसमुद्दिस्स भासए एव्ण्। अविसहणातुरियगई भंडणमामुंडणा चेव ॥ 1 ॥ पाणसुणया व भुजंति एगओ तह विरूवनेवत्था । एमाइ वयदवण्णं मूढो न मुणेइ एयं तु ॥ 2 ॥ अविसहणादिसमेया संसारसहावजाणणा चेव । साहू ceva'kasAyA जओ पर्भुजंति ते तहवि ॥ 3 ॥ साध्वीनामाशातनया, क्रिया पूर्ववत्,कलहणिया बहूवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवेल्लि जलस्स सेवालो ॥ 1 ॥ अत्रोत्तरंकलहंति नेव नाऊण कसाए कम्मबंधवीए उ । संजलणाणमुदयओ ईसिं कलहेवि को दोसो? ॥ 2 ॥ उवही य बहुविगप्पो बंभवयरक्खणथमेयासिं । भणिओ जिणेहि जम्हा तम्हा उवहिमि नो दोसो॥3॥ समणाण नेय एया उबद्दवो स्वयं न कुर्वन्ति ॥ 2 ॥ बालोऽपि ज्ञानवृद्धोऽकुलीन इति गुणालयः कथं नु दुर्मेधादीन्यपितएवं भणति असन्ति दुर्मेध्स्॥3॥ जानन्ति नापि चैवं च निर्माणो मोक्षकारणं ज्ञानं । नित्यं प्रकाशयम्तो वैयावृत्यादि कुर्वन्ति ॥4॥योऽज्ञ्यात्स्म्य्सार्ःसाधून् समुद्दिश्य भाषते एवम् । अविषहणा अत्वरितगतय भण्डनमामुण्डनं चैव ॥ 1 ॥ पाणा इव श्वान इव भुअन्ति एकतस्तथा विरूपनेपथ्याः । एवमादि वदत्यवर्ण मूतो न जानास्येतसु ॥ 2 ॥ अविषहणादिसमेताः संसारस्वभावज्ञानादेव । साधव एवाकषाया यतोऽतः प्रभुञ्जन्ति ते तथैव ॥ 3 ॥ कलहकारिका बहुपधिका अथवाऽपि श्रमणोपद्रवः श्रमणी । गणिकानां पुत्रभाण्डा द्वमस्य वल्ली जलस्य शैवालः ॥ 1 ॥ कषायान् कर्मबन्धबीजानि ज्ञास्वा नैव काहयन्ति । संग्वलनानामुदयात् ईषत् कलहेऽपि को दोषः ॥ 2 ॥ उपधिश्च बहुविकल्पो ब्रह्मवतरक्षणार्थ मेतासाम् । भणितो जिनर्यस्मात् तस्मादुपधी न दोषः ॥3॥shrmnnaanaaN नैता उपद्रवः Page #169 -------------------------------------------------------------------------- ________________ मावश्यकहारिभद्रीया 160 सम्ममणुसरंताणं । आगमविहिं महत्थं जिणवयणसमाहियप्पाणं ॥ 4 ॥ श्रावकाणामाशातनया, क्रिया तथैव, जिनशासनभक्ता गृहस्थाः श्रावका उच्यन्ते, आशातना तु-लद्धण माणसत्तं नाऊणवि जिणमयं न जे विरी। पडिवजति कहं ते धण्णा वच्चंति लोगंमि ॥ 1 ॥ सावगसुत्तासायणमत्थुत्तरं कम्मपरिणैवसाओ । जैवि पवजति न तं तहावि धण्णत्ति मग्गठिया ॥ 2 ॥ सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तवादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारी पूर्ववत, देवानामाशातनया, क्रिया तथैव, आशातना तु-कामपसत्ता विरईए वज्जिया अणिमिसा य निचित्त्त्था। देवा सामत्थंमिवि न य तित्थस्सुन्नैकरा य ॥ 1 ॥ एत्थ पसिद्धी मोह्न्निय्साय्वेय्न्निय्क्म्मुद्याओ। कामपसत्ता विरई कम्मोदयौ च्चिय न तेसिं ॥ 2 ॥ अणिमिस देवसहावा णिच्चिट्ठाणुत्तरा उ कयकिच्चा । कालाणुभावा तित्थुन्नईवि अन्नत्थ कुवंति ॥ 3 ॥ देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् । इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् । इहलोको-मनुष्यलोका, आशातना तस्य वितथप्ररूपणादिना, परलोकस्याऽऽशातनया, प्राग्वत्, परलोकः-नारकतिर्यगमराः, आशातना तस्य वितथप्ररूपणादिनैव, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यों । केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत् , स च धर्मो 1 सम्यगनुसरता । आगमविधि महाथै जिनवचनसमाहितात्मना ॥ 4 ॥ लब्ध्वा मानुष्यं ज्ञात्वाऽपि जिनवचनं न ये विरतिं । प्रतिपद्यन्ते कथं ते धन्या उच्यन्ते लोके? ॥ 1 ॥ श्रावकाशातनामूवमत्रोत्तरं कर्मपरिणतिवशात् । यद्यपि न तां प्रतिपद्यन्ते तथापि धन्या मार्गस्थिता इति ॥ 2 ॥ कामप्रसक्ता विरत्या घर्जिता अनिमेषा निश्चेष्टा । देवाः सामर्थेऽपि न च तीर्थोनतिकारकाच ॥ 1 ॥ अनोत्तरं मोहनीयसातवेदनीयकर्मोदयात् । कामप्रसक्ता विरतिश्च कर्मोदयत एव न तेषाम् ॥ 2 ॥ अनिमेषा देवस्वाभायात् निश्चेष्टा अनुचरास्तु कृतकृत्याः । कालानुभावात् तीर्थोन्नतिमपि अन्यत्र कुर्वन्ति ॥ 5 ॥ द्विविधः-श्रुतधर्मश्चारित्रधर्मश्च, आशातना तु-पाययसुत्तनिवद्धं को वा जाणेइ पणीय केणेयं ? / किं वा चरणेणं तू दाणेण । u hvitti॥1॥uttrN-"vaalstriimuuddh(mnd)मूर्खान्नां, नृणां caaritrkaashinnaam| अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तःप्राकृतः कृत्ः॥ 1 ॥ " निपुणधर्मप्रतिपादकत्वाच सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह-'दानमौरभ्रिकेणापि, चाण्डालेनापि दीयते । येन वा तेन वा शीलं, न शक्यमभिरक्षितुम् ॥ 1 ॥ दानेन भोगानाप्नोति, यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्ग च, निर्वाणं चाधिगच्छति ॥ 2 ॥ तथाऽभयदानदाता चारित्रवान्नियत एवेति । सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया प्राग्वत्, आशातना तु वितथप्ररूपणादिना, आह च भाष्यकार:देवादीयं लोयं विवरीयं भणइ सत्तदीवुदही । तह कै पयावईणं पयईपुरिसाण जोगो वा ॥ 213 ॥ उत्तरं-सत्ससुपरिमियसत्ता मोक्खोसुण्णत्तणं पयावह y|केन्न् kautta'NavatthA पयंडीए कहं पवित्तित्ति? ॥ 214 ॥ जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्तती साय्|तीसे च्चिय अपवित्ती परोत्ति सव्वंचिय viruddhN॥215॥ (bhA0) ___ सर्वप्राणभूतजीवसत्त्वानामाशातनया, क्रिया प्राग्वत् , तत्र प्राणिनः-द्वीन्द्रियादयः व्यक्तीच्छासनिःश्वासा अभूवन् भवन्ति भविष्यन्ति चेति भूतानि-पृथिव्यादयः जीवन्ति जीवा-आयुःकर्मानुभवयुक्ताःसर्व एवेत्यर्थः सत्त्वाः-सांसारिकसंसा प्राकृतः सूत्रनिबन्ध इति को वा जानाति केनेदं प्रणीतमिति । किं वा चारित्रेणैव दानेन विना भवति तु ॥ 1 ॥ देवादिकं लोकं विपरीतं वदति सप्त द्वीपोदधयः । तथा कृतिः प्रजापतेः प्रकृति पुरुषयोः संयोगो वा ॥ 1 ॥ उत्तरं-सप्तसु परिमिताः सवा अमोक्षः शून्यत्वं वा प्रजापतिश्च । केन कृत इत्यनवस्था प्रकृतेः कथं प्रवृत्तिरिति? ॥ 2 ॥ यदचेतनेति पुरुषार्थनिमित्तं किल प्रवर्तते सा च । तस्या एवाप्रवृत्तावितरोऽपि सर्वमेवैवं विरुद्धम् ॥ 3 ॥ रातीतभेदाः, एकाथिका वाधनय इति, आशातना तु विपरीतप्ररूपणादिनैव, तथाहि-अङ्गठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, पृथिव्यादयस्त्वजीवा एव, स्पन्दनादिचैतन्य कार्यानुपलब्धेः, जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गुष्ठपर्वमात्रा एव भवन्ति, संसारातीता न सन्त्येव, अपि तु प्रध्यातदीपकल्पोपमो मोक्ष इति, उत्तरं-देहमात्र एवात्मा, तत्रैव सुखदुःखादितत्कार्योपलब्धेः, पृथिव्यादीनां त्वल्पचैतन्यत्वात् कार्यानुपलब्धि जीवत्वादिति, जीवा अप्येकान्तक्षणिका न भवन्ति, निरन्वयनाशे उत्तरक्षणस्यानुत्पत्तेर्निर्हेतुकत्वादकान्तनष्टस्यासदविशेषत्वात् , सत्त्वाःसंसारिणः (देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात् , तथाऽन्यैरप्युक्तं-"नासतो विद्यते भावो, नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ 1 ॥ " इत्यादि। कालस्याऽऽशातनया, क्रिया पूर्ववत् , आशातना तु नास्त्येव काल' इति कालपरिणतिर्वा विश्वमिति, तथा च दुर्नयः-"कालः पचति भूतानि, कालः संहरते प्र्जाः। कालः सुप्तेषु जागर्ति, कालो हि द्र्तिक्र्म्ः॥1॥" इत्यादि, उत्तरं-कालोऽस्ति. तमन्तरेण बकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वं, एकान्तनित्यस्य प्रिन्नामानुप्प्त्तेः। श्रुतस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु-को आउरस्स कालो? मैलंबरधोवणे य को कालो। जै मोक्खहेउ नाणं को कालो tassa'kAlo वा ॥ 1 ॥ इत्यादि, उत्तरं-जोगो जोग्गो जिणसासणंमि दु:खक्खया प्तो। अण्णोण्णमबाहाए क भातुरस्य ( औषधादाने) कालो मलिनाम्बरप्रक्षालने च कः कालः । यदि मोक्ष हेतुर्ज्ञानं कस्तस्य कालोऽकालो वा!, ॥ 1 ॥ दुःखक्षयकारणात प्रयुज्यमानो योगो जिनशासने योग्यः । अभ्योऽन्यावाधया Page #170 -------------------------------------------------------------------------- ________________ 161 आवश्यकहारिभद्रीया असवत्तो होइ काययो ॥ 2 ॥ प्राग् धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरुक्तं । श्रुतदेवताया आशा तनया, क्रिया पूर्ववत् , आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी वा, उत्तरं-न ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति. न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यों छुपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं-निर्दुःखसुखः प्रभूतान् वारान् वन्दनं दापयति, उत्तरं-श्रुतोपचार एपः क इव तस्यात्र दोष इति-. जं वाइदं वचामेलियं हीणकवरियं अचखरियं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुहृदिन्नं दुटु पहिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुकडं (मूत्रं) एए चोद्दस सुत्ता पुबिल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथा-व्याधिद्धं विपर्यस्तरत्नमालावद, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्यानेडितं कोलिकपायसवत् , हीनाक्षरम्-अक्षरन्यूनम्, अत्यक्षरम्-अधिकाक्षर, पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, धोपहीनम्-उदात्तादिघोषरहितं, योगरहितं-सम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न कृतः स्वाध्यायः-यो यस्याऽऽत्मीयो'. 1 असपत्नो भवति कर्त्तव्यः ॥ 2 ॥ एतानि चतुर्दश सूत्राणि पूर्वाणि चैकानविंशतिः, एतानि प्रयस्त्रिंशदाशातनासूत्राणि ध्ययनकाल उक्त इति, अस्वाध्यायिक स्वाध्यायितं ॥ किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिकनियुक्तिरित्यम्यामेवाऽऽद्यद्वारगाथाअसज्झाइयनिजुत्ती वुच्छामी धीरपुरिसपण्णत्तं । ज नाऊण सुविहिया पवयणसारं उवलहंति ॥ 1321 / / असज्झायं तु दुविहं आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं तं पंचविहं तु नायव्वं ॥ 1322 ॥ व्याख्या-A अध्ययनमाध्ययनमाध्यायः शोभन आध्यायःस्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिक तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविधं-द्विप्रकारं, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति-'आयसमुत्थं च परसमुत्थं च' आत्मनः समुत्थं-स्वव्रणोद्भवं रुधिरादि, चशब्दः स्वगतानेकभेदप्रदर्शकः, परसमुत्थं-संयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं-परोद्भवं तं पञ्चविधं तु-पञ्चप्रकार 'मुणेयवं' ज्ञातव्यमिति गाथार्थः ॥ 1321-1322 ॥ तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पञ्चविधमादावुपदर्शयति संजमघाउववाए सादिवे वुग्गहे य सारीरे । घोसणयमिच्छरणो कोई छलिओ पमाएणं ॥ 1323 ॥ व्याख्या-'संयमघातक' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निवृत्तमउत्पातिकं, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युदहश्चेति व्युग्रहः-सङ्ग्रामः, असावप्यस्वाध्यायिकनिमित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आयसंजमविराहणा, 1 एतस्मिन् पञ्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वत भात्मसंयमविराधना, तत्थ दिलुतो, घोसणयमिच्छ इत्यादेगाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाहमिच्छभयघोसण निवे हियसेसा ते उ दंडिया रण्णा । एवं दुहओ दंडो सुरपच्छित्ते इह परे य ॥ 1324 ॥ व्याख्या-खीपइट्ठियं णयरं, जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलजयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रण्णो वयणेण दुग्गादिसु ते ण विणहा, जे पुण ण ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जंपि कंपि हियसेस तंपि दंडिया, एवमसज्झाए सज्झायं करंतस्स उभओ दंडो, सुरत्ति देवया पछलै पच्छितेत्ति-पायच्छित्तं च पावै 'इह त्ति इहलोए ऽपरेऽत्ति परलोए णाणादि विफलत्ति गाथार्थ्ः॥ 1324 ॥ (19500) इमो दिलुतोवणओराया इह तित्थयरो जाणवया साह घोसणं सुत्तं । मेच्छो य असज्झाओ रयणधणाई च नाणाई ॥ 1321 / व्याख्या-जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुतं-असज्झाइए सज्झायपडि तन दृष्टान्तः । क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तेन स्वविषये घोपितं यथा म्लेच्छो राजा आगच्छति ततो ग्राम कूलनगरादीनि मुक्त्वा समासने दुर्गे तिष्ठत, मा विनङ्कत, ये स्थिता राज्ञो वचनेन दुर्गादिषु ते न विनष्टाः, ये पुनर्न स्थितास्ते म्लेच्छपत्तिभिर्विलुप्ताः, ते पुना राज्ञा आज्ञाभो मम कृत इति बदपि किमपि हृतशेषं तदपि दण्डिताः, एवमस्वाध्यायिके स्वाध्यायं कुर्वत उभयतो दण्डः, सुर इति देवता प्रच्छलति, प्रायश्चित्तमिति प्रायश्चित्तं च सामोति, इहेति इहलोके पर इति परलोके ज्ञानादीनि विफलानीति । अयं दृष्टान्तोपनयः यथा राजा तथा तीर्थकरो यथा जानपदास्तथा साधवो यथा घोषणं तथा सूत्रं अस्वाध्यायिके स्वाध्यायप्रति Jain Education Intemational Page #171 -------------------------------------------------------------------------- ________________ 162 भावश्यकहारिभद्रीया सेहगति, जहा मेच्छो तहा असज्झाओ महिगादि, जहा रयणधणाइ तहा णाणादीणि महिगादीहि अविहीकारिणो हीरति गाथार्थः ॥ 1325 ॥ थोवावसेसपोरिसिमझयणं वावि जो कुणै सौं । णाणाहसाररहियस्स तस्स छलणा उ संसारो ॥ 1323 ॥ व्याख्या-थोवावसेसपोरिसि' कालवेलत्ति जं भणियं होइ, एवं सो उत्ति संबंधो, अज्झयणं-पाठो अविसदाओ वक्खाणं वावि जो कुणै आणादिलंघणे णाणाइसाररहियस्म तस्स छलणा उ संसारोत्ति-णाणादिवेफछत्तणओ चेव गाथार्थः ॥ 1326 ॥ तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाहमहिया य भिन्नवासे सच्चित्तरए य संजमे तिविहं । दवे ग्वित्ते काले जहियं वा जचिरं सव्वं ॥ 1327 ॥ व्याख्या-'mahiya'tti धूमिगा 'भिन्नवासे यत्ति बुद्रुदादौ 'सचित्तरएऽत्ति अरण्णे वाउछुयपुढविरएत्ति भणियं होइ, संजमघाइयं एवं तिविहं होइ, इमं च 'दवेऽत्ति तं चेव दवं महिगादि 'खेत्ते काले जहिं वेति जहिं खेत्ते महिगादि पडै पेधकमिति, यथा म्लेच्छम्तथाऽस्वाध्यायो महिकादिः, यथा रखधनादि तथा ज्ञानादीनि महिकादिभिरविधिकारिणो हियन्ते । स्तोकावशेषा पौरुपीति कालोलेति यदणितं भवति, एवं स वितिसम्बन्धः, अध्ययनं पाठः अपिशब्दान् व्याख्यानं वापि यः करोति आज्ञाधुलाने ज्ञानादिसाररहितस्य तस्यछलना तु संसार इति ज्ञानादेईकल्यादेव । महि केति धूमिका भिन्नवर्षमिति बुहृदादौ सति सचित्तं रज इति अरण्ये वातोद्धृतं पृथ्वीरज इति भणितं भवति, संयमघातकमेवं त्रिविधं भवति, इदं च द्रव्य इति तदेव द्रव्यं महिकादि क्षेत्रे काले यत्रैवेति-यत्र क्षेत्रे महिकादि पतति जच्चिरं कालं 'savaM'ti भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः ॥ 1327 ॥ अवयवार्थ तु भाष्यकार: स्वयमेव व्यावष्टे, इह पञ्चविधासज्झाइयस्स, तं कह परिहरियवमिति ?, तप्पसाहगो इमो दिहतोदुग्गाइतोसियनिवो पंचण्हं देइ इच्छियपयारं । गहिए य देइ मुल्लं जणस्स आहारवत्थाई ॥ 1328 ॥ गस्स रण्णो पंच पुरिसा, ते बहसमरलद्धविजया, अण्णया तेहिं अच्चतविसमं दुग्गं गहियं, तेसिं तुट्टो राया इच्छियं नगरे पयारं देइ, जं ते किंचि असणाइ वा वत्थाइगं च जणस्स गिहूति तस्स वेयणयं सवं राया पयच्छइ इति गाथार्थ्ः॥ 1328 ॥ इक्केण तोसियतरोगिहमगिहे तस्स सव्वहिं विय्रे|र्त्थाईसु चउण्हं एवं पढमं तु सव्वत्थ ॥ 1329 ॥ ___ व्याख्या-तेसिं पंचण्हं पुरिसाणं एगेण तोसिययरो तस्स गिहावणहाणेसु सवत्थ इच्छियपयारं प्रयच्छइ, जो एते दिण्णपयारे आसाएज्जा तस्स राया दंडं करेइ, एस दिलुतो, इमो उवसंहारो-जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अब्भहिततरो पुरिसो एवं पढम संजमोवघाइयं सवं तत्थ ठाणासणादि, तंमि वट्टमाणे ण सज्झाओ नेव यावन्तं कालं (था पतति) सर्वमिति भावतः स्थानभाषादि परिहियते । इह पञ्चविधास्वाध्यायिकस्य, तत् कथं परिहर्तव्यमिति ?, तत्प्रसाधकोऽयं दृष्टान्तः-एकस्य राज्ञः पञ्च पुरुषाः, ते बहुसमरलब्धविजयाः, अन्यदा लरत्यन्तविषमो दुर्गो गृहीतः, तेभ्यस्तुष्टो राजा ईप्सितं नगरे प्रचारं ददाति, यत्ते किञ्चिदशनादि वा वस्त्रादिकं वा जनस्य गृहन्ति तस्य वेतनं सर्व राजा प्रयच्छति । तेशं पज्ञानां पुरुषाणामेकेन तोपिततरः, तस्मै गृदापणस्थानेषु सर्वत्रेषिततं प्रचार प्रयच्छति, य एतान् दत्तप्रचारान् आशातयेत् तस्य राजा दण्डं करोनि, एष दृष्टान्तोऽयमुपसंहारः-यथा पञ्च पुरुषास्तथा पञ्चविधास्वाध्यायिकं, यथा स एकोऽभ्यधिकतरः पुरुष एवं प्रथम संयमोपघातिकं सर्व तत्र स्थानासनादि, तस्मिन् वर्तमाने न स्वाध्यायो नैन पडिलेहणादिकावि चेठा कीरै, इयरेसु चउसु असज्झाइएसु जहा ते चौरो पुरिसा रत्थाइम चेव अणासाइणिजा तहा तेसु सज्झाओ चेव न कीरै, सेसा वा चेहा कीरै आवस्सगादि उकालियं च पढिजइ । महियाइतिविहस्स संजमोवघाइस्म इमं वक्खाणंमहिया उ गम्भमासे सचित्तरओ अ ईसिआयंयो । वासे तिन्नि पयारा वुचुअतब्वज फुमिए य ॥216॥(भा0) __ व्याख्या-'mahiya'tti धूमिया, साय कत्तियमग्गसिराइसु गब्भमासेसु हवै, सा य par3अणसमकालं चेव सुहुमत्तणओ सवं आउकायभावियं करेति, तत्थ तकालसमयं चेव सबचेठा निरंभंति, ववहारसञ्चित्तो पुढविक्काओ अरण्णो वाउभूओ आगओ रओ भन्नै, तस्स सचित्तलक्खणं वण्णओ इसिं आयंत्रो दिसंतरे दीसइ, सोधि निरंतरपारण तिण्हं-तिदिणाणं परओ सचं पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवास तिविह-बुद्बुदादि, जत्थ वासे पडमाणे उदगे वुदा भवन्ति तं बुद्ध्यवरिसं, तेहिं वज्जियं तवजं, सुहमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेर्मि जहासंखं प्रनिटेखनादिकाऽपि चेष्टा क्रियते, इतरेषु चतुर्यु अस्वाध्यायिकेषु यथा ते चत्वारः पुरुषा रथ्यादिवेवानाशाननीयास्तथा तेपु स्वाध्याय एव न क्रियते शेषा सर्वा चेष्टा क्रियते आवश्यकादि उत्कालिकं च पठ्यते । महिकावित्रिविधस्य संयमोपघातिकस्येदं व्याख्यान-महि केति धूमिका, सा च कार्तिकमार्गशिर भादिपु गर्भमासेषु भवति, सा च पतनसमकालमेव सूक्ष्मस्वात् सर्वमकायभावितं करोति, तत्र तत्कालसमयमेव सवा चेष्टां निरुणद्धि, व्यवहारसचित्तः पृथ्वी काय आरण्यं वायूदन आगनं रजो भण्यते, तस्य सचित्तलक्षणं वर्णत ईषदातानं दिगन्तरे दृश्यते, तदपि निरन्तरपातेन विदिपाः परतः सर्व पृथ्वीका. यभावितं करोति । भिन्नवर्गः त्रिविधः, यत्र वर्षे पतति उदके बुडुदा भवन्ति स बुहुववर्षः, तैर्वर्जितः तदर्जः, मूक्ष्मैबिन्दुभिः पतद्भिः बिन्नुव्र्स्स्ः। एतेषां यथासंख्य Page #172 -------------------------------------------------------------------------- ________________ 163 भावश्यकहारिभद्रीया तिण्हपंचसत्तदिणपरओ सबं आउकायभावियं भवै ॥ 1329 ॥ संजमघायस्स सबभेदाणं इमो ऽचउबिहो परिहारोऽदधे खेत्ते' पच्छद्धं, अस्य व्याख्यादवे तं चिय दवं खिंत्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे मुत्तुं उस्सासौम्मेसे ॥ 217 ॥ (bhA0) ___ व्याख्या-दवओ तं चैव दवं महिया सञ्चित्तरओ भिण्णवासं वा प्रिह्रिजि। खेत्ते जहिं पडइत्ति-जहिं खेत्ते तंमहियाइ पडै तहिं चेव परिहरिजइ, 'जचिरं kAla'nti पडणकालाओ आरम्भ जच्चिरं कालं भवति 'ठाणाइभास भावेऽत्ति भावओ ऽठाणेऽत्ति काउस्सगं न करेति, न य भासइ, आइसहाओ गमणपडिलेहणसज्झायादि न करेति, 'मोत्तुं उस्सासौम्मेसेऽत्ति 'मोत्तुं' ति ण पडिसिझंति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा निषिध्यन्ते, एस उस्सग्गपरिहारो, आइण्णं पुण सच्चित्तरए तिणि भिण्णवासे तिण्णि पंच सत्त दिणा, अओ परं सज्झायादि बिपञ्चसप्तदिनेभ्यः परतः सर्व भकायभावितं भवति, संयमघातकानां सर्वभेदानामगं चतुर्विधः परिहारः-व्यतस्तदेव गुम्यं महिका सचित्तरजो भिनवर्षों वा परिहियते, क्षेत्रे यत्र पतति-पत्र क्षेत्रे तत् महिकादि पतति तत्रैव परिहि यते, यावञ्चिर कालमिति पतनकालादारभ्य यावचिरं कालं भवति, स्थानादिभाषा भाव इति भावतः स्थानमिति कायोत्सनै न करोति, न च भाषते, आदिशब्दात् गमनप्रतिलेखनास्वाध्यायादि न करोति, मुक्त्वोच्छासोन्मेषानिति मुक्तवेति न प्रतिपिध्यन्ते उच्छवासादयः । एष उत्सर्गपरिहारः, आचरणा पुनः सचित्तरजसि त्रीणि भिन्नवर्षे त्रीणि पञ्च सप्त दिनानि, अतः परं स्वाध्यायादि * "खेते जहिं पड जञ्चिरं कालं" इत्यपि पुस्त्काम्त्रे। +"मोत्तुं उस्सासौम्मेसं" इति पाठान्तरं । सव्वं न करेति, अण्णे भणंति-बुन्बुयवरिसे बुब्बुयवज्जिए य अहोरसा पंच, फुसियवरिसे सत्त, अओ परं आउकायभाविए सबा चेट्ठा निरंभंतित्ति गाथार्थः ॥ 217 ॥ कहं - घासत्ताणावरिया निक्कारण ठंति कजि ज्य्न्नाए|ह्स्थाण्गुलिस्न्ना पुत्तावरिया व भासंति ॥ 1330 ॥ व्याख्या-निकारणे यासाकप्प-कंबली(ता)e पाउया निहुया सबभतरे चिट्ठति, अवस्सकायचे वत्तवे वा कजे इमा जयणा-हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्तत्ति-इमं करेहित्ति, अह एवं णावगच्छइ, मुहपोत्तीयांतरियाए जयणाए भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति ति ॥ 1530 ॥ संजमघाएत्ति दारं गई । इयाणि अप्पाएत्ति, तस्थ पंसू भ मंसरुहिरे केससिलावुद्धि तह रौग्याए । मंसरुहिरे अहोरत्त अवसेसे जचिरं सुत्तं ॥ 1331 ॥ व्याख्या-धूलीवरिसं मंसवरिसं रुहिरवरिसं 'kesa'tti केसवरिसं करगादि सिलावरिसं रयुग्घायपडणं च, एएसिं इमो सबै न करोति, भम्ये भणम्ति-बहुवर्षे हुवर्जिते महोरात्राणि पत्र विन्दुवर्षे सप्त, मतः परमकापभावितत्वात् सर्वाबेष्टा निरुणरि कथं । निष्का. रणे वर्षावल्पा-कम्बलः तेन प्राप्ता निभूताः सर्वाभ्यन्तरे तिम्ति, अवश्यकताये भगायवक्तव्ये ना कार्य इस पतमा-हस्तेन भकुव्याक्षिविकारणाहुल्या पा संशयम्ति- कुर्विति, अथैवं नावगछति मुखवखिकयाऽतरितया पतमया भाषम्ते, ग्लानाविकायें वर्षाकरूपमाहता गच्छन्तीति । संपमघातक इति दारं गतं । इदानीमापातिकमिति, तत्र धूलिवर्षों मासवर्षो रुधिरवर्षः केशेति केशवर्षः करकाविः शिलावर्षः रजउद्घातपतनं च, एतेषामयं परिहारो-मंसरुहिरे अहोरत्तं सज्झाओ न कीरै, अवसेसा पंसुमाइया जच्चिरं कालं पडंति तत्तियं कालं सुत्त नंदिमाइये न पढंतित्ति गाथार्थः ॥ 1331 ॥ पंसुरयुग्घायाण इमं वक्खाणं पंसू अचित्तरओ रयस्सिलाओ दिसा रुग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरंति ॥ 1332 ॥ व्याख्या-धूमागारो आपंडुरो रओ अञ्चित्तो य पंसू भणइ, महास्कन्धावारगमनसमुद्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडौ पुण पंसुरिया भण्णइ । एएसु वायसहिएसु निवाएसु SA सुत्तपोरिसिं न करेतित्ति गाथार्थ्ः॥1332॥ किं चान्यत्साभाविय तिन्नि दिणा सुगिम्हए निक्खिवंति jai jogN|to तंमि पडतंमी करंति संवच्छरज्झायं ॥ 1333 ॥ व्याख्या-एए पंसुरौउग्घाया साभाविया हवेजा असाभाविया वा, तत्थ असब्भाविया जे णिग्घायभूमिकंपचं. दोपरागादिदिवसहिया, एरिसेसु असाभाविएसु कएवि उस्सग्गे न करेंति सज्झाय, 'सुगिम्हएऽत्ति यदि पुण चित्तसुद्धपक्षदसमीए अवरण्हे जोगं निखिवंति दसमीओ परेण जाव पुणिमा एत्यंतरे तिण्णि दिणा उवरुवरि अचित्तरौग्घाडावणं परिहारः-मांसरुधिरयोरहोरात्रं स्वाध्यायो न क्रियते, अवशेषाः पाश्वादिका यावचिरं काळं पतन्ति तावन्तं कालं सूत्र-नन्यादिकं न पठन्तीति । पांशुरजउद्घातयोरिदं व्याख्यान-धूमाकार आपाण्डश्च रजः अचित्तश्च पांशु ण्यते अथवैष रज उवातस्तु पुनः पशुरिका भण्यते, एतेषु वातसहितेषु निवातेषु वा सूत्रपारुषीं न करोतीति । एतौ पांशुरजौधाती स्वाभाविको भवेतामस्वाभाविको वा, तत्रास्वाभाविको यो निर्घातभूमिकम्पचन्द्रोपरागादिदिग्यसहिता, ईशयोरस्वाभाविकयोः कृतेऽपि कायोत्सर्गे न कुर्वन्ति स्वाध्याय, सुग्रीष्मक इति यदि पुनश्चैत्रशुद्धपक्षदशम्या अपराडे योग निक्षिपन्ति शमीतः परतः यावत् पूर्णिमा अत्रान्तरे श्रीन दिवसान उपर्युपरि मचित्तरजौधासनार्थ Jain Education Interational Page #173 -------------------------------------------------------------------------- ________________ 164 भावश्यकहारिभद्रीया कारस्सर्ग करेंति तेरसिमादीसु वा तिसु दिणेमु तो साभाविगे par3हने: वि मनाकर सझायं करति. अह उरसग्गं न करेंति तो साभाविए य पडते सज्झायं न करेतित्ति गाथार्थः ॥ 1333 ॥ पाएत्ति गयं, इदाणां सादित्ति दारं, तञ्च गंधवदिसाविजुक्कगजिए जूअजक्खआलित्ते । इकिल पोरिमी गजियं तु दो गोरमी हाइ ॥ 1334 ॥ व्याख्या-गंधर्व-नगरविउवणं, दिसादाहकरणं विजुभवणं उक्कापडणं गजियकरणं, जूवगो काखमाणलक्षणो, जक्खा. दित्तं-जक्खुबित्तं आगासे भवै । तत्थ गंधवनगरं जक्खुदितं च एए. नियमा दिवकया, मेसा भयणि जा, जेण फुडं न मजति तेण तेसिं परिहारो, एए पुण गंधवाइया सवे एकेक पोरिमिं उयहणंति, गलियं तु दो पोरिसी उवहणइत्ति गाथार्थः ॥ 1334 ॥ दिसिदाह छिन्नमूलो उक्छ सरेहा पगासजुत्ता वा । मंझाछेयावरणो उ जूवओ मुकि दिण तिन्नि ॥ 1335 / / व्याख्या-अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमियोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकार: ईदृक् छिन्नमूलो दिग्दाहः, उकालक्खणं-सदेहवण्णं रेहं करेंती जा पडै सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडै सावि उक्का। कायोत्सर्ग कुर्वन्ति त्रयोदश्यादिपु वा त्रिषु दिवसेषु तदा स्वाभाविकयोः पततारपि सवस्पर स्वाध्यायं कुर्वन्ति, अथोत्सर्ग न कुर्वन्ति तदा स्वाभाविके पतति स्वाध्यायं न करोति । औपातिकमिनि गतं, इदानी सादिव्यमिति द्वारं, तच्च-गान्धर्व नगरविकुर्वणं दिग्दाहकरणं वियु द्रवनं कापतनं गर्जितकरणं यूपको-वश्यमाणलक्षणः यक्षादीप्तं-यक्षोहीप्तमाकाशे भवति, तत्र गान्धर्वनगर यक्षोहीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुटं न जायन्ते तेन तेषां प्रिहार्ः। एते गान्धर्वादिकाः पुनः सबै एकैको पीरुपीमुपतन्ति, गजितं हे पाहण्यातुपहस्ति । उहकालक्षणं-स्व देहवर्णी रेखो कुर्वन्ती या पतति मोक्का रेखाधिरहिता बोबोतं कुर्वन्ती पतति साप्युल्का। जयगोसि संझप्पहा चंदप्पहा य जेणं जुगर्व भवंति तेण जूवगो, सा य संझप्पहा चंदप्पभावरिया णिप्फिडती न मज्जासुकपक्खपडिवगादिसु दिणेसु, संझाछेयए अणजमाणे कालवेलं न मुणंति तो तिन्नि दिणे पाउसियं कालं न गेण्हति-तिसु दिणेसु पाउसियसुत्तपोरिसिं न करेंति त्ति गाथार्थः ॥ 1335 ॥ केसिंचि huMti'mohA उ जूवओ ता य हुंति आइन्ना । जेमिं तु अणाइन्ना तेसिं किर पोरिसी तिनि ॥ 1336 ॥ व्याख्या-जगस्स सुभासुभकम्मनिमित्तुष्पाओ अमोहो-आइच्चकिरणविकारजणिओ, आईचमुदयस्थमआयतो(बो) किण्हसामो वा सगडुद्धिसंठिओ दंडो अमोहत्ति स एव जुवगो, सेसं कंठं ॥ 1336 ॥ किं चान्यत्चंदिममूरुपरागे निग्याए गुंजिए अहोरत्तं । संझा चौ पाडिएया जं जहि सुगिम्हए नियमा ॥ 1337 ॥ दसरूवरागो गहणं भन्नड-एयं वावमाणं. साने निरभ्र वा गगने व्यन्तरकृतो महागर्जितसमो ध्वनि निर्घातः, तस्यैव वा विकारो गुआवद्गुञ्जितो महाध्वनिगुञ्जितं । सामण्ण ओ एएसु चउसुवि अहोरतं सझाओ न कीरै, निग्धायगुजिएसु विसेसो-बितियदिणे जाव सा वेला णो अहोरत्तछेएण छिज्जइ जहा अनेसु असज्झाएसु, 'संझा चउत्ति यूपकैति सम्ध्याप्रभा चम्नप्रभा च येन युगपद् भवतस्तेन यूपका, सा च सम्ध्याममा चन्द्रप्रभावृता गच्छम्ती नज्ञायते शुक्लपक्षप्रतिपदादिषु, दिनेषु, सम्ध्याच्छेदेऽशायमाने काल वेला न जानन्ति ततम्बीन् दिवसान् प्रादोषिकं कालं म गृहन्ति त्रिपु दिवसेतु प्रादोषिकसूत्रपौरुषी न कुर्वन्तीति । जगता शुभाशुभकर्म निमित्त 'लपातोऽमोध:-आदित्य किरणविकारजनितः आदित्यो गमनास्त मयने आताम्रः कृष्णश्यामो वा शकटोसिंस्थितो वण्डोऽमोष इति स एवं यूपक इति, शेष कण्ठ्यं । चन्द्रसूर्योपरागो ग्रहणं भण्यते, एतत् वक्ष्यमाणं, सामान्यत एतेषु चतुर्वपि अहोरानं स्वाध्यायो न क्रियते, निर्घातगुझिसयोर्विशेषः-द्वितीयदिने यावत् सा वेला नाहोगत्रच्छेदेन छिद्यते यथाऽन्येष्वस्त्र यायिकेषु, 'sadhyAcatuSka'miti अणुदिए सूरिए मज्झण्हे अत्थमण अडरत्ते य, एयासु चउसु सज्झायं न करेंति पुवुत्तं, 'पाडिवएऽत्ति चउण्हं महामहाणं चउसु पाडिवएसु सज्झायं न करेंतित्ति, एवं अन्नपि जंति-महं जाणेजा जहिंति-गामनगरादिसु तंपि तत्थ वजेजा, सुगिम्हए पुण सवत्थ नियमा असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति,न पढतित्ति गाथाथेः॥ 1337 ॥ के य ते पुण महामहाः, उच्यन्ते आसाढी इंदमहो कत्तिय सुगिम्हए य बोहब्वे । एए महामहा खलु एएसिं चेव पाडिवया ॥ 1338 ॥ व्याख्या-आसाढी-आसाढपुन्निमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'kattiya'tti कत्तियपुन्निमाए चेव सुगिम्हओ-चेत्तपुणिमा, एए अंतिमदिवसा गहिया, AI उ पुण जत्थ जत्थ विसए जओ दिवसाओ महमहा पवत्तंति तओ दिवसाओ आरम्भ जाव अंतदिवसो ताव सज्झाओ न कायबो, एएसिं चेव पुण्णिमाणतरं जे बहलपडिवया चौरो तेवि वज्जियत्ति गाथार्थः ॥ 1338 ॥ पडिसिद्धकाले करेंतस्स इमे दोसा 1 अनुदिते सूर्ये मध्याह्वे मस्तमयने अर्धराने त्र, एतासु चतसृगु स्वाध्यायं न कुर्वन्ति पूर्वोक्तं, 'प्रतिपद' इति ननु महामहानां चतसृषु प्रतिपस्सु स्वाध्याय न कुर्वन्तीति, एवमन्यमपि यमिति महं जानीयात् यत्रेति ग्रामनगरादिषु तमपि तत्र वर्जयेग, सुग्रीगमके पुनः सर्वत्र नियमावस्वाध्यायो भवति, मनानागाढयोगा निक्षिप्यन्ते नियमात् भागादान न निक्षिपन्ति, न पठन्तीति । के च पुनस्ते महामहाः, पन्ते-मापानी आपातपूर्णिमा इह लाटान श्रावण पूर्णिमाया~ भवति, इन्द्रमह अश्वयुरूपूर्णिमाया~ भवनि, कार्निक इति कार्तिक पूर्णिमायामेव सग्रीष्मक-धमा , नेमदिवसा गृहीताः मादिस्तु पुनर्यत्र यस देशे यतो दिवसान् महामहाः प्रवर्तन्ते ततो दिवसादारभ्य यावदन्यो दिवसम्मानन स्वाध्यायो न कर्तव्यः, एतासामेव पूर्णिमानाममन्तरा याः कृष्णप्रतिपदश्चतनम्ता भपि वर्जिता इति । प्रतिषिदकाले कुर्वम इमे दोषाः Page #174 -------------------------------------------------------------------------- ________________ 165 अआवश्यकहारिभद्रीया काम सुओवओगो तवोवहाणं अणुत्तरं भणियं । पडिमेहिगंमि काले तहानि ग्वालु कम्मबंधाग ॥ 1339 ॥ छलया व मेसाणं पाडिवएसु छणाणुसर्जति । मह वाउलत्तणेणं असारिआणं च संमाणो ॥ 1340 ॥ अन्नयरपमायजुर्ग छलिज अप्पिढिओ न उण जुत्तं । अहोदहि छी पुण छलिज जयणोव उत्तंपि ॥ 1341 ॥ ___ व्याख्या-सरागसंजओ सरागसंजयत्तणओ इंदियविसयाअन्नयरपमाय जुत्तो हविज स विमेसओ महामहेसु त पमायजुत्तं par3अणीया देवया छलेज्ज । अप्पिड्डिया खेत्तादि छलणं करेज, जयणाजुनं पुण साहं जो अपिडिओ देवो अद्धोदहीओ ऊणठिईओ न चए छलेऊ, अद्धसागरोवमठितीओ पुण जयणाजुत्तंपिल लेजा । अहिश से सामत्थं जं तंपि प्रधावरसंबंधसरणओ कोइ छलेजत्ति गाथार्थ्ः॥ 1339-1340-1341 // 'चंदिमसूरुवरागत्ति' अस्या व्याख्या उकोसेण दुवालस चंदु जहन्नेण पोरिसी अग् । सूरो जहन्न बारम पोरिसि उकोम दो अह ॥ 1342 ॥ व्याख्या-चंदो उदयकाले गहिओ संदूसियराईए चरो अण्णं च अहोरत्तं एवं दुवालस, अहवा उम्पायगहणे सबराइयं गहणं, सग्गहो चेव निबुड्डो संदूसियराईए चौरो अण्णं च अहोरत्तं एवं बारस । अहवा अजाणओ, सरागसंयनः सरागसंयतत्वादिन्दियविषयाद्यन्यतरप्रमादयुक्तो भवेत् स विशेषतो महामहेगु तं प्रमादयुक्तं प्रत्यनीका देवता छलेत -अल्पर्दिका क्षिप्तादिच्छलनां कुर्यात् , यतनायुक्तं पुनः साधु योऽपद्धिको देवोऽधोंदधित ऊनम्पिनिको न शक्रोति छलयितुं, अर्धसागरोपमस्थितिकः पुनर्थतनायुक्तमपि छलेत्, भस्ति तस्य सामय यत्तमपि पूर्वापरसम्बन्धम्मरणतः कश्चित् छले दिति । चन्द्र उदयकाले गृहीतः संदूपितरात्रेश्चस्वारः अन्यच्चाहोरानमेवं द्वादश, अथवा उत्पातग्रहणे सर्वरानिक ग्रहणं, सग्रह एव बृडितः संदूपितरात्रेश्चत्वारः अन्यवाहोरानमेवं द्वादश, अथवा अजानतःअब्भछण्णे संकाए न नजइ, केवलं ग्रहणं, परिहरिया राई पहाए दिळं सग्गहो निबुडो अण्णं च अहोरत्तं एवं दुवाल्स्। एवं चंदस्स, सूरस्स अस्थमणगहणे सग्गहनिब्बुडो, उवहयरादीए चौरो अण्णं च अहोरत्तं एवं बारस । अह उदयंतो गहिओ तो संदसिए अहोरत्ते अह अण्णं च अहोरत्तं परिहरै एवं सोलस, अहया उदयवेलाए गहिओ उपाइयगहगेण सबं दिणं गणं हो सग्गहो चेव निब्बुडो, संदूसियस्स अहोरत्तस्स अट्ठ अण्णं च अहोरत्तं एवं सोलस । अहवा अब्भच्छन्ने न नजइ, केवलं होहिति गहणं, दिवसओ संकाए न पढियं, अस्थमणवेलाए दिलं गहणं सम्गहो निब्बुडो, संदूसियस्स अट्ठ अण्णं च अहोरत्तं एवं सोलसत्ति गाथार्थः ॥ 1342 ॥ . सग्गह निबुड एवं सराई जेण huMti'horattA । आइन्नं दिणमुक्के सुच्चिय दिवसो अ राई य ॥ 1343 ॥ व्याख्या-सग्गहनिछुडे एगं अहोरत्तं उवहयं, कहं ?, उच्यते, सूरादी जेण hoti'horattaM, सूरौदयकालाओ जेण अहोरत्तस्स आदी भवति तं परिहरित्तुं संदूसिअं अण्णंपि अहोरत्तं परिहरियवं । इमं पुण आइन्नं-चंदो रातीए गहिओ राई अभ्रच्छन्ने शङ्कायां न ज्ञायते, केवलं ग्रहणं, परिहृता रात्रिः, प्रभाते दृष्टं, सग्रहो ब्रूडितः, अन्यच्चाहोरात्रमेवं द्वादश, एवं चन्द्रस्य, सूर्यस्य तु मस्तमेवनग्रहणे सग्रहो बूडितः, उपहतराभ्याश्चरवारोऽन्यच्चाहोरात्रमेवं द्वादश, अथोद्गच्छन् गृहीतः ततः संदूषिताहोरात्रस्याष्टौ अन्यच्चाहोरात्रं परिहियते एवं षोडश, अथवोदयवेलायां गृहीतः औपातिकग्रहणेन, सर्व दिनं प्रहणं भूत्वा सग्रह एव बूडितः, संदूषितस्याहोरात्रस्याष्टौ अन्यच्चाहोरात्रमेवं षोडश, अथवाऽभ्रच्छन्ने न ज्ञायते केवलं भविष्यति ग्रहणं, दिवसे शङ्कया न पठितं, अस्तमयनवेलायां दृष्टं ग्रहणं सग्रहो चूडितः, संदूषितस्याष्ट अन्य चाहोरात्रमेवं षोडशेति । सग्रहे भूखिते एकमहोरात्रमुपहतं, कथं ? उच्यते, सूर्यादीनि येन भवन्त्यहोरात्राणि-सूर्योदयकालात् येनाहोरात्रस्यादिर्भवति, तत् परिहत्य संदूषितमन्यदप्यहोरात्रं परिहर्त्तव्यं, इदं पुनरानीण-चन्द्रो गाग्री गृहीतो रात्राचे मुक्को तीसे राईइ सेसं वजणीयं, जम्हा आगामिसूरुदए अहोरत्तसमत्ती, सूरस्सवि दियागहिओ दिया चेव मुक्को तस्सेव दिवसस्स मुक्कसेसं राई य व्ज्ञ्निज्जा। अहवा सग्गहनिब्बुडे एवं विही भणिओ, तओ सीसो पुच्छइ-कहं चंदे दुवालस सूरे सोलस जामा ?, आचार्य आह-सूरादी जेण hoti'horattA, चंदस्त नियमा अहोरत्तद्धे गए गहणसंभवो, अण्ण च अहोरत्तं, एवं दुवालस, सूरस्स पुण अहोरत्तादीए संदूसिएयरं अहोरत्तै परिहरिज इ एए सोल सत्ति गाथार्थः ॥ 1343 ॥ सादेवत्तिगयं, इयाणि वुग्गहेत्ति दारं, तत्थवोगह दंडियमादी संखोभे दंडिए य कालगए । अणरायए य सभए जचिर nihoca'horattaM // 1344 // अस्या एव व्याख्यानान्तरगाथासेणाहिवई भोइय मयहरपुंसिस्थिमल्लजुद्धे y। लोहाइभंडणे वा गुज्झग उड्डाहमचियत्तं ॥ 1345 ॥ इमाण दोण्हवि वक्खाणं-दंडियस्स बुग्गहो, आदिसहाओ सेणाहिवस्स, दोण्हं भोइयाणं दोण्हं मयहराणं दोडं व मुक्तस्तस्या रात्रैः शेषं वर्जनीयं, यस्मादागामिनि सूर्योदयेऽहोरात्रसमातिः, सूर्यस्यापि दिवा गृहीतो दिवैव मुक्तस्तस्यैव दिवसस्य मुक्तशेष रात्रिश्च वर्जनीया । अथवा सग्रहे धूडिते एवं विधिर्भणितः, ततः शिष्यः पृच्छति-कथं चन्द्रे द्वादश सूर्ये षोडश यामाः?, सूर्यादीनि येनाहोरात्राणि भवन्ति, चन्द्रस्य नियमादहोरात्रेधे गते ग्रहणसंभवः भन्यवाहोरात्रमेवं दावश, सूर्यस्य पुनरहोरात्रादित्वात् संदूषितेतरे अहोरात्रे परिझियेते, एते षोडश । सादिन्यमिति मतं, इदानी ब्युबह इति द्वारं, तत्र-अनमोईयोरपि व्याख्यान-दण्डिकस्य व्युहा, आदिशब्दात् सेनाधिपतेः, योर्मोजिकयोईयोमहत्तरयोईयोः Jain Education Interational Page #175 -------------------------------------------------------------------------- ________________ 166 आवश्यकहारिभद्रीया पुरिसाणं दोण्हं इत्थियाणं दोण्हं मल्लाणं वा जुद्धं, पिठ्ठायगलोट्टभंडणे वा, आदिसहाओ विसयप्पसिद्धासु भंसलासु । विग्रहाः प्रायो व्यन्तरबहुलाः । तत्थ पमत्तं देवया छलेजा, उड्डाहो निहुक्खत्ति, जणो भणेजा-अम्हं आवैपत्ताणं इमे सज्झायं करेंति, अचियत्तं हवेज्जा, विसहसंखोहो परचक्कागमे, दंडिओ कालगओ भवति, 'अणरायएऽत्ति रण्णा कालगए निब्भएवि जाव अन्नो राया न ठविजइ, 'सभएऽत्ति जीवंतस्सधि रण्णो बोहिगेहिं समंतओ अभिदुयं, जच्चिरं भयं तत्तिय कालं सज्झायं न करेंति, जदिवसं सुयं निद्दोच्चं तस्स परओ अहोरत्तं परिहरै । एस दंडिए कालगए विहित्ति गाथार्थ्ः॥1345॥ सेसेसु इमो विहीतदिवसभोइआई अंतो सत्तण्ह जाव सज्झाओ । अणहस्स य हत्थसयं दिहि विवित्तंमि सुद्धं तु॥1346 ॥ अस्या एव व्याख्यानगाथामयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा|नियुक्ख्त्ति य गरिहा न पढंति सणीयगं वावि ॥ 1347 ॥ इमीण दोण्हवि वक्खाणं-गामभोइए कालगए तद्दिवसति-अहोरत्तं परिहरति, आदिसहाओ गामरहमयहरो अहिगार पुरुषयोईयोः स्त्रियोर्द्वयोर्मलयोर्वा युद्ध, पृष्ठायतलोहभण्डने वा, आदिशब्दाद्विषयप्रसिद्धासु भंसलासु (कलहविशेषेषु) / तत्र प्रमत्तं देवता छलबेत् । बट्टाहो निर्दु:खा इति, जनो भणेत्-अस्मासु आपत्प्राप्लेषु इमे स्वाध्यायं कुर्वन्ति, अप्रीतिकं भवेत् , वृषभसंक्षोमः परचक्रागमे, दण्डिकः कालगतो भवति, राशि कालगते निर्भयेऽपि यावत् अन्यो राजा न स्थाप्यते, सभय इति जीवतोऽपि राज्ञो बोधिकैः समन्ततोऽभिद्रुतं, यावञ्चिर भयं सावन्तं कार्क स्वाध्यायं न कुर्वन्ति, यहिवसे नुतं निदौत्यं तस्मात्परतोऽहोरात्रं परिट्रियते । एष दण्डिके कालगते विधिः । शेषेष्वयं विधिः । अनयोऋस्योआख्यान-प्राममोजिके कालगते तहिवसमिति अहोगत्रं परिहरन्ति. आदिशब्दात् ग्रामराष्ट्रमहत्तरोऽधिकारनिउत्तो बहुसम्मओ य पगओ बहुपक्खिउत्ति-बहुसयणो, बाडगरहिए अहिवे सेज्जायरे अण्णमि वा अण्णयरघराओ आरब्भ जाव सत्तघरंतरं एएसु मएसु अहोरत्तं सज्झाओ न कीरै, अह करेंति निदुक्खत्तिकाउं जणो गरहति अक्कोसेज वा निच्छब्भेज वा, अप्पसद्देण वा सणियं करेंति अणुपेहंति वा, जो पुण अणाहो मरति तं जै उब्भिण्णं हत्थसयं वजेयचं, अणुन्भिन्नं असज्झायं न हवै तहवि कुच्छियंतिकार्ड आयरणाओऽवठियं हत्थसयं वजिज्जइ । विवित्तंमिपरिवियंमि 'सुद्धं तु' तं ठाणं सुद्धं भवै, तत्थ सज्झाओ कीरै, जै य तस्स न कोइ परिठवेंतओ ताहे ॥ 1347 ॥ सागारियाइ कहणं अणिच्छ रत्तिं वसहा विगिंचंति । विकिन्ने व समंता जं दिढ सयरे सुद्धा ॥ 1348 ॥ व्याख्या-जदि नत्थि परिहवेंतओ ताहे सागारियस्स आइसद्दाओ पुराणसहस्स अहाभद्दगस्स इमं छड्डेह अम्ह नियुक्तो बहुसंमतश्च प्रकृतः, बहुपाक्षिक इति बहुस्वजनो, वाटकरहितेऽधिपे वा शय्यातरे अन्यस्मिन् वा अन्यतरगृहादारभ्य यावत् सप्तगृहान्तर एतेषु मृतेषु अहोरात्रं स्वाध्यायो न क्रियते, अथ कुर्वन्ति निर्दुःखा इतिकृत्वा जनो गर्हते आक्रोशेद्वा निष्काशेद्वा, अल्पशब्देन चा शनैः कुर्वन्ति अनुप्रेक्षन्ते वा, यः पुनरनाथो म्रियते तस्य यदि पुनरुद्भिनं हस्तशतं वर्जयितव्यं, अनुगिन्नं अस्वाध्यायिकं न भवति तथापि कुत्सितमितिकृत्वा आचरणातोऽवस्थितं हस्तशतादू वर्जयितव्यं, विविक्ते-परिष्ठापिते शुद्धमिति तत् स्थानं शुद्धं भवति-तत्र स्वाध्यायः क्रियते, यदि च तस्य न कोऽपि परिष्ठापकस्तदा-यदि नास्ति परिठापकस्तदा सागारिकस्य मादिशब्दात् पुराणश्राद्धस्य यथाभद्रकस्येमं स्वज अस्माकं । सज्झाओ न सुज्झइ, जदि तेहिं छडिओ सुद्धो, अह न छड्डेति ताहे अण्णं वसहि मग्गंति, अह अण्णा वसही न लब्भइ ताहे वसहा अप्पसागारिए विगिंचंति । एस अभिण्णे विही, अह भिन्नं ढंकमादिएहिं समंता विकिणं टिमि विवि तमि सुद्धा, अदिखे ताव गवेसेंतेहिं जं दिलु तं सर्व विवित्तंति छड्डियं, इयरंमि अदिलुमि तत्थत्थेवि सुद्धा-सज्झायं करेंताणविन पच्छित्तं, एत्थ एयं पसंगओ भणियंति गाथार्थः ॥ 1348 ॥ वुग्गहेत्ति गयं, इयाणि सारीरेत्ति दारं, तत्थसारीरंपिय दविहं माणुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहर्ज चउद्धा u॥1349॥ व्याख्या-सारीरमवि असज्झाश्यं दुविहं-माणुससरीररुहिरादि तेरिच्छं असज्झाइयं च । एत्थ माणुसं ताव घिउ, तेरिच्छ ताव भणामि, तं तिविहं-मच्छादियाण जलजं गवाइयाण थल मयूराइयाण खहयरं । ए चउविहं, एकेकस्स वा दबादिओ इमो चउद्धा परिहारोत्ति गाथार्थः ॥ 1349 ॥ पंचिंदियाण दव्वे खेत्ते सहिहत्थ पुग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥ 1350 ॥ 1 स्वाध्यायो न शुध्यति, यदि तैस्त्यक्तः शुद्धा, अथ न त्यजन्ति तदाऽन्या वसतिं मार्गयन्ति, मथान्या वसतिन लभ्यते तदा वृषभा अल्पसागारिके खजस्ति, एषोऽभिने विधिः, अथ भिन्न ढङ्कादिभिः समन्तात् विकीर्ण दृष्टे विविक्ते शुद्धाः अदृष्टे तावत् गवेषनिर्यदृष्टं तत् सर्व परिष्ठापितं, इतरस्मिन्-अरष्टे तत्रस्थेऽपि शुद्धाः-स्वाध्यायं कुर्वतामपि न प्रायश्चित्तं, अनैतत् प्रसङ्गतो भणितं । व्युह इति गतं, इदानी शारीरमिति द्वारं तत्र-शारीरमपि अस्वाध्यायिक विविध-मानुष्यशरीररुधिरादि तेरश्चमस्वाध्यायं च, अत्र मानुष्यं तावत्तिष्ठतु तैरश्चं तावगणामि-तत्रिविध-मत्स्यादीनां जलजं गवादीनां स्थकर्ज मयूरादीना सासरजं, एतेषामेकैकं द्वब्यादिकं चतुर्विध, एकैकस्य वा द्रव्यादिकोऽयं चतुर्धा परिहार iti । / Jain Education Interational Page #176 -------------------------------------------------------------------------- ________________ - 167 आवश्यकहारिभद्रीया व्याख्या-'पचिंदियाण रुहिराइदचं असज्झाइयं, खेत्तओ सठिहत्थभंतरे असज्झाइयं, परओ न भवै, अहवा खेत्तओ पोगलादिण-पोग्गलं मंसं तेण सघं आकिण्ण-व्याप्तं, तस्सिमो परिहारो-तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सज्झइ, अणंतरं दूरर्3हियं न सुज्झइ । महंतरत्था-रायमग्गो जेण राया बलसमग्गो गच्छइ देवजाणरहो वा विविहा य आसवाहणा गच्छंति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापजतो, परगामे सीमाए सुज्झइत्ति गाथार्थः ॥ 1350 ॥ काले तिपोरसिद्ध व भावे सुतं तु नंदिमाईये । सोणिय मंसं चम्मं अट्ठी विय hu~ti चत्तारि ॥ 1351 ॥ व्याख्या-तिरियमसज्झायं संभवकालाओ जाव तैया पोरुसी ताव असज्झाइयं परओ सुज्झइ, अहवा अठ्ठ जामा असज्झाइयंति-ते जत्थाघायणट्ठाणं तत्थ भवंति । भावओ पुण परिहरंति सुत्तं, तं च नंदिमणुओगदारं तंदुल पवेन्द्रियाणां रुधिरा दिव्यं अस्वाध्यापिकं, क्षेत्रतः पटिहस्ताभ्यन्तरेऽस्वाध्यायिक, परतो न भवति, अथवा क्षेत्रतः पुद्गलाकीर्ण-पुलं-मांसं तेन सर्वमाकीर्ण, तस्यायं परिहार:-तिसृभिः कुरण्याभिरन्तरितं शुभ्यति, आरात् न शुध्यति, अनन्तरं दूरस्थितेऽपि न शुध्यति, महद्रथ्या-राजमार्गः येन राजा बलसमग्रो गच्छति देवयानरथो वा विविधान्यश्ववाहनानि गच्छन्ति, शेषाः कुरध्याः, एष नगरे विधिः, प्रामात् नियमतो बहिः, अत्र ग्रामोऽविशुद्धनैगमनयदर्शनेन सीमापर्यन्तः, परग्रामे सीमनि शुध्यति । तैरश्चमस्वाध्यायिकं संभवकालात् यावत्तृतीया पौरुषी तावदस्वाध्यायिक परतः शुध्यति, अथवा अष्ट मामान अस्वाध्यायिकमिति-ते यत्राघातस्थानं तत्र भवन्ति, भावतः पुनः परिहरन्ति सूत्रं, तच्च नन्दी अनुयोगद्वाराणि तन्दुलघेयालियं चंदगविज्झयं पोरुसिमंडलमादी, अहवा असज्झायं चौधिहं इम-मंसं सोणियं चम्म अहि यत्ति गाथार्थः ॥ 1351 ॥ मंसासिणा उक्खित्ते मंसे इमा विहीअंतो यहिं च धो सट्ठीहत्थाउ पोरिसी तिन्नि । महकाए~ अहोरत्तं रद्धे वुढे अ सुद्धं तु ॥ 1352 ॥ व्याख्यानगाथाबहिधोयरद्धपक्के अंतो धोए उ अवयवा hu~ti । महकाय बिरालाई अविभिने केइ इच्छंति ॥ 1353 ॥ इमीणं वक्खाणं-साहु वसहीओ सट्ठीहत्थाणं अंतो बहिं च धोअन्ति भंगदर्शनमेतत् , अंतोधोय अंतो पक, अंतोधोयं बहिपक बाहिंधोयं अंतो पक्क, अंतग्गहणाउ पढमबितिया भंगा बहीग्गहणाउ ततिओ भंगो, एएसु तिसुवि असज्झाइयं, जंमि पएसे धोयं आणेत्तु वारद्धं सोपएसोसहिहत्थेहि परिहरियबो, कालो तिन्नि पोरुसिओ। तथा द्वितीयगाथायां पूर्वार्द्धन यदुक्तं 'बहिधोयरद्धपक्के एस चउत्थभंगो, एरिसं जैसठ्ठीए हत्थाणं अभंतरे आणीयं तहावितं असज्झाइयं न भवै, पढमबितियभंगेसु वैचारिकं चन्द्रावेध्यकं पौरुषीमण्डलादि, अथवा अस्वाध्यापिकं चतुर्विधमिदं-मांसं शोणितं चर्म अस्थि चेति । मांसाशिनोरिक्षते मासेऽयं विभिः, अनयोर्याख्यान-साधु वसतेः षष्टिहस्तानामन्तबहिश्च धौतमिति, अन्तधीतं अन्तःपकं अन्तधौत बहिः पकं बहिअउतमन्तः पकं, अन्तर्ग्रहणात् प्रथमद्वितीयौ भङ्गो गृहीतौ बहिर्ग्रहणात्तु तृतीयो भङ्गः । एतेषु त्रिवध्यस्वाध्यायिक, यस्मिन् प्रदेशे धोतं आनीय वा राद्धं स प्रदेशः षष्टिहस्ताभ्यन्तरे परिहत्तव्यः, कालतस्तिस्रः पौरुषीः, बहिधौतपकं, एष चतुर्थो भङ्गः, ईदृशं यदि षष्टेहस्तेभ्योऽन्तरमानीतं तथाऽपि तदस्वाध्यायिकं न भवति, प्रथमद्वियीयभग . अंतो धोविन्तु तीए रद्धे वा तमि ठाणे अवयवा पडंति तेण असज्झाइयं, तैयभंगे बहिं धोविनु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइण्णपोग्गलं न भवै, जं कालसाणादीहिं अणिवारियविप्पइन्नं निजइ तं आइन्नपोग्गलं भाणियछ । 'महाकाएऽत्ति, अस्या व्याख्या-जो पंचिंदिओ जत्थ हओ तं आघायठाणं वज्जेयवं, खेत्तओ सहिहत्था, कालओ अहोरत्तं, एत्थ अहोरत्तछेओ सूरुदएण,रद्धं पकं वा मंसं असज्झाइयं न हवै, जत्थ य धोयं तेण पएसेण महंतो उदगवाहो बूढो तं तिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणं न सुज्झइ, 'महाकाएऽत्ति अस्य व्याख्या-महाकाएत्ति पच्छद्धं, मूसगादि महाकाओ सोऽवि बिरालाइणा आहओ,जदितं अभिन्नं चव गलिउं घेत्तुं वा सहीए हत्थाणं बाहिं गच्छइ तं केइ आयरिया असज्झाइयं नेच्छति । गाथायां तु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं वत्ति गाथार्थः ॥ 1353 ॥ अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकार: योरन्तः प्रक्षाल्य तत्र राद्धे वा तस्मिन् स्थानेऽवयवाः पतन्ति तेनास्वाध्यायिक, तृतीयभङ्गे बहिः प्रक्षाल्यान्तरानीते मांसमेवास्वाध्यायिकमिति, तचोरिक्षप्तमांसं भाकीर्णपुद्गलं न भवति, यत् कालवादिभिरनिवारितं विप्रकीर्ण नीयते तत् भाकीर्णपुद्गलं भणितव्यं । महाकाय इति, यः पञ्चेंद्रियो यत्र इतस्तत् बाघातस्थानं वर्जयितव्यं, क्षेत्रतः षष्टेहस्तेभ्यः कालतोऽहोरात्रं, अवाहोरात्रच्छेदः सूर्योद्गमेन, राद्धं पकं वा मांसं अस्वाध्यापिकं न भवति, यत्र च धोतं तेन प्रदेशेन महान् उदकवाहो ब्यूटी tripauruSIkAle'pUrNa'pi शुद्धं, आघातनं न शुभ्यति, महाकाय इत्यस्य व्याख्या-महाकाय इति पश्चाध, मप कादिमहाकायः सोऽपि माजोरादिनाऽऽहतः यदि तमभिसमेव गृहीत्वा गिलिरवा वा षष्टेईस्तेभ्यो बहिर्गच्छति तत् केचिदाचार्या भस्वाध्यापिकं नेच्छन्ति । केचिदिच्छन्ति स्थविरपक्षः पुनरस्वाध्यायिकमेवेति । Page #177 -------------------------------------------------------------------------- ________________ 168 आवश्यकहारिभद्रीया मूसाइ महाकायं मजाराईहयाघयण केई । अविभिन्ने गिण्हे पढंति ege jai'paloo ॥ 218 // (bhaa0)|| गतार्थेवेयं ॥ 'तिरियमसज्झाइयाहियागार एव इमं भन्नै-- अंतो बहिं च भिन्नं अंडग बिंदू तहा विआया य । रायपह बूढ सुद्धे परवयणे साणमादीणं ॥ 1354 ॥ दारं ॥ व्याख्या त्वस्या भाष्यकार एव प्रतिपदं करिष्यति । लाघवार्थ विह न व्याख्यायते ऽअंतो बहिं च भिन्नं अंडग biMdu'tti अस्य गाथाशकलस्य व्याख्याअंडगमुज्झियकप्पेन य भूमि खणंति इहरहा तिन्नि|अस्ज्झाइय्प्मान्न्ण् मच्छियपाओजहि न वुड्डे ॥ 219 ॥ (bhA0) साहुवसहीए सट्ठीए हत्थाणतो भिन्ने अंडए असज्झाइयं बहिभिन्ने न भ्वि|अह्वासाहुस्स् वसहिए अंतो बहिं च अंडयं भिन्नंति वा उज्झियंति वा एगर्3ह, तं च कप्पे वा उझियं भूमीए vA, jai kappe to कप्पं सट्ठीए हत्थाणं बाहिं नीणेऊण धोति तओ सुद्धं, अह भूमीए भिन्नं तो भूमी खणे ण छड्डिजइ, न shudhytiityrthH| 'iyaraha'tti तत्थत्थे सठिहत्था तिन्नि य पोरुसीओ परिहरिजइ, 'असज्झाइयस्स pamANa'ti, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवै ?, पुच्छा, उच्यते, मच्छियाए पाओ जहिं निबुडै तं असज्झाइयपमाणं । 'इयाणिं वियायत्ति' तत्थ तैरश्चास्वाध्यायिकाधिकार एवेद भण्यते । साधुवसतेः षष्टेहस्तेभ्योऽर्वाग् मिनेऽण्डेऽस्वाध्यायिकं बहिर्भिन्ने न भवति, अथवा sAdhorvasaterantavahi'NDaM भिन्नमिति वोज्झितं वैकार्थों, तञ्च कल्पे वोज्झितं भूमौ वा, यदि कल्पे तर्हि कल्पं पठेईस्तेभ्यो बहिः नीत्वा धोवन्ति ततः शुद्ध, अथ भूमौ भिन्न तर्हि भूमिः खनित्वा न स्यज्यते । इतरथेति तत्रस्थे षष्टिहस्ताः तिस्रश्च पौरुष्यः परिह्रियन्ते, अस्वाध्यायिकस्य प्रमाणमिति-किं बिन्दुमात्रपरिमाणेन हीनेनाधिकतरेण वाऽस्वाध्यायो भवति ?, पृच्छा, उच्यते, मक्षिकायाः पादो यत्र न यूडते तदस्वाध्यायिकप्रमाणं । इदानी प्रसूतेति, तत्र । / अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्निरायपह बिंदु पडिए कप्पइ बूढे punn'nntth॥220||(भा0) ___ व्याख्या-जरूं जेसिं न भवति तेसिं पसूयाणं वग्गुलिमाइयाणं, तासिं पसूइकालाओ आरब्भ सिण्णि पोरुसीओ असज्झाओ मुत्तुमहोरत्तं छेदं, आसन्नपसूयाएवि अहोरत्तछेदेण सुज्झइ, गोमादिजराउजाणं पुण जाव जरुं लंबइ ताव असज्झाइयं 'जरे पडिएऽत्ति जाहे जरुं पडियं भवै ताहे ताओ पडणकालाओ आरब्भ तिन्नि पहरा परिहरिजंति । 'रायपह बूढ सुद्धेऽत्ति अस्या व्याख्या-रायपह बिंदु' पच्छद्धं साहुवसही आसण्णेण गच्छमाणस्स तिरियस्स जदि रुहिरबिंदु गलिया ते जै रायपहंतरिया तो सुद्धा, अह रायपहे चेव बिंदू पडिओ तहावि सज्झाओ कप्पतित्तिकाउं, अह अण्णपहे अण्णस्थ वा पडियं तो जै उदगवुड्डवाहेण हियं तो सुद्धो, 'पुणोऽत्ति विशेषार्थप्रतिपादकः, पलीवणगेण वा दडे सुज्झइत्ति गाथार्थः ॥ 220 ॥ मूल गाथायां 'परवयणं sANamAdINi'tti परोत्ति चोयगो तस्स वयणं जै साणो पोग्गलं समुदिसित्ता जाव साहुवसहीसमीवे चिट्ठाताव असञ्झाइयं, आदिसहाओ म्ण्जारादी। आचार्य आह जरायुर्येषां न भवति तेषां प्रसूतानां वल्गुल्यादीनां, तासां प्रसूतिकालात् आरभ्य तिस्रः पौरुषीरस्वाध्यायः, मुक्त्वाऽहोरात्रछेद-आसन्नप्रसूतानामपि अहोरात्रच्छेदेन शुध्यति, गवादीनां जरायुजानां पुनर्यावत् जरायुलंबते तावदस्वाध्यायिक जरायौ पतिते इति यदा जरायुः पतितो भवति तदा तस्मात् पतनकालात् आरभ्य त्रयः प्रहराः परिहियन्ते । राजपथन्यूढे शुद्धमिति राजपथे बिन्दवः । पश्चाध । साधुवसतेरासनेन गच्छत्तस्तिरश्वो यदि रुधिरबिन्दवो गलितास्ते यदि राजपथान्तरितास्तर्हि शुद्धाः अथ राजपथ एव बिन्दुः पतितः तथापि स्वाध्यायः कल्पते इतिकृत्वा, अथान्यपथेऽन्यत्र वा पतितः तर्हि यधुदकचेगेन व्यूढं तर्हि शुद्धः, प्रदीपनकेन वा दग्धे शुध्यतीति । पर इति नोदकः तस्य वचनं यदि वा पुद्गलं भुक्त्वा यावत् साधुवसतिसमीपे तिष्ठति तावदस्वाध्यायिक, मादिशब्दात् माजोराद्य्ः। जै फुसइ तहिं तुंडं अहवा लिच्छारिएण स्ण्चिक्खे। इहरा न होइ चोयग! वंतं वा परिणयं जम्हा ॥ 221 ॥ (bhA0) व्याख्या-साणो भोत्तुं मंसं लिच्छारिएण मुहेण वसहिआसण्णेण गच्छंतो तस्स जै तोंडं रुहिरेण लित्तं खोडादिसु फुसति तो असज्झाइयं, अहवा लेच्छारियतुंडो वसहिआसन्ने चिट्ठइ तहवि असज्झाइयं, 'iyaraha'tti आहारिएण चोयग! असज्झाइयं ण भवति, जम्हा तं आहारियं वंतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं च असज्झाइयं न भवै, अण्णपरिणामओ, मुत्तपुरीसादिवत्ति गाथार्थः ॥ 221 ॥ तेरिच्छसारीरयं गयं, इयाणिं माणससरीरं, तत्थ__ माणुस्सयं चउद्धा अहिं मुत्तूण सयमहोरत्तं । परिआवन्नविवन्ने सेसे तियसत्त अट्टेव ॥ 1355 ॥ व्याख्या-तं माणुस्ससरीरं असज्झाइयं चउविहं चमं मंसं रुहिरं अठियं च,(तत्थ अठियं ) मोत्तुं सेसस्स तिविहस्स इमो परिहारो-खेत्तओ हत्थसयं, कालओ अहोरतं, जं पुण सरीराओ चेव वणादिसु आगच्छइ परियावण्णं विवण्णं वा श्वा भुक्तवा मांसं लिप्तेन मुखेन वसस्यासन गरछन् (स्थात् ), तस्य मुखं यदि रुधिरेण लिप्त स्तम्भकोणादिषु स्पृशति तदाऽस्वाध्यायिक, अथवा लिप्तमुखो वसस्यासने तिष्ठति तथापि अस्वाध्यायः, इतरथेति आहारितेन चोदक! अस्वाध्यायिकं न भवति, यस्मात् तदाहारितं वान्तमवान्तं वाऽऽहारपरिगामेन परिणतं, आहारपरिणामपरिणतं चास्वाध्यायिकं न भवति, अग्यपरिणामात्, मूत्रपुरीषादिवत् । तैरवं शारीरं गतं, इदानीं मानुषशरीरं, तत्र-तत् मानुपशारीरमस्वाध्यायिकं चतुर्विधं-चर्म मांसं रुधिरं अस्थि च, तत्रास्थि मुक्त्वा शेषस्य विविधस्यायं परिहार:-क्षेत्रतो हस्तशतं कालतोऽहोरात्रं, यत् पुनः शरीरादेव व्रणादिष्वागरछति पर्यापनं विवर्ण वा Page #178 -------------------------------------------------------------------------- ________________ 169 आवश्यकहारिभद्रीया 'त असल्झाइयं न होति, परियावण्णं जहा रुहिरं चेव पूयपरिणामेणं ठियं, विवणं खैरकक्कसमाणं रसिगाइयं, सेसं असज्झाइयं हवै । अहवा सेसं अगारीउ संभवति तिण्णि दिणा, वियाए वा जो सावो सो सत्त वा अह वा दिणे असज्झाओ भ्व्तित्ति। पुरुसपसूयाए सत्त, जेण सुक्कुक्कडा तेण तस्स सत्त, जं पुण इत्थीए अट्ठ एत्थ उच्यते ॥ 1355 ॥ रत्तुक्कडा उ इत्थी अह दिणा तेण सत्त सुक्खिए। तिन्नि दिणाण परेणं अणौगं तं महोरत्तं ॥ 1356 ॥ व्याख्या-निसेगकाले रत्तुक्कडयाए इत्थिं पसवै, तेण तस्स अट्ठदिणा परिहरणिज्जा, सुक्काहियत्तणओ पुरुसं पसवै तेण तस्स सत्त दिणा । जं पुण इत्थीए तिण्हं रिउदिणाणं परओ भवै तं सरोगजोणित्थीए अणौयं तं महोरत्तं परओ भण्णइ, तस्सुस्सग्गं काउं सज्झायं करेंति । एस रुहिरे विहित्ति गाथार्थ्ः॥1356॥ जं पुवुत्तं 'अहिं mottUNaM'ti तस्सेदाणी विही भण्णइ दंते दिट्टि विगिंचण सेसट्ठी बारसेव वासाई । झामिय बूढे सीआण पाणरुद्दे य मायहरे ॥ 1357 ॥ व्याख्या-जै दंतो पडिओ सो पयत्तओ गवेसियबो, जै दिहो तो हत्थसया उपरि विगिंचिजइ, अह न दिह्रो तत् अस्वाध्यायिकं न भवति, पर्यापन्नं यथा रुधिरं पूयपरिणामेन स्थितं, विवर्ण खदिरकल्कसमानं रसिकादिक, शेषमस्वाध्यायिकं भवति, अथवा शेषमगारिणीतः संभवति त्रीन् दिवसान् प्रसूतायां वा यः श्रावः स सप्ताष्टौ वा दिनान् अस्वाध्यायिक (क्रोतीति)| पुरुष प्रसूते सप्त, येन शुक्रोस्कटा तेन तस्य सप्त, यत् पुनः स्त्रिया अष्ट, अत्रोच्यते-निषेककाले रक्तोत्कटतायां किं प्रसूते, तेन तस्या अष्टौ दिनाः परिहियन्ते, शुक्राधिकत्वात् पुरुषं प्रसूते तेन तस्य सप्त दिनाः। यत् पुनः नियाखिभ्यः ऋतुदिनेभ्यः परतो भवति तत् सरोगयोनिकायाः स्त्रिया अनृतुकं तत् अहोरात्रं परतो भण्यते तस्योत्सर्ग कृत्वा स्वाध्यायं कुर्वन्ति, एप हधिरे विधिरिति । यत्पूर्वमुक्तं 'अस्थि मुक्त्वेऽति तस्येदानी विधिः-यदि दन्तः पतितः स प्रयत्न गवेषणीयो यदि दृष्टस्तहि हस्तशतात् उपरि त्यज्यते, अथ म रष्ट तो उग्धाडकाउस्सग्गं कार्ड सज्झायं करेंति । सेसट्ठिएसु जीवमुक्कदिणाऽऽरब्भ उ हत्थसतब्भंतरठिएसु बारसवरिसे असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह,सीयाणे जं दिट्टं तं तं muttUNa'nAhanihayANi / आडंबरे य रुद्दे माइसु हिट्ठिया बारे ॥ 222 ॥ (भा0)॥ ___ व्याख्या-'सीयाणेऽत्ति सुसाणे jANi'TThiyANi दड्ढाणि उदगवाहेण बूढाणि न ताणि अद्वियाणि असज्झाइयं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकडेवराणि परिहवियाणि सणाहाणि वा इंधणादिअभावे 'nihaya'tti निक्खित्ताणि ते असज्झाइयं करेंति । पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेक्कोऽवि भण्णइ, तस्स हेठा सज्जोमयहीणि ठवि. जंति, एवं रुद्दघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिजा इति गाथार्थः ॥ 222 ॥ आवासियं च बूढं सेसे दिहमि मग्गण विवेगो । सारीरगाम वाडग साहीइ न नीणियं जाव ॥ 1358 ॥ एताए पुबद्धस्स इमा विभासाअसिवोमाघयणेसुं बारस अविसोहियंमिन क्र्ण्ति|झामिय् बूढे कीरै आवासिय सोहिए चेव ॥ 1359 ॥ स्तदोद्घाटकायोत्सर्ग कृत्वा स्वाध्यायं कुर्वन्ति । शेषास्थिषु जीवमोचनदिनादारभ्य तु हस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्यायिक, सीयाण. मिति श्मशाने यान्यस्थी नि दग्धानि उदकवाहेन न्यूढानि न तान्यस्थीनि अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तनान्यत्र वाऽनाथकलेवराणि परिष्ठापितानि सनायानि वा इन्धनाद्यभावे निक्षिप्तानि तान्यस्वाध्यायिकं कुर्वन्ति । पाणा इति मातङ्गास्तेषामाडम्बरो यसो हीमकोऽपि भण्यते, तस्याधस्तात् सद्यो मृतास्थीनि स्थाप्यन्ते, एवं रुद्रगृहे मातृगृहे च, तानि कालतो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि । एतस्याः पूर्वार्धस्येयं विभास्सा। अस्य गाथाद्वयस्य व्याख्या-जं सीयाणे जत्थ वा असिवोमे मताणि बहूणि छड्डियाणि, AghAtaNaM'ti जत्थ वा महासंगामे मया बहू, एएसु ठाणेसु अविसोहिएसु कालओ बारस वरिसे, खेत्तओ हत्थसयं परिहरंति, सज्झायं न क्र्ण्तीत्य्र्थ्ः। अह एए ठाणा दवग्गिमाइणा दहा उदगवाहो वा तेणंतेण बूढो गामनगरेण वा आवासंतेण अप्पणो घरहाणा सोहिया, सेसंपि जं गिहीहिं न सोहियं, पच्छा तत्थ साहू ठिया अप्पणो वसही समंतेण मग्गिन्ता जं दिलु तं विगिचित्ता अदितु वा तिणि दिणा उग्घाडणकाउस्सग्गं करेत्ता असढभावा सज्झायं करेंति । 'सारीरगाम' पच्छद्धं, इमा विभासा सरीरेत्ति मयस्स सरीरयं जाव डहरग्गामेण निप्फिडियं ताव सज्झायं ण करेंति, अह नगरे महंते वा गामे तत्थ वाडगसाहीउ जाव न निप्फेडियं ताव सज्झायं परिहरंति, मा लोगो निहुक्खत्ति भणेज्जा । तथा चाह भाष्यकार:डहरगगाममए वान करेंति जाव ण नीणियं होइ। पुरगामे व महंते वाडगसाही परिहरंती ॥ 223 ॥ (भा0)॥ यत् श्मशानं यत्र वाऽशिवावमयोतकानि बहूनि त्यक्तानि, आघासनमिति यत्र वा महासङ्ग्रामे मृतानि बहूनि, एतेषु स्थानेष्वविशोधितेषु कालतो द्वादश वर्षाणि क्षेत्रतो हस्तशतं परिहरन्ति-स्वाध्यायं न कुर्वन्तीत्यर्थः । अथैतानि स्थानानि दवाझ्यादिना दग्धानि उदकवाहो वा तेनाध्वना प्यूठः ग्रामनगरेण वाऽऽवसताऽऽस्मनो गृहस्थानानि शोधितानि शेषमपि यगृहस्थैर्न शोधितं पश्चात् तत्र साधवः स्थिताः, आत्मनो वसतिःसमन्तात् मार्गयन्तो यदृष्टं तत् वक्तवाऽदष्टे वा श्रीन दिवसान् उद्घाटनकायोत्सर्ग कृत्वाऽशठभावाः स्वाध्यायं कुर्वन्ति । शारीरग्राम पश्चाध, इयं विभाषा-शरीरमिति मृतस्य शरीरं यावप्रामे न निष्काशितं तावत् स्वाध्यायं न कुर्वन्ति, अथ नगरे महति वा प्रामे तत्र वाटकात् शाखाया वा यावत्र निष्काशितं तावत् स्वाध्यायं परिहरम्ति, मा कोको निर्दुःस्ना iti bhnnet। Jain Education Interational Page #179 -------------------------------------------------------------------------- ________________ 170 भावश्यकहारिभद्रीया उक्तार्थेयं, चोदक आह-साहुवसहिसमीवेण मयसरीरस्स निजमाणस्स जै पुप्फवत्थादि पडै असज्झाइयं, आचार्य आह निजंतं मुत्तूणं परवयणे पुप्फमाइपडिसेहो । जम्हा 'वउप्पगारं सारीरमओ न वजंति ॥ 1360 ॥ व्याख्या-मयसरीरं उभओ वसहीए हत्थसतभंतरं जाव निजइ ताव तं असज्झाइयं, सेसा परवयणभणिया पुप्फाई पडिसेहियवा-असज्झाइयं न भवति, जम्हा सारीरमसज्झाइयं चउबिह-सोणियं मंसं चम्मं अठियं च तओ तेसु सज्झाओ न वजणिज्जो इति गाथार्थः ॥ 1360 ॥ एसो उ असज्झाओ tavvajiu'jhAu तत्थिमा मेरा । कालपडिलेहणाए गंडगमरुएहिं दिढतो ॥ 1361 ॥ व्याख्या-एसो संजमघाताइओ पंचविहो असज्झाओ भणिओ, तेहिं चेव पंचहिं वजिओ सज्झाओ भवति, 'tattha'tti तमि सज्झायकाले 'इमा' वक्ष्यमाणा 'mera'tti सामाचारी-पडिक्कमित्तु जाव वेला न भवति ताव कालपडिलेहणाए कयाए साधुवसतेः समीपे मृतकशरीरस्य नीयमानस्य यदि पुष्पवयादि पतेत् अस्वाध्यायिकं, मृतकशरीरं वसतेरुभयतः हस्तशताभ्यन्तरं यावनीयते ताव. सदस्वाध्यायिक, शेषाः परवचनभणिताः पुष्पादयः प्रतिषेद्धव्या:-अस्वाध्यायिकं न भवंति, यस्मात् शरीरमस्वाध्यायिक चतुर्विधं-शोणितं मांस चर्म अस्ति च, ततस्तेषु स्वाध्यायो न वर्जनीयः ॥ एतत् संयमघातादिकं पञ्चविधमस्वाध्यायिक भणितं, तैरेव पञ्चभिर्वर्जितः स्वाध्यायो भवति, तत्रेति तस्मिन् स्वाध्यायकाले इयं-वक्ष्यमाणा मेरेति-समाचारी--प्रतिक्रम्य यावद्वेला न भवति तावत् कालप्रतिलेखनायां कृतायां महणकाले पत्ते गंडगदिलुतो भविस्सइ, गहिए सुद्धे काले पठ्ठवणवेलाए मरुयगदिहतो भविस्सतित्ति गाथार्थ्ः॥ 1361 ॥ स्थाबुद्धिः-किमर्थं कालग्रहणम् ?, अत्रोच्यते पंचविहासज्झायस्स जाणणहाय पेहए कालं । चरिमा चउभागवसेसियाइ भूमि तओ पेहे ॥ 1362 ॥ ___ व्याख्या-पंचविधः संयमघातादिकोऽस्वाध्यायः तत्परिज्ञानार्थ प्रेक्षते (कालं) कालवेलां, निरूपयतीत्यर्थः । कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकं । जै अग्घेत्तुं करेंति ता चौलहुगा, तम्हा कालपडि लेहणाए इमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाए कालग्गहणभूमिओ ततो पडिलेहियषा, अहवा तओ उच्चारपासवणकालभूमीयत्ति गाथार्थः ॥ 1362 ॥ . अहियासियाई अंतो आसन्ने चेव मज्झि दूरे य । तिन्नेव अणहियासी अंतो छ छच्च बाहिरो॥ 1363 ॥ व्याख्या-'अंतोत्ति निवेसणस्स तिन्नि-उच्चाराहियासियथंडिले आसण्णे मज्झे दूरे य पडिलेहेइ, अणहियासियाथंडिलेवि अंतो एवं चेव तिणि पडिलेहेति, एवं अंतो थंडिल्ला छ, बाहिं पि निवेसणस्म एवं व छ भवंति, एत्थ अहियासिया दरयरे अणहियासिया आसन्नयरे कायवा ॥ 1363 ॥ ग्रहणकाले प्राप्ते गण्डकदृष्टान्तो भविष्यति, गृहीते शुद्धे च काले प्रस्थापनवेलायां मरुकष्टान्तो भविष्यतीति । यद्यगृहीत्वा कुर्वन्ति तर्हि चतुर्ल. घुकं, तस्मात् कालप्रतिलेखनायामियं सामाचारी-दिवसचरमपौरुष्यां चतुर्भागावशेषायां कालग्रहणभूमयस्तित्रः प्रतिलेखितव्याः, अथवा तिस्रः-उच्चारप्रश्रवणकालभूमयः । अन्तरिति-निवेशनस्य त्रीणि उच्चारस्याध्यासितस्थण्डिलानि आसन्ने मध्ये दूरे च प्रतिलेखयति, अनध्यासितस्थण्डिलाम्यपि अन्तरेवमेव त्रीणि प्रतिलेखयन्ति, एवमन्तःस्थण्डिलानि षट्, बहिरपि निवेशनादेवमेव पटू भवन्ति, अत्राध्यासितानि दूरतरे अनध्यासितानि आसन्नतरे कर्त्तव्यानि । एमेव य पासवणे बारस चउवीसति तु पेहेत्ता । कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाहे ॥ 1364 ॥ व्याख्या पासवणे एएणेव कमेणं बारस एवं चउवीसं अतुरियमसंभंतं उवउत्तो पडिलेहेत्ता पच्छा तिनि कालगहणथंडिले पडिलेहेति । जहण्णेणं हत्थंतरिए, 'aha'tti अनंतरं थंडिलपडिलेहाजोगाणंतरमेव सूरो अस्थमेति, ततो आवस्सगं करेइ ॥ 1364 ॥ तस्सिमो विहीअह पुण निव्वाघाओ आवासं तो करंति सव्वेऽवि । सहाइकहणवाघाययाइ पच्छा गति ॥ 13800 व्याख्या-अथेत्यानन्तर्ये सुरत्थमणाणंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेड-निवाघायं वाघाइमं च, जदि निवाघायं ततो सबे गुरुसहिया आवस्सयं करेंति, अह गुरू सद्देसु धम्म कहेंति तो आवस्सगस्स साहहिं सह करणिजस्स वाघाओ भवति, जंमि वा काले तं करणिज तं हासेंतस्स वाघाओ भन्नै, तओ गुरू निसिजहरो य पच्छा चरित्तातियारजाणणहा काउस्सगं ठाहिंति ॥ 1365 ॥ प्रश्रवणेऽनेनैव क्रमेण द्वादश, एवं चतुर्विंशतिमत्वरितम संभ्रममुपयुक्तः प्रतिलिख्य पश्चात् श्रीणि कालग्रहणस्थण्डिलानि प्रतिलेखयन्ति, जघन्येन हस्तान्तरिते, मयेत्यनन्तरं स्थण्डिलप्रतिलेखनायोगानन्तरमेव सूर्योऽस्तमे ति, तत आवश्यक कुर्वन्ति । तस्यायं विधि:-सूर्यास्तमयनानन्तरमेवावश्यकं कुर्वन्ति, विविधमावश्यककरणं विशेषयति-निर्व्याघातं व्याघातवच, यदि नियोधातं ततः सर्वे गुरुसहिताः भान कुर्वन्ति, भय गुरुः श्राद्धानां धर्म कथयति तदाऽवश्यकस्य साधुभिः सह करणीयस्य व्याघातो भवति, यस्मिन् वा काले सत् कर्त्तव्यं तं हासयतो व्याघातो भण्यते, ततो गुरुनिषद्याधरन पश्चात् चारिनातिचारहानाय कायोत्सर्ग स्थास्यतः । Jain Education Interational Page #180 -------------------------------------------------------------------------- ________________ 171 आवश्यकहारिभद्रीया सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सहाणे । सुत्तत्थकरणहेउं आयरिएं ठियंमि देवसियं ॥ 1366 ॥ व्याख्या सेसा साहू गुरु आपुच्छित्ता गुरुताणस्स मग्गओ आसन्ने दूरे आधाराइणियाए जं जस्स ठाणं तं सठाणं, तत्थ पडिक्कमंताणं इमा ठवणा । गुरू पच्छा ठायंतो मझेण गंतुं सठाणे ठायै, जे वामओ ते अणंतर सोण गंतुं सठाणे तिने दारिओ अणंतरसोण गंतं ठायंति, तं च अणागयं ठायंति सुत्तत्थसरणहे, तत्थ य पुवामेव ठायंता करेमि भंते ! सामाइयमिति सुत्तं करेंति, पच्छा जाहे गुरू सामाइयं करेत्ता वोसिरामित्ति भणित्ता ठिया उस्मग्गं, ताहे देवसियाइयारं चिंतति, अन्ने भणंति-जाहे गुरू सामाइयं करेंति ताहे पुवडियावि तं मामाइयं करेंति, सेसं कंठं ॥ 1366 ॥ जो हुन्ज उ असमत्थो बालो बुड्डो गिलाण प्रित्ण्तो। सो विकहाइ विरहिओ अच्छिजा निजरापही ॥ 1367 ॥ व्याख्या-परिस्संतो-पाहुणगादि सोवि सज्झायझाणपरो अच्छति, जाहे गुरू ठति ताहे तेवि बालादिया ठायंति एएण विहिणा ॥ 1367 ॥ 1शेषाः साधवो गुरुमापृच्छय गुरुस्थानस्य पृष्ठत भासने दूरे यथारात्रिकतया यस्य यत् स्थानं तत् स्वस्थानं, तत्र प्रतिक्राम्यतामियं स्थापना-गुरुः पश्चात् तिष्ठन् मध्येन गत्वा स्वस्थाने तिष्ठति, ये वामतस्तेऽनन्तरं सव्येन गत्वा स्वस्थाने तिष्ठन्ति, ये दक्षिणतोऽनन्तरापसव्येन गत्वा तिष्ठन्ति, तत्र चानागतं तिष्ठन्ति सूत्रार्थस्मरणहेतोः, तत्र च पूर्वमेव तिष्ठन्तः करोमि भदन्त ! सामायिकमिति सूत्रं कर्षयन्ति, पश्चाद्यदा गुरवः सामायिक कृष्ट्वा व्युत्सृजामीति भणित्वा स्थिता उत्सर्गे तदा दैवासिकातिचारं चिन्तयन्ति, अन्ये भणन्ति-यदा गुरवः सामायिकं कुर्वन्ति तदा पूर्व स्थिता अपि तत् सामायिक कुर्वन्ति शेष काव्यम् । परिश्रान्तः-प्राधूर्णकादिः सोऽपि स्वाध्यायध्यानपरस्तिष्ठति, यदा गुरवस्तिष्ठन्ति तदा तेऽपि बालाघास्तिष्ठन्ति एलेन विधिना । आवासगं तु काउं जिणोवह गुरूवएसेणं । तिण्णि थुई पडिलेहा कालस्स इमा विही तस्थ ॥ 1368 ॥ व्याख्या-जिणेहिं गणहराणं उवैह ततो परंपरएण जाव अम्हं गुरूवएसेण आगयं तं कार्ड आवस्सयं अण्णे तिणि को करिति, अहवा एगा एगसिलोगिया, बितिया बिसिलोइया ततिया [त] तियसिलोगिया, तेसिं समत्तीए कालपडिलेहणविही कायथा ॥ 1368 ॥ अच्छौ ताव विही इमो, कालभेओ ताव वुच्चै दुविहो उ होइ कालो वाघाइम एतरो प नायव्यो । वाघातो घंघसालाएं घट्टणं सडकहणं वा ॥ 1369 ॥ व्याख्या-पुषद्धं कंठं, पच्छद्धस्स व्याख्या-जा अतिरित्ता वसही कप्पडिगसेविया य सा घंघसाला, ताए अतिताणां घट्टणपडणाइ वाघायदोसो, सडकहणेण य वेलाइक्कमणदोसोत्ति । एवमादि ॥ 1362 ॥ वाघाए तइओ सिं दिजा तस्सेव ते निवेएंति । इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो॥1370 ॥ व्याख्या-तमि वाघातिमे दोण्णि जे कालपडियरगा ते निगच्छंति, तेसिं ततिओ उवज्झायादि दिजइ, ते काल - जिनैर्गणधरेभ्य उपदिष्टं ततः परम्परकेण वावदस्माकं गुरूपदेशेन आगतं तत् कृत्वाऽऽवश्यकं अम्ये तिस्रः स्तुतीः कुर्वन्ति, अथवा एका एकश्लोकिका द्वितीया द्विश्लोकिका तृतीया त्रिश्लोकिका, तासां समाप्ती कालप्रतिलेखनानिधिः कर्तव्यः । तिष्ठतु तावत् विधिर्य, कालभेदस्तावदुच्यते । पूर्वाध काय, पश्चास्य व्याख्या-याऽतिरिक्ता वसतिः काटिकासेविता च सापशाला तस्यां गच्छता बनपतनादियाघातदोषः, श्रावकमनेन , वेलातिक्रमणदोष इति, एवमादि । तस्मिन् व्याघातवति द्वौ यो कामप्रतिचारको तौ निर्गच्छतः, तयोस्तृतीय उपाध्यायादिर्दीयते, तौ कालगाहिणो आपुच्छण संदिसावण कालपवेयणं च सबं तस्सेव करेंति, एत्थ गंडगदिईतो न भवै, इयरे उवउत्ता चिति. सुद्धे काले तत्थेव उवज्झायस्स पवेएंति । ताहे दंडधरो बाहिं कालपडिचरगो चिट्ठइ, इयरे दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे सबे जुगवं पट्टवेंति, पच्छा एगो नीति दंडधरो अतीति, तेण पट्टविए सज्झायं करेंति, ॥ 1370 ॥ निवाघाए पच्छद्धं अस्यार्थ:आपुच्छण कीकम्मे आवासिय पडियरिय वाघाते। इंदिय दिसा य तारा वासमसज्झाइयं चेव ॥ 1371 ॥ व्याख्या-निबाघाते दोनि जणा गुरुं आपुच्छंति कालं घेच्छामो, गुरुणा अणुण्णाया 'कितिकम्मति वंदणं काउं दंडग घेत्तुं उवउत्ता आवासियमासज्जं करेन्ता पमजन्ता य निग्गच्छंति, अंतरे य जै पर वा विलग्गति कितिकम्मादि किंचि वितह करेंति ततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता पडियरंति, 'disa'tti जत्थ चौरोवि दिसा दीसंति, उडुमि जै तिन्नि तारा दीसंति, जै पुण न उवउत्ता अणिठो 1 ग्राहिणौ आपृच्छासंदिशनकालप्रवेदनानि सर्व तस्मै एवं कुरुतः, अत्र गण्डगदृष्टान्तो न भवति, इतरे उपयुक्तास्तिष्ठन्ति, शुद्धे काले तत्रैवोपाध्यायाय प्रवेदयतः, तदा दण्डधरो बहिः कालं प्रतिचरन् तिष्ठति, इतरौ द्वावपि अन्तः प्रविशतः, तदोपाध्यायस्य समीपे सर्वे युगपत् प्रस्थापयन्ति, पश्चादेको निर्गच्छति दण्डधर आगच्छति, तेन प्रस्थापिते स्वाध्यायं कुर्वन्ति । निर्व्याघाते द्वौ जनौ गुरुमापृच्छेते कालं ग्रहीष्यावः, गुरुणाऽनुज्ञाती कृतिकर्मेति वन्दनं कृत्वा दण्डक गृहीत्वोपयुक्तौ आवश्यिकीमा शय्यां कुर्वन्तौ प्रमार्जयन्तौ च निर्गच्छतः, अन्तरा च यदि प्रस्खलतः पततो वा वस्त्रादि वा विलगति कृतिकर्मादि वा किञ्चिद्वितथं कुरुतस्तदा काल व्याघातः, अयं कालभूमिप्रतिचरणविधिः, इन्द्रियेषूपयुक्तौ प्रतिचरतः, दिश इति यत्र चतस्त्रोऽपि दिशो दृश्यन्ते, ऋतौ बरि तिसस्तारका दृश्यन्ते, यदि पुनर्नोपयुक्तौ अनिष्टो Jain Education Interational Page #181 -------------------------------------------------------------------------- ________________ 172 आवश्यकहारिभद्रीया वा इंदियविसओ 'disa'tti दिसामोहो दिसाओ वा तारगाओ वा न दीसंति वासं वा पडै, असज्झाइयं वा जायं तो कालवहोत्ति गाथार्थ्ः॥1371॥ किंचजइ पुण गच्छंताणं छीयं जोइं ततो नियत्तेति । निव्वाधाए दोणि उ अच्छंति दिसा निरिक्खंता ॥ 1372 ॥ व्याख्या-तेसिं चेव गुरुसमीवा कालभूमी गच्छंताणं अंतरे जै छीतं जोति वा फसइ तो नियत्तंति । एवमाइकारणेहिं अबाहया ते दोवि निवाघाएण कालभूमी गया, संडासगादिविहीए पमज्जित्ता निसन्ना उद्धठिया वा एकेको दो दिसाओ निरिक्खतो अच्छइत्ति गाथार्थ्ः॥ 1372 ॥ किं च-तत्थ कालभूमिए ठिया सज्झायमचिंता कणगं दद्ण पडिनियसंति । पत्ते य दंडधारी मा योलं गंडए उवमा ॥ 1373 ॥ व्याख्या-तत्थ सज्झायं (a) करेंता अच्छन्ति, कालवेलंच पडियरेइ, जै गिम्हे तिण्णि सिसिरपंच वासासु सत्त कणगारंति (पडंति) पेच्छेज तहा विनियत्तंति, अह निषाघाएणं पत्ता काल गहणवेला ताहे जो दंडधारी सो अंतो पविसित्ता भणइ-बहुपडिपुण्णा कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुषभणिया कज्जइत्ति गाथार्थः ॥ 1373 ॥ वेन्द्रियविषयो दिगिति दिग्मोहो दिशो वा तारका वा न दृश्यन्ते वर्षा वा पतति अस्वाध्यायिक वा जातं तर्हि कालवधः । तयोरेव गुरुसमीपात् कालभूमि गच्छतोरन्तरा यदि क्षुतं ज्योतिर्वा स्पृशति तदा निवर्तेते, एवमादिकारणैरव्याहतौ तौ द्वावपि नियाघातेन कालभूमि गतौ संदंशकादिविधिना प्रमृज्य निषण्णौ ऊर्ध्वस्थितौ वा एकैको द्वे दिशे निरीक्षमाणस्तिष्ठति, तत्र कालभूमौ स्थितौ । तत्र स्वाध्यायं कुर्वन्ती तिष्ठतः काल वेलां च प्रतिचरतः, यदि ग्रीष्मे श्रीन् शिशिरे पञ्च वर्षासु सप्त कणकान् पश्येतां पततस्तदा विनिवर्सेते, अथ नियांधातेन प्राप्ता कालग्रहगवेला तदा यो दण्डधरः सोऽन्तः प्रविश्य भणतिबहुप्रतिपूर्णा कालवेला मा बोलं कुरुत, अत्र गण्डकोपमा पूर्वभणिता क्रिय्ते। आघोसिए बहूहि सुयंमि सेसेसु निवडए द्ण्द्दो। अह तं बहहिं न सुयं दंडिजइ गंडओ ताहे ॥ 1374 ॥ व्याख्या-जहा लोए गामादिदंडगेण आघोसिए बहूहिं सुए थेवेहिं असुए गामादिठिई अकरेंतस्स दंडो भवति, बहूहि~ असुए गंडस्स दंडो भवति, तहा इहपि उवसंहारेयब । ततो दंडधरे निग्गए कालग्गही उठेइत्ति गाथार्थः ॥ 1374 ॥ सो य इमेरिसोपियधम्मो ढधम्मो संविग्गो चेव वजभीरू य । खेअण्णो य अभीरू कालं पडिलेहए साह ॥ 1375 ॥ व्याख्या-पियधम्मो दढधम्मो य, एत्थ चउभंगो, तत्थिमो पढमभंगो, निच्चं संसारभौबिग्गो संविग्गो, वज-पार्व तस्स भीरू-जहा तं न भवति तहा जयै, एत्थ कालविहीजाणगो खेदण्णो, सत्तवंतो अभीरू । एरिसो साहू कालपडिलेहओ, प्रतिजागरकश्च ग्राहकश्चेति गाथार्थः ॥ 1375 ॥ ते य तं वेलं पडियरंता इमेरिसं कालं तुलेंति कालो संझा य तहा दोवि समप्पंति जह समं चेव । तह तं तुलेंति कालं चरिमं च दिसं अस्न्य्झाए॥1376॥ व्याख्या-संझाए धरतीए कालग्गहणमाढत्तं तं कालग्गहणं सज्झाए य जं सेसं एते दोवि समं जहा समपति तहा तं 1 यथा लोके प्रामादिदण्डकेनाबोपिते बहुभिः श्रुते स्तोकैरश्रुते ग्रामादिस्थितिमकुर्वतो दण्डो भवति, बहुभिरश्रुते गण्डकस्य दण्डो भवति तथेहाप्युपसंहारयितव्यं, ततो दण्डधरे निर्गते कालग्राह्युत्तिष्ठति । स च ईश:-प्रियधर्मा दृढधर्मा च, अत्र चत्वारो भङ्गाः, तत्रायं प्रथमो भङ्गः, नित्यं संसारभयोद्विग्नः संविनः, वज्र-पापं तस्माद् भीरु:-यथा तन्न भवति तथा यतते, भत्र कालविधिज्ञायकः खेदज्ञः, सत्त्ववानभीरुः, ईदृशः साधुः कालप्रतिचरकः, तौ च तां वेला प्रतिचरन्ती ईदृशं कालं तोलयतः, सन्ध्यायां विद्यमानायां कालग्रहणमातं, तत् कालग्रहणं सन्ध्यायाश्च यत् शेषं एते द्वे अपि समं यथा समामुतस्तथा तां कालवेलं तलंति, अहवा तिसु उत्तरादियासु संझाए गिर्हति 'चरिमति अवराए अवगयसंझाएवि गेहंति तहाविन दोसोत्ति गाथार्थ्ः॥1376 ॥ सो कालग्गाही केलं तुलेत्ता कालभूमीओ संदिसावणनिमित्तं गरुपायमलं गच्छति । तत्थेमा विहीआउत्तपुश्वभणियं अणपुच्छा ख्लिय्प्द्दिय्वाघाओ|भास्ण्त् मूढसंकिय इंदियविसए तु अमणुण्णे ॥ 1377 ॥ व्याख्या-जहा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुवनिग्गओ चेव जै अणापुच्छाए कालं गेण्हति, पविसंतोवि जै खलै पडै जम्हा एत्थवि कालुष उग्धाओ, अहवा घाउत्ति लेइण्गालादिन्ना। . 'भासंत मढसंकिय इंदियविसए अमणुण्णे' इत्यादि पच्छद्धं सांन्यासिकमुपरि वक्ष्यमाणं । अहवा इत्थवि इमो अत्थो भाणियो-वंदणं देतो अन्नं भासंतो देइ वंदणदुर्ग उवओगेण उन ददाति किरियासुवा मुढो आवत्तादीसुवा संका कया न कयत्ति चंदणं देंतस्स इंदियविसओ वा अमणुण्णमागओ ॥ 1377 ॥ . कालवेला तोलयतः, अथवोत्तरादिषु तिसृषु सन्ध्यायां गृह्णन्ति चरमामिति श्रपरस्यामपगतसम्ध्यायामपि गृह्णन्ति, तथापि न दोष इति । स कालप्राही वेलां तोलयित्वा कालभूमिसंदिशननिमित्तं गुरुपादमूले गच्छति, तत्रायं विधिः यथा निर्गच्छन्नायुक्तो निर्गतस्तथा प्रविशनपि आयुक्तः प्रविशति, पूर्वनिर्गत एव यद्यनापृच्छय कालं गृह्णाति प्रविशन्नपि यदि स्खलति पतति यस्मादत्रापि काल इवोधातः, अथवा पार इति लेष्टुङ्गारादिना, भाषमाणत्यादि, अथवाऽत्राप्ययमों भणितव्यः-वन्दनं ददद अन्यत् भाषमाणो ददाति वन्दनद्विकमुपयोगेन न ददाति क्रियासु वा मूढ आवादिषु वा शा कृता न कृता वेति वन्दनं ददतोऽमनोज्ञो वेन्द्रियविषय आगतः Page #182 -------------------------------------------------------------------------- ________________ 173 आवश्यकहारिभद्रीया निसीहिया नमुक्कारे काउस्सग्गे ya pNcmNgle। किहकम्मं च करिन्ता बीओ कालं तु पडियरै । / 1378 ॥ व्याख्या-पचिसंतो तिणि निसीहियाओ करेइ नमोखमासमणाणं च नमुक्कारं करेइ, इरियावहियाए पंचउस्सासकालिये उस्सगं करेड, उस्सारिए नमोअरहंताणं पंचमंगल चेव कहै, ताहे ऽकितिकम्मति यारसावत्तं वंदणं देह. भणइ य-संदिसह पाउसियं कालं गेण्हामो, गुरुवयणं गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छ ताव वितिओ दंडधरो सो कालं पडियरै, गाथार्थः ॥ 1378 ॥ पुणो पुवुत्तेण विहिणा निग्गओ कालग्गाही थोवावसेसियाए संझाए ठाति उत्त्राहुत्तो। चउचीसगदुमपुफियपुव्वगमोक्कि अ दिसाए ॥ 1379 ॥ व्याख्या-'उत्सराहुत्तो' उत्तरामुखः दंडधारीवि वामपासे ऋजुतिरियदंडधारी पुवाभिमुहो ठाति, कालगहणनिमित्तं च अहस्सासकालियं काउस्सर्ग करेइ, अण्णे पंचुस्सासियं करेइ, उस्सारिते चउवीसत्थयं दुमपुष्फियं सामण्णपुर्व च, पते तिण्णि अक्खलिए अणुपेहेत्ता पच्छा पुषाए एते चेव अणुपेहेति, एवं दक्खिणाए अबराए इति गाथार्थः ॥ 1379 ॥ गेण्हतस्स इमे उवघाया जाणियबा प्रविशन् तिस्रो नैपेधिकीः करोति क्षमाश्रमणांश्च नमस्करोति ईर्यापथिक्या पनोरलासकालिकमुत्सर्ग करोति, उत्सारिते नमोऽहनयः (कथयित्वा) पशमङ्गलमेव कथयति, तदा कृतिकर्मेति द्वादशावर्त वन्दनं ददाति, भणति च-संदिशत प्रादोषिकं कालं गृहामि, गरुवचनं गृहाणे ति, एवं यावत् कालग्राही संदिश्यागच्छति तावद्वितीयो दण्डधरः स कालं प्रतिचरति, पुनः पूर्वोक्तेन विधिना निर्गतः कालग्राही । दण्डधार्यपि वामपावे ऋजुतिर्यगूदण्डधारी पूर्वाभिमखः तिष्ठति, कालग्रहणनिमित्तमष्टोच्छासकालिकं कायोत्सर्ग करोति, अन्ये (भणन्ति)-पञ्चोच्छासिकं करोति, उत्सारिते चतुर्विंशतिस्तवं दुमपुष्पिका श्रामण्यपूर्वकं च, एतानि श्रीण्यस्खलितान्यनुप्रेक्ष्य पश्चात् पूर्वस्यामेतान्येबानुप्रेक्षते एवं दक्षिणस्यामपरस्यो । गृहृत इमे उपधाता ज्ञातव्याःबिंद छीए[य] परिणय सगणे वा संकिए भवे तिण्हं । भासंत मूढ संकिय इंदियसिए य अमणुण्णे ॥ 1380 ॥ ___ व्याख्या-हंतस्स अंगे जै उदगबिंदू पडेजा, अहवा अंगे पासओ वा रुधिरविंदू, अप्पणा परेण वा जदि छीयं, अज्झयणं वा करेंतस्स जै अन्नओ भावो परिणओ, अनुपयुक्त इत्यर्थः, 'सगणेऽत्ति सगच्छे तिण्हं साहूणं गज्जिए सका, एवं विजुच्छीयाइसुवि, ॥ 1380 ॥ 'भासंत' पच्छद्धस्स पूर्वन्यस्तस्य वा विभासामूढो व दिसिज्झयणे भासंतो यावि गिण्हति न सुज्झे |अन्न्ण् च दिसज्झयणे संकेतोऽनिविसए वा ॥ 1381 ॥ व्याख्या-दिसामोहो से जाओ अहवा मूढो दिसं पडुच्च अज्झयणं वा, कहं ?, उच्यते, पढमे उत्तराहुत्तेण ठायवं सो पण प्रबहत्तो ठायति, अज्झयणेसुवि पढमं चतुवीसत्थओ सो पुण मूढत्तणओ दुमपुफियं सामण्णपुवयं कवति । फुडमेव वंजणाभिलावेण भासंतो वा कड्डति, बुडबुडेतो वा गिण्हइ, एवं न सुज्झति, 'संकंतोऽत्ति पुर्व उत्तराहुत्तेण ठातियचं, ततो पुबहत्तेण ठातवं, सो पुण उत्तराउ अवराहुत्तो ठायति, अज्झयणेसु वि चउवीसत्थयाउ अन्नं चेव खुड्डियायारगादि , गृहृतोऽङ्गे यादकबिन्दुः पतेत् अथवाऽङ्गे पार्श्वयोर्वा रुधिरविन्दुः, आत्मना परेण वा यदि क्षुतं, अध्ययनं वा कर्षतो यद्यन्यतो भावः परिणतः, स्वगच्छे त्रयाणां साधूनां गर्जिते शक्का, एवं विद्युत्क्षुतादिष्वपि, भाषमाण-पश्चार्धस्य विभाषा । दिग्मोहस्तस्य जातोऽथवा मूढो दिर्श प्रतीत्याध्ययनं वा, कथं ?, उच्यते, प्रथममुत्तरोन्मुखेन स्थातव्यं स पुनः पूर्वोन्मुखस्तिष्ठति, अध्ययनेष्वपि प्रथमं चतुआवैशतिस्तवः स पुनर्मूढत्वात् दुमपुरिपकं श्रामण्यपूर्वकं वा कथयति । स्फुटमेव व्यञ्जनाभिलापेन भाषमाणो वा कथयति, बडबडायमानो वा गृह्णाति, एवं न शुध्यति, शकमान इति पूर्वमुत्तरोन्मुखेन स्थातव्यं ततः पूर्वोन्मुखेन स्थातव्यं स पुनरुत्तरस्या अपरोन्मुखस्तिष्ठति, अध्ययनेष्वपि चतुर्विंशतिस्तवादन्यदेव क्षुल्लकाचारादिअज्झयणं संकमै, अहवा संकै किं अमुगिए दिसाए ठिओ ण वत्ति, अज्झयणेवि किं kar3इयं णवित्ति । 'इंदियविसए य अमणुण्णेऽत्ति अणिहो पत्तो, जहा सोइंदिएण रुइयं वंतरेण वा अट्टहासं कयं, रूवे विभीसिगादि विकृतरूपं दृष्ट, गंधे कलेवरादिगन्धो रसस्तत्रैव स्पर्शोऽग्निज्वालादि, अहवा इहेसुरागं गच्छइ, अणिढेसु इंदियविसएसु दोसन्ति गाथार्थः ॥ 1381 ॥ एवमादिउवधायवजियं कालं घेत्तुं कालनिवेयणाए गुरुसमीवं गच्छंतस्स इमं भण्णइ- ' जो गच्छंतमि विही आगच्छंतमि होइ सोचेव । जं एत्थं णाणत्तं तमहं वोच्छं समासेणं ॥ 1382 ॥ व्याख्या-एसा भद्दबाहुकया गाहा-तीसे अतिदेसे कएवि सिद्धसेणखमासमणो पुबद्धभणियं अतिदेस वक्खाणेइ निसीहिआ आसज्जं अकरणे खलिय पडिय वाघाए। अपमजिय भीए वा छीए छिन्ने व कालवहो ॥ 1 ॥ (प्र. सिद्ध्0)॥ व्याख्या-जदि णितो आवस्सियं न करेइ, पविसंतो निसीहियं करेइ अहवा करणमिति (आसजं अकरणे इति) 1 अध्ययनं संक्राम्यति, अथवा शकते किममुकस्यां दिशि स्थितो नवेति, अध्ययनेऽपि किं कृष्टं नवेति, इन्द्रियविषयश्चामनोज्ञ इत्यनिष्टः प्राप्तः यथा श्रोत्रेन्द्रियेण रुदितं व्यन्तरेण वाऽदृट्टहासं कृतं रूपे विभीषिकादि विकृतं रूपं दृष्टं गन्धे कलेवरादिगन्धः । अथवेष्टेषु रागं गच्छति अनिष्टेष्विन्द्रिय विषयेषु वेषमिति । एवमाधुपघातवर्जितं कालं गृहीत्वा कालनिवेदनाय गुरुसमीपं गच्छत इदं भण्यते । एषा भद्रबाहुकृता गाथा एतस्या अतिदेशे कृतेऽपि सिद्धसेनक्षमाश्रमणः पूर्वार्धभणितं भतिदेशं व्याख्यानयति । यदि निर्गच्छन्त आवश्यकीं न कुर्वन्ति प्रविशन्तो नैषेधिकी (न) कुर्वन्ति अथवाऽऽशय्यमकरणे Page #183 -------------------------------------------------------------------------- ________________ 174 आवश्यकहारिभद्रीया आसज न करेइ । कालभूमीउ गुरुसमीवं पट्टवियस्स(पठियस्स) जै अंतरेण साणमजाराई छिदंति, सेसपदा पुषभणिया, 'एएसु सबेसु कालवधो भवति ॥ 1 ॥ गोणाई कालभूमीइ हुज संसप्पगा व उद्विजा। कविहसिअ विजयंमी गजिय उक्काइ कालवहो ॥ 2 ॥ (प्र. सिद्धा)॥ व्याख्या-पढमयाए आपुच्छित्ता गुरू कालभूमि गओ, जै कालभूमिए गोणं निसन्नं संसप्पगादि वा उहि(हि)यादि pecchenja to niyattae, jai कालं पडिलेहतस्स गिव्हतस्स वा निवेयणाए वा गच्छंतस्स कविहसियादि, तेहिं कालवहो भवति, कविहसियं नाम आगासे विकृतं मुखं वानरसरिसं हासं करेजा । सेसा पया गतार्था इति गाथार्थः ॥ 2 ॥ कालग्गाही णिवाघातेण गुरुसमीवमागतोइरियावहिया हत्यंतरेऽवि मंगल निवेयणा दारे । सव्वेहि वि पठ्ठविए पच्छा करणं अकरणं वा । / 1383 ॥ व्याख्या-जदिवि गुरुस्स हत्थंतरमेत्ते कालो गहिओ तहावि कालपवेयणाए इरियावहिया पडिकमियबा, पंचुस्सास -आशय्यं न करोति कालग्रहणभूमेः प्रस्थितस्य गुरुसमीपं यद्यन्तरा श्वमार्जारादि छिन्दति, शेषाणि पदानि पूर्व भणितानि, एतेषु सर्वेषु कालवधी भवति । प्रथमतया आपृच्छय गुरुं कालभूमि गतः यदि कालभूमौ गां निषण्णं संसर्पकादि वा उत्थिता(प्रा)दि पश्येत् तर्हि निवर्तेत, यदि कालं प्रतिलिखतो गृहतः निवेदने वा गच्छतः कपिहसितादि, तैः कालवधो भवति, कपिहसितं नामाकाशे वानरसरशं विकृतं मुखं हासं कुर्यात् , शेषाणि पदानि गतार्थानि । कालग्राही गुरुसमीपे निव्याघातेनागतः । यद्यपि गुरोर्हस्तान्तरमाने कालो गृहीतस्तथापि कालप्रवेदने ईर्यापथिकी प्रतिक्रान्तब्या, पञ्चोच्छासमेत्तकालं उस्सग्गं करेंति, उस्सारिएऽवि पंचमंगलयं कहुंति, ताहे वंदणं दाउं निवेएंति-सुद्धो पाओसिओ कालोत्ति, ताहे डंडधरं मोत्तुं सेसा सधे जुगवं पट्टवेंति, किं कारणम् ?, उच्यते, पुवुत्तं जं मरुगदिट्ठतोत्ति ॥ 1383 ॥ सन्निहियाण वडारो पछविय पमादि णो दए कालं । बाहि ठिए पडियरए विसई ताएऽवि द्ण्द्द्ध्रो॥1384 ॥ ___ व्याख्या-वडो वंटगो विभागो एगहु~, आरिओ आगारिओ सारिओ वा एगहु~, वडेण आरिओ वडारो, जहा सो वडारो सन्निहियाण मरुगाण लब्भइ न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं न देंति, 'दारे ति अस्य व्याख्या 'बाहि ठिए' पच्छद्धं kNtthN॥ 1384 ॥ sabehivi पच्छद्धं अस्य व्याख्यापठविय वंदिए वा ताहे पुच्छंति किं सुयं ? भंते ! / तेवि य कहेंति सव्वं जं जेण सुयं व दिहं वा ॥ 1385 ॥ व्याख्या-दंडधरेण पट्टविए वंदिए, एवं सबेहि वि पहविए वंदिए पुच्छा भवै-अजो ! केण किं दिहं सुयं वा ? मात्रकालमुत्सर्ग कुर्वन्ति, उत्सारितेऽपि पश्चमङ्गलं कथयन्ति, ततो बन्दनं दत्वा निवेदयतः-प्रादोषिकः कालः शुद्ध इति, तदा दण्डधरं मुक्तवा शेषाः सर्वे युगपत् स्वाध्यायं प्रस्थापयन्ति, किं कारणं', उच्यते, पूर्वमुक्तं यस्मात् मरुकदृष्टान्त इति । वाटो वण्टको विभागः एकार्थाः, आरिक आगारिकः सारिक इति एकार्थाः । वाटेनारिको वाटारः, यथा स वाटारः सन्निहितैर्मरुकैर्लभ्यते न परोक्षेण, तथा देशादिविकथाप्रमादवतः पश्चात् कालं न ददति । द्वारमित्यस्य व्याख्या-बायस्थितः पश्चाध, कण्ठ्यं । सर्वैरपि पश्चार्धे । दण्डधरेण प्रस्थापिते वन्दिते, एवं सर्वैरपि प्रस्थापिते वन्दिते पृच्छा भवति-आर्य ! केनचित् किश्चिद दृष्टं श्रुतं वा 7, दंडधरो पुच्छइ अण्णो वा, तेत्रि सञ्चं(छ)कहेंति,जति सबेहिविभणियं-न किंचि सुयं दिवा, तो सुद्धे करेंति सज्झायं । अह एगेणवि किंचि विजुमादि फुडं दिई गजियादि वा सुयं तो असुद्धे न करेंतित्ति गाथार्थः ॥ 1385 ॥ अह संकियंइक्कस्स दोण्ह व संकियंमि कीरै न कीरती तिण्हं । सगणंमि संकिए परगणं तु गंतुं न पुच्छंति ॥ 1386 ॥ __ व्याख्या-जदि एगेण संदिद्धं-दिडं सुयं वा, तो कीरै सज्झाओ, दोण्हवि संदिद्धे कीरति, तिण्हं विजुमादि एगसंदेहे ण कीरै सज्झामओ, तिण्हं अण्णाण्णसंदेहे कीरै, सगणमि संकिए परवयणाओऽसज्झाओ न कीरै । खेत्तविभागण तेसिं चेव असज्झाइयसंभवो ॥ 1386 ॥'jN एत्थं णाणत्तं तमहं वोच्छं samAseNaM'ti-अस्यार्थः कालचउक्के जाणत्तगं तु पाओसियंमि सब्वेवि । समयं पट्टवयंती सेसेसु समं च विसमं वा ॥ 1387 ॥ . व्याख्या-एयं सवं पाओसियकाले भणियं, इयाणिं चउसु कालेसु किंचि सामण्णं किंचि विसेसियं भणामि .दण्डधरः पृच्छति भन्योवा, तेऽपि सत्यं कथयन्ति, यदि सर्वैरपि भणितं-न किचित् दृष्टं श्रुतं वा, तदा शुद्धे कुर्वन्ति स्वाध्याय, अथैकेनापि किञ्चिद्विधुदादि स्फुट रष्टं गर्जितादि वा श्रुतं तदाऽशुद्धे न कुर्वन्ति । अथ शङ्कितं-योकेन संदिग्धं-रष्टं श्रुतं वा, तर्हि क्रियते स्वाध्यायः, द्वयोरपि संदेहे क्रियते, त्रयाणां विचुदादिके एक (समान) संदेहे न क्रियते स्वाध्यायः, त्रयाणामन्यान्यसंदेहे क्रियते, स्वगणे शतिते परवचनात् अस्वाध्यायो न क्रियते, क्षेत्रविभागेन तेषामेवास्वाध्यायिकसंभवः । यदत्र नानात्वं तवहं वक्ष्ये समासेनेति । एतत् सर्व प्रादोषिककाले भणितं, इदानी चतुर्वपि कालेषु किश्चित् सामान्य किचित् विशेषितं मणामि Page #184 -------------------------------------------------------------------------- ________________ 175 आवश्यक हारिभद्रीया पाओसियं दंडधरं एकं मोत्तुं सेसा सबे जुगवं पठवेंति, सेसेसु तिसु अद्धरत वेरत्तिय पाभाइए य समं वा विसमं वा पट्टवेंति ॥ 1387 ॥ किं चान्यत्- इंदियमात्ताणं हति कणगा उ तिन्नि उक्कोसं । वासासु य तिन्नि दिसा ऊबडे तारगा तिन्नि ॥ 1388 ॥ व्याख्या--सुडु इंदियउवओगउवउत्तेहिं सबकाला पडिजागरिया-घेत्तवा, कणगेसु कालसंखाकओ विसेसो भण्णइतिष्णि गिम्हे उवहणंतित्ति, तेण उक्कोसं भण्णइ, चिरेण उवघाउत्ति, तेण सत्त (तिण्णि) जहण्णं सेसं मज्झिमं, अस्य व्याख्याषरिर् eift कालं ति पंच सत्तेव गिम्हि सिसिरवासे । उक्का उ सरेहागा रेहारहितो भवे कणओ ॥ 1389 ॥ व्याख्या - कणगा गिम्हे तिन्नि सिसिरे पंच वासासु सत्त उवहणंति, उक्का पुणेगावि, अयं चासिं विसेसो- कणगो सहरेहो पगासरहिओ य, उक्का महंतरेहा पकासकारिणी य, अहवा रेहारहिओ विष्फुलिंगो पभाकरो उक्का चैव ॥ 1389॥ 'वासासु तिण्णि दिसा' अस्य व्याख्या वासासु य तिन्नि दिसा हवंति पाभाइयंमि कालंमि । सेसेसु तीसु चौरो उडुंमि चौरो चउदिसिंपि ॥ 1390 ॥ 1 प्रादोषिकं दण्डधरमेकं मुक्त्वा शेषाः सर्वे युगपत् प्रस्थापयन्ति, शेषेषु त्रिषु अर्धरात्रिके वैरात्रिके प्राभातिके च समं वा वियुक्ता वा प्रस्थापयन्ति । सुष्ठु इन्द्रियोपयोगोपयुक्तैः सर्वे कालाः प्रतिजागरितन्धा-प्रहीतव्याः, कनकविषये कालकृतः संख्याविशेषो भण्यते-त्रयो ग्रीष्मे उपन्नन्तीति तेनोकृष्टं मन्यते चिरेणोपघात इति, तेन सप्त जघन्यतः शेषं मध्यमं । कनका प्रीष्मे त्रयः शिशिरे पञ्च वर्षासु सप्तोपघ्नन्ति, उल्का पुनरेकापि, अयं चानयोर्विशेषः -- कनकः श्लक्ष्णरेखः प्रकाशरहितश्व, उसका महदेखा प्रकाशकारिणी च, अथवा रेखारहितो विस्फुलिङ्गः प्रभाकर उल्कैव । वर्षासु तिस्रो दिशः व्याख्या - जत्थ ठिओ वासाकाले तिन्निवि दिसा पेक्खइ तत्थ ठिओ पाभाइयं कालं गेण्हइ, सेसेसु तिसुवि कालेस वासासु (उडुबद्धे सर्व्वसु ) जत्थ ठिओ चौरोवि दिसाभागे पेच्छइ तत्थ ठिओऽवि गेण्हइ ॥ 1390 ॥ 'उडुबद्धे तारगा तिनि अस्य व्याख्या - तिसु तिन तारगाओ उडुंमि पाभातिए अदिट्ठेऽवि । वासासु [य] तारगाओ चौरो छन्ने निविडोऽवि ॥ 1399 ॥ व्याख्यः--तिसु कालेसु पाओसिए अङ्कुरत्तिए वेरत्तिए, जति तिन्नि ताराओ जहण्णेण पेच्छति तो गिण्हंति, उडुब अभादिसंथडे जैवि एक्कंपि तारं न पिच्छंति तहावि पाभाइयं कालं गेण्हंति, वासाकाले पुण चौरोवि काला अभाइसंथडे तारासु अदीसंतासुवि गेण्हंति ॥ 1391 ॥ 'छन्ने निविट्ठोऽन्ति अस्य व्याख्याठाणासह बिंदूसु अ गिन्हं बिडोवि पच्छिमं कालं । पडियरह वहिं एको एक्को [व] अंतडिओ गिण्हे ॥ 1392 ॥ व्याख्या -- जदिवि वसहिस्स बाहिं कालग्गाहिस्स ठाओ नत्थि ताहे अंतो छण्णे उद्धडिओ गेहति, अह उद्धडियस्सवि अंतो ठाओ नत्थि ताहे छण्णे चैव निविट्ठो गिण्हइ, बाहिडिओवि एक्को पडियरै, वासबिंदुसु पडंतीसु नियमा अंतोठिओ 1 यत्र स्थितो वर्षांरात्रकाले तिस्रोऽपि दिशः प्रेक्षते तत्र स्थितः प्राभातिकं कालं गृह्णाति, शेषेषु त्रिष्वपि कालेषु वर्षासु यत्र स्थितश्चतुरो दिग्विभा गान् प्रेक्षते तत्र स्थितोऽपि गृह्णाति । ऋतुबद्धे तारकास्तिस्रः । त्रिषु कालेषु प्रादोषिके अर्धरात्रि के वैरात्रिके यदि तिस्रस्तारका जघन्येन प्रेक्षेत तदा गृह्णीयात्, ऋतुवन्द्वे एव अभ्राद्याच्छादिते यद्यपि एकामपि तारिकां न पश्यन्ति तथापि प्राभातिकं कालं गृह्णन्ति, वर्षाकाले पुनश्चत्वारोऽपि काला भभ्रायाच्छादिते तारास्यदृश्यमानास्वपि गृह्णन्ति । छन्ने निविष्ट इति । यद्यपि वसतेर्बहिः कालग्राहिणः स्थानं नास्ति तदाऽन्तभ्ने ऊर्ध्वस्थितो गृह्णाति, अयोर्ध्वस्थितस्याप्यन्तः स्थानं नास्ति तदा छन् एव निविष्टो गृह्णाति, बहिः स्थितोऽप्येकः प्रतिचरति वर्षाविन्दुषु पतत्स नियमादन्तः स्थितो fioes, तत्थवि उद्धओ निसण्णो वा, नवरं पडियरगोवि अंतो ठिओ चेव पडियरै, एस पाभाइए गच्छुवग्गहा अववायविही, सेसा काला ठाणासति न घेत्तवा, आइण्णतो वा जाणियां ॥ 1392 ॥ कस्स कालस्स कं दिसमभिमुहं ठायमिति भाष्यते पाओसि अडरते उत्तरदिसि पुव्व पेहए कालं । वेरत्तियंमि भयणा पुत्र्वदिसा पच्छिमे काले ॥ 1393 ॥ व्याख्या - पाओसिए अङ्कुरत्तिए नियमा उत्तराभिमुओ ठाइ, 'वेरत्तिए bhayaNa'tti इच्छा उत्तराभिमुहो पुषाभिमुओ वा, पाभाइए नियमा पुबा मुहो । / 1393 ॥ इयाणि कालग्गहणपरिमाणं भण्णइ 1 कालचक्कं उक्कोसएण जहन्न तियं तु षोडवं । बीयप एणं तु दुगं मायामयविध्यमुक्काणं ॥ 1394 ॥ व्याख्या - उस्सग्गे उक्कोसेणं चत्तारि काला घेप्पंति, उस्सग्गे चेव जहणणेण तिगं भवति, 'बितियपए ऽत्ति अवत्राओ, तेण कालदुगं भवति, अमायाविनः कारणे अगृह्यमाणस्येत्यर्थः, अहवा उक्कोसेणं चउक्कं भवति, जहणणेण हाणिपदे तिंगं 1 गृह्णाति तत्राप्यूर्ध्वस्थितो निषण्णो वा, नवरं प्रतिखरकोऽपि अन्तःस्थित एव प्रतिचरति, एष प्राभातिके गच्छोपग्रहार्थायापयादविधिः, शेषाः कालाः स्थानेऽसति न ग्रहीतव्याः, आचरणातो वा ज्ञातव्यं । कस्मिन् काले कां दिशमभिमुखैः स्थातव्यमिति । प्रादोषिके अर्धरात्रिके नियमादुत्तरोन्मुखस्तिष्ठति, वैरात्रिके भजनेति इच्छा उत्तराभिमुखः पूर्वाभिमुखो वा, प्राभातिके नियमात् पूर्वोन्मुखः । इदानीं कालग्रहणपरिमाणं भव्यते- उत्सर्गे उत्कृष्टतवत्वारः काला गृह्यन्ते, उत्सर्गे एव जघन्येन त्रिकं भवति, द्वितीयपदमिति अपवाद:, तेन कालद्विकं भवति । अथवोत्कृष्टतश्चतुष्कं भवति, जघन्येन हानिपदे त्रिकं Page #185 -------------------------------------------------------------------------- ________________ 176 आवश्यकहारिभद्रीया भवति, एक्कमि अगहिए इत्यर्थः, वितिए हाणिपदे कए दुगं भवति, द्वयोरग्रहणत इत्यर्थः, एवममायाविणो तिन्नि वा अगिण्हतस्स एक्को भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालमगृहृतो न दोषः, प्रायश्चित्तं न भवतीति गाथार्थः ॥ 1394 ॥ कहं पुण कालचउक्कं ?, उच्यतेफिडियंमि अहरत्ते कालं चित्तुं सुवंति जागरिया । ताहे गुरू गुणंती चउत्थि सत्वे गुरू सुअइ ॥ 1395 ॥ व्याख्या-पादोसियं कालं घेत्तुं सधे सुत्तपोरिसिं काउं पुन्नपोरिसीए सुत्तपाढी सुवंति, अत्थचिंतया उक्कालियपाढियो य जागरंति, जाव अडरत्तो, ततो फिडिए अट्ठरत्ते कालं घेत्तुं जागरिया सुयंति, ताहे गुरू उठेत्ता गुणेंति, जाव चरिमो पत्तो, चरिमजामे सधे उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरू सुतंति । पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिक्कमिडं पाभाइयकालं गेण्हइ, सेसा कालवेलाए पाभाइयकालस्स पडिक्कमंति, ततो आवस्सयं करेंति, एवं चौरो काला भवति । / 1395 ॥ तिणि कहं ?, उच्यते, पाभाइए अगहिए सेसा तिन्नि, अहवागहियंमि अडरते वेरत्तिय अगहिए भवै तिन्नि । वेरत्तिय अडरत्ते अह उवओगा भवे दुषिण ॥ 1396 ॥ भवति, एकस्मिन्नगृहीते । द्वितीयस्मिन् हानिपदे कृते द्विकं भवति, एवममाया विनस्त्रीन् वाऽगृहत एको भवति, अथवा, कथं पुनः कालचतुष्कं । / प्रादोषिकं कालं गृहीत्वा सर्वे सूत्रपौरुषीं कृत्वा पूर्णायां पौरुध्यां सूत्रपाठिनः स्वपन्ति, अर्थचिन्तका उत्कालिकपाठकाच जागरन्ति यावदर्धरात्रः, ततः स्फिटितेऽर्धरात्रे कालं गृहीत्वा जागरिताः स्वपन्ति, तदा गुरव उत्थाय गुणयन्ति यावच्चरमः प्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिक गृहीत्वा स्वाध्याय कुर्वन्ति, तदा गुरवः स्वपन्ति, प्राप्ते प्राभातिककाले यः प्राभातिकं कालं ग्रहीप्यति स कालं प्रतिक्रम्य प्राभातिककालं गृहाति, शेषाः कालवेलायां प्राभा. तिककालस्थ प्रतिक्राम्यन्ति, तत आवश्यकं कुर्वन्ति, एवं चत्वारः काला भवन्ति, त्रयः कथं ?, उच्यते, प्राभातिकेऽगृहीते शेपास्त्रयः, अथवापडिजग्गियंमि पढमे बीयविवजा हवंति तिन्नेव । पाओसिय घेरत्तिय अहौवओगा उ दुण्णि भवे ॥ 1397 ॥ __ गाथाद्वयस्यापि व्याख्या-वेरत्तिए अगहिए सेसेसु तिसु गहिएसु तिण्णि, अड्डरत्तिए वा अगहिए तिण्णि, दोण्णि कहं ?, उच्यते, पाउसियावरत्तिएसु गहिएसु सेसेसु अगहिएसु दोणि भवे, अहवा पाउसियवेरत्तिए गहिए य दोन्नि, अहवापाउसिंयपाभाइएसु अगहिएसुदोण्णि, एत्थाव कप्पं पासिंए चंव अणुवहएण उवओगओ सुपडियग्गिएणसबकालेण पढंति न दोसो, अहवा वेरतिय अङ्करत्तियेऽगहिए दोणि अहवा अङ्करत्तियपाभाइयगहिएस दोणि अहवा वेरत्तियपाभाइ एसु गहिए, जदा एक्को तदा अन्न्न्न्त्र्ण्गेन्न्हि। कालचउक्ककारणा इमे कालचउक्के गहणं उस्सग्गविही चेव, अहंवा पाओसिए गहिए उवहए अङ्करतं घेत्तुं सज्झायं करेंति, पाभाइओ दिवसठ्ठाघेतबो चेव, एवं कालचउक्कं दिलु, अणुवहए पाओसिए सुपडियग्गिए सवं राई पति, अङ्करत्तिएणविरत्तियं पढंति, वेरत्तिएणवि अणुवहएण सुपडियग्गिएण पाभाइय असुद्धे उद्दिष्ठं divasa. ovi pdti|kaalcukke अग्गहणकारणा इमे-पारसियं न गिण्हति असिवादिकारणओन सुज्झति वा, अङ्करत्तियं नगिण्हति वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्रयः, अर्धरात्रिके वाऽगृहीते अयः, द्वौ कथं ?, उच्यते, प्रादोषिकार्धरात्रिकयोहीतयोः शेषयोरगृहीतयोद्वी भवतः, अथवा प्रादोपिकवैरात्रिकयोगृहीतयोद्वौं च अथवा प्रादोषिकप्राभातिकयोरगृहीतयो", अत्रापि कल्पे प्रादोषिकेणानुपहतेनैवोपयोगतः सुप्रतिजागरितेन सर्व कालेषु पठति न दोषः, अथवा वैरात्रिक अर्धरात्रिकेऽगृहीते द्वौ अथवा अर्धरात्रिकप्राभातिकयोहीतयोडौं, अथवा वैरात्रिकमाभातिकयोहीतयोह्रौं, यदैकस्तदाऽन्यतरं गृहाति । कालचतुष्ककारणानीमानि-कालचतुष्कग्रहणं उत्सर्ग विधिरेव, अथवा प्रादोषिके गृहीते उपहतेऽर्धरात्रं गृहीत्वा स्वाध्यायं कुर्वन्ति, प्राभातिको दिवसाथै ग्रहीतव्य एव, एवं कालचतुष्कं दृष्टं, अनुपहते प्रादोषिके सुप्रतिजागरिते सर्वा रात्रिं पठन्ति, अर्धरात्रिकेणापि वैरात्रिके पठन्ति, वैरात्रिकेणाप्यनुपहतेन सुप्रतिजागरितेन प्राभातिके कालेऽशुद्ध उद्दिष्टं दिवसतोऽपि पठन्ति । काल चतुटकेऽग्रहणकारणानीमानि-प्रादोषिक न गृहन्ति अशिवादिकारणतः न शुध्यति वा, अर्धरात्रिकं न गृह्णन्ति कारणतो ण सुज्झति वा पाओसिएण वा सुपडियग्गिएण पढंति न गेण्हंति, वेरत्तियं कारणओ न गिण्हति न सुज्झइ वा, पाओसिय अट्टरत्तेण वा पढंति, तिन्नि वा. णो गेहंति, पाभाइयं कारणओ न गिण्हइ न सुज्झइ वा वेरत्तिएणेव दिव. सओ पढंति ॥ 1397 ॥ इयाणि पाभाइयकालग्गहणविहिं पत्तेयं भणामि पाभाइयकालंमि उ संचिक्खे तिनि छीयरुन्नाणि । परवयणे खरमाई पावासुय एवमादीणि ॥ 1398 ॥ व्याख्या त्वस्या भाष्यकारः स्वयमेव करिष्यति । तत्थ पाभाइयंमि काले गहणविही पठ्वणविही य, तस्थ गहणविही इमानवकालवेलसेसे उवग्गहियाट्ठया पडिक्कमै । न पडिक्कमै वेगो नववारहए धुवमसज्झाओ! ॥(भा0224)| व्याख्या-दिवसओ सज्झायविरहियाण देसादिकहासंभववजणहा मेहावीतराण य पलिभंगवजणहा, एवं सबेसिमणुग्गहठ्ठा नवकालग्गहणकाला पाभाइए अणुण्णाया, अओ नवकालग्गहणवेलाहिं सेसाहिं पाभाइयकालग्गाही कारणतो न शुध्यति वा, प्रादोषिकेण वा सुप्रतिजागरितेन पठन्ति न गृहन्ति, पैरात्रिक कारणतो न गृह्णन्ति न शुध्यति वा, प्रादोषिकार्धरात्रिकाभ्यामेव पठन्ति, श्रीन् वा न गृह्णन्ति, प्राभातिकं कारणतो न गृह्णाति न शुध्यति वा, वैरात्रि केणैव दिवसे पठन्ति । इदानीं प्राभातिककालग्रहणविधि पृथक् मणामि-तत्र प्राभातिके काले ग्रहणविधिः प्रस्थापनविधिश्च-तत्र ग्रहणविधिरयं-दिवसे स्वाध्यायविरहितानां देशादिकथासंभववर्जनाय मेधाविनामितरेषां व विघ्नवर्जनार्थ, एवं सर्वेषामनुप्रहार्थाय नवकालग्रहणकालाः प्राभातिकेऽनुज्ञाताः, अतो नवकालग्रहणवेलासु शेषासु प्राभातिककारही Jain Education Interational Page #186 -------------------------------------------------------------------------- ________________ 177 आवश्यकहारिभद्रीया कालस्स पडिक्कमति, सेसावि तं वेलं पडिक्कमति वा न वा, एगो नियमा न पडिक्कमै, जै छीयरुदिदादीहिं न सुज्झइ तो सो चेव वेरत्तिओ सुपडियग्गिओ होहितित्ति । सोवि पडिकतेसु गुरुणो कालं निवेदित्ता अणुदिए सूरिए कालस्स पडिक्कमति, जै घेप्पंतो नववारे उवहओ कालो तो नजइ धुवमसज्झाइयमस्थित्ति न करेंति सज्झायं ॥ 224 ॥ नववारगहणविही इमो-'संचिक्खे तिण्णि chItaruNNANi'tti अस्य व्याख्या इक्किक तिन्नि वारे छीयाइहयंमि गिण्हए kaalN। coei kharo बारस अणिविसए अ कालवहो ॥ 225 ॥ (भा0)॥ व्याख्या-एक्कस्स गिण्हओ छीयरुदादिहए संचिक्खइत्ति ग्रहणाद्विरमतीत्यर्थः, पुणो गिण्हइ, एवं तिण्णि वारा, तओ परं अण्णो अण्णमि थंडिले तिण्णि वाराउ, तस्सवि उवहए अण्णो अण्णंमि थंडिले तिण्णि वारा, तिण्हं असई दोपिण जणा णव वाराओ पूरेइ, दोण्हवि असतीए एक्को चेव णववाराओ पूरेइ, थंडिलेसुवि अववाओ, तिसु दोसु वा कालस्य प्रतिक्राम्यति, शेषास्तु तस्यां वेलायां प्रतिक्राम्यन्ति वा न वा, एको नियमान प्रतिकाम्यति, यदि शुतरोदनादिभिर्न शुध्यति तदा स एव वैरात्रिकः सुप्रति जागरितो भविष्यतीति । सोऽपि प्रतिकाम्य गुरोः कालं निवेद्यानुदिते सूर्ये कालात् प्रतिकाम्यति, यदि गृह्यमाणो नववारानुपहतः काल. स्तर्हि ज्ञायते ध्रुवमस्वाध्यायिकमस्ति इति न कुर्वन्ति स्वाध्यायं । नववारग्रहणविधिरयं-एकस्मिन् गृति क्षुतरुदितादिभिर्हते प्रतीक्षने । पुनकाति, एवं बीन् वारान् , ततः परमन्योऽन्यस्मिन् स्थण्डिले त्रीन् वारान् , तस्याप्युपहतेऽन्योऽन्यस्मिन् स्थण्डिले नीन् वारान् , त्रिष्वसत्सु द्वौ जनौ नव वारान् पूरयतः, योग्प्यसतोरेक एव नव वारान् पूरयति, स्थण्डिलेष्वप्यसत्सु अपवादः, त्रिषु द्वयोर्वा एकमि वा गिण्हतीति ॥225॥'प्र्व्य्न्ने खरमाई' अस्य व्याख्याऽचोएइ खरो पच्छद्धं' चोदक आह-जदिरुदतिमणिठे कालवहो ततो खरेण रडिते वारह वरिसे उवहंमौ, अण्णेसुवि अणि?इंदियविसएसु एवं चेव कालवहो भवतु?, आचार्य आहचोअग mANusa'NiDhe कालवहो सेसगाण उफारो। पावासुआइ पुटिव पन्नवणमणिच्छ उग्घाडे ॥226(भा0)॥ व्याख्या-माणुससरे अणिढे कालवहो 'sesaga'tti तिरिया तेसिं जै अणिठो पहारसदो सुबै तो कालवंधो, 'pAvAsiya'tti मूलगाथायां योऽवयवः अस्य व्याख्या-पावासुयाय' पच्छद्धं, जै पाभाइयकालग्गहणवेलाए पावासियमज्जा पइणो गुणे संभरंती दिवे दिवे रोएती, रुवणवेलाए पुबयरो कालो घेत्तवो, अहवा सावि पञ्चुसे रोवेजा ताहे दिवा गंतुं पण्णविजइ, पण्णवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरै । / 226 ॥ 'evamAdINi'tti अस्यावयवस्य व्याख्या वीसरसहरुअंते अव्वत्तगडिभगंमि मा गिण्हे । गोसे दरपट्टविए छीए छीए तिगी पेहे ॥ 227 (भा0)॥ व्याख्या-अच्चायासेण रुयंतं वीरसं भन्नै, तं उवहणए, जं पुण महुरसदं घोलमाणं च तं न उवहणति, जावमजंपिरं 1 एकस्मिन् वा गृहन्ति । चोदयति खरः पश्चार्ध, यदि रोदत्यनिष्टे कालवधो रटिते ततः खरेण द्वादश वर्षाण्युपहव्यता,(काल)अन्येष्वपि अनिष्टेन्द्रियविषये प्वप्येवमेव कालवधो भवतु । मनुष्यस्वरेऽनिष्टे कालवधः शेषाः-तिर्यञ्चस्तेषां यदि अनिष्टः प्रहारशब्दः श्रूयते तर्हि कालवधः, यदि प्रामातिककालग्रहणवेलायो प्रोषितपतिका स्त्री पत्युर्गुणान् स्मरन्ती दिवसे 2रोदिति, रोदनवेलायाः पूर्वमेव कालो ग्रहीतव्यः, अथ च साऽपि प्रत्युषसि रुचात् तदा दिवसे गत्वा प्रज्ञाप्यते, प्रज्ञापनामनिच्छन्त्यां उद्घाटनकायोत्सर्गः क्रियते । अत्यायासेन रोदनं तत् विरसं भण्यते, तदुपहन्ति, यत् पुनर्घोलमानं मधुरशन्दं च तन्नोपहन्ति यावदजल्पाकं तामबर्त, अप्पेणवि वीसरेण उवहणइ, महंतं उस्सुंभरोवणेण उवहणइ, पाभाइयकालग्गहणविही गया, इयाणि पाभाइयपवणविही, 'गोसे दर पच्छद्धं, 'गोसित्ति, उदितमादिच्चे, दिसालोयं करेता पति, 'दरपट्टविएऽत्ति अद्धपट्टविए जै छीतादिणा भग्गं पठ्ठवणं अण्णो दिसालोयं करेत्ता तत्थेव पट्टवेति, एवं ततियवाराए । दिसावलोयकरणे इमं कारणंआइन्न पिसिय महिया पेहित्ता तिन्नि तिन्नि ठाणाई । नववारहए काले हत्ति पढमाइ न पढंति ॥ 1399 ॥ व्याख्या-'आइण्णा pisiya'tti आइण्णं-पोग्गलं ते कागमादीहिं आणियं होजा, महिया वा पडिउमारद्धा, एवमाई एगठाणे ततो वारा उवहए हत्थसयबाहिं अण्णं ठाणं गंतुं पेहंति-पडिलेहेंति, पठविंतित्ति वुत्तं भवति, तत्थवि पुबुत्तविहिणा तिन्नि वारा पठ्ठवेंति, एवं बितियठाणेवि असुद्धे तओवि हत्थसयं अन्नं ठाणं गंतुं तिन्नि वारा पुवुत्तविहाणेण तावदव्यक्तं; तदल्पेनापि विस्वरेणोपहन्सि, महान् उदश्रुभररोदनेनोपहन्ति, प्राभातिककालग्रहणविधिर्गतः, इदानीं प्राभातिकप्रस्थापनविधिःउदिते आदित्ये दिगवलोकं करवा प्रस्थापयन्ति, अर्धप्रस्थापिते यदि क्षुतादिना भग्नं प्रस्थापनं मन्यो दिगवलोकं कृत्वा तत्रैव प्रस्थापयति, एवं तृतीयवारायामपि, दिगवलोककरणे इदं पुनः कारणं । आकीर्ण-पुद्रलं तत् काकादिमिरानीतं भवेत् महिका वा पतितुमारब्धा, एवमादिमिरेकस्थाने उपहते श्रीन वारान् इस्खशतात् बहिरम्यस्मिन् स्थाने गत्वा प्रतिलेखयन्ति प्रस्थापयन्ति इत्युक्तं भवति, तत्रापि पूर्वोक्तविधिना तिस्रो वाराः प्रस्थापयन्ति, एवं द्वितीयस्थाने. 'ध्यशुद्ध ततोऽपि हस्तशतात्परतोऽभ्यस्मिन् स्थाने गत्वा श्रीन् वारान् पूर्वोक्तविधानेन Page #187 -------------------------------------------------------------------------- ________________ 178 आवश्यकहारिभद्रीया पट्टवेंति, जै सुद्धं तो करेंति सज्झायं, नववारहए खुताइणा णियमा हओ, (ततो)पढमाए पोरिसीए न करेंति सज्झायमिति गाथार्थः ॥ 1399 ॥ पट्टवियंमि सिलोगे छीए पडिलेह तिन्नि अन्नत्थ । सोणिय मुत्तपुरीसे घाणालोअं परिहरिजा ॥ 1400 ॥ व्याख्या-जदा पठ्ठवणाए तिन्नि अज्झयणा समत्ता, तदा उवरिमेगो सिलोगो कहियो, तंमि समत्ते पट्ठवणं समप्पइ, बितियपादो गयत्थो 'soNiya'tti अस्य व्याख्याआलोअंमि चिलमिणी गंधे अन्नत्थ गंतु पकरंति । वाघाइयकालमी दंडग मरुआ नवरि नत्थि ॥ 1401 ॥ व्याख्या-जत्थ सज्झायं करेंतेहिं सोणियवञ्चिगा दीसंति तत्थ न करेंति सज्झायं, कडगं चिलिमिलिं वा अंतरे दातुं करेंति, जत्थ पुण सज्झायं चेव करेन्ताण मुत्तपुरीसकलेवरादीयाण गंधे अण्णमि वा असुभगंधे आगच्छते तस्थ सज्झायं न करति, अण्णंपि बंधणसेहणादिआलोयं परिहरेजा, एयं सर्व निवाघाए काले भणिय ॥ वाघाइमकालोऽपि एवं चेव, नवरं गंडगमरुगदिलुता न संभवंति ॥ 1401 ॥ प्रस्थापयन्ति, यदि शुद्धं तर्हि कुर्वन्ति स्वाध्याय, नववारहते क्षुतादिना नियमात् इतस्ततः प्रथमायां पौरुष्यां न कुर्वन्ति स्वाध्याय्ण्। यदि प्रस्थापने श्रीग्यध्ययनानि समातानि तदोपर्येकः श्लोकः कथयितव्यः, तस्मिन् समाते प्रस्थापनं समाप्यते, द्वितीयपादो गतार्थः, यत्र स्वाध्यायं कुर्वनिः शोणितवर्चिका रश्यन्ते तत्र न कुर्वन्ति स्वाध्याय, कटकं चिलिमिलिं वाऽन्तय दवा कुर्वन्ति, यत्र पुनः स्वाध्यायमेव कुर्वतां मूत्रपुरीपादिकलेवरादिकानां गन्धोऽन्यो वा गन्धोऽशुभ भागच्छति तत्र स्वाध्यायं न कुर्वन्ति, मन्यमपि बन्धनसेधनाचालोकं परिहरेत् , एतत् सर्व निर्वाधाते काले भणितं, ज्याघातकालोऽप्येवमेव, नवरं गण्डगमरुक दृष्टान्तौ न संभवतः । एएसामन्नयरेऽसज्झाए जो करेइ सज्झायं । सो आणाअणवत्थं मिच्छत्त विराहणं पावे ॥ 1402 ॥ व्याख्या-निगदसिद्धा ॥ 1402 ॥ 'असज्झाइयं तु दुविहं' इत्यादिमूलद्वारगाथायां परसमुत्थमस्वाध्यायिकद्वार सप्रपञ्चं गतं, इदानीमात्मसमुत्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाहआयसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा । एगविहं समणाणं दुविहं पुण होइ समणीणं ॥ 1403 ॥ व्याख्या-पूर्वार्द्ध कण्ठ्यं, पश्चार्द्धव्याख्या त्वियं-एगविहं समणाणं तच्च व्रणे भवति, समणीणं दुविहं-व्रणे ऋतुसंभवे चेति गाथार्थः ॥ 1403 ॥ एवं व्रणे विधानंधोयंमि उ निप्पगले बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा दुविहंमि य होइ कायव्वा ॥ 1404 ॥ व्याख्या-पढम चिय वणो हत्थसय बाहिं धोवित्तु निप्पगलो कओ, ततो परिगलंते तिण्णि बंधा जाव उक्कोसेणं गालंतो वाएइ, तत्थ जयणा वक्खमाणलक्खणा, "duviha'miti दुविहं वणसंभवं ऊयं च । दुविहेऽवि एवं पट्टगजयणा कायवा ॥ 1404 ॥ समणो उ वणिव्व भगंदरिव्व बंधं करित्तु वाएइ । तहवि गलंते छारं दाउं दो तिन्नि बंधा उ ॥ 1405 ॥ एकविध श्रमणानां तच्च व्रणे भवति, श्रमणीनां द्विविधं । एवं व्रणे विधान-प्रथममेव व्रणो हस्तशतात् बहिः प्रक्षाल्य निष्प्रगलः कृतः, ततः प्रि। लति त्रयो बन्धाः यावदुत्क्रप्टेन गलनान्वितो वाचयति, तत्र यतना वक्ष्यमाणलक्षणा, द्विविधं व्रणसंभवमार्त्तवं च. द्विविधेऽप्येवं पटकयतना कर्तव्या, व्याख्या-वणे धोवंमि निप्पगले हत्थसय बाहिरओ पट्टगं दाउं वाएइ, परिगलमाणेण भिन्ने तंमि पट्टगे तस्स उवरि छारं दाउं पुणो पट्टगं देइ वाएइ य, एवं तैयपि पट्टगं बंधेज वायणं देजा, तओपरं गलमाणे हत्थसय बाहिरं गंतवणपट्टगे य धोविय पुनरनेनैव क्रमेण वाएइ । अहवा अण्णत्थ पढंति । / 1405 ॥ एमेव य समणीणं वर्णमि इअरमि सत्त बंधा उ । तहविय अठायमाणे धोएउं अहव अन्नस्थ ॥ 1406 ॥ व्याख्या-इयरं तु-उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायषा, तहवि अहार्यते हत्थसय बाहिरओ धोवेउं पुणो वाएति । अहवा अण्णत्थ par3हति ॥ 1406 ॥ एएसामन्नयरेऽसज्झाए अप्पणो उ सज्झायं । जो कुणै अजयणाए सो पाषा आणमाईणि ॥ 1407 ॥ व्याख्या-निगदसिद्धा ॥ 1407 ॥ न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे यसुअनाणंमि अभसी लोअविरुद्धं पमत्तछलणा य । विनासाहणवैगुन्नधम्मया एव मा कुन्न्सु॥1408॥ व्याख्या-सुयणाणे अणुपयारओ अभत्ती भवति, अहवा सुयणाणभत्तिराएण असज्झाइए सज्झायं मा कुणसु, 1वणे धौते निष्पगले हस्तशतात् बहिः पट्टकं दत्त्वा वाचयति, परिगलता मिले तस्मिन् पट्टके तस्योपरि भस्म दावा पुनः पट्टकं ददाति वाचयति र्च, एवं तृतीयमपि पट्टकं बनीयात् वाचन च दद्यात्, ततः परं गलति हतशतात् बहिर्गरमा वर्ण पट्टका धावित्वा वाचयति, अथवाऽन्यत्र पठन्ति । इतरवार्त्तव, तत्राप्येतदेष मवरं सप्त बन्धाः उत्कृष्टेन कर्तव्याः, तथाप्यतिष्ठति हस्तशताहि बिस्वा पुनर्वाचयति, अथवाऽन्यत्र पठन्ति, इमे c। श्रुतज्ञानेऽनुपचारतोऽभक्तिर्भवति, अथवा श्रुतज्ञानमचिरागणास्वाध्यायिके स्वाध्यायं मा कार्की, Jain Education Interational Page #188 -------------------------------------------------------------------------- ________________ 179 आवश्यकहारिभद्रीया उवएसो एस, जंपि लोयधम्मविरुद्धं च तं न कायवं, अविहीए पमत्तो लब्भइ, तं देवया छलेजा, जहा विजासाहणवैगुण्णयाए विजा न सिज्झइ तहा इहंपि कम्मक्खओ न होइ । वैगुण्यं-वैधयें विपरीतभाव इत्यर्थः । धम्मयाते सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवज्जणं, करंतो य सुयणाणायारं विराहेइ, तम्हा मा कुणसु । / 1408 ॥ चोदक आह-जै दंतमंससोणियाए असज्झाओ नणु देहो एयमओ एव, कहं तेण सज्झायं कुणह 1, आचार्य आह कामं देहावयवा दंताई अवजुआ तहवि व्जा। अणवजुआ न वजा लोए तह उत्तरे थेव ॥ 1409 ॥ व्याख्या-कामं चोदकाभिप्रायाणुमयत्थे सच्चं तम्मओ देहो, तहवि जे सरीराओ अवज्जुत्तत्ति-पृथग्भूताः ते वजणिज्जा । जे पुण अणवजुत्ता-तत्थत्था ते नो वजणिज्जा, ityupdrshne। एवं लोके दृष्टं लोकोत्तरेऽप्येवमेवेत्यर्थः ॥ 1409 ॥ किं चान्यतभितरमललित्तोवि कुणह देवाण अचणं लोए। बाहिरमललित्तो पुण न कुणह अवणेइ य तओणं ॥ 1410 ॥ 1 उपदेश एषः, यदपि लोकधर्मविरुद्धं च तन्न कर्त्तव्यं, अविधौ प्रमत्तो जायते, तं देवता छलयेत् , यथा विद्यासाधनवैगुण्यतया विद्या न सिध्यति तथेहापि कर्मक्षयो न भवति । धर्मतया-श्रुतधर्मस्यैष धर्मों यदस्वाध्यायिके स्वाध्यायस्य वर्जनं, कुर्वश्च श्रुतज्ञानाचारं विराधयति, तस्मात् मा कार्षीः । यदि वन्तमांसशोणितादिष्वस्वाध्यायिकं ननु देह एतन्मय एष, कथं तेन स्वाध्यायं कुरुत ?, चोदकाभिप्रायानुमतार्थे, सत्यं सन्मयो देहः, तथापि ये शरीरात पृथग्भूतास्ते । वर्जनीयाः, ये पुनः तत्रस्थास्ते न वर्जनीयाः । ___ व्याख्या-अभ्यंतरा मूत्रपुरीषादयः, 'तेहिं चेव बाहिरे उवलित्तो न कुणै, अणुवलित्तो पुण अन्भितरगतेसुवि तेसु अह अच्चणं करेइ ॥ 1410 ॥ किं चान्यताउहियाऽवराहं संनिहिया न खमए जहा पडिमा । इह परलोए दंडो पमत्तछलणा इह सिआ उ ॥ 1411 ॥ - व्याख्या-जा पडिमा 'sannihiya'tti देवयाहिटिया सा जै कोइ अणाढिएण 'AuTTiya'tti जाणंतो बाहिरमललित्तो तं पडिमं छिवै अचणं व से कुणै तो ण खमए-खित्तादि करेइ रोगं वा जणेइ मारै वा, 'iya'tti एवं जो असज्झाइए सज्झायं करेइ तस्स णाणायारविराहणाए कम्मबंधो, एसो से परलोए उ दंडो, इहलोए पमत्तं देवया छलेजा, स्यात् आणाइ विराहणा धुवा चेव ॥ 1411 ॥ कोई इमेहिं अप्पसत्थकारणेहिं असल्झाइए सज्झायं करेजारागेण व दोसेण va'sajjhAe जो करेइ सज्झायं आसायणा व का से?.को वा भणिओ अन्नायारो?॥ 1412 ॥ व्याख्या-रागेण वा दोसेण वा करेजा, अहवा दरिसणमोहमोहिओ भणेजा-का अमुत्तस्स णाणस्स आसायणा ? को वा तस्स अणायारो, नास्तीत्यर्थः ॥ 1412 ॥ तेसिमा विभासा सैरेव बहिरुपलितो न करोति, अनुपलिप्सः पुनरभ्यन्तरगतेष्वपि तेष्वथार्चनां करोति, या प्रतिमा देवताधिष्ठिता सा यदि कोऽपि अनादरेण जानानो बाह्यमललिप्तस्तो प्रतिमा स्पृशति अर्चनं वा तस्याः करोति तर्हि न क्षमते-क्षिप्तचित्तादिं करोति रोग वा जनयति मारयति वा, एवं योऽस्वाध्यायिके स्वाध्यायं करोति तस्य ज्ञानाचारविराधनया कर्मबन्धः, एवं तस्य पारलौकिकस्तु दण्डः, इहलोके प्रमत्तं देवता छलयेत् , आज्ञादिविराधना ध्रुवैव । कश्चिदेमिरप्रशस्तकारणैरस्वाध्यायिके स्वाध्यायं कुर्यात् । रागेण वा द्वेषेण वा कुर्यात्, अथवा दर्शनमोहमोहितो भणेत्-अमूर्तस्य ज्ञानस्य काऽऽशातना ? को वा तस्थानाचारः !, तेषामियं विभाषा गणिसदमाइमहिओ रागे दोसंमि न सहए सई । सव्वमसज्झायमयं एमाई हुंति मोहाओ ॥ 1413 ॥ व्याख्या-'महितोऽत्ति हृष्टस्तुष्टो नन्दितो वा परेण गणिवायगो वाहरिजंतो वा भवति, तदभिलाषी असज्झाइएवि सज्झायं करेइ, एवं रागे, दोसे किं वा गणी वाहरिजति वायगो वा, अहंपि अहिज्जामि जेण एयस्स पडिसवत्तीभूओ भवामि, जम्हा जीवसरीरावयवो असज्झाइयं तम्हा असज्झाइयमयं-न श्रद्दधातीत्यर्थः ॥ 1413 ॥ इमे य दोसाउम्मायं च लभेजा रोगायंक व पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ॥ 1414 ॥ व्याख्या-खेत्तादिगो उम्माओ चिरकालिओ रोगो, आसुघाती आयंको, एतेण वा पावेजा, धम्माओ भंसेज्जा-मिच्छदिट्ठी वा भवति, चरित्ताओ वा परिवडै ॥ 1414 ॥ इहलोए फलमेयं परलोएं फलं न दिति विजाओ। आसायणा सुयस्स उ कुव्वै दीहं च संसारं ॥ 1415 ॥ ___ व्याख्या-सुयणाणायारविवरीयकारी जो सो णाणावरणिजं कर्म बंधति, तदुदया य विजाओ कओवयाराओवि फलं न देंति, न सिध्यन्ति इत्यर्थः । विहीए अकरणं परिभवो, एवं सुयासायणा, अविहीए vaEto नियमा अट्ठ परेण गणी वाचको व्याह्रियमाणो वा भ्व्ति। अस्वाध्यायिकेऽपि स्वाध्यायं करोति, एवं रागे, द्वेषे किं वा गणी व्याट्रियते वाचको वा, अहमप्यध्येच्ये येनेतस्य प्रतिसपत्नीभूतो भवामि, यस्मात् जीवशरीरावयवोऽस्वाध्यायिकं तस्मादस्वाध्यायिकमयं । इमे च दोषा:-क्षिप्तचित्तादिक उन्मादः चिरकालिको रोग आशुघाती आतङ्कः, एतेन वा प्राप्नुयात् , धर्मात् भ्रश्येत्-मिथ्याष्टिआ भवेत् , चारित्राद्वा परिपतेत् । श्रुतज्ञानाचारविपरीतकारी यः स ज्ञानावरणीयं कर्म बनाति, तदुदयाच विद्याः कृतोपचारा अपि फलं न ददति, विधेरकरणं परिभवः एवं श्रुताशातना, अविधौ वर्तमानो नियमात् अष्ट Jain Education Interational Page #189 -------------------------------------------------------------------------- ________________ 180 आवश्यकहारिभद्रीया पगडीओ बंधति हस्सठितियाओ य दीहठितियाओ करेइ मंदाणुभावा य तिवाणुभावाओ करेइ, अप्पामाओ बहुपदेसाओ करेइ । एवंकारी य नियमा दीहकालं संसारं निवत्तेइ । अहवा नाणायारविराहणाए दसणविराहणा, णाणदसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्ड विराहणाए अमोक्खे, अमोक्खे नियमा संसारो, तम्हा असज्झाइए ण सज्झाइधमिति गाथार्थः ॥ 1415 ॥ असज्झाइयनिजुत्ती कहिया भे धीरपुरिसपन्नत्ता । संजमतवडगाणं निग्गंथाणं महरिसीणं ॥ 1416 ॥ असज्झाइयनिजुतिं जुजंता चरणकरणमाउत्ता । साह्न खवेंति कम्मं अणेगभवसंचियमणंतं ॥ 1417 ॥ असज्झाइयनिजुत्ती स्म्त्ता॥ व्याख्या-गाथाद्वयं निगदसिद्धं ॥ 1416-1417 ॥ अखाध्यायिकनियुक्तिः स्माप्ता॥ तथा सज्झाए न सज्झाइयं तस्स मिच्छामिदुक्कडं' तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृत एयं सुत्तनिबद्धं attheNa'NNapi होति विण्णेयं । तं पुण अब्वामोहत्थमोहओ संपवक्खामि ॥ 1 ॥ तेत्तीसाए उवरि चोत्तीसं बुद्धवयणातिसेसा । पणतीस वयणातिसय छत्तीसं उत्तरज्झयणा ॥ 2 ॥ एवं जह समवाए जा सयभिसरिक्ख प्रकृतीनाति इस्वस्थितिकाश्च दीर्घस्थितिकाः करोति मन्दानुभावाश्च तीब्रानुभावाः करोति अल्पप्रदेशाग्रा बहुप्रदेशाम्राः करोति, एवंकारी - नियमात दीर्घकालिकं संसार निर्वयति, अथवा ज्ञानाचारविराधमायां दर्शनविराधना ज्ञानदर्शनविराधनयोर्नियमाचरण विराधना, एवं श्रयाणां चिराधनयाऽमोक्षः, अमोक्षे नियमात् संसारः, तस्मादस्वाध्यायिके न स्वध्येयमिति होइ सततारं । तथा चोक्तं-सयभिसया नक्खत्ते सएगतारे तहेव पण्णत्ते ॥ इय संखासंखेहिं तहय अणंतेहिं त्थान्नेहिण्॥3॥sNjmmsNjmss ya पडिसिद्धादिकरणाइयारस्स । होति पडिक्कमणं तू तेत्तीसेहिं तु ताई पुण ॥ 4 ॥ अवराहपदे सुत्तं अंतग्गय होति णियम स्बेवि। सम्वो वैयारगणो दुगसंजोगादि जो एस ॥ 5 ॥ egavihassAsaMjamassa'hava दीहपज्जवसमूहो । eva'tiyAravisohi काउं कुणती णमोकारं ॥ 6 ॥ णमो चउवीसाए इत्यादि, अथवा प्राकनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वक प्रतिक्रमन्नाहनमो चउवीसाए तित्थगराणं उसमादिमहावीरपजवसाणाणं ( सूत्रम् ) नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा cokta"bahuvayaNeNa दुवयणं छठिविभत्तीएं भन्नै चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ 1 ॥ " इत्थं नमस्कृत्सस्य प्रस्तुतस्य व्यावर्णनायाह इणमेव निग्गंथं पावयणं सच्चं अणुसरं केवलियं पडिपुण्णं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्सिमग्गं निजाणमग्गं निव्वाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति ( सूत्रं ) बहुवचनेन द्विवचनं षष्ठीविभक्त्या भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ 1 ॥ 'इदमेवेति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्ग वा गणिपिटकं, निग्रंन्धाः-बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः निर्ग्रन्थानामिदं नैर्ग्रन्थ्यं 'प्रावचन मिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम् , इदमेव नैर्ग्रन्थ्यं प्रावचनं किमत आह-सतां हितं सत्यं, सन्तो-मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपि स्वविषये सत्यं भवत्यत आह-'अणुत्तरं ति नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतं. तथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह-'पडिपुन्नं ति प्रतिपूर्णमपवर्गप्रापकैर्गुणैतमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भवि. व्यतीत्यत आह-'नेयाउयति नयनशीलं नैयायिक, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-सकीर्णं नाक्षेपेण नैयायिकं भविष्यति इत्यत आह-'saMsuddhaM'ti सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपि कथश्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा ) भविष्यतीत्यत आह-'sallagattaNaM'ti कृन्ततीति कर्त्तनं शल्यानि-मायादीनि तेषां कर्त्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थ tvAha'siddhimaggaM मुत्तिमग्गं' सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धार्गः सिद्धिमार्गः, मोचनं मुक्तिः-अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधकमिति भावना, अनेन च केवलज्ञानादिविकलाः सकर्मकाश्च मुक्का इति दुर्नयनिरासमाह, विप्रलिपत्तिनिरा Page #190 -------------------------------------------------------------------------- ________________ 181 आवश्यकहारिभद्रीया सार्थमाह-निजाणमग्गं निवाणमग्गं गान्ति तदिति यानं 'कृत्यल्युटो बहुलं' (pA03-3-113 ) इति वचनात् कर्मणि ल्युट, निरुपम यानं निर्यानं, ईषत्प्रारभाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गो निर्याणमार्ग इति, निर्याणमार्गः-विशिष्टनिवणिप्राप्तिकारणमित्यर्थः, अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्नयनिरासमाह, नितिनिर्वाणं-सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गों निर्वाणमार्ग इति, निर्वाणमार्गः परमनिर्वृतिकारणमिति हृदयं, अनेन च निःसुखदुःखा मुक्तात्मान इति प्रतिपादनपरदुर्नयनिरासमाह, निगमयन्नाह-इदं च "अवितहमविसंधिं सबदुक्खप्पहीणमग्गं" अवितर्थ-सत्यं अविसन्धि-अव्यवच्छिन्नं, सर्वदा अवरविदेहादिषु भावात्, सर्वदुःखप्रहीणमार्ग-सर्वदुःखमहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नाह-"एत्थठि (इत्थंहि) या जीवा 'simaMti'tti 'अत्र' नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं प्रामुवन्ति बुझंतीति बुध्यन्ते केवलिनो भवन्ति 'mucaMti'tti मुच्यन्ते भवोपग्राहिकर्मणा 'parinivvAyaMti'tti परि-समन्तात् निर्वान्ति, किमुक्तं भवति ?-'सबदुक्खाणमंतं करितित्ति सर्वदुःखानां शारीरमानसभेदानां अन्त-विनाशं कुर्वन्ति-निवर्तयन्ति । इत्थमभिधायाधुनाऽत्र चिन्तामणिकल्पे कर्ममलप्रक्षालनसलिलौघं श्रद्धानमाविष्कुर्वन्नाह तं धम्म सद्दहामि पत्तियामि रोएमि फासेमि अणुपालेमि, तं धम्म सद्दहतो पत्तिअंतो रोयंतो फासंतो अणुपालतो तस्स धम्मस्स अन्भुढिओमि आराहणाए विरओमि विराहणाए असंजमं परिआणामि संजमं उवसंपज्जामि अबंभं परिआणामि बंभं उवसंपन्जामि अकप्पं परियाणामि कप्पं उपजामि अण्णाणं परिआणामि नाणं उपसंपजामि अकिरियं परियाणामि किरियं उवसंपन्जामि मिच्छत्तं परियाणाभि सम्मत्तं उवसंपज्जामि अबोहिं परियाणामि बोहिं उवसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपन्जामि (सूत्र) __ य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्म श्रद्दध्महे (धे) सामान्येनैवमयमिति 'पत्तियामित्ति प्रतिपधामहे (ये) प्रीतिकरणद्वारेण 'रोएमित्ति रोचयामि, अभिलाषातिरेकेणासेवनाभिमुखतया, तथा प्रीती रुचिश्च भिन्ने एव, यतः क्वचिद्दध्यादौ प्रीतिसमावेऽपि न सर्वदा रुचिः, 'phAsemi'tti स्पृशामि आसेवनाद्वारेणेति 'अणुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्म सहहंतो' इत्यादि, तं धर्म श्रद्दधानः प्रतिपद्यमानः रोचयन स्पृशन् अनुपालयन् 'तस्स धम्मस्स अन्भुडिओमि आराधनाएऽत्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधना. याम्-आराधनविषये ऽविरतोमि virAdhanAeM'tti विरतोऽस्मि-निवृत्तोऽस्मि विराधनायां-विराधनाविषये, एतदेव भेदेनाह-'असंजमं परियाणामि, संजम उवसंपज्जामि' असंयम-प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयम-प्रागुक्तस्वरूपं उपसंपद्यामहे(ये),प्रतिपद्याम(हे)इत्यर्थः, तथा 'अबभं परिया णामि बंभं उपसंपजामि' अब्रह्म-बस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेषं पूर्ववत् , प्रधानासंयमाङ्गत्वाच्चाब्रह्मणो निदानपरिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह-'अकप्पं परियाणामि कप्पं उवसंपजामि' अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यं इति, इदानी द्वितीयं बन्धकारणमानित्याह, यत उक्तं [च-"अस्संजमो य एको अण्णाणं अविरई य दुविह" इत्यादि । 'अण्णाण परियाणामि नाणं उवसंपज्जामि' अज्ञानं सम्यग्रज्ञानादन्यत् ज्ञान अज्ञानभेदपरिहरणार्यवाह-'अकिरियं परियाणामि किरियं उवसंपजामि' अक्रिया-नास्तिवादः क्रिया-स्म्य्ग्वाद्ः। तृतीयं बन्धकारणमाश्रित्याह-'मिच्छत्तं परियाणामिसम्मत्तं उवसंपज्जामि' मिथ्यात्वं-पूर्वोक्तं सम्यक्त्वमपि,etadaGgatvAdevAha'abohi परियाणामि बोहिं उवसंपज्जामि' अबोधिः-मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति, इदानीं सामान्येनाह-'अमग्गं परियाणामि मग्गं उवसंपजामि' अमार्गो-मिथ्यात्वादिःमार्गस्तु सम्यग्दर्शनादिरिति । इदानीं छद्मस्थत्वादशेषशुद्ध्यर्थमाह जंसंभरामिजंचन संभरामिजं पडिकमामिजं च न पडिकमामितस्स सव्वस्स देवसियस्स ऐयारस्स पडिकमामि समणोऽहं संजयविरयपडिहयपच्चक्खायपावकम्मोअनियाणो दिद्विसंपण्णो मायामोसविवजिओ (सूत्र) यत् किश्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिकमामि जं च न पडिकमामि' यत् प्रतिक्रमामि आभोगादिविदितं यच्च न प्रतिक्रमामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सबस्स देवसि. यस्स अतियारस्स पडिकमापित्ति कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह-समणोऽहं संजयविरयपडिहयपञ्चक्खायपावकम्मो अणियाणो दिठिसंपन्नो मायामोसविवजिओऽत्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि !, संयतः सामस्त्येन यतः इदानी, विरतो-निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेणभत एवाह-प्रतिहतप्रत्याख्यातपापकर्मा, प्रतिहतम्-इदानीमकरणसया प्रत्याख्यासमतीतं निन्दवा एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्या ततशुन्यतामात्मनो भेदेन प्रतिपादयन्नाह-'अनिदानो' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शयमाह-'दृष्टिसंपन्नः सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जकः (विवर्जितः)मायागभो वादपरिहारीत्युक्तं भवति । एषभूतः सन् किं Jain Education Interational Page #191 -------------------------------------------------------------------------- ________________ |mai0 182 भावश्यकहारिनद्रीया अट्ठाइज्बेसु दीवसमुद्देसु मनरससु कम्मभूमीसु जावंति केइ साहू रयहरणगुच्छपडिग्गहधारा पंचमहव्ययधारा । अड्डारसहस्ससीलंगधारा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि । (मूत्रं) अद्धतृतीयेषु द्वीपसमुद्रेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु पञ्चदशसु कर्मभूमिषु-पञ्चभरतपञ्चरावतपश्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निहवादिव्यवच्छदायाह-पञ्चमहाव्रतधारिणः, पञ्च महाव्रतानि-प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्ग्रहायाह-अष्टादशशीलाङ्गसहस्रधारिणः, तथाहि-केचिद् भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि, तानि चाष्टादशशीलाङ्गसहस्राणि दयन्ते, तत्रेयं करणगाथा-सोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अवारसगस्स निप्फत्ती ॥ 1 ॥ स्थापना त्वियं इयं भावना-मणेण ण करेइ आहार म. व. का. सण्णाविप्पजढो सोतिंदियसंवुडो खंतिसंपन्नो णक0णकाण a0 A. पुढवीकायसंरक्खओ 1, मणेण ण करेइ आ so0 ca0 ghA0 ra0 फा हारसण्णाविष्पजढो सोतिदियसंवुडो खंति pu0 . A. vA0va00 तेच paM0 / a0 / संपन्नो आउक्कायसंरक्खओ 2 एवं तेउ 3 वार kha0mA0 A0 |mu0 ta0 saM0 sa0 so0 A0 baM0 4 वणस्सति 5 bi06 ti07 pa0 8500 जे नो करिति मणसा निजियआहारसन्नसोइदि पुढवीकायारंभे खंतिजुआ ते मुणि वन्दे ॥ 1 ॥ अजीवेसु दस भेदा, एते खंतिपयं अमुयंतेण लद्धा । एवं मद्दवादिसु एक्के के दस 2 लब्भति, एवं सतं, एते सोतिंदियममुर्य तेण लद्धा, एवं चक्खिदियादियेसुवि एक्केके सय 2 जाता सता 500, एतेवि आहारसण्णाऽपरिच्चायगेण लद्धा, भयादि. सण्णादिसुवि पत्तेयं 2 पंच सया, जाता दो सहस्सा, एते न करेंतित्ति एतेण लद्धा न कारवेदिएतेणवि दो करते णाणुजाणति एतेणवि दो सहस्सा 2000,जाता 6 सहस्सा, एते मणेण लद्धा 6000,वायाएवि 6000,काएणवि छत्ति 6000, जाता अट्ठारसत्ति 18000 / 'अक्षताचारचारित्रिणः' अक्षताचार एव चारित्रं, तान् 'सर्वान्' गच्छगतनिर्गतभेदान 'शिरसा' उत्तमाङ्गेन मनसा-अन्तःकरणेन मस्तकेन वन्दत(वन्दे) इति वाचा, इत्थमभिवन्द्य साधून पुनरोघतः सकलसत्त्वक्षामणमैत्रीप्रदर्शनायाह खामेमि सव्व जीवे, सब्वे जीवा खमंतु मे । मेत्ती मे सव्वभूएसु, वेरं मझं न केणै ॥ 1 ॥ एवमहं आलोइय निन्दिय गरहिय दुगुंछियं सम्मं । तिविहेण पडिकंतो वंदामि जिणे चउवीसं ॥ 2 ॥ (सूत्रं) निगदसिद्धा एवेयं, सबे जीवा खमंतु मेत्ति, मा तेषामप्यक्षान्तिप्रत्ययः कर्मवन्धो भवत्विति करुणयेदमाह । समाप्तौ स्वरूपप्रदर्शनपुरःसरं मङ्गलगाहा-एवेत्यादि निगदसिद्धा, एवं दैवसिकं प्रतिक्रमणमुक्त, रात्रिकमप्येवम्भूतमेव, नवरं यत्रैव देवसिकातिचारोऽभिहितस्तत्र रात्रिकातिचारो व्क्त्व्य्ः। आह-यद्येवं 'इच्छामि पडिक्कमिड गोयरचरियाए' इत्यादि सूत्रमनर्थकं, रात्रावस्य असंभवादिति, उच्यते, स्वप्नादौ संभवादित्यदोपः । इत्युक्तोऽनुगमः, नयाः प्राग्वत् । / इत्याचार्यश्रीमद्धरिभद्रसूरिशकविहितायां आवश्यकवृत्तौ शिष्यहितायां प्रतिक्रमणाध्ययनं समाप्तं ॥ अथ कायोत्सर्गाध्ययन व्याख्यातं प्रतिक्रमणाध्ययनमधुना कायोत्सगोध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधवणविशेषसंभवादेतावताऽशुद्धस्य सतः प्रायश्चित्तभेपजेनापराधव्रणचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदानप्रतिषेधा प्रतिपादितः, यथोक्तं-'मिच्छत्तपडिक्कमण' मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते च-"जह करगओ निकतै दारूं जंतो पुणोऽवि व्च्च्ण्तो। इय किंतंति सुविहिया काउस्सग्गेण कम्माई ॥ 1 ॥ काउस्सग्गे जह सट्टियस्स भजति अण्ग्म्ण्गाई। इय भिंदंति सुविहिया अविहं कम्मसंघायं ॥ 2 ॥ " इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विशतिस्तवे त्वहतां गुणस्तुतिः, सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य न वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वकमित्यतरतन्निरूपितं, निवेद्य च भूयः शुभेवेव स्थानेषु प्रतीपं कमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितं, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेपजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैपजमेव तावद्विचित्रं प्रतिपादयन्नाह। आलोयण पडिकमणे मीस विवेगे तहा विउस्स्ग्गे। तव छेय मूल अणवट्टया य पारंचिए चेव । / 1418 ॥ ॥ ' 'AloyaNaM'ti आलोचना प्रयोजनतो हस्तशता वहिर्गमनागमनादौ गुरोविकटना, 'पडिकमणेति प्रतीपं क्रमणं > 1 यथा ऋकचो निकृन्तति दारु यान पुनरपि वजन् । एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि ॥ 1 ॥ कायोत्सर्गे यथा मुरिषतस्य भध्यन्ते अङ्गोपाङ्गानि । एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् ॥ 2 ॥ Page #192 -------------------------------------------------------------------------- ________________ 133 आवश्यकहारिभद्रीया प्रतिक्रमणं, सहसाऽसमितादौ मिध्यादुष्कृतकरणमित्यर्थः, 'mIma'tti मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृत चेत्यर्थः, 'विवेगेत्ति विवेकः अनेषणीयस्य भक्कादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः, तथा 'विउस्सग्गेऽत्ति तथा व्युत्सर्गः कुस्वप्नादौ कायोत्सर्ग इति भावना, 'तवेऽत्ति कर्म तापयतीति तपः-पृथिव्यादिसंघटनादी निर्विग(कृ)तिकादि, 'छेदेत्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'mUla'tti प्राणातिपानादौ पुनर्वतारोपणमित्यर्थः, 'अणवठ्या यत्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् यतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, 'पारंथिए ceva'tti पुरुषविशेषस्य स्वलिडराजपत्याद्यासेवनायां पारञ्चिकं भवति, पारं-प्रायश्चित्तान्तमश्चति-गच्छतीति पारश्चिक, न तत ऊर्द्ध प्रायश्चित्तमस्तीति गाथार्थः ॥ 1418 ॥ एवं प्रायश्चित्तभैषजमुनं, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः-द्रव्यव्रणो भावव्रणश्च, द्रव्यव्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव, तथा चाहदुविहो कायंमि घणो तदुभवागंतुओ अ णाययो । आगंतुयस्स कारै सद्धरणं न इयरस्स ॥ 1419 ॥ / असोणिओ केवलं तर ल्ग्गो। अवौज्झत्ति मल्लो सल्लोन मलिज्जइ वणो u॥1420॥ लग्गुद्धियंमि बीए मलिज्जइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तैयगंमि ॥ 1421 ॥ मा वेअणा उ तो उद्धरितु गालंति सोणिय चउत्थे । रुज्झइ लहुंति चिहा वारिजइ पंचमे वणिणो ॥ 1422 ॥ रोहेइ वणं छठे हियमियभोई अभुंजमाणो वा । तित्तिमित्तं छिजइ सत्तमए पूइमंसाई ॥ 1423 / / तहविय अठायमाणो गोणसखइयाइ रुप्फए वावि । कीरह तयंगळेओ साहिओ सेसरक्खहा ॥ 1424 ॥ मूलुत्तरगुणरुवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥ 1 ॥ (pr0)॥ भिक्खायरियाइ सुज्झइ ऐआरो कोइ वियडणाए u। बीओ असमिओमित्ति कीस सहसा अगुत्तो वा ? ॥ 1425 सहाइएसु रागं दोसं च मणा गओ तैयगंमि । नाउं अणेसणिजं भत्ताइविगिंचण चउत्थे ॥ 1426 ॥ उस्सग्गेणवि सुज्झइ ऐआरो कोइ कोइ उ तवेणं । तेणवि असुज्झमाणं छेयविसेसा विसोहिंति ॥ 1427 ॥ द्विविधो-द्विप्रकारः 'कायंमि वणोऽत्ति चीयत इति कायः-शरीरमित्यर्थः तस्मिन् व्रणः-क्षतलक्षणः, द्वैविध्यं दर्शयतितस्मादुद्भवोऽस्येति तदुद्भवो-गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्यो द्यस्य यथायित-उत्तरपरिकमें क्रियते द्रव्यत्रण एव तदेतदभिधित्सुराह-तणओ अतिक्खतुंडो' इति तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं स्वग्लग्नं, उद्धृत्य 'अव उज्झत्ति सल्लोऽत्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुलिङ्गानिर्देश:, 'सल्लो न मलिज्जइ वणो य' न च मृद्यते व्रणा, अल्पत्वात् शल्यस्येति गाथार्थ्ः॥ प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं-'लग्गुद्धियंमि' लग्नमुदृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन् ?-अदूरगते शल्य इति योगः; मनाग् दृढलग्न इति भावना, अत्र 'मलिज्जइ paraM'ti मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मईनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः ॥ 'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झौ लहुति चिट्ठा वारिजई' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघमिति चेष्टा-परिस्पन्दनाआदलक्षणा वार्यते-निषिध्यते, पञ्चमे शल्ये उद्धते व्रणोऽस्यास्तीति व्रणी तस्य प्रणिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थ्ः॥ 'रोहेइ वणं छट्टे' इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं-पथ्र्य मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषितं 'तत्तियमित्तंति तावन्मात्रं छिद्यते, सप्तमे शल्य उद्धृते किं 1-पूतिमांसादीति गाथार्थः । 'तहविय अठायेति तथापि च 'अट्ठायमाणेऽत्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादौ रष्क(रुम्फ)कैवापि क्रियते, तदङ्गछेदः सहास्थिकः, शेषरक्षार्थमिति गाथार्थः ॥ एवं तावद् द्रव्यव्रणस्तञ्चिकित्सा च प्रतिपादिता, अधुना भावत्रणः प्रतिपाद्यते 'मुलूत्तरगुणरूवस्स' गाहा,इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणा:-प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधा:-गोचरादिगोचराःत एव शल्यानि तेभ्यः प्रभवः-सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः ॥ साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र_ 'भिक्खायरियाई' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव-आलोचनयवेत्यर्थः, आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः 2, एवं सर्वत्र योज्यं, 'बितिउत्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौहा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थ्ः॥'shbdaadissu इष्टानिष्टेषु राग द्वेषं वा मनसा(मनाक) गतः अत्र 'तइओ' तृतीयो व्रणः मिश्रभैषज्यचिकित्स्या, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीयं भक्कादि विगिश्चना चतुर्थ इति गाथार्थः । / 'उस्सग्गेणवि सुज्झई' कायोत्सर्गेणापि शुद्ध्यति अतिचारः kazcit, kazcit Jain Education Interational Page #193 -------------------------------------------------------------------------- ________________ 184 मावश्यकहारिभद्रीया तपसा पृथिव्यादिसंघटनादिजन्यो . निविंगतिकादिना षण्मासान्तेन, तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥ 1419-1427 ॥ एवं सप्तप्रकारभावत्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपणद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिक, प्रस्तुतं प्रस्तुमः-एवमनेनानेकस्वरूपेण-सम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च, तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः } निक्खेथे 1 ग 2 विहाणमग्गणा 3 काल 4 भेयपरिमाणे 5 / / असढ 6 सढे 7 विहि 8 दोसा 9 कस्सत्ति 10 फलं च 11 दाराई ॥ 1428 ॥ 'निक्खेवेगठविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'egaha'tti एकार्थिकानि वक्तव्यानि 'विहाणमग्गण' त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या 'कालभेदपरिमाणेऽत्ति कालपरिमाणमभिभवकायोत्सर्गादीनां धक्तव्यं, भेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, 'असढसढेऽत्ति अशठः शठश्च कायोत्सर्गका वक्तव्यः 'vihi'tti कायोत्सर्गकरणविधिर्वाच्यः 'dosa'tti कायोत्सर्गदोषा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति वक्तव्यं 'phala'tti ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराईति एतावन्ति द्वाराणीति गाथास्मासार्थ्ः॥1428॥ व्यासार्थ तु प्रतिद्वारं भाष्यकृदेवाभिधास्यति । तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकार:काए उस्सग्गंमि य निक्खेवे हुंति दुन्नि उ विगप्पा । एएसिं दुण्हंपी पत्तेय परूवणं वुच्छं ॥ 228 ॥ (भा0)॥ __'काए उस्सग्गमि य' काये कायविषयः उत्सर्गे च-उत्सर्गविषयश्च एवं निक्षेपे-निक्षेपविषयौ भवतः द्वौ एव विकल्पउद्वावेव भेदौ, अनयोर्द्वयोरपि कायोत्सर्गविकल्पयोः प्रत्येकं प्ररूपणां वक्ष्य इति गाथार्थः ॥ 228 ॥ कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ 1429 / / नामंठवर्णसरीरे गई निकायत्थिकार्य दविए~ य । माउय संगेह पजर्व भारे तह भावकीए य ॥ 1430 ॥ काओ कस्सइ नामं कीरै देहोवि बुच्चई काओ। कायमणिओवि वुच्चै बद्धमवि निकायमाहंसु ॥ 1431 ॥ अक्खे वराडए वा कडे पुत्थे य चित्तकम्मे य । सम्भावमसम्भावं ठवणाकायं वियाणाहि ॥ 1432 ॥ लिप्पगहत्थी हस्थित्ति एस सम्भाविया भवे ठवणा । होइ असम्भावे पुण हस्थित्ति निरागिई अक्खो ॥ 1433 ॥ ओरालियवेउब्वियआहारगतेयकम्मए चेव । एसो पंचविहो खलु सरीरकाओ मुणेयव्यो ॥ 1434 ॥ चउसुवि गईसु देहो नेरइयाईण जो स गिकाओ। एसो सरीरकाओ विसेसणा होइ गिकाओ॥1॥(pr0)॥ जेणुवगहिओ वच्चै भवंतरं जच्चिरेण कालेण । एसो खलु गैकाओ सतेयगं कम्मगसरीरं ॥ 1435 ॥ निययमहिओ व काओ जीवनिकाओ निकाय्काओय्। अथित्तियहुपएसा तेणं पंचत्थिकाया u॥1436॥ जंतु पुरक्खर्3अभावं दवियं पच्छाकडं व भावाओ। तं होइ दव्वदवियं जह भविओ व्वदेवाई ॥ 229 ॥ (bhA0) जै अस्थिकायभावो अपएसो हुन्ज अस्थिकायाणं । पच्छाकडुव्व तोते हविज व्वत्थिकाया v॥230॥(भा0)॥ तीयमणागयभावं जमथिकायाण नत्थि अत्थितं । तेन र केवलएसुं नत्थी व्वत्थिकायत्तं ॥ 1437 ॥ कामं भवियसुराइसु भावो सो चेव जत्थ वहति । एस्सो न ताव जायै तेन र ते व्वदेवुत्ति ॥ 143 दुहओऽणंतररहिया जै एवं तो भवा अणतगुणा । एगस्स एगकाले भवा न जुज्जति उ अणेगा ॥ 1439 ॥ दुहओऽणंतरभवियं जह चिट्ठइ आउअं तुजं बडं । हुजियरेसुवि जै तं ब्वभवा hunja to te'vi // 1440 // संझासु दोसु सूरो अदिस्समाणोऽवि पप्प समईयं । जह ओभासइ खित्तं तहेव एयंपि नायव्वं ॥ 1441 ॥ माउयपयंति नेयं नवरं अन्नोवि जो पयसमूहो । सो पयकाओ भन्नै जे एगपए बहू अत्था 231 ॥ (भा0)॥ संगहकाओऽणेगावि जत्थ एगवयणेण धिप्पंति । जह सालिगामसेणा जाओ वसही (ति) निविट्ठत्ति ॥ 1442 ॥ पजवकाओ पुण हुंति पजवा जत्थ पिंडिया बहवे । परमाणुंमिविकमिवि जह वनाई अणंतगुणा ॥ 1443 ॥ एगो काओ दुहा जाओ एगोचिट्ठह एगोमारिओ|जीव्ण्तो अमएण मारिओतं लवमाणव! केण हेउन्ना॥1444॥ दुग तिग चौरो पंच व भावा बहुआ व जत्थ वटंति । सो होइ भावकाओ जीवमजीवे विभासाउ॥1445 ॥ काए सरीर देहे बुंदी य चय उवचए य संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू ॥ 1446 ॥ तत्र 'कायस्स उ निक्खेवो' कायस्य तु निक्षेपः कार्य इति 'bArasa'tti द्वादशप्रकारः । 'छक्कओ य उम्मग्गे' षट्कश्चोत्सर्गविषयः षट्प्रकार इत्यर्थः, पश्चार्द्ध निगदसिद्धं तत्र कायनिक्षेपप्रतिपादनायाह-नाम ठवणा' नामकायः स्थापनाकायः शरीरकायः गतिकायः निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकायः पर्यायकायः भार Jain Education Interational Page #194 -------------------------------------------------------------------------- ________________ 135 आवश्यकहारिभद्रीया कायः तथा भावकायश्चेति गाथासमासार्थः ॥ व्यासार्थ तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र nAmakAyapratipAdanAyAha'kAo कस्सवित्ति कायः कस्यचित् पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि-शरीरसमुच्छ्रयोऽपि उच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्धमपि किञ्चिल्लेखादि 'nikAyamAhaMsu'tti निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वारं, अधुना स्थापनाद्वारं व्याख्यायते-'अक्खे वराडए' अक्षे-चन्दनके वराटके वा-कपईके वा काष्ठे-कुट्टिमे पुस्ते वाघस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतोभावःसद्भावः तथ्य इत्यर्थः तमाश्रित्य,तथा असतोभावः असद्भावः अतथ्य इत्यर्थः, तं चानित्य, किं ?-स्थापनाकायं विजानाहीति -गाथार्थ ॥ 1431 ॥ सामान्येन सदभावासद्भावस्थापनोदाहरणमाह-लेप्पगहत्थी' यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते ऽएस सब्भाविया भवे ThavaNa'tti एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनहस्तीति निराकृतिः-हस्त्याकृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः ॥ 1432 ॥ शरीरकायप्रतिपादनायाह-ओरालियवेउविय' उदारैः पुद्गलैनिवृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आहियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्मणं, औदारिकं वैक्रिय आहारकं तैजसं कार्मणं चैव एष पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकायः विज्ञातव्य इति गाथार्थः ॥ gatikAyapratipAdanAyAha'ghausuvi गई' इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते-चतसृष्वपि गतिपु-नारकतिर्यग्नरामरलक्षणासु 'देहोऽत्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदक:-'एसो sarIrakAu'tti नन्वेष शरीरकाय उक्तः, तथाहि-नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह-'विसेसणा होति गतिकाओऽविशेषणाद-विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा द्विविधाः संसारिणः-त्रसाः स्थावराश्च, पुनस्त एव स्त्रीपुंनपुंसकविशेषेण भिद्यन्त इत्येवमत्रापीति गाथार्थ्ः॥ अथवा सर्वसत्त्वानामपान्तरालगतौ यःकायःस गतिकायोभण्यते, तथा चाह-'जेणुवगहिओ' येनोपगृहीत-उपकृतो व्रजति-गच्छति भवादन्यो भवः भवान्तरं तत् , एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवात् च्युतः येनाश्रयेणा(श्रितो')पान्तराले देवादिभवं गच्छति स गतिकायोभण्यते, तं कालमानतो दर्शयति-यच्चिरेण 'कालेणीति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायोभण्यते एप खलु गतिकायः, स्वरूपेणैव दर्शयन्नाह-'सतेयगंकम्मगसरीरं' कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत जसं कामेणशरीरं गतिकायस्तदाश्रयेणापान्तरालगती जीवगतेरिति भावनी(यम)यं गाथाथेः॥निकाय्काय्ः प्रतिपाघते तत्र-'niyaya'tti गाथार्द्ध व्याख्यायते ऽनिययमहिओ व काओ जीवनिकायत्ति नियतो-नित्यः कायो निकायः, नित्यता चास्य त्रिष्वपिकालेषुभावात् अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा,तथाहि-एकादयो यावदसङ्ख्येयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति,एवमन्येष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते,अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः . षविधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकाय्काय्द्वार्ण्। अधुनाऽस्तिकायःप्रतिपाद्यते, तत्रेदं गाथाशकलं 'अस्थित्तिबहुपदसा तेणं पंचत्थिकाया u' अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति 'चेति भावना; बहुप्रदेशास्तु यतस्तेन पञ्चैवास्तिकायाः तुशब्दस्यावधारणार्थत्वान्न न्यूनी नाप्यधिका इति, अनेन च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य च ए (अने)कत्वादस्तिकायत्वांपत्तिरित्येतत् परिहृतमवग-, न्तव्यं, ते चामी पञ्च, तद्यथा-धर्मास्तिकायोऽधोस्तिकायः आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायश्चेत्यस्तिकाया इति हृदयमयं गाथार्थः ॥ साम्प्रतं द्रव्यकायावसरस्ततस्तत्प्रतिपादनायाह___ 'जं tupurakkhaDa'tti यद् द्रव्यमिति योगः तुशब्दो विशेषणार्थः किं विशिनष्टि -जीवपुद्गलद्रव्यं, न धर्मास्तिकायादि, ततश्चैतदुक्तं भवति-यद् द्रव्यं यद् वस्तु पुरस्कृतभावमिति-पुरः-अग्रतः कृतो भावो येनेति समासः, भाविनो भावस्य योग्य्म्भिमुख्मित्य्र्थ्ः। 'पच्छाकडं व भावाओऽत्ति वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोगः-पश्चात्कृतभावं, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भावः-पर्यायविशेषलक्षणो येन स तथोच्यते, एतदुक्तं भवति-यस्मिन् भावे वर्त्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, 'तं होति दबदवियं तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं 'द, ति वस्तु वस्तुवचनो ह्येको द्रव्यशब्दः, किं?-भवति द्रव्यं, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-'जह भविओ दवदेवादि' यथेत्युदाहरणोपन्यासार्थः भन्यो-योग्यः द्रव्यदेवादिरिति, इयमत्र भावना-यो हि पुरूषादिर्मृत्वा देवत्वं प्राप्स्यति वद्धायुष्कः अभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्य. देवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यलारकादिग्रहः परमाणुग्रहश्च, तथाहि-असावपि व्यणुकादि Page #195 -------------------------------------------------------------------------- ________________ 136 आवश्यक हारिभद्रीया काययोग्यो भवत्येव, ततश्चेत्थंभूतं द्रव्यं कायो भण्यत इति गाथार्थः ॥ 1436 ॥ आह- किमिति तुशब्द विशेषणाज्जीवपुद्गलद्रव्यमङ्गीकृत्य धर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति 1, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदैवास्तिकायत्वलक्षणभावोपेतत्वाद्, आह व भाष्यकारः - 'जै अस्थिकायभावो' यद्यस्तिकाय भाषः अस्तिकायत्वलक्षणः, 'इय एसो होज्ज अस्थिकायाणं' 'इय' एवं यथा जीवपुद् गलद्रव्ये विशिष्टपर्याय इति एष्यन् - आगामी भवेत्, केषाम् 1 - अस्तिकायानां धर्मास्तिकायादीनामिति, व्याख्यानाद् विशेषप्रतिपत्तिः, तथा पश्चात्कृतो वा यदि भवेत् 'तो ते हविज्ज datthikAya'ti ततस्ते भवेयुरिति द्रव्यास्तिकाया इति गाधार्थः yatazca'tIyamaNAgaya' अतीतम् - अतिक्रान्तमनागतं भावं यद्यस्मात् कारणादस्तिकायानां-धर्मास्तिकायादीनां नास्ति न विद्यते अस्तित्वं विद्यमानत्वं, कायस्वापेक्षया सदैव योगादिति हृदयं, 'तेण ra'ti तेन किल केवलं शुद्धं 'तेषु' धर्मास्तिकायादिषु नास्ति न विद्यते, किं 1 - 'दबस्थि कायन्ति द्रव्यास्तिकायस्त्र, सदैव तद्भावयोगादिति गाथार्थः ॥ 1437 ॥ आह- यद्येवं द्रव्यदेवाद्युदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव सद्भावयोगात्, तथाहि स एव तस्य भावो यस्मिन् वर्त्तते इति । अत्र गुरुराह - 'कामं भवियसुरादि' काममित्यनुमतं यथा 'भवियसुरादिषु' भव्याश्च ते सुरादयश्चेति विग्रह: आदिशब्दात् द्रव्यनाकादिग्रहः तेषु -तविषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिभाव इति, किंतु एष्यो-भावी न तावज्जायते तदा, 'तेण र ते davadeva'ti तेन ते किल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात्, न चैतद् धर्मास्तिकायादीनास्ति, पुण्यकालेस्पि सद्भावयुक्तत्वादेवेति गाथार्थ्ः॥ 1438 ॥ यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधाथाह चोदकः - 'दुहओऽणंतररहियाऽदुहौ' ति वर्त्तमानभावस्थितस्य उभयत पष्यकालेऽती तकाले व 'अ Mtararahiya'ti अनतरी एण्यातीतौ अनन्तरौ च तौ रहितौ च वर्त्तमानभष भावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि 'jadda'ti यदि तस्योएर् 'ए तो भवा अनंतगुण' ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च तेऽप्युपयेरंस्ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अयोध्येत - भवत्वेवमेष का नो हानिरिति 1, उच्यते, एकस्य - पुरुषादेरेककाले - पुरुषादिकाले भवा न युज्यन्ते-न घटन्ते अनेके-बहव इति गाथार्थः ॥ 1439॥ इत्थं चोदकेनो के गुरुराह - 'दुहओडणंतरभवियं' दुहौऽति वर्त्तमानभवे वर्त्तमानस्य उभयतः एष्येऽतीते चानन्तरभविकं, पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् वज्रमयं गाथार्थः ॥ 1440 ॥ पुरस्कृत भवसम्बन्धि त्रिभागावशेषायुष्कः सामान्येन तस्मिन्नेव भवे वर्त्तमानो बध्नाति पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्यर्थमाह-'होजियरेसुवि jar3a तं दबभवा होज ता तेऽवि' भवेत् इतरेष्वपि प्रभूतेष्यतीतेषु यद् बद्धमनागतेषु च यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्त्तमानस्य द्रव्यभवा भवेरंस्ततस्तेऽपि तदायुष्ककर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसवोदकवचनमिति गाथार्थः ॥ 1441 ॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- 'संज्ञासु दोसु सूरो' सन्ध्या च सन्ध्या व सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूष प्रदोषप्रतिवद्धयोः सूर्य-आदित्यः अदृश्यमानोऽपि - अनुपलभ्यमानोऽपि प्रापणीयं प्राप्यं समतिक्रान्तं समतीतं च यथाऽवभासते - प्रकाशयति क्षेत्रं, तद्यथा- प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैव-यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं-विज्ञेयमिति, एतदुक्तं भवति - वर्त्तमानभवे स्थितः पुरस्कृतभवं पश्चात्कृतभवं च आयुष्ककर्म सद्रव्यतया स्पृशति, प्रकाशेनादित्यवदिति गाथार्थः ॥ 1442 ॥ अधुना मातृकाकायः प्रतिपाद्यते, [ मातृकेऽपि ] मातृकापदानि 'उप्पण्णेति वे' त्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बह्वर्थ इति, तथाचाह भाष्यकारः - 'माउ - पर्यंत मातृकापदमिति 'णेमं' 'NemaM'ti चिह्न, नवरमन्योऽपि यः पदसमूहः- पदसङ्घातः स पदकायो भण्यते मातृकापदकाय इति भावना, विशिष्टः पदसमूहः, kiM0 ? - 'जे एगपए बहू अत्था' यस्मिन्नेकपदे बहवः अर्थास्तेषां पदानां यः समूह इति पाठान्तरं वा 'जस्सेकपदे बहू attha'tti गाथार्थः ॥ 1443 ॥ saMgrahakAyapratipAdanAyAha'saMgahakAo णेगा' संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट 1 इत्याह- 'णेगाव जत्थ एगवयणेण gheppaMti'tti प्रभूता अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्रमः सेना जातो वसति निविडत्ति, यथासङ्ख्यं, प्रभूतेष्वपि स्तम्बेषु सत्सु जातः शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः प्रभूतेष्वपि हस्त्यादिषु निविष्टा सेनेति, अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः ॥ 1444 ॥ साम्प्रतं पर्यायकार्यं दर्शयति 'पज्जवकाओ' पर्यायकायः पुनर्भवति, पर्याया-वस्तुधर्मा यत्र - परमाण्वादौ पिण्डिता बहवः तथा च परमाणावपि कस्मिंश्चित् सांव्यवहारिके यथा वर्णगन्धरसस्पर्शा अनन्तगुणाः अन्यापेक्षया, तथा चोक्तम्- "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ 1 ॥ " स चैकस्तिकादिरसस्तदन्यापेक्षया तिक्ततरतिततमादिभेदादानन्त्यं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः ॥ अधुना भारकायस्तत्र गाथा Page #196 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया 187 एको काओ दहा जाओ' एकः काय:-क्षीरकायः द्विधा जातः, घटद्वयेऽन्यासात, तत्र एकस्तिष्ठति. एको मारितः, जीवन् मृतेन मारितस्तदेतल्लवेति-ब्रूहि हे मानव ! केन कारणेन ?, कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अण्णे भणतिभारकायः कापोत्येवोच्यते इति ॥ 1445 ॥ भावकायप्रतिपादनायाह 'दुगतिगचौरो' द्वौ त्रयश्चत्वारः पञ्च वा भावा-औदयिकादयः प्रभूता वाऽन्येऽपि 'यत्र सचेतनाचेतने वस्तुनि विद्यन्ते म भवति भावकायः, भावानां कायो भावकाय इति, 'जीवमजीवे विभासा u'jIvAjIvayorvibhASA खल्वागमानुसारेण कार्येति गाथार्थः ॥ 1446 ॥ मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम् , अधुनैकार्थिकान्युच्यन्ते, तत्र गाथाकायः शरीरं देहः बोन्दी चय उपचयश्च सङ्घात उच्छ्रयः समुच्छ्रयश्च कडेवरं भस्त्रा तनुः पाणुरिति गाथार्थः ॥ 231 ॥ मुलद्वारगाथायां कायमधिकृत्योक्तान्येकार्थिकानि, अधुना उत्सर्गमधिकृत्य निक्षेपः एकाथिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याहनामंठवणादविए खित्ते काले तहेव भावे य । एसो उस्सग्गस्स उ निक्खेवो छविहो होइ ॥ 1447 ॥ दव्वुज्झणा उ जंजण जत्थ अवकिरै दवभूओ वा। जत्थ वावि खित्ते जंजचिर जंमि वा काले ॥ 1448 ॥ भावे पसत्यमियरं जेण व भावेण अवकिरै जं तु । अस्संजमं पसत्थे अपसत्थे संजमं चयै ॥ 1449 ॥ खरफरसाइसचेयणमचेयणं दुरभिगंधविरसाई । द्वियमवि चयै दोसेण जेण भावुज्झणा सा u॥1450॥ उस्सग्ग विउस्सरणुज्झणा यावगिरण छडण विवेगो। वजण चयणुम्मुअणा परिसाडण साडणाचेव ॥ 1451 ॥ उस्सगे निक्वेवो चौकओ छक्कओ अ काययो । निक्खेवं काऊणं परूवणा तस्स कायवा ॥ 1 ॥ सो उस्सग्गो दुविहो चिट्ठाए अभिभवे य नाय्व्यो। भिक्खायरियाइ पढमो उवसग्गभिजुंजणे बीओ ॥ 1452 ॥ 'नामंठवणादविए' अर्थमधिकृत्य निगदसिद्धा, विशेषार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे, द्रव्योत्सर्गाभिधित्सया पुनराह--'दबुज्झणा उ जं जेण' द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव 'ja'nti यद् द्रव्यमनेषणीयं 'avakirati'tti योगः अवकिरति-उत्सृजति 'जेणेऽति येन करणभूतेन पात्रादिनोत्सृजति, jattha'tti यत्र द्रव्ये उत्सृजति द्रव्यभूतो घा-अनुपयुक्तो वा उत्सृजति एष द्रव्योत्सर्गोऽभिधीयते । क्षेत्रोत्सर्ग उच्यते ऽजं जत्थ वावि खेत्तेऽत्ति यत्क्षेत्रं दक्षिणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावर्ण्यते एष क्षेत्रोत्सर्गः, कालोत्सर्ग उच्यते-'जे जधिर जम्मि वा कालेऽत्ति यत्कालमुत्सृजति यथा भोजनमधिकृत्य रजनी साधवः 'jaccira'ti यावन्तं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गों vyAvaya'te एष कालोत्सर्ग इति गाथार्थः ॥ 1448 ॥ भावोत्सर्गप्रतिपादनायाह___ 'भावे पसत्थमियरं' 'भावेऽत्ति द्वारपरामर्शः, भावोत्सर्गो द्विधा-प्रशस्त-शोभनं वस्त्वधिकृत्य 'इतरं ति अप्रशस्तमशोभनं च, तथा येन भावनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जन्तु' उत्सृजति यत् तत्र भावेनोत्सर्ग इति तृतीयासमासः, तत्र असंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमं त्यजतीति गाथार्थः ॥ 1449 ॥ यदुक्तं येन वा भावेनोत्सृजति तत्प्रकटयन्नाह-'खरफरसाइसचेयण' खरपरुषादिसचेतनं खरं-कठिनं परुष-दुभाषणोपेतं अचेतनं दुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव 'भावुज्झणा सा u' भावेनोत्सर्ग इति गाथार्थः ॥ 1450 ॥ गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्रेयं गाथाऽउस्सग्ग विउस्सरणु' उत्सर्गः .व्युत्सर्जना उज्झना च अवकिरणं छर्दनं विवेकः वर्जनं त्यजनं उन्मोचना परिशातना शातना चैवेति गाथार्थ्ः॥ 1451 ॥ मूलद्वारगाथायामक्तान्यत्सर्गकार्थिकानि, ततश्च कायोत्सर्ग इति कायोत्सर्गः । इदानीं । मूलद्वारगाथागतविधानमार्गणादारावयवार्थव्याचिख्यासयाऽऽह-'सो उस्सग्गो दुविहो' स कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायवो चेष्टायामभिभवेच ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषये प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, 'uvasagga'bhiuMjaNe बीओऽत्ति उपसर्गादिव्यादयस्तैरभियोजनमुपसगोभियोजनं तस्मिन्नपसर्गाभियोजने द्वितीया-अभिभवकायोत्सगे इत्य्थे। महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजनं-सोढव्या मयोपसर्गास्तद्भयं न कार्यमित्येवंभूतं तस्मिन् द्वितीय इत्यर्थः । इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजन कार्यइयरहवि ता न जुज्जइ अभिओगो किं पुणाइ उस्सग्गे? नणुगवेण परपुरं abhirujjhai evmeyNti(pi)||1453|| मोहपयडीभयं अभिभवित्तु जो कुणै काउस्स्ग्ग्ण्तु|bhykaarnne ya tivihe णाभिभवो नेव पडिसेहो ॥ 1454 ॥ आगारेऊण परं रणिव जह सो करिब उस्सरगंजजिज अभिभवो तो तदभावे abhibhavo kss?॥1455|| Jain Education Interational Page #197 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया 188 अढविहंपि य कम्मं अरिभूयं तेण तज्जयट्ठाए । अभुठिया उ तवसंजमंमि कुवंति निग्गंथा ॥ 1456 ॥ तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयहाए ॥ 1457 ॥ संवच्छरमुक्कोसं अंतमुहुत्तं च (त) अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ॥ 1458 ॥ 'इयरहवि ता ण' इतरथापि-सामान्यकार्येऽपि तावत् कचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्त, 'किं पुणाइ उस्सग्गे' किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे?, स हि सुतरां गर्वरहितेन कार्यः, अभियोगश्च गर्यो वर्तते, नन्वित्यसूयायां गर्वेण-अभियोगेन परपुरं-शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः ॥ एवं चोदकेनोक्ते सत्याहाचार्यः-'मोहपयडीभयं' मोहप्रकृतौ भयं 2 अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीयकर्मभेद इत्यर्थः, तथाहि-हास्यरत्यरतिभयशोकजुगुप्साषट्कं तया प्रतीतं, तत अभिभवत अभिभूय यः कश्चित करोति कायोत्सर्ग तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, 'भयकारणे तु तिविहे' बाह्य भयकारणे त्रिविधे द्रव्यमनुष्यतिर्यग्भेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते-'नेव पडिसेहो' इत्थंभूतस्याभियोगस्य नैव प्रतिषेध इति गाथार्थः ॥ 1454 ॥ kintu'AgAreUNa परं 'AgAreUNa'tti आकार्य रे रे व यास्यसि इदानीं एवं परम्-अन्य कञ्चन 'रणेब' संग्रामे इव यदि स कुर्यात् कायोत्सर्ग युज्येत अभिभवः, तदभावे-पराभिभवाभावेऽभिभवः कस्य ?, न कस्यचिदिति गाथार्थः ॥ 1455 ॥ तत्रैतत् स्यात्-भयमपि कर्मीशो वर्त्तते, कर्मणोऽपि चाभिभवः खल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, yataH'aThavihaMpi य कम्म' अष्टविध-अष्टप्रकारमपि, चशब्दो विशेषणार्थः तस्य च व्यवहितः सम्बन्धः, अट्ठविहंपि य कम्म अरिभूतं च, ततश्चायमर्थः-यस्मात् ज्ञानावरणीयादि अरिभूतं-शत्रुभूतं वर्तते भवनिबन्धनत्वाच्चशब्दादचेतनं च तेन कारणेन तज्जयार्थ-कर्मजयनिमित्तं 'अब्भुठिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपि तपो द्वादशप्रकारं संयमं च सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्थाः-साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कायोत्सर्गः । कार्य एवेति गाथार्थः ॥ 1456 ॥ तथा चाह-तस्स कसाया इति 'तस्य' प्रक्रान्तशत्रुसैन्यस्य कषायाः प्राग्निरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायकाः-प्रधानाः, 'काउस्सग्गमभग्गं करेंति तो तजयहाएऽत्ति काउस्सग्गाभिभवकायोत्सर्ग अभग्नं-अपीडितं कुर्वन्ति साधवस्ततस्तज्जयार्थ-कर्मजयनिमित्तं तपःसंयमवदिति गाथार्थः ॥ 1457 ॥ गतं मूलद्वारगाथायां विधानमार्गणाद्वारम्, अधुना कालपरिमाणद्वारावसरः, तत्रेयं गाथासंवत्सरमुत्कृष्ट कालप्रमाणं, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति, 'अन्तोमुहुत्तं च' अभिभवकायोत्सर्गे अन्त्यं-जघन्यं कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं 'उवरि वोच्छंति उपरिष्टाद् वक्ष्याम इति गाथार्थः ॥ 1458 ॥ उक्तं तावदोषतः कालपरिमाणद्वारं, अधुना भेदपरिमाणद्वारमधिकृत्याहौसिउस्सिओ ataha ussioaussiyanisannao cev| nisanussio nisanno nissannaganisannaoceva 1459 / / निवणुस्सिओ निवन्नो निवन्ननिवन्नगो ऽअ नायव्यो । एएसिं तु पयाणं पत्तेय परूवणं बुच्छं ॥ 1460 ॥ उस्सिअनिसन्नग निवन्नगे य इकिकगंमि u pyNmi। दव्वेण य भावेण य चउक्कभयणा 'उस्सिउस्सिओ उच्छितोच्छितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थ्ः॥ 'निसणुस्सिओ निवन्नो' निषण्णोत्सृतः निष(व)ण्णः निषण्ण निषण्णश्च ज्ञातव्यः, एतेषांतु पदानां प्रत्येक प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थ तु उपरिष्टाद्वक्ष्यामः 'उस्सिय' उत्सृतो निषण्णः निषण्णनिषण्णेषु एकैकस्मिन्नेव पदे 'दवेण य भावेण य चउक्कभयणाउकायबा' द्रव्यत उत्सुत ऊर्द्धस्थानस्थःभावत उत्सृत धर्मध्यानशक्तध्यायी, अन्यस्त द्रव्यत उत्सत ऊर्द्धस्थानस्थः न भावतः उत्सृतः ध्यानचतुष्टयरहितः कृष्णादिलेश्यागतपरिणाम इत्यर्थः, अन्यस्तु न द्रव्यत उत्सृतः नोर्द्धस्थानस्थः भावत उत्सृतः, शुक्लध्यायी अन्यस्तु न द्रव्यतो नापि भावत इत्ययं प्रतीतार्थ एवमन्यपदचतुर्भङ्गिका अपि वक्तव्याः ॥ 1459-1461 ॥ इत्थं सामान्येन भेदपरिमाणे दर्शितेसत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्यःदेहमैजड्डसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायै य सुहं झाणं एयग्गो काउसग्गंमि ॥ 1462 ॥ अंतोमुहुत्तकालं चित्तस्सेगग्गया हवै झाणं । तं पुण अह रुदं धर्म सुकं च नायव्वं ॥ 1463 ॥ तत्थ य दो आइल्ला झाणा संसारवडणा भ्न्निया। दुन्नि य विमुक्खहेऊ tesi'higAro न इयरेसिं ॥ 1464 ॥ संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ 1565 ॥ चेयणमचेयणं वा वत्थु अवलंबिउ घणं मणसा । झायै सुअमत्थं वा दवियं तप्पजए वावि ॥ 1466 ॥ तस्थ उ भणिज्ज कोई झाणं जो माणसो प्रीन्नामो। तं न हव जिणदिह झाणं तिविहेवि जोगंमि ॥ 1467 ॥ Page #198 -------------------------------------------------------------------------- ________________ 139भावश्यकहारिभद्रीया वायाईधाऊणं जो जाहे होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चै न य इअरे तत्थ दो नत्थि ॥ 1468 ॥ एमेव य जोगाणं तिण्हवि जो जाहि उकडो जोगो । तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा ॥ 1469 ॥ काएविय अज्झप्पं वायाइ मणस्स चेव जह होइ । कायवयमणोजुत्तं तिविहं अज्झप्पमाहंमु ॥ 1470 ॥ जै एगग्गं चित्तं धारयओ वा निरुभओ वावि । झाणं होइ नणु तहा इअरेसुवि दोसु एमेव ॥ 1471 ॥ देसियदंसियमग्गो वचंतो नरवई लहै सदं । रायत्ति एस वच्चै सेसा अणुगामिणो तस्स । / 1472 ॥ पढमिलुअस्स उदए कोहस्सिअरे वि तिनि तत्थथि । नय ते ण संति तहियं न य पाहन्नं तहेयंमि ॥ 1473 / / मा मे एजौ काउत्ति अचलओ काइअं हवह झाणं । एमेव य माणसियं निरुद्धमणसो हवा झाणं ॥ 1474 ॥ जह कायमणनिरोहे झाणं वायाइ जुजै न एवं । तम्हा वई उ झाणं न होइ को वा विसेसुस्थ ॥ 1475 / / मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासचिवजस्स वाह झाणमेवं तु ॥ 1476 / / एवं विहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइयं झाणं ॥ 1477 ॥ मणसा वावारंतो कायं वायं च त्प्प्रीन्नामो। भंगिअसुझं गुणतो वह तिविहेवि झाणंमि ॥ 1478 ॥ _ 'dehamatijaDDusuddhI'ti देह जाड्यशुद्धिः श्लेष्मादिप्रहाणतः मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशेषतः, suhadukkhatitikkhaya'tti सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अणुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायै य सुहं झाणं' ध्यायति च शुभं ध्यान धर्मशुक्ललक्षणं, एकाग्र:-एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति. इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा भेदेनोपन्यस्तेति गाथार्थः ॥ 1462 ॥ इह ध्यायति च शुभं ध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत आह-'अंतोमुहुत्तकालं' द्विघटिको मुहूर्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मुहूर्सकालं चित्तस्यैकाग्रता भवति ध्यानं 'एकाग्रचित्तनिरोधो ध्यान'(तत्त्वार्थे a0 सूत्र 927) मितिकृत्वा, तत् पुनरात रौद्र धर्म शुक्लं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥ 1462-1463 ॥ 'तत्थ उ दो आइल्ला', गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यच ध्यायति tadetadabhidhitsurAha'saMvariyAsavadAra'tti संवृतानि स्थगितानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, व ध्यायति ?'अव्याबाधे अकंटए देसेत्ति' अव्यावाधे-गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके-पाषाणकण्टकादिद्रव्यकण्टकविकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ?-'काऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा' कृत्वा स्थिरं-निष्कम्प [अवस्थानं-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थ, चेतनं-पुरुषादि अचेतनं-प्रतिमादि वस्तु अवलम्ब्य-विषयीकृत्त्वा(त्य) धनं-दृढं मनसा-अन्तःकरणेन यत् ध्यायति, किं तदाह-'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं-गणधरादिभिर्वद्धं अर्थ वा-तद्गोचरं, किंभूतमर्थमत आह-'दवियं तप्पजवे वावि' द्रव्यं तत्पर्यायान वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधमैरालोचयति, न त्वर्थ, यदा त्वर्थ न तदा सूत्रमिति गाथार्थः । / 1464-1466 ॥ अधुना प्रागुक्तचोद्यपरिहारायाह-तत्र भणेत्-ब्रूयात् कश्चित्, किं ब्रूयादित्याह-'झार्ण जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्तायाऽमित्यस्य चिन्तार्थत्वात् , इत्थमाशङ्कयोत्तरमाह-तं न भवति जिणदिढ झाणं तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः ?, यस्माजिनैदृष्टं ध्यान त्रिविधेऽपि योगे-मनोवाक्कायव्यापारलक्षण इति गाथार्थः ॥ 1467 ॥ किं तु ?, कस्यचित् कदाचित् प्राधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह-'वायाईधाऊणं' वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कट:-प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात् , 'न य इतरे तत्थ दो नस्थिति न चेतरौ तत्र द्वौ न स्त इति गाथार्थः ॥ 1468 / / 'एमेव य जोगाणं' एवमेव च योगाना-मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा-तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो वणवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना-केवलिनः यां कायोऽप्यस्ति अस्मंदादीनां त मनः कायो न वेति. केवलिनःशैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति(मपि) ध्यानमित्यावेदित न्य]मिति गाथार्थ्ः॥1469॥इत्य्ण् य उत्कटो योगः तस्यैवेतरसद्भावेऽपि प्राधान्यात् सामान्येन ध्यान[त्वमभिधायाधुना विशेषेण triprakAramapyupadarzayannAha'kAevi य' कायेऽपि च अध्यात्म अधि आत्मनि वर्तत इति अध्यात्म ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, 'वायाएऽत्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात , मणस्स चेव जह hoi'ttimanamazcaiva यथा भवत्यध्यात्म एवं कायेऽपि वाचि चेत्यर्थः. एवं भेदनाभिधायाधुनकादावपि दर्शयन्नाह-कायवाङ्मनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्त Page #199 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया 190 तीर्थंकरा गणधराश्च वक्ष्यते च - 'भंगिअसुतं गुणंतो वट्टति तिविहेवि झाणंमि त्ति गाथार्थः ॥ 1470 ॥ पराभ्युपगतध्यानसाम्य प्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह - 'जै एगग्गं' गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ वावित्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह - ध्यानं भषति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव - एकाग्रधारणादिनैव प्रकारेण तलक्षणयोगाद् ध्यानं भवतीति गाथार्थः ॥ 1471 ॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतर सद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह - 'देसिया' गाहा, देशयतीति देशिक:- अग्रयायी देशिकेन दर्शितो मार्ग:-पन्था यस्य स तथोच्यते व्रजन् - गच्छन् नरपती - राजा लभते शब्द - प्रामोति शब्दं, किंभूतमित्याह - 'रायत्ति एस वञ्च्चति' राजा एष व्रजतीति, न चासौ केवलः प्रभूतलोकानुगतस्वात् न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, तथा चाह - 'सेसा अणुगामिणो तस्स' त्ति शेषाः - अमात्यादयः अनुगामिनःअनुयातारस्तस्य - राज्ञ इत्यतः प्राधान्याद्राजेतिव्यपदेश इति गाधार्थः ॥ 1402 ॥ अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः - 'पढमिलु' प्रथम एव प्रथमिलुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिकस्य उदये, कस्य, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिण्णि तत्थस्थि' शेषा अपि त्रयः - अप्रत्याख्यानप्रत्याख्यानावरणसचलनादयस्तत्र - जीवद्रव्ये सन्ति न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह-' न य तेण संति तहियं न च ते - अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः,'तप' तथा एतदपि अधिकृतं वेदितव्यमिति गाधार्थः ॥ 1473 ॥ अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयनाह - 'मा मे एज kAu'tti एजतु-कम्पतां 'कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं ?, कायेन निर्वृत्तं कायिकं भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः ॥ 1474 ॥ इत्थं प्रतिपादिते सत्याह चोदकः - 'जह कायमणनिरोहे' ननु यथा कायमन सोर्निरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुजैन एवं' ति वाचि युज्यते नैवेति कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उझाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा visesottha'ti स्तर् विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः ॥ 1475 ॥ इत्थं चोदकेनोक्ते सत्याह guruH'mAla'ttimA मे चलतु- कम्पनामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनुः- शरीरमिति - एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं 'निरेइणो' निरेजिनो - निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाणमेवं तु' अयताभाषाविवर्जिनो- दुष्टवाक्परिहर्त्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकं, तुशब्दोऽवधारणार्थ इति गाथार्थः ॥ 1476 ॥ साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह - ' एवंविहा गिरा' एवंविधेति निरवद्या गीः- वागुच्यते ''ति मया वक्तव्या 'erisa'tti ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः ॥ 1477 ॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिवि - धमपि दर्श्यते - 'मणसा वावारंतो' मनसा - अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य- देहं घाचं - भारतीं च 'तप्परीणामो' तत्परिणामो विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो - योगत्रयपरिणामः स तथाविधः शान्तो योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणतो ऽति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः ॥ 1478 ॥ अवसितमानुषङ्गिकं, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्र । 1479 ॥ 1480 // 1481 // // // धम्मं सुकं च दुवे शायद झाणाइ~ jo Thio sNto। eso kAussaggo usiusio hoi नायव्वो धम्मं सुकं च दुवे नवि झायै नवि य अवरुद्दाई । एसो काउस्सग्गो दव्वसिओ होइ नायवो पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥ अचिरोववनगाणं मुच्छय अन्वत्तमत्तमुत्ताणं । ओहाडियमव्वत्तं च होह पाएण चित्तंति गाढा लग्गं चित्तं वृत्तं निरेयणं झाणं । सेसं न होइ झाणं मौअमवत्तं भमतं वा ॥ उम्हासेसोवि सिही हौ लद्धिंघणो पुणो जलै । इय अवत्तं चित्तं हौं वत्तं पुणो होइ पुवं च जं तदुत्तं चित्तस्सेगग्गया हवै झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥ A0 मणसहिएण उ काएण कुणै वायाइ भासई जं च । एयं च भावकरणं मणरहियं दव्वकरणं च co0 जै ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ॥ 0 नियमा चित्तं झाणंझाणं चित्तं न यावि भइयव्वं । जह खैरो होइ दुमो दुमो य खैरो अखयरो वा ॥ 1488 ॥ ॥ ॥ 1482 // 1483 // 1484 // 1485 // 1483 // 1487 // Page #200 -------------------------------------------------------------------------- ________________ 191 भावश्यकहारिभद्रीया अटै रुदं च दुवे झायै झाणाइं jo Thio sNto। eso काउस्सग्गो दव्युसिओ भावौ निसन्नो ॥ 1489 ॥ धम्मं सुक्कं च दुवे झायै झाणाई जो निसन्नो अ । एसो काउस्सग्गो निसनुसिओ होइ नायवो ॥ 1490 ॥ धम्म सुकं च दुवे नवि झायै नवि य अदृरुहाई। एसो काउस्सग्गो निसष्णओ होह नायव्यो ॥ 1491 ॥ अट्ट रुदं च दुवे झायै झाणाइ~ जो निसन्नो य । एसो काउस्सग्गो निसन्नगनिसन्नओ नामं ॥ 1492 ॥ धम्म सुक्कं च दुवे झायै झाणाइ~ जो निवन्नो उ । एसो काउस्सग्गो निवनुसिओ होइ णायवो ॥ 1493 ॥ धम्म सुकं च दुवे नवि झायै नवि य अदृरुद्दाई। एसो काउस्सग्गो निवण्णओ होइ नाय्व्वो॥1494 ॥ अहं रुई च दुवे झायै झाणाइ~ जो निवन्नो उ । एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ॥ 1495 ॥ अतरंतो उ निसन्नो करिब तहवि य सह निवन्नो u। संबाहुवस्सए वा कारणियसहूवि य निसन्नो ॥ 1496 ॥ धर्म च शुक्लं च प्राक्प्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः. यस्मादिह शरीरमत्सतं भावोऽपि धर्मशतध्यायित्वादत्सृत एवेति गाथार्थ्ः॥ गतः खल्वेको भेदोऽधना द्वितीयः प्रतिपाद्यते-'धम्म सुक्कं' धर्म शुक् च द्वेनापि ध्यायति नापि आर्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थः । / 1479-1480 ॥ आह-कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति !, अत्रोच्यते-'पयलायंत' प्रचलायमान ईषत् स्वपन्नित्यर्थः, 'susutta'tti सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यानं-धर्मशुक्ललक्षणं अशुभं वा-आत्तरौद्रलक्षणं न व्यापारितं कचिदू वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नव शुभं ध्यायति ध्यानं नाशुभमिति गाथार्थः ॥ 1481 ॥ किंच-'अचिरोववन्नगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूछिताव्यक्तमत्तसुप्तानां-मूर्छितानामभिघातादिना अव्यक्तानाम्-अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् पुनरव्यक्त कीदृगित्याह-ओहाडियमवत्तं च होइ पाएण चित्तं तु' 'ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं चाव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथ तत-एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति, अत्रोच्यते, नैतदेवं, यस्मात-आलम्बने लग्नं 2 गाढमालम्बने लग्नं 2 एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं-अन्तःकरणं उक्तं-भणितं, निरेजन-निष्प्रकम्पं ध्यानं, यतश्चैवमतः शेष-यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं ?-'मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अव्यक्त पूर्वोक्तं भ्रमन्वा-अनवस्थितं वेति गाथार्थ्ः॥1483॥ आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति ?, अत्रोच्यते-'umhAsesovi'uSmAvazeSo मनागपि उष्णमात्र इत्यर्थः, शिखी-अग्निर्भूत्वा लब्धेन्धनः-प्राप्तकाष्ठादिः सन् पुनर्चलति, इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः ॥ 1484 ॥ इत्थं प्रासङ्गिक कियदप्युक्तं, अधुना प्रक्रान्तवस्तुशुद्धिः क्रियते, किंच प्रक्रान्तं?, कायिकादि त्रिविधं ध्यानं, यत उक्तं-भंगियसुयं गुणतो वट्टै तिविहेऽवि झाणमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं' यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाह-'पुर्व च जं तदुत्त' मनु त्रिविधे ध्याने सति पूर्व यदुक्तं चित्तस्यैकाग्रता भवति ध्यानं 'अन्तोमुहत्तकालं चित्तस्सेगग्गया भवति jhANaM'ti वचनात चशब्दाद्यच्च तदूर्ध्वमुक्तं-भंगियसुयं गुणतो वट्टै तिविहेवि झाणमि' तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किश्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रियां करोतीति अनेकाग्रता, आचार्य इदमनादृत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काकाऽऽह-'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न ध्यानमिति गाथार्थ्ः॥1485॥ आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात, तथाहि-A0-'मणसहिएण' मनःसहितेनैव कायेन करोति, यदिति सम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनःसहितया, तदेव भावकरणं वर्त्तते, भावकरणं च ध्यानं, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति-इहानेकाग्रतैव नास्ति सर्वेषामेव मनःप्रभृतीनामेकविषयत्वात् , तथाहि-स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः ॥ 1486 ॥ इत्थं प्रतिपादिते सत्यपरस्त्वाह-'जैते चित्तं jhANaM'yadi ते-तव चित्तं ध्यानं 'अन्तोमुत्तकालं चित्तस्सेगग्गया हवै jhANa'ti वचनात्, एवं ध्यानमपि चित्तमापन्नं, ततश्च कायिकवाचिकध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत्, कायिकवाचिके ध्यानेन भविष्यत इति, इत्थं तर्हि ध्यानमन्यत्ते-तव चित्तादिति गम्यते, यस्मानावश्यं ध्यानं चित्तमिति गाथार्थ्ः॥1487॥अत्र्चाचार्य् आह-अभ्युपगमाददोषः, तथाहि-नियमा चित्तं झाणं' नियमात्-नियमेन उक्तलक्षणं चित्तं ध्यानमेव, 'झाणं चित्तं न यावि भइयवं' ध्यानं तु चित्तं न चाप्येवं भक्तव्य-विकल्पनीय, अत्रैवार्थे दृष्टान्तमाह-'jaha khairo hoi dumodumo ya khairo Jain Education Intemational Page #201 -------------------------------------------------------------------------- ________________ 192 मावश्यकहारिभद्रीया अखैरो वा' यथा खदिरो भवति द्रुम एव, दुमस्तु खदिरः अखदिरो वा-धवादित्ययं गाथार्थः ॥ 1488 / / अन्ये पुनरिदं गाथाद्वयमतिक्रान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं 'चित्तं चिय तं न तं झाणंती' त्येतदसत्, कथं ?, यदि ते 'चित्तं झाणं एवं झाणमवि चित्तमावन्नं' सामान्येन 'तेन र चित्तं झाणं' किमुच्यते ऽचित्तं चित्तं न jhANaM'ti 'अह नेयं झाणमन्नं ते' चित्तात्, अत्र पाठान्तरेणोत्तरगाथा "नियमा चित्तं झाणं झाणं चित्तं न याविभैयवं' यतोऽव्यक्तादि-' चित्तं न ध्यानमिति, 'जह खदिरो' इत्यादि निदर्शनं पूर्व, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधानः कायोत्सर्गभेद इति, स च व्याख्यात एव, नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, अथेदानी तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते-निगदसिद्धैव, अधुना चतुर्थः कायोत्सर्गभेदः प्रदश्यते तत्रेयं गाथा-निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिर्निषण्णकारी वेदितव्यः, वक्ष्यते च-'अतरंतो u' इत्यादि, अधुना पञ्चमः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा-निगदसिद्धा, नवरं प्रकरणान्निषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम् , अधुना षष्ठः कायोत्सर्गभेदः प्रदीते, तत्रेयं गाथा-निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदःप्रतिपाद्यते, इह च-निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादिर्यो निषण्णोऽपि कर्तुमसमर्थःस निष(व)ण्णकारी गृह्यते, साम्प्रतमष्टमः कायोत्सर्गभेदःप्रदर्श्यते, निगदसिद्धा, इहापि च प्रकरणान्निप(व)ण्णः,स च धर्मादीनि न ध्यायतीत्यवगन्तव्यम् ,अधुना नवमः कायोत्सर्गभेदःप्रदीते, इह च-'अट्ट रुदं च दुवे' गाहा निग्द्सिद्धा। 'अतरतो' गाहा निगदसिद्धेव, नवरं 'कारणियसहूवि य निसण्णोऽत्तियो हि गुरुवैयावृत्त्यादिना व्यापूतः कारणिकः स समर्थोऽपि निषण्णः करोतीति ॥ 1495-1496 ॥ इत्थं तावत् कायोत्सर्ग उक्तः, अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेदं सत्र-'करेमि भंते ! सामाइयमित्यादि यावत् अप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथा मन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः, इदमपरं सूत्र_इच्छामि ठाइउं काउस्सग्गं जो मे देवसिओ ऐआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुव्विचिंतिओ अणायारो अणिच्छिअव्वो असमणपाउग्गो नाणे दसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्म समणाणं जोगाणं जं खंडिअं जं विराहिअं तस्स मिच्छामि दुक्कडं ॥ (सूत्रम् ) अस्य व्याख्या-तल्लक्षणं चेद-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि सेहिता, पदानि तु इच्छामि स्थातुं कायोत्सर्ग मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छायाऽमित्यस्योतमपुरुषस्यैकवचनान्तस्य 'इपुगमिष्यमा छ' इति (pA07-3-77) छत्वे इच्छामि भवति, इच्छामि-अभिलषामि स्थातुमिति 'ष्ठा गतिनिवृत्तौ' इत्यस्य तुम्प्रत्ययान्तस्य स्थानुमिति भवति, kAyotsarga'miti 'चिञ् चयने' अस्य घञन्तस्य 'निवाससमिति(चिति)शरीरोपसमाधानेष्वादेश्च क इति (pA0 3-3-41) चीयते इति कायः देह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्य पनि उत्सर्ग इति भवति, शेषपदार्थों यथा प्रतिकमणे तथैव, पदविग्रहस्तु यानि समासभाजि पदानि तेषामेव भवति नान्येषामिति, तत्र इच्छामि स्थातुं, कं-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः । तथेदमन्यत्तु सूत्रं तस्मुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणद्वाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (सूत्रम् ॥ अस्य व्याख्या-'tasyottarIkaraNena"tasya'ti तस्य-अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन 'ठामि kAussagga'miti योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृतिः-करणमिति, तञ्च प्रायश्चित्तद्वारण भवति अत आह-पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थ वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथना विशादीनि प्रतिक्रमणावसानानि विशुद्धौ कर्त्तव्यायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन-प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत् , प्रायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह-'visohIkaraNeNaM'vizodhanaM विशुद्धिः अपराधमलिनस्यात्मनःप्रक्षालन Jain Education Intemational Page #202 -------------------------------------------------------------------------- ________________ 193 आवश्यकहारिभद्रीया मित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणं च विशल्यकरणद्वारेण भवत्यत आह-'विसल्लीकरणेणं' विगतानि शल्यानि-मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, 'पावाणं कम्माणं णिग्घायणठाए ठामि काउस्सग्गं' पापानां संसारनिबन्धनानां कर्मणां-ज्ञानावरणीयादीनां निर्घातार्थ-निर्यातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं ?-'तिष्ठामि कायोत्सर्ग' कायस्योत्सर्गः-कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति-अनेकार्थत्वाद् धातूनां तिष्ठामीतिकरोमि कायोत्सर्ग, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा ? नेत्याह-'annatthUsasieNaM'ti अन्यत्रोच्लूसितेन, उच्छसितं मुक्ता योऽन्यो व्यापारस्तेन व्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रोधं प्रवलं वाश्वसितमुच्छ्रसितं तेन,'नीससिएणति अधःश्वसितं निःश्वसितं तेन निःश्वसितेन, 'khAsieNaM'ti कासितं प्रतीतं, 'छीएणं ति क्षुतं प्रतीतमेव तेनैतदपि,'जभाइएणं' तिम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, उड्डुएणं ति उद्गारितं प्रतीतं, vAyanisaggeNaM'ti अपानेन पवननिर्गमो वातनिसर्गोभण्यते तेन, भमलीएऽत्तिभ्रमल्या,इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव पित्तसंमूर्च्छया' पित्तमूर्च्छयाऽपि,पित्तप्राबल्यात् मनाग मूर्छा भवति, 'सुहुमेहिं अंगसंचालेहि सूक्ष्मैरङ्गसञ्चारैर्लक्ष्यालक्ष्यैआत्रविचलनप्रकारै रोमोद्गमादिभिः, 'सुहुमेहिं खेलसंचालेहि सूक्ष्मैः खेलसञ्चारैर्यस्मात् सयोगिवीर्यसन्यतया ते खल्वन्तर्भवन्ति 'सुहुमेहिं दिठिसंचालेहि सूक्ष्मदृष्टिसञ्चारैः-निमेषादिभिः, 'एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो' एवमादिभिरित्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभन्नः, भग्नः सर्वथानाशितः,न विराधितोऽविराधितो, विराधितो देशभग्नोऽभिधीयते, भवेत मम कायोत्सर्गः, कियन्तं कालं यावदित्याह-'जाव अरहंताणं भगवंताणं नमोकारेणंन पारेमि' यावदर्हतां भगवतां नमस्कारेण न पारयामि, यावदिति कालावधारणं, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तेषामर्हतां भगः-ऐश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना नमस्कारेण 'नमो arahatANaM'ityanena न पारयामि-न पारं गच्छामि, तावत् किमित्याह-'ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं vosirAmi'tti तावच्छब्देन कालनिर्देशमाह, कायं-देहं स्थानेन-ऊर्ध्वस्थानेन तथा मौनेन-वागनिरोधलक्षणेन, तथा ध्यानेन शुभेन, 'appANa'ti प्राकृतशैल्या आत्मीयं, अन्ये न पठन्त्येवैनमालापक, व्युत्सृजामि-परित्यजामि, इयमत्र भावना कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थ तु भाष्यकारो वक्ष्यति, तत्रेच्छामि स्थातुं कायोत्सर्गमित्याचं सूत्रावयवमधिकृत्याह-कायोत्सर्गस्थानं न कार्य, प्रयोजनरहितत्वात् , तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्धं, यतःकाउस्सग्गंमि ठिओ निरेयकाओ निरुद्ध्विप्स्रो। जाणइ सुहमेगमणो मुणि देव्सियाइअइयार्ण्॥1॥ (pra0) परिजाणिऊणय जओ संमं गुरुजणपगासणेणं तु|सोहेइ अप्पगं सो जम्हा य जिणेहिं सो भ्न्निओ॥2॥(pr0) काउस्सग्गं मुक्खपहदेसियं जाणिऊण तो धीरा । दिवसाइयारजाणणट्ठयाइ ठायंति उस्सग्गं ॥ 1497 ॥ व्याख्या-इह च सम्बद्धगाथाद्वयमन्यकर्तृ तथापि सोपयोगमितिकृत्वा व्याख्यायते, कायोत्सर्गे उक्तस्वरूपे स्थितः सन् निरेजकायो-निष्प्रकम्पदेह इति भावना, निरुद्धवाक्प्रसरः-मौनव्यवस्थितः सन् जानीते सुखमेकमना-एकाग्रचित्त, सन् कोऽसौ ?-मुनिः-साधुः, किं ?-दैवसिकातिचारं आदिशब्दादात्रिकग्रह इति गाथार्थः ॥ ततः किमित्याह-यस्मात् कारणात् सम्यग्-अशठभावेन गुरुजनप्रकाशनेन-गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः शोधयत्यात्मानमसौ, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति, किंच-यस्माजिर्भगवद्भिरयं कायोत्सर्गो भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः ॥ 1-2 ॥ यतश्चैवमतः 'काउस्सग्गं mukkhapahadesiya'ti मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात्, तेन मोक्षपथेन देशितः-उपदिष्टः मोक्षपथदेशितस्तं, 'jANiUNaM'ti दिवसायतिचारपरिज्ञानोपायतया विज्ञाय ततो धीराः-साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं राव्यतिचारज्ञानार्थमपि, 'ठायंति ussagaM'ti तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, सप्रयोजनत्वात् , तथाविधवैयावृत्यवदिति गाथार्थः ॥ 1497 ॥ साम्प्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह सयणासणण्णपाणे चेइय जै सेज काय उच्चारे । समितीभावणगुत्ती वितहायरणमि ऐयारो ॥ 1498 ॥ व्याख्या-शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, AsaNa'tti आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, 'aNNapANa'tti अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'cetiya'tti चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं Page #203 -------------------------------------------------------------------------- ________________ 194 आवश्यकहारिभद्रीया वितथाचरणमविधिना वन्दने अकरणे चेत्यादि, jai'tti यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाधकरणमिति, 'seja'tti शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विपयं वितथाचरणमविधिना प्रमार्जनादौ ख्यादिसंसक्तायां वा वसत इत्यादि, 'काय' इति कायिकवितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिक व्युत्सृजतः स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, 'उच्चारेऽत्ति उच्चारवितथाचरणे सत्यतिचारः उच्चारः-पुरीष भण्यते वितथाचरणं चैतविषयं यथा कायिकायां, 'samiti'tti समितिवितथाचरणे सत्यतिचारः, समितयश्चर्यासमितिप्रमुखाः पश्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेऽनासे वने चेत्यादि, 'भावने ति भावनावितथाचरणे सत्यतिचारः, भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तम्-'भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥ 1 ॥ निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुलेभत्वं च भावना द्वादश vishuddhaaH॥2॥" अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, 'gutti'ti गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्रो गुप्तयः यथा प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समितिविति गाथार्थ्ः॥1498॥इत्थ्ण् सामान्येन विषयद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराहगोसमुहणंतगाई आलोए देसिए य ऐयारे । sance समाणइत्ता हियए दोसे ठविजाहि ॥ 1499 ॥ कार्ड हिअए दोसे जहकमं जा न ताव पारेह । ताव सुहमाणुपाणू धम्मं सुकं च झाइजा ॥ 1500 ॥ ___गोषः प्रत्यूषो भण्यते, 'मुहणंतर्ग' मुखवस्त्रिका आदिशब्दाच्छेषोपकरणग्रहः, ततश्चैतदुक्तं भवति-गोपादारभ्य मुखवनिकादौ विषये आलोए देसिए य अतिचारेऽत्ति अवलोकयेत्-निरीक्षेत दैवसिकानतिचारान्-अविधिप्रत्युपेक्षिताप्रत्युपेक्षिता. दीनिति, ततः 'सबे समणाइत्ता' सर्वानतिचारान् मुखवस्त्रिकाप्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरे य इति 'समाणइत्सा' समाप्य बुझ्यवलोकनेन समाप्तिं नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो 'हृदये' चेतसि दोषान्प्रतिषिद्धकरणादिलक्षणान आलोचनीयानित्यर्थः, स्थापयेदिति गाथार्थ्ः॥1499 ॥ कृत्वा हृदये दोषान यथाक्रममिति प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाऽऽसेविता इति, आलोचनानुलोम्यं तु पूर्व लघव आलोच्यन्ते पश्चाद् गुरव इति, 'जा न ताव pAreti'tti यावन्न तावत् पारयति गुरुर्नमस्कारेण, 'ताव suhumANupANu'tti तावदिति कालावधारणं, सूक्ष्मप्राणापानः, सूक्ष्मोच्छासनिश्वास इत्यर्थः, किं ?-'धम्मं सुकं च झाएजा' धर्मध्यान प्रतिक्रमणाध्ययनोक्तस्वरूपं शुक्ल ध्यानं च ध्यायेदिति गाथार्थ्ः॥ 1500 ॥ एवंदेसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य । इकिक्के तिनि गमा नायव्वा पंचसेएसु ॥ 1501 ॥ व्याख्या-'devasiya'tti दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकं, 'rAiya'tti रात्रिके, 'पक्खिएऽत्ति पाक्षिके ऽचाउम्मासेऽत्ति चातुर्मासिके तथैव 'varisi'tti तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिक-सांवत्सरिकमिति भावना, एकैकस्मिन् प्रतिक्रमणे देवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु, कथं त्रयो गमाः 1, सामायिकं कृत्त्वा कायोत्सर्गकरणं, सामायिकमेव कृत्वा प्रतिक्रमणं, सामायिकमेव कृत्त्वा पुनः कायोत्सर्गम् , इह च यस्माद् दिवसादि तीर्थ दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः ॥ 1501 ॥ अत्राह चोदकः आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं । तो किं करेह बीयं तइअं च पुणोऽवि उस्सग्गे? ॥ 1502 ॥ समभावंमि ठियप्पा उस्सग्गं करिय तो पडिक्कमै । एमेव य समभावे ठियस्स तैयं तु उस्सग्गे ॥ 1503 ॥ सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तदोसा उ ॥ 1504 ॥ व्याख्या-'आदिमकायोत्सर्गे' इति प्रथमकायोत्सर्गे कृत्वा सामायिकमिति योगः 'पडिक्कमणे ताव बितियं काउं सामाइयंति योगः, ता किं करेह तैयं च सामाइयं पुणोऽवि उस्सग्गो' यः प्रतिक्रान्तोपरीति गाथार्थ्ः॥ 1502 ॥ चालना चेयम्, अत्रोच्यते-समभावंमि' गाहा व्याख्या-इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च समभावे-रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, 'उस्सग्गं काउ (करिय) तो पडिक्कमति' दिवसातिचारपरिज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव प्रपद्य ततः प्रतिक्रामति, 'एमेव य समभावे ठितस्स ततियं तु उस्सग्गे' एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि भवतीतिकृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः ॥ 1503 ॥ प्रत्यवस्थानमिदम्-'सज्झायझाण' गाहा व्याख्या निगदसिद्धा, इदानीं 'जो मे देवसिओ ऐयारो कओ' इत्यादि सूत्रमधो व्याख्यातत्वादनादृत्य 'तस्स मिच्छामि dukkaDa'ti सूत्रावयवं व्याचिख्यासुराहमित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ|मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ 1505 ॥ कसि कहुं मे पावं डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छाउकडपयक्खरत्थो समासेणं ॥ 1506 ॥ Jain Education Interational Page #204 -------------------------------------------------------------------------- ________________ 195 आवश्यकहारिभद्रीया इत्थं(द) गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति, साम्प्रतं 'तस्योत्तरीकरणेने ति सूत्रावयवं विवृण्वन्नाहखंडियविराहियाणं मूलगुणाणं सौत्तरगुणाणं । उत्तरकरणं कीरै जह सगडरहंगगेहाणं ॥ 1507 ॥ पावं छिंदै जम्हा पायच्छित्तं तु भन्नई तेणं । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ॥ 1508 ॥ दवे भावे य दुहा सोही सलं च इक्कमिकं तु । सव्वं पावं कम्मं भामिजइ जेण संसारे ॥ 1509 ॥ व्याख्या-'खण्डितविराधितानां' खण्डिताः-सर्वथा भग्ना विराधिताः-देशतो भग्ना मूलगुणानां-प्राणातिपातादिविनिवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुध्ध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुन: संस्करणमित्यर्थः, दृष्टान्तमाह-यथा शकटरथाङ्गगेहानां-गन्त्रीचक्रगृहाणामित्यर्थः, तथा च शकटानां खण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः । / 1507 ॥ अधुना 'प्रायश्चित्तकरणेने ति सूत्रावयव व्याचिख्यासुराह-पावं' गाहा, व्याख्या-पाप-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशैल्याऽपायच्छित्तंति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति-कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं, प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः ॥ 1508 ॥ अधुना 'विशोधिकरणेऽत्यादिसूत्रावयवव्याचिख्यासयाऽऽह-'दधे भावे य दुहा सोही' गाहा-द्रव्यतो भावतश्च द्विविधा विशुद्धिः, शल्यं च, 'एकमेकं tu'tti एकैकं शुद्धिरपि द्रव्यभावभेदेन द्विधा, शल्यमपीत्यर्थः । तत्र द्रव्यशुद्धिः रूपादिना वस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टकशिलीमुखफलादि, भावशल्यं तु मायादि, सर्व ज्ञानावरणीयादि कर्म पापं वर्तते, किमिति ?-भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यग्नारकामरभवानुभवलक्षणे, तथा च दग्धरजुकल्पेन भवोपग्राहिणाऽल्पेनापि सता केवलिनोऽपि न मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः ॥ 1509 ॥ साम्प्रतम् 'अन्यत्रोच्छ्रसितेनेऽत्यवयवं विवृणोतिउस्सासं न निरंभइ आभिग्गहिओवि किमुअचिट्ठा u?| सजमरणं निरोहे सुहुमुस्सासंतु ज्य्न्नाए॥1510॥ कासखुअजंभिए माहु सत्थमणिलोऽनिलस्स तिव्वुहो। असमाहीय निरोहे मा मसगाई अतो ह्त्थो॥1511॥ वायनिसरगुड्डोए जयणासहस्स नेव य निरोहो । उड्डोए वा हत्थो भमलीमुच्छासु अ निवेसो ॥ 1512 ॥ वीरियसजोगयाए संचारा सुहुमबायरा देहे । बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ 1513 ॥ A(अव)लोअचलं चक्खू मणुव्व तं दुक्करं थिरं काउं । स्वेहि तयं खिप्पइ सभावओ वा सयं चलै ॥ 1514 ॥ न कुणै निमेसजुत्तं तत्थुवओगेण झाण झाइजा। एगनिसिं तु पवन्नो झायै साहू अणिमिसच्छोऽवि ॥ 1515 ॥ अगणीओ छिदिज्ज व बोहियखोभाइ दीहडको वा । आगारहिं अभग्गो उस्सग्गो एवमाइहिं ॥ 151 ऊर्ध्व प्रबलः श्वास उच्छासः तं 'न niraMbhaI'tti न निरुणद्धि, 'आभिग्गहिओवि' अभिगृह्यत इति अभिग्रहः अभिग्रहेण निवृत्त आभिग्रहिकः-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिको भण्यते, असावप्यभिभवकायोत्सर्गकार्यपीत्यर्थः, 'किमुत चेट्ठा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह-सज्जमरणं निरोहेऽत्ति सद्योमरणं निरोधे ucchRAsasya, ततश्च 'सुहुमुस्सासं तु जयणाएऽत्ति सूक्ष्मोच्छासमेव यतनया मुञ्चति, नोल्त्रणं, मा भूत् सत्त्वयात इति गाथार्थः ॥ 1510 ॥ अधुना 'कासितेऽत्यादिसूत्रार्थप्रचिकटिषयेदमाह-कासखुयजंभिए' गाहा व्याख्या-इह कायोत्सर्गे कासक्षुतजृम्भितादीनि यतनया क्रियन्ते, किमिति ?-'मा हु सत्थमणिलोऽणिलस्स तिषुण्होऽत्ति मा शस्त्रं भविष्यति कासितादिसमुद्भवोऽनिलो-वायुरनिलस्य-बाह्यस्य वायोः, किंभूतः?-तीव्रोष्णः, बाह्यानिलापेक्षया अत्युष्ण इत्यर्थः । न च न क्रियन्ते न च निरुध्यन्त एव न 'असमाही य निरोहेऽत्ति (सर्वथारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे सति, 'मा मसगाईत्ति मा मसकादयश्च कासितादिसमुद्भवपवनश्लेमाभिहतामरिष्यन्ति जृम्भिते च वदनप्रवेशं करिष्यन्ति ततो हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः ॥ 1511 ॥ आह-निःश्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणम् ?, उच्यते, उच्छृसितेन तुल्ययोगक्षेमत्वादिति, इदानीम् 'उद्गारितेनेऽत्यादिसूत्रावयवव्याचिख्यासयाऽऽह-वातनिसर्ग:-उक्तस्वरूप उद्गारोऽपि, तत्रायं विधिः-यतना शब्दस्य क्रियते न निसृष्टं मुच्यत इति, 'नेव य निरोहोत्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति 'भमलीमच्छासु य निवेसो' मा सहसापतितस्यात्मविराधना भविष्यतीति गाथार्थ्ः॥ 1512 ॥ साम्प्रतं 'सूक्ष्मैरङ्गसञ्चारै रित्यादिसूत्रावयवव्याचिख्यासयाऽऽह-वीर्यसयोगतया कारणेन संचाराः सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्य वीर्यान्तरायक्षयोपशमक्षयजं खल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोग Page #205 -------------------------------------------------------------------------- ________________ 196 आवश्यकहारिभद्रीया तयैवातिचाराः सूक्ष्मबादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र यही रोमश्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः-मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थ्ः॥1513॥ अधुना 'सूक्ष्मदृष्टिसञ्चारैरिति सूत्रावयवं व्याख्यानयति-अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं 1-चक्षुः-नयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं, न शक्यत इत्यर्थः, यतो रूपैस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थ्ः॥1514॥ यस्मादेवं तस्मात् न करोति निमेष(रोध)यतं कायोत्सर्गकारी, किमिति ?,-'तत्थुवओगे ण झाण jhAeja'tti तत्र-निर्निमेषयत्ने य उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, 'एगनिसं तु पवन्नो झायै साहू अणि मिसच्छोऽवि' एकरात्रिकी तु प्रतिमा प्रतिपन्नो महासत्त्वोध्यायति समर्थः अनिमेषाक्षोऽपि-अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ॥1515॥अधुना एवमादिभिराकाररित्यादिसूत्रावयवव्याचिख्यासयाह-'agaNi'tti यदा ज्योतिः स्पृशति तदा प्रावर. णाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्व परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, छिंदिज वत्ति मार्जारीमूषकादिभिर्वा पुरतो यायात् , अत्राप्यग्रतः सरतो न कायोसर्गभङ्गः, 'bohiyakhobhAI'tti बोधिकाः-स्तेनकास्तेभ्यः क्षोभः-संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो('नुच्चारयतो)वा न कायोत्सर्गभङ्गो ऽदीहडको वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभन्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ॥ 1516 ॥ अधुनौघतः कायोत्सर्गविधिप्रतिपादनायाहते पुण ससूरिए चिय पासवणुचारकालभूमीओ । पेहित्ता अथमिए ठंतुस्सगं सए ठाणे ॥ 1517 ॥ जै पुण निव्वाघाए आवासं तो करिंति सब्वेवि । सड्ढाइकहणवाघाययाइ पच्छा गुरू ठति ॥ 1518 ॥ सेसा उ जहासत्तिं आपुछित्ताण ठंति सहाणे । सुत्तत्थसरणहेउं आयरिएं ठियंमि देवसियं ॥ 1519 ॥ जो हुन्ज उ असमत्थो बालो वुड्डो गिलाण प्रित्ण्तो। सो विकहाइविरहिओ झाइज्जा जा गुरू ठति । / 1520 ॥ जा देवसिअं दुगुणं चिंतै गुरू अहिंडओऽचिटुं । बहुवावारा इअरे एगगुणं ताव चिंतति ॥ 1521 ॥ वरयाण व चिद्रं नाऊण गरू बहं भ्विही। कालेण तदचिएणं पारेई थोवचिद्योऽवि ॥ (01) ॥ नमुक्कारचउवीसगकीकम्मालोअणं पडिकमणं । कीकम्मदुरालोइअ दुप्पडिकंते य उस्सग्गो ॥ 1522 ॥ एस चरित्तुस्सग्गो दंसणसुद्धी तैयओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई अ कीकम्मं ॥ 1523 ॥ व्याख्या-ते पुनः-कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमयः आलयपरिभोगान्तः षट् पट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्या t अचंतन, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं,न च तेनेहाधिकारः, तिम्रस्तु कालभूमय:यावच्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अत्धमिए ठंति उस्सग्गं सए ठाणेऽत्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिकं कृत्वा तिष्ठतीति गाथार्थः ॥ 1517 ॥ अयं च विधिः केनचित् कारणान्तरेण गुरोर्व्याघाते स्ति। 'जै पुण निवाघाओ' व्याख्या-यदि पुनर्नियाघात एव सर्वेपामावश्यक-प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सडादिकहणवाघाते पच्छा गुरू ठतित्ति निगदसिद्धमिति गाथार्थः ॥ 1518 ॥ यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा-'सेसा उ जहासत्ती' गाहा व्याख्या-शेषास्तु साधवो यथाशक्ति-शत्त्यनुरूपं यो हि यावन्तं कालं स्थातुं समर्थः 'आपुछित्ता गुरू ठंति सहाणे सामायिक काऊण, किंनिमित्तं ?-'सुत्तस्थसरणहे' सूत्रार्थस्मरणनिमित्तं-'आयरिए ठियमि देवसिय आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियं ऐ. यारं चिंतेंति, अण्णे भणंति-जाहे आयरिओ सामाइयं कड्डइ ताहे तेवि तयट्ठिया चेव सामाइयसुत्तमणुपेहंति गुरुणा सह पच्छा देवसियंति गाथार्थः ॥ 1519 ॥ शेषाश्च यथा शक्तिरित्युक्तं, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराह-'जो हुज उ असमत्थी' गाहा व्याख्या-यः कश्चित् साधु वेदसमर्थः कायो किंभूत इत्याह-बालो वृद्धो ग्लानः 'परितंतोऽत्ति परिश्रान्तो गुरुवैयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थ 'जा गुरू ThaMti'tti यावद् गुरवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थ्ः॥ 1520 ॥ मापूच्छय गुरून् तिष्ठन्ति स्वस्थाने सामायिकं कृत्वा, किंनिमित्तं , सूत्रार्थस्मरणाहता आचार्य स्थिते देवसिक-आचार्य पुरतः स्थिते तस्य सामायिकावसाने देवसिकमतिचारं चिन्तयन्ति, अन्ये भणन्ति-यदाऽऽचार्याः सामायिकं कथयन्ति तदा तेऽपि तदवस्थिता एवं सामायिकसूत्रमनुप्रेक्षन्ते गुरुणा सह पबावसिक Page #206 -------------------------------------------------------------------------- ________________ 197 आवश्यक हारिभद्रीया आचार्य स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह - 'जा देवसियं दुगुणं चिंतै' गाहा व्याख्या - निगदसिद्धा, नवरं चेष्टा व्यापाररूपाऽवगन्तव्या ॥ 1521॥ 'नमोक्कारच उवीसग' गाहा व्याख्या- 'नमोक्कारेऽति कौस्सग्गसमत्तीए नमोकारेण पाति नमो अरहंताणंति, 'caDavIsaga'tti पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभादीणं चउवीसत्यएर्ण उत्तिर्ण करेंति, लोगस्सुज्जोयगरेणंति भणियं होति, 'कितिकम्मे ऽति तओ वंदिकामा गुरुं संडासयं पडिलेहित्ता उवविसंति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कार्य पमज्जंति, पमज्जित्ता परेण विणएण तिकरणविसुद्धं कितिकम्मं करेंति, वन्दनकमित्यर्थः, उक्तं च- "आलोयणवागरणासंपुच्छणपूयणाए स्ज्झाए। अवराहेय गुरूणं विणओ मूलं च वंदणग ॥ 1 ॥ " मित्यादि 'आलोयणं' ति एवं च वंदित्ता उत्थाय उभयकरगहियर ओहरणाद्धावणयकाया पुवपरिश्चितिए दोसे जहारायणिया संजयभासाए जहा गुरू सुणेइ तहा पवडमाणसंवेगा भयविप्यमुक्का अप्पणो विशुद्धिनिमित्तमालोयंति, उक्तं ca"viNaNa विणयमूलं गंतूणायरियपायमूलंमि । जाणाविज्ज सुविहिओ जह अप्पार्ण तह परंपि ॥ 1 ॥ कयपावोवि मणुस्सो 1 कायोत्सर्गसमाप्तौ नमस्कारेण पारयति नमोऽर्हदय इति चतुर्विंशतिरिति पुनर्यैरिदं तीर्थं देशितं तेषां तीर्थंकराणामृषभादीनां चतुर्विंशतिस्तवेनोस्कीनं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति ततो वन्दितुकामा गुरुं संदेशकान् प्रमाज्यपविशन्ति, ततो मुखानन्तकं प्रतिलिख्य सशीर्षमुपरित कार्य प्रमार्जयन्ति, प्रमृज्य परेण विनयेन त्रिकरणविशुद्धं कृतिकर्म कुर्वन्ति । आलोचनाव्याकरण संप्रश्नपूजनासु स्वाध्याये । अपराधे च गुरूणां विनयो मूलं च वन्दनकं । एवं च वन्दित्वोत्थायोभय करगृहीतरजोहरणा अधवनतकायाः पूर्वपरिचिन्तितान् दोषान् यथारलाधिकं संयतभाषया यथा गुरुः शृणोति तथा प्रवर्धमानसंवेगा भयविप्रमुक्का आत्मनो विशुद्धिनिमित्तमालोचयन्ति-विनयेन विनयमूलं ग्त्वाऽऽचीय्पाद्मूले। ज्ञापयेत् सुविहितो यथाऽऽत्मानं तथा परमपि ॥ 1 ॥ कृतपापोऽपि मनुष्य आलोइड निंदिउ गुरुसया से । होइ ऐरेगलहूओ ओहरियभरोष भारवहो ॥ 2 ॥ तथा-उप्पण्णाणुप्पन्ना माया अणुमओ निहंता । आलोयणनिंदणगरहणाहिं ण पुणो सिया वितियं ॥ 3 ॥ तस् य पायच्छित्तं जं मग्गविक गुरू उवैति । तं तह अणुचरियवं अणवत्थपसंगभीएणं ॥ 4 ॥ 'पडिकमणं 'ति- 'आलोइऊण दोसे गुरुणा पडिदिण्णपायच्छित्ता सामाइयपुत्रगं समभा (वा) वठिया पडिकमति ॥ 1 ॥ सम्ममुत्रौत्ता पर्यंपण पडिकमणं कहेंति, अणवत्थपसंगभीया, अणवत्था पुण उदाहरणं तिलहारगकम्पहगोत्ति, 'kitikammaM'ti तओ पडिक्कमित्ता खामणानिमित्तं paDikaMtAyavattani'veyaNatthaM च वंदति, तओ आयरियमादी पडिक्कमणत्थमेव दंसेमाणा खामेंति, उक्तं च-आयरिउवज्झाए सीसे साहंमिए कुलगणे य । जे मे केऽवि कसाया सधै तिविहेण खामेमि ॥ 1 ॥ सबस्स समण संघस्स भगवओ अंजलिं करिय सीसे । सबं खमावैत्ता खमामि सवस्स अहह्यंपि ॥ 2 ॥ सवस्स जीवरासिस्स भावओ धम्मनिरियनियचित्तो । सर्व्वं खमावैत्ता 1 आलोच्य निन्दित्वा गुरुसकाशे । भवत्यतिशयेन लघुरुद्धृतभर इव भारवाहः ॥ 2 ॥ उत्पन्नानुत्पन्ना माया प्रतिमार्गे निहन्तव्या । आलोचनानिन्दनानाभिनं स्याद् द्वितीयवारम् ॥ 3 ॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरव उपदिशन्ति । तत्तथाऽनुचरितव्यमनवस्थाप्रसङ्गभीतेन ॥ 4 ॥ आलोच्य दोषान् गुरुणा प्रतिदत्तप्रायश्चित्तास्तु । सामायिकपूर्व समभावावस्थिताः प्रतिक्राम्यन्ति ॥ 1 ॥ सम्यगुपयुक्ताः पदंपदेन प्रतिक्रमणसूत्रं कथयन्त्यनवस्थाप्रसङ्गभीताः, अन वस्थायां पुनरुदाहरणं तिलहारकशिशुरिति । ततः प्रतिक्रम्य क्षामणानिमित्तं प्रतिक्रान्ताआत्मवृत्तनिवेदनार्थं च वन्दन्ते, तत आचार्यादीन् प्रतिक्रमणार्थमेव दर्श यन्तः क्षमयन्ति । आचार्योपाध्यान् शिष्यान् साधर्मिकान् कुलगणांश्च । ये मया केस्पि कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ 1 ॥ सर्वश्रमणसङ्घस्य भगवतेऽञ्जलिं कृत्वा शीर्षे । सवं क्षमयित्वा क्षमे सर्वस्याहमपि ॥ 2 ॥ सर्वस्मिन् जीवराशौ भावतो धर्मनिहितनिजचित्तः । सर्वं क्षमयित्वा खमामि सवस्स अहयंपि ॥ 3 ॥ " इत्यादि 'दुरालोइयदुष्प डिक्कंते य उस्सग्गे त्ति एवं खामित्ता आयरियमादी ततो दुरालोइयं वा होजा दुप्पडिकंतं वा होजा अणाभोगादिकारणेण ततो पुणोवि कयसामाइया चरित्तविसोहणत्थमेव काउस्सगं करेंतित्ति गाथार्थः ॥ 1522 ॥ 'एस चरित्रसग्गो' गाहा व्याख्या -- एस चरितसग्गोत्ति चरित्तातियारविसुद्धिनिमितोति भणियं होइ, अयं च पंचासुस्सासपरिमाणो ॥ 1523 ॥ ततो नमोक्कारेण पारेत्ता विशुद्धचरित्ता विशुद्धदेसयाणं दंसणविसुद्धिनिमित्तं नामुकित्तणं करेंति चरितं विसोहियमियाणिं दंसणं विसोहिज्जतित्तिकट्टु, तं पुण णामुक्कित्तणमेवं करंति, 'लोगस्सुज्जोय गरे' त्यादि, अयं चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठन्ति - सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गं वंदणवन्तियाए पूअणवत्तियाए सकारवत्तियाए सम्माणवत्तिर्र्य् बोहिला भवत्तियाए निरुवसग्गवत्तियाए सद्वाए मेहाए धीए धारणाए अणुप्पेहाए वहुमाणीए ठामि काउस्सग्गं ( सूत्र ) ॥ 1 क्षमे सर्वस्याहमपि ॥ 3 ॥ एवं क्षमयित्वाऽऽचार्यादीन् ततो दुरालोचितं वा भवेत् दुष्प्रतिक्रान्तं वा भवेत् अनाभोगादिकारणेन ततः पुनरपि कृतसामायिकाश्चारित्रविशोधनार्थमेव कायोत्सर्गं कुर्वन्ति । एष चारित्रोत्सर्ग इति चारित्रातिचारविशुद्धिनिमित्त इति भणितं भवति, अयं च पञ्चाशदुष्वासप रिमाणः, ततो नमस्कारेण पारविश्वा विशुद्धचारित्रा विशुद्धदेशकानां दर्शनशुद्धिनिमित्तं नामोत्कीर्त्तनं कुर्वन्ति, चारित्रं विशोधितमिदानीं दर्शनं विशुध्यस्वितिकृत्वा तत्पुनर्नामोकीर्तनमेवं kurvanti । For Private Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ 198 भावश्यकहारिभद्रीया अस्य व्याख्या-सर्वलोकेऽर्हचैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते-दृश्यते केवलज्ञानभास्वतेति लोकः-चतुदेशरज्ज्वात्मकः परिगृह्यते इति, उक्तं च-"धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ 1 ॥ " सर्वः खल्वस्तिर्यगूलभेदभिन्नः, सर्वश्चासौ लोकश्च 2 तस्मिन् सर्वलोके, त्रैलोक्ये इत्यर्थः, तथाहि-अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु सन्त्येवार्हचैत्यानि अङ्घलोके सौधर्मादिषु सन्त्येवार्हचैत्यानि, तत्राशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामहन्तीत्यर्हन्तः-तीर्थकरास्तेषां चैत्यानि-प्रतिमालक्षजानि अहंच्चै त्यानि, इयमत्र भावना-चित्तम्-अन्तःकरणं तस्य भावे कर्मणि वा वर्णदृढादिलक्षणे व्यजि कृते चैत्यं तत्राईतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादर्हचैत्यानि भण्यन्ते, तेषां किं ?-करोमीत्युत्तमपुरुषकवचननिर्देशनात्मा भ्युपगमं दर्शयति, किमित्याह-काय:-शरीरं तस्योत्सर्ग:-कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ट्या समासः कृतः, अर्हचैत्यानामिति प्रागुतं, तत् किमहे चैत्यानां कायोत्सर्ग करोति, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, ततोऽहं त्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम् , तत्र वन्दनम्-अभिवादनं प्रशस्तकापवाडमनःप्रवृत्तिरित्यर्थः, तत्प्रत्यय-तनिमित्त, तत्फलं मे कथं नाम कायोत्सर्गादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाएऽत्ति पूजनप्रत्ययं-पूजानिमित्तं,तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनं,तथा 'सकारवत्तियाएऽत्ति सत्कारप्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते ततस्तावेव कस्मान्न क्रियेते ?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, उक्त च-'दबत्थौ भावत्थाउ' इत्यादि, अतः श्रावकाः पूजनसरकारावपि कुर्यन्त्येव,साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधति,तथा सम्माणवत्तियाएऽत्ति सन्मानप्रत्ययं-सम्मान निमित्तं, तत्र स्तुत्यादिभिर्गुणोन्नतिकरणं सन्माना, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एव किंनिमित्तमित्यत आह-वोहिलाभवत्तियाए' वोधिलाभप्रत्ययं-बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्बोधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह 'निरुवसग्गवत्तियाए' निरुपसर्गप्रत्यय-निरुपसर्गनिमित्तं, निरुपसर्गो-मोक्षः, अयं च कायोत्सर्गःक्रियमाणोऽपि श्रद्धा(दि)विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-'सद्धाए मेहाए चिईए धारणाए अणुप्पेहाए , वद्धमाणीए गमि kAussagga'ti श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्ग न बलाभियोगादिना श्रद्धा-निजोऽभिलाषा, एवं मेधया-पटुत्वेन, नजडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसत. येति, एवं धृत्या-मन प्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अहंद्गुणाविष्करणरूपया न तच्छ्न्य तया, अनुप्रेक्षया-अर्हद्गुणानामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यते, श्रद्धया वर्धमानया एवं मेधयेत्यादि, एवं तिष्ठामि कायोत्सर्गम्, आह-उक्तमेव प्राकरोभि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति ?,उच्यते, 'वर्तमानसामीप्ये वर्तमानवद्वा (pA03-3-131)इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानी त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा ?, नेत्याह-'अन्नत्थूससिएणमित्यादि पूर्ववत् yAvadvosirAmi'tti, एयं च सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दसणविसुद्धीय तैत्ति, तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति, तओ नमोकारेण पारेत्ता सुयणाणपरिवुहिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोकारपुषयं थुइं पढंति, तंजहा पुक्खरघरदीवढे धायैसंडे य जंबुद्दीवे य । भरहेरवयविदेहे धम्माइगरे नमसामि ॥ 1 ॥ तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्त वंदे पप्फोडियमोहजालस्स ॥ 2 ॥ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदानवनरिंदगणचिअस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥ 3 ॥ सिद्धेभो! पयओ णमो जिणमए नंदी सया संजमे, देव्नाग्सुव्न्न्न्न्किन्न्न्न्र्ग्न्न्स्स्ब्भूअभाव्चिए। लोगो जत्थ पैटिओ जगमिणं तेलुकमच्चासुरं, धम्मो वडु सासओ विजयऊ धम्मुत्तरं बड्डौ ॥ 4 ॥ सुअस्स भगवओ करेमि काउस्सग्गं वंदण0 अन्नत्य (सूत्रम्) अस्य व्याख्या-पुष्कराणि-पद्मानि तैर्वर:-प्रधानः पुष्करवरः2श्चासौ द्वीपश्चेति समासः, तस्यार्ध मानुषोत्तराचलार्वाग्पनि तस्मिन्, तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्छोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिर्देशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि-'दुर्गतिप्रसृतान् जीयान् , यस्माद् धारयते त्त्ः। धत्ते चैतान शुभस्थाने, तस्माद् धर्म इति स्मृतः ॥ 1 ॥ स च द्विभेदःश्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादी करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुका, साम्प्रतं Page #208 -------------------------------------------------------------------------- ________________ __ 199 आवश्यकहारिभद्रीया श्रुतधर्मस्य प्रोच्यते-'तमतिमिरपडलविद्धंसणस्स सुरगणेऽत्यादि, तमः-अज्ञानं तदेव तिमिरं अथवा तमः-वद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमां-मर्यादां धारयतीति सीमाधरः, सीम्नि वा धारयतीति तस्येति,द्वितीयार्थे षष्ठी-तं वन्दे, तस्य वा यत् माहात्म्यं तद् बन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि-आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्धाधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह-जाईजरामरणेऽत्यादि, जातिः-उत्पत्तिः जरा-वयोहानिः मरणं-प्राणत्यागः शोकः-मानसो दुःख विशेषः, जातिश्च जराच मरणं च शोकधेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति-अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोकानुछानाजात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम्-आरोग्यं कल्यमणतीति कल्याण, कल्यं शब्दयतीत्यर्थः, पुष्कलं-सम्पूर्ण न च तदल्पं किं तु विशालं-विस्तीर्ण सुखं-प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहतिप्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन 'पास्य विशिष्टार्थप्रसाधकत्वमाह, कम्प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सार-सामर्थ्यमुपलभ्य-दृष्ट्वा विज्ञाय कुर्यात् प्रमाद सचेतननः? चारित्रधर्मे प्रमादः कर्तुं न युक्त इति हृदयम् , आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्षितस्येति किमर्थमिति ?, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कासकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः 'सिद्धे भोपयओनमो जिणमये इत्यादि, सिद्धे-प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं-यथाशक्त्योद्यतःप्रकर्षेण यतः, इत्थं परसाक्षिकं भू(कृत्वा पुनर्नमस्करोति-नमो जिनमते' अर्थाद विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क ?-संयमे-चारित्रे, यथोक्तं- पढम णाणं तओ दयेऽत्यादि, किंभूते संयमे ?-देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्तः अर्यन्त एव देवादिभिः, किंभूते जिनमते ?-लोक्यतेऽनेनेति लोकः-ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचित् मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह-त्रैलोक्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमित्थंभूता श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वत:-द्रव्यार्थादेशान्नित्यः, तथा चोक्तं-'द्रव्यार्थादेशात् इत्येषा द्वादशाङ्गी न कदाचिद nAsIdi'tyAdi, अन्ये पठन्ति-धर्मों वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत् , शाश्वतं वद्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं-चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोतं-"appuSaNANagaNe"tti, 'मुयस्स भगवओ करेमि काउरसग्गं वंदणवत्तियाए' इत्यादि प्रागवत्, यावद्वोसिरामि । एयं सुत्तं पढित्ता पणुवीसुस्सासमेव काउस्सग्गं करेमि, आह च-'सुयणाणस्स चउत्थोत्ति, तओ नमोकारेण पारिता विसुद्धचरणदसणसुयाइयारा मंगलनिमित्तं चरणदंसणसुयदेसगाणं सिद्धाणं थुई कट्ठति, भणियं च-सिद्धाण थुई यत्ति, सा चेयं स्तुतिः सिद्धाणं वुद्धाणं पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥1॥जो देवाणवि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअं सिरसा वंदे महावीरं ॥ 2 ॥ इक्कोऽवि नमुकारो जिणवरवसहस्स बद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥ 3 ॥ उजिंतसेलसिहरे दिक्खा नाणं निसीहिआ जस्स । तं धम्मचकवहिं अरिहनेमि नमसामि ॥ 4 ॥ चत्तारि अट्ठ दस दो य वंदिआ जिणवरा चउव्वीसं । परमनिटिअट्ठा सिद्धा सिद्धिं मम दिस्ण्तु॥5॥ (सूत्रं) . अस्य व्याख्या-सितं मातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह-बुद्धेभ्यः, तत्रावगताशेषाविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽपि स्वतीर्थोज्ज्वलनाय इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह-पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य च गताः पारगताः तेभ्यः, तेऽपि चानादिसिद्धैकजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह-'परम्परगतेभ्यः परम्परया एकेनाभिव्यतार्थादागमात् (कश्चित्) प्रवृत्तोऽन्येनाभिव्यक्तादर्थादन्योऽन्येनाप्यन्य इत्येवंभूतया गताः परंपरगतास्तेभ्यः, आह-प्रथमएव केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाचारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना आह-'लोकाग्रमुपगतेभ्यः' लोकाग्रम्-ईषत्माग्भाराख्यं तमुपगताः तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकायं यावद्गतिर्भवति !, भावे वा सर्वदैव कस्मान्न भवतीति !, अत्रोच्यते, पूर्वावेधवशाद् दण्डादिच Page #209 -------------------------------------------------------------------------- ________________ 200 भावश्यकहारिभद्रीया ऋभ्रमणवत् समयमेवैकमवसेयेति, नमः सर्वदा-सर्वकालं 'सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्व साध्यं सिद्ध येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुतिं कुर्वन्ति-'जो देवाणवि देवो जं देवा paMjalI'tyAdi, यो भगवान महावीरः देवानामपि-भवनवास्यादीनां देवः, पूज्यत्वात् , तथा चाह-यं देवाः प्राञ्जलयो नमस्यन्ति-विनयरचितकरपुटाः सन्तः प्रणमन्ति, तं 'देवदेवमहियं' देवदेवाः-शकादयः तैः महितं-पूजितं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे, तं के ?-'महावीर' 'ईर गतिप्रेरणयोऽरित्यस्य विपूर्वस्य विशेषेण ईरयति-कर्म गमयतियाति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः तं, इत्थं स्तुतिं कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति-'एक्कोऽवि नमोकारो जिणवरवसहस्सेऽत्यादि, एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरात्तारयति नरं वा नारी वा, इयमत्र भावना-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसायहेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् । एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति, न च तत्र नियमः, "कितिकम्म' पुणो संडंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसोवरियं कार्य पडिलेहित्ता आयरियस्स वंदणं kareMti'tti गाथार्थः ॥ 1523 ॥ आह-किंनिमित्तमिदं वन्दनकमिति ?, उच्यतेसुकयं आणत्तिं पिव लोगे काऊण सुकयकीकम्मं । वर्ल्डतिया थुईओ गुमथुइगहणे कए तिनि ॥ 1524 ॥ 'सुकयं आणत्तिपिव लोए kAUNaM'ti जहा रणो मणुस्सा आणत्तिगाए पेसिया पणाम काऊण गच्छंति, तं च काऊण पुणो पणामपुधगं निवेदेति, एवं साहुणोऽवि सामाइयगुरुवंदणपुवगं चरित्तादिविसोहि काऊण पुणो सुकयकिति गुरुणो निवेदंति-भगवं! कयं ते पेसणं आयविसोहिकारगति, वंदणं च काऊण पुणो उक्कुडुया आयरियाभिमुहा विणयरतियंजलिपुडा चिट्ठति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कढिति विणउत्ति, तओ थुई वटुंतियाओ कडेति तिण्णि, अहवा वटुंतिया थुइओ गुरुथुतिगहणे कए तिण्णित्ति गाथार्थः ॥ 1524 ॥ तओ पाउसियं करेंति, एवं ताव देवसिय करेंति, गतं देवसियं, राइयं इदाणिं, तत्थिमा विही, पढम चिय सामाइयं कहिऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता दसणविसुद्धीनिमित्तं ca3वीसत्थयं पढंति, पणवीसुस्सासमेत्तमेव काउस्सग्गं करेंति, एत्थवि नमोक्कारेण पारेत्ता सुयणाणविसद्धीनिमित्तं सुयणाणत्थर्य, , यथा राज्ञा मनुष्या आज्ञस्या प्रेषिताः प्रणामं कृत्वा गच्छन्ति, तच्च कृत्वा पुनः प्रणामपूर्वक निवेदयन्ति, एवं साधवोऽपि सामायिकगुरुवन्दनपूर्व चारित्रादिविशुद्धिं कृत्वा पुनः सुकृतकृतिकर्माणः सन्तो गुरुभ्यो निवेदयन्ति-भगवन् ! कृतं तव प्रेषणमात्मविशुद्धिकारकमिति, वन्दनं च कृत्वा पुनरुत्कटुका भाचार्याभिमुखा विनयरचिताअलिपुटास्तिष्ठन्ति यावदुरवः स्तुतिग्रहणं कुर्वन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुती स्तुतीः कथयन्ति विनय इति, ततः स्तुतीर्वधमानाः कथयन्ति तिस्रोऽथवा वर्धमानाः स्तुतयः । ततः प्रादोषिकं काळं कुर्वन्ति, एवं तावदेवसिकं कुर्वन्ति, गतं देवसिक, रात्रिकमिदानी, वत्रा विधिः-प्रथममेव सामायिकं कथयित्वा चारित्रविशुद्धिनिमित्तं पञ्चविंशत्युच्चासमानं कायोत्सर्ग कुर्वन्ति, सतो नमस्कारेण पारयित्वा दर्भनविशुदिनिमित चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्छ्वासमात्रमेव कायोत्सर्ग कुर्वन्ति, भत्रापि नमस्कारेण पारयित्वा श्रुतज्ञानविशुद्धिनिमित्तं श्रुतज्ञानस्तवं. कैडेति, काउस्सगं च तस्सुद्धिनिमित्तं करति, तत्थ य पाओसियथुइमादीयं अधिकयकाउस्सग्गपज्जतमैयारं चिंतेड, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयारं ण चिंतेति ?, उच्यते, निद्दामत्तो न सरै ऐआरं मा य घणं 'णोऽनं । कीअकरणदोसा वा गोसाई तिनि उस्सग्गा ॥ 1525 ॥ तो-निद्दाभिभूओ न सरै-न संभरै सुष्टु ऐयारं मा घट्टणं 'णोऽण्णं अंधयारे वंदंतयाणं, कितिअकरणदोसा वा, अंधयारे अदंसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोसे-पञ्चूसे आइए तिण्णि काउस्सग्गा भवन्ति, न पुण पाओसिए जहा एक्कोत्ति ॥ 1525 ॥ एत्थ पढमो चरित्ते दसणसुद्धीएं बीयओ होइ । सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं ॥ 1526 ॥ तइए निसाइयारं चिंतह चरमंमि किं तवं काहं । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥ 1527 ॥ अहमवि भे खामेमी तुम्भेहि समं अहं ca vNdaami|aayriysNtiyN नित्थारगा उ गुरुणो अ व्य्न्नाई॥1528॥ ततो चिंतिऊण ऐयारं नमोकारेण पारेत्ता सिद्धाण थुई काऊण पुषभणिएण विहिणा वंदित्ता आलोएति, तओ कर्षयन्ति, कायोत्सर्ग चतछुद्धिनिमित्तं कुर्वन्ति, तत्र च प्रादोषिकस्तुत्यादिकं अधिकृतकायोत्सर्गपर्यन्तमतिचारं चिन्तयन्ति । आह-किनिमिणमकायोत्सर्ग एवं रात्रिकातिचार न चिन्तयन्ति !,-निद्रामत्तः-निद्राभिभूतो न मरति सुष्ठतिचारं मा घट्टनमन्योऽन्यं वन्दमानानामन्धकारे कृतिकर्माकरणबोषा वा-अन्धकारेऽदर्शनात् मन्दश्रद्धा म वन्दन्ते, एतेन कारणेन प्रत्यूषे आदी त्रयः कायोस्सगा भवन्ति, न पुनः प्रादोषिके यथक इति, ततश्चिन्तयित्वातिचारा नमस्कारेण पारबिस्वा सिद्धाणमिति स्तुतिं कृत्वा पूर्वभणितेन विधिना वन्दिरवाऽऽलोचयन्ति, ततः . Page #210 -------------------------------------------------------------------------- ________________ 201 आवश्यकहारिभद्रीया सामाइयपुवयं पडिक्कमंति, तओ वंदणापुत्रयं खार्मेति, वंदणं काऊणं तओ सामाइयपुवर्यं काउस्सग्गं करेंति, तत्थ चिंतयंति - कम्मिय निउत्ता वयं गुरूहिं ?, तो तारिसयं तवं पवज्जामो जारिसेण तस्स हाणि न भवति, तओ चिंतेतिछम्मासखमणं करेमो ?, न सकेमो, एगदिवसेण ऊणं 1, तहवि न सकेमो, एवं जाव पंच मासा, तओ चत्तारि तओ तिन्नि तओ दोन्नि, ततो एक्कं ततो अद्धमासं चउत्थं आयंविलं एगठाणयं पुरिमहुं निधिगइयं, नमोकारसहियं वत्ति, उक्तं ca'carime किं तवं काऽति, चरिमे काउस्सग्गे छम्मासमेगूण ( दिणादि ) हाणी जाब पोरिसि नमो वा, एवं जं समत्था काउं तमसढभावा हिअए करेंति, पच्छा वंदित्ता गुरुसक्खयं पवजंति, सधे य नमोकारैत्तगा समगं उट्ठेति वोसिरावेनि निसीयंति य, एवं पोरिसिमादिसु विभासा, तओ तिण्णि थुई जहा पुत्रं, नवरमप्पसद्दगं देति जहा घरकोइलादी सत्ता उट्ठेति, तदेवे वदति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधिं संदिसावेति पडिलेहंति य, 1 सामायिकपूर्वकं प्रतिक्राभ्यन्ति, ततो वन्दनकपूर्वकं क्षमयन्ति, वन्दनं कृत्वा ततः सामायिकपूर्वकं कायोत्सर्गं कुर्वन्ति, तत्र चिन्तयन्ति कमी युक्ताश्च वयं गुरुभिः ततस्तादृशं तपः प्रपद्यामहे यादृशेन तस्य हानिनं भवति, ततश्चिन्तयन्ति षण्मासक्षपणं कुर्मः 1 न शक्नुमः, एकदिवसेनोनं ?, तथापि न शत्रुमः, एवं यावत् पञ्च मासाः, ततश्चतुरः, ततखीन् ततो द्वौ तत एकं ततोऽर्द्धमासं चतुर्थभक्तमाचामाम्लं एकस्थानकं पूर्वार्धं निर्विकृतिकं नमस्कारसहितं वेति, चरमे कायोत्सर्गे षण्मासा एकदिनादिहानिर्यावत् पौरुपी नमस्कारसहितं वा, एवं यत् समर्थाः कर्त्तुं तदशठभावा हृदि कुर्वन्ति, पश्चात् वन्दित्वा गुरुसाक्षिकं प्रतिपद्यन्ते, सर्वे च नमस्कारसहिते पारकाः समकमुत्तिष्ठन्ति व्युत्सृजन्ति निषीदन्ति च एवं पौरुष्यादिषु विभाषा, ततस्तिस्रः स्तुतीर्यथा पूर्व, नवरमरूपशब्दं ददति यथा गृहकोकिलाथाः सच्वा नोत्तिष्ठन्ति, ततो देवान् वन्दन्ते, ततो बहुवेलं संदिशन्ति, ततो रजोहरणं प्रतिलिखन्ति तत उपार्धे संदिशन्ति प्रतिलिखन्ति च ओ वसहिं पडिलेहिय कालं निवेदेति, अण्णे य भांति - थुइसमणंतरं कालं निवेएंति, एवं तु पडिकमणकालं तुति जहा पडिकमंताणं थुइअवसाणे चेव पडिलेहणवेला भवति, गयं राइयं, इयाणिं पाक्खियं, तत्थिमा विही - जाहे देवसियं पडिकंता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भांति इच्छामि खमासमणो ! उवट्ठिओमि अग्भितरपक्खियं खामेडं, पन्नरसहं दिवसाणं पन्नरसहं राई जं किंचि अपत्तियं परपत्तियं भन्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं (सूत्रं ) इदं च निगदसिद्धमेव, नवरमन्तरभाषा - आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह - ' अहमवि खामेमि' गाहा व्याख्या - अहमवि खामेमि तुभेत्ति 1 ततो वसतिं प्रतिलिख्य कालं निवेदयन्ति, अन्ये च भणन्ति-स्तुतिसमनन्तरं कालं निवेदयन्ति एवं तु प्रतिक्रमणकालं तोलयन्ति यथा प्रतिक्राम्यतां स्तुत्यवसान एव प्रतिलेखनावेला भवति । गतं रात्रिकं, इदानीं पाक्षिकं तत्रायं विधिः यदा दैवसिकं प्रतिक्रान्ता भवन्ति निर्वर्त्तितप्रतिक्रमणेन तदा गुरवो निषीदन्ति ततः साधवो वन्दित्वा भणन्ति । अहमपि क्षमयामि युष्मान् इति भणितं भवति, एवं जघन्येन त्रय उत्कृष्टतः सर्वे. भणियं होति, एवं जहण्णेणं तिण्णि उक्कोसेणं सबे खामिजंति, पच्छा गुरू उट्ठेऊणं जहाराइणियाए उद्धहिओ चेव खामेति, इयरेवि जहाराइणियाए सबेवि अत्रणउत्तमंगा भणंति - देवसियं पडिक्कतं पक्खियं खामेमो पण्णरसहं दिवसाणमित्यादि, एवं सेगाव जहाराइणियाए खामेति, पच्छा वंदित्ता भणति - देवसियं पडिक्कतं पक्खियं पडिक्कमावेह, तओ गुरू गुरुसंदिट्ठो वा पक्खियपडिक्कमणं कढति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुर्णेति, कड्डिए मुलुत्तरगुणे जं खंडित पायच्छित्तनिमित्तं तिष्णि ऊसाससयाणि काउस्सग्गं करेंति, बारसौज्जोय करेत्ति भणियं होति, पारिए उज्जोय करे थुई कहुंति, पच्छा उवविट्ठा मुहणंतगं पडिलेहित्ता वंदति पच्छा रायाण पूसमाणवा अतिक्कंते मंगलिज्जे कज्जे बहुमन्नंति, सत्तुपरकमेण अखंडियनियबलस्स सोभणो कालो गओ अण्णोऽवि एवं चेव उवडिओ, एवं पक्खियविणओवयारं खार्मेति बितियखामणासुत्तेणं, तच्चेदं 1 क्षाम्यन्ते, पश्चात् गुरुरुत्थाय यथाशत्रिकमूर्द्धस्थित एव क्षमयति, इतरेऽपि यथारात्रिकं सर्वेऽप्यवनतोत्तमाङ्गा भणन्ति देवसिकं प्रतिक्रान्तं पाक्षिकं क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यथारात्रिकं क्षमयन्ति, पश्चाद् वन्दित्वा भणन्ति - देवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, ततो गुरुगुरुसंदिष्टो वा पाक्षिकप्रतिक्रमणं कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शृण्वन्ति, कथिते मूलोत्तरगुणेषु यत् खण्डितं तस्य प्रायश्चित्तनिमित्तं श्रीण्युच्छ्वासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारिते उद्योतकरे स्तुतिं कथयन्ति, पश्चादुपविष्टा मुखानन्तकं प्रति बन्दन्ते, पश्चात् राजानं पुष्पमाणवा अतिक्रान्ते माङ्गलिके कार्ये बहुमन्यन्ते - शत्रुपराक्रमणेनाखण्डित निजबलस्य शोभनः कालो गतः एवमेवाम्योऽपि प्रस्थितः, एवं पाक्षिकविनयोपचारं क्षमयन्ति द्वितीयक्षामणासूत्रेण, Page #211 -------------------------------------------------------------------------- ________________ 202 आवश्यकहारिभद्रीया इच्छामि खमासमणो ! पियं च मे जं मे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुचयाणं सायरियौवज्झायाणं णाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं मे दिवसो पोसहो पक्खो वतिक्कत, अण्णो य भे कल्लाणेणं पज्जुवडिओ सिरसा मणसा मत्थएण वंदामि (सूत्रम् ) निगदसिद्धं, आयरिआ भांति - साहूहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुं - कामा भणन्ति इच्छामि खमासमणो ! पुवि चेहयाई वंदित्ता नमसित्ता तुझं पायसूले विहरमाणेणं जे केइ बहुदेवसिया साहुणो दिट्ठा सम (मा)NA वा वसमाणा वा गामाणुगामं दुहज्ज माणा वा, राइणिया संपुच्छंति ओमराइणिया वंदति अज्जा वंदति अज्जियाओ वंदति सावया वंदति सावियाओ वंदति अहंपि निस्सलोनिकसाओ ( तिकट्ट) सिरसा मणसा मत्थएण वंदामि ॥ अहमवि वंदादेमि चेहयाई (सूत्रम् ) निगदसिद्धं, नवरं समणो- वुडवासी वसमाणो णवविगप्पविहारी, बुढवासी जंघालपरिहीणो णत्र विभागे खेत्तं काऊण विहरति, नवविगप्पविहारी पुण ऊवद्धे अट्ठ मासा मासकप्पेण विहरति, एए अड विगप्पा, वासावासं एगंमि चेव ठाणे 1 आचार्या भणन्ति-साधुभिः समं यदेतत् भणितमिति, ततश्चैत्यवन्दनं साधुवन्दनं च निवेदवितुकामा भणन्ति-नवरं श्रमणो वृद्धावासः वैश्रमणो (वसन्) - नवविकल्पविहारः, वृद्धावासः परिक्षीणजङ्घाबलो नव विभागान् क्षेत्रं कृत्वा विहरति, नवकल्पविहारः पुनः स्तुवद्वेष्ट मासान् मासकल्पेन विहरति, एतेऽष्ट विकल्पाः वर्षावास मेकस्मिन् स्थाने. ह्त्ति, एस णवत्रिगप्पो, अत्राचार्यो भणति - मत्थपण वंदामि तओ अपगं गुरूणं निवेदंति चउत्थखामणासुत्तेणं, तच्चेदं अर्हपि तेसिंति, अण्णे भांति - अहमवि वंदावेमित्ति, इच्छामि खमासमणो ! उवद्विओमि तुम्भण्हं संतियं अहा कप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायच्छणं वा (स्यहरणं वा ) अक्खरं वा पयं वा गाहं वा सिलोगं वा (सिलोगनं वा ) अहं वा हेउं वा पसिणं बागरणं वा हिं (सम्म) चियत्तेण दिण्णं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडं (सूत्रम् ) निगदसिद्धं, आयरिआ भांति - 'आयरियसंतियं' ति य अहंकारवज्जणत्थं, किं ममात्रेति, तओ जं विणइया तमसट्ठि बहु मन्नति पंचमखामणासुत्तेण, तच्चेदं-- इच्छामि खमासमणो ! कथाइं च मे कितिकम्माई आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उबगहिओ सारिओ वारिओ चोइओ पडिचोइओ अभुडिओऽहं तुग्भण्हं तवतेयसिरीए इमाओ चातुरंतसंसारकंताराओ साहट्टु नित्थरिस्सामित्तिकद्दु सिरसा मणसा मत्थएण वन्दाभि ( सूत्र ) निगदसिद्धं, संगहिओ - णाणादीहिं सारिओ-हिए पवत्तिओ वारिओ अहियाओ नित्रत्तिओ चोइओ-खलणाए पडिचोइओ 1 करोति, एप नवमो विकल्पः मस्तकेन वन्देऽहमपि तेषामिति, अन्ये भणन्ति - अहमपि वन्दयामीति, तत आत्मानं गुरुभ्यो निवेदयन्ति चतुर्थक्षामणासूत्रेण, आचार्या भणन्ति आचार्यसत्कमिति चाहङ्कारवर्जनार्थं, ततो यत् विनायितास्तामनुशास्तिं बहु मन्यन्ते पञ्चमक्षामणासूत्रेण, संगृहीतः - ज्ञानादिभिः सारितः - हिते प्रवर्त्तित: वारितोऽहितात् निवर्त्तित: चोदितः स्खलनायां प्रतिचोदितः पुणो 2 अवत्थं उवडिउत्ति, पच्छा आयरिओ भणइ - 'nitthAragapAraga'tti नित्थारगपारगा होहन्ति, गुरुणोत्ति, एयाई वयणाइति वक्कसेसमयं गाथार्थः ॥ 1529 ॥ एवं सेसाणवि साहूणं खामणावंदणं करेंति, अह वियालो वाघाओवा ताहे सतह पंच तिन्हं वा, पच्छा देवसियं पडिक्कमंति, केइ भणति - सामण्णेणं, अन्ने भणंति - खामणाइयं, अण्णे वरतुरसग्गाइयं, सेज्जदेवयाए य उस्सग्गं करेंति, पडिक्कंताणं गुरूसु वंदिएसु वहुमाणीओ तिण्णि थुइओ आयरिया भणति, इमेवि अंजलिम लियग्गहत्था समत्तीए नमोक्कारं करेंति, पच्छा सेसगावि भणंति, तद्दिवसं नवि सुत्तपोरिसी नवि अत्थपोरुसी थुईओ भणति जस्स जत्तियाओ एंति, एसा पक्खियपडिक्कमणविही मूलटीकाकारेण भणिया, अण्णे पुण आयरणानुसारेण भणति - देवसिए पडिक्कते खामिए य तओ पढमं गुरू चेव उट्ठित्ता पक्खियं खामेंति जहाराइणियाए, तओ उवविसंति, एवं सेसगावि जहाराइणिया खामेत्ता उवविसंति, पच्छा वंदित्ता भणंति - देवसियं पडिक्कतं पक्खियं 1 पुनः पुनरवस्थामुपस्थापितः, पश्चादाचार्या भणन्ति - निस्तारकपारगा भवतेति, गुरुणामिति एतानि वचनानीति वाक्यशेषः । एवं शेषाणामपि साधूनां क्षामणावन्दनकं कुर्वन्ति, अथ विकालो व्याघातो वा तदा सप्तानां पञ्चानां त्रयाणां वा, पश्चाद्देवसिकं प्रतिक्राम्यन्ति, केचित् भगन्ति - सामान्येन, अन्ये भवन्तिक्षामणादिकं, अन्ये चारित्रोत्सर्गादिकं शय्यादेवतायाश्चोत्सर्गं कुर्वन्ति, प्रतिक्राम्यत्सु गुरुषु वन्दितेषु (च) वर्धमानास्तिस्रः स्तुतीर्गुरवो भणन्ति, इमेऽपि अलिमुकुलतामहस्ताः समाप्तौ नमस्कारं कुर्वन्ति, पश्चाच्छेषा अपि भणन्ति, तद्दिवसे नैव नैवापीरुपी स्तुतीभंगांन्त येम यावाघाताः एप पाक्षि कप्रतिक्रमणविधिर्मूलटीकाकारेण भणितः अन्ये पुनः आचरणानुसारेण भणन्ति देवसिके प्रतिक्रान्ते क्षामिते च ततः प्रथमं गुरुरेवो न्याय पाक्षिकं क्षभयन्ति यथारात्रिकं तत उपविशन्ति, एवं शेषा अपि यथारात्रिकं क्षमयित्योपविशन्ति, पश्चाद्वन्दित्वा भणन्ति दैवसिकं प्रतिक्रान्तं पाक्षिकं Page #212 -------------------------------------------------------------------------- ________________ 203 आवश्यकहारिभद्रीया पडिकमावेह, इत्यादि पूर्ववत्, एवं चाउमासियंपि, नवरं काउस्सग्गे पंचुस्साससयाणि, एवं संवच्छरियपि नवरं काउस्सग्गो असहस्सं उस्सासाणं, चाउमासियसंवच्छरिएसु सबेवि मूलगुणउत्तरगुणाणं आलोयणं दाउं पडिक्कमति, खेतदेवयाए उस्सग्गं करें पुण चाउंमासिगे सिज्जदेवयाएवि उस्सग्गं करेंति, पभाए य आवस्सए कए पंचकल्लाणगं गिण्हंति, पुवगहिए य अभिग्गहे निवेदेति, अभिग्रहा जै संमं णाणुपालिया तो कुइयकक्कराइयस्स उस्सगं करेंति, पणोऽवि अण्णे गिण्हंति, निरभिग्गहाण न वट्ट अच्छिउ~, संवच्छरिए य आवस्सए कए पाओसिए पज्जोसवणा कप्पो कडिजति, सो पुण पुविं च अणागयं पंचरत्तं कहिजइ य, एसा सामायारित्ति, एनामेव कालतः उपसंहरन्नाह भाष्यकार:चाउम्मासियवरिसे आलोअण नियमसोहु दायव्वा । गहणं अभिग्गहाण य पुत्र्वगहिए निवेएउण्॥232॥(मा) चाउम्मासियवरिसे उस्सग्गो वित्तदेवयाए उ |प्क्खिय् सिन्जसुरीए करिति चउमासिए वेगे ॥ 233 ॥ (bhA0) गाथाद्वयं गतार्थ । अधुना नियतकायोत्सर्गप्रतिपादनायाह 1 प्रतिकामयत, एवं चातुर्मासिकमपि, परं कायोत्सर्गे पञ्चोच्छासशतानि, एवं सांवत्सरिकमपि नवरं कायोत्सर्गोऽष्टसहस्रमुच्छ्वासानां । चातुर्मासिकसांवरसरिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचना दवा प्रतिकाम्यन्ति, क्षेत्रदेवताया उत्सर्ग कुर्वन्ति, केचित् पुनश्चातुर्मासिके शय्यादेवताया अपि कायोरसर्ग कुर्वन्ति, प्रभाते चावश्यके कृते पञ्चकल्याणकं गृह्णन्ति, पूर्वगृहीतांश्चाभिग्रहान् निवेदयन्ति, अभिग्रहा यदि पुनः सम्यग् नानुपालितास्तदा कूजितक रायिततयोत्सर्ग कुर्वन्ति, पुनरपि अन्यान् गृहन्ति, निरभिग्रहर्न वर्तते स्थातुं, सांवरसरिके चावश्यके कृते प्रदोषे पर्युपणाकल्पः कथ्यते, स पुनः पूर्वमेवानागते पञ्चराने कथ्यते च, एषा सामाचारीति । / देसिय राइय पक्खिय चउमासे या तहेव वरिसे y। एएसु हुंति नियया उस्सग्गा अनिअया सेसा ॥ 1529 ॥ साय सयं gosa'ddhaM तिन्नेव सया हवंति परग्वंमि । पंच य चाउम्मासे असहस्सं च वारिसए ॥ 1530 ॥ चत्तारि दो दुवालस वीसं चत्ताय हुंति उज्जोआ। देसिय राइय पक्खिय चाउम्मासे अ वरिसे य ॥ 1531 ॥ पणवीसमद्धतेरस सिलोग पन्नतरि च बोडव्वा । सयमेगं पणवीसं बे बावन्ना य वा निगदसिद्धाः, नवरं शेषा-गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छासमानं pratipAdyannAha'sAya'tti सायं-प्रदोषः तत्र शतमुच्छासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक्, 'गोसद्धति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेष प्रकटार्थमिति गाथार्थः ॥ 1530 ॥ उच्छ्रासमानं चोपरिष्टाद् वक्ष्यामः 'पायसमा उस्सासा' इत्यादिना । साम्प्रतं दैवसिकादिपूद्योतकरमानमभिधित्सुराह-'चत्तारित्तिगाहा भावितार्था ॥ 1531 ॥ अधुना श्लोकमानमुपदर्शयन्नाह-'पपावीसेऽतिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छ्रासैः श्लोकः परिगृह्यते ॥ 1532 ॥ इत्युक्ता नियतकायोत्सर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवक्तव्यतावसरः, तत्रेयं गाथागमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानैसंतारे , इरियावहियापडिक्कमणं ॥ 1533 ॥ भत्ते पाणे सयणासणे य अरिहंतसमणसिजासु । उच्चारे पासवणे पणवीसं हुंति उस्सासा ॥ 234 ॥ द्वारम् (bhA0) नियआलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि पणवीसं हंति ऊर ति ऊसासा ॥ 1 ॥ (50) उद्देससमुद्देसे सत्तावीसं अणुन्नवणियाए । अट्टेव य ऊसासा पट्ठवण पडिक्कमणमाई ॥ 1534 ॥ जुजै अकालपढियाइएसु दुहु अ पडिच्छियाईसु । समणुन्नसमुद्देसे काउस्सग्गरस करणं तु ॥ 1535 ॥ जं पुण उद्दिसमाणा अणैक्रतावि कुणह उस्स्र्ग्ण्। एस अकओवि दोसो परिधिप्पड किं मुहा भंते!? ॥ 1536 ॥ पावुग्घाई कीरै उस्सग्गो मंगलंति उद्देसो । अणुवहियमंगलाणं मा हुन्ज कहिंचि णे विग्धं ॥ 1537 ॥ पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं हविजाहि ॥ 1538 ॥ नावा(e) उत्तरि वहमाई तह नई च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा ॥ 1 ॥ (प्र.) गमणं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो काय्बो॥1533॥त्था चामुमेवावयवं विवृण्वन्नाह भाष्यकार:-भत्ते पाणे सयणासणे' गाहा, भत्तपाणनिमित्तमन्नगामादिगया जै न ताव वेलेति ता ईरियावहियं पडिक्कमिऊण अच्छंति । आगयावि पुणोऽवि पडिक्कमंति, एवं सयणासणनिमित्तंपि, सयण-संथारगो वसही वा, आसणं-पीढगादि, 'अरहंतसमणसेजासुत्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेजंमि-साहुवसतिमित्यर्थः, 'उच्चारपासवणेऽत्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्थमेत्तं गया गमनं भिक्षादिनिमित्तमन्यमामादौ भागमनं तत एवात्रपिथिकी प्रतिक्रम्य पञ्चविंशत्युच्छ्वासः कायोत्सर्गः कर्तव्यः, भक्तपान निमित्तमन्यप्रामादिगता यदि तावन्न वेलेति तदेर्यापथिकी प्रतिक्रम्य तिष्ठन्ति, आगता अपि पुनरपि प्रतिक्राम्यन्ति, एवं शयनासननिमित्तमपि, शयनं संस्तारको वसतिर्वा, आसनं पीठादि 'अर्हच्छ्रमणशय्यास्विति चैत्यगृहं गताः प्रतिक्रम्य तिष्ठन्ति, एवं श्रमणशय्यास्विति साधुवसतौ 'uccAraprazravaNa'iti उच्चारं व्युत्सृज्य प्रश्रवणं च यद्यपि हस्तमात्रं गता Page #213 -------------------------------------------------------------------------- ________________ 204 आवश्यकहारिभद्रीया हर्स आगया पडकमंति, अह मत्तए वोसिरियं होज ताहे जो तं परिठवेति सो पडिक्कमति, सठाणेसु पुग जै हत्थ - सयं नियत्तस्स बाहिं तो पडिक्कमंति, अह अंतो न पडिक्कमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति ऊसासन्ति गाथार्थः 'विहारेति विहारं व्याचिख्यासुराह - 'निययालयाउ गमणं' गाहा [ गाथा ]स्न्यकर्त्तृकी सोपयोगा च निगदसिद्धा च । 'सुत्ते वत्ति सूत्रद्वारं व्याचिख्यासुराह - 'उद्देसस मुद्देसे' गाहा व्याख्या - सुत्तस्स उद्देसे समुद्देसे य जो कीरै तत्थ सत्तावीसमुस्सासा भवति, अणुण्णवणवाए य, एत्थ जै असढो सयं चेव पारेइ, अह सढो हे आयरिया अट्ठे ऊसासा, 'पडवणपडिक्कमणमाई' पडविओ कज्जनिमित्तं जै खलै अद्रुस्सास उस्सगं करिय वितियवारं जति तो सोलस्सुस्सासं, ततियवारं जै तो न गच्छति, अण्णो पडविज्जति, अवस्सकज्जे वा देवे वंदिय पुरओ साहू ठवेत्ता अण्णेण समं गच्छति, कालपडिक्कमणेवि अट्ठउस्सासा, आदिसहाओ कालगिण्हण पडवणे य गच्छइ, 1 स्तदाऽभ्यागताः प्रतिक्राम्यन्ति, अथ मात्रके व्युत्सृष्टं भवेत् तदा यस्तं परिष्ठापयेत् स प्रतिक्राम्येत्, स्वस्थानात् पुनर्यदि हस्तशत निर्वृत्तादहिस्तदा प्रतिक्राम्यन्ति, अथान्तर्न प्रतिक्राम्यन्ति, एतेषु स्थानेषु कायोत्सर्गपरिमाणं पञ्चविंशतिरुच्छ्रासा इति । सूत्रस्योद्देशे समुद्देशे च यः कायोत्सर्गः क्रियते सत्र विंशतिरुच्छ्रासा भवन्ति, अनुज्ञायां च अत्र यद्यशठः स्वयमेव पारयति अथ शठस्तदाऽऽचार्या अष्टैवोच्छ्वासान् प्रस्थापनप्रतिक्रमणादौ प्रस्थापितः कार्यनिमित्तं यदि स्खलति अष्टोच्छ्वासमुत्सर्गं कृत्या गच्छति, द्वितीयवारं यदि तदा पोडशोच्छ्रासं तृतीयवारं यदि तदा न गच्छति, अन्यः प्रस्थाप्यते, अवश्यकार्ये या देवान् वन्दित्वा पुरतः साधून् स्थापयित्वाऽम्येन समं गच्छति, कालप्रतिक्रमणेऽप्यष्टच्छ्रासाः, आदिशब्दात् कालग्रहणे प्रस्थापने च गोयरचरियाए सुयखंधपरियट्टणे अट्ठ चेव, केसिंचि परियहणे पंचवीस, तथा चाह - 'सुयसंधपरियहणं मंगलथं (उज्जोय ) काउस्सगं काऊण कीरैऽत्ति गाथार्थः ॥ 1534 ॥ अत्राह चोदकः - 'जुजै अकालपढियाइ' गाथा, युज्यते - संगच्छते घटते अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्ठु च प्रतीच्छितादि - दुष्टविधिना प्रतीच्छितं आदिशब्दात् श्रुतहीलनादिपरिग्रहः, 'समणुण्णसमुद्दे से ऽत्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाधार्थः ॥ 1535 ॥ यत् पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अप निर्विषयत्वादपराधमप्राप्ता अपि 'कुणह उस्सग्गंति कुरुत कायोत्सर्ग एषः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते किं मुधा भदन्त !, न चेत् परिगृह्य (ते) न कर्त्तव्यः तर्ह्यद्देश कायोत्सर्ग इति गाथाभिप्रायः । 1536 ॥ अत्राहाचार्यः - 'पावुग्घाई कीरै' गाहा निगदसिद्धा । / 1537 ॥ 'सुमिणदंसणे rAu'tti द्वारं व्याख्यानयन्नाह - 'पाणवहमुसावाए' गाहा, सुमिमि पाण मुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अणूर्ण उस्सासाणं भविज्जाहि, मेहुणे दिद्विविपरियासियाए सयं इत्थीविष्परियासयाए अट्ठसयति । उक्तं च- "दिट्ठीविष्परियासे सय मेहुन्नंमि थीविपरियासे । ववहारेणढसयं अनभिस्संगस्स साहुस्स ॥ 1 ॥ " गाथार्थः ॥ 1538 ॥ 'णावाण tisaMtAra'tti द्वारत्रयं व्याचिख्यासुराह - 'नावाए उत्तरि वहगाई' गाहा, गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा, इदानीमुच्छ्रासमानप्रतिपादनायाह 1 गोचरचर्यायां श्रुतस्कन्धपरावर्तनेऽष्टैव, केषाञ्चित् परावर्त्तने पञ्चविंशतिः, श्रुतस्कन्धपरार्त्तनं मङ्गलार्थं कायोत्सर्गं कृत्वा क्रियते । 2 स्वमे प्राणवधमृषा- वादादतमैथुन परिग्रहेष्वासेवितेषु सत्सु शतमेकमनूनमुच्वासानां भवेत्, मैथुने दृष्टिविपर्यासे शतं स्त्रीविपर्यासेऽष्टशतमिति. पायसमा ऊसासा कालप्रमाणेण हुंति नायत्र्वा । एयं कालपमाणं उस्सग्गेणं तु नायवं । / 1539 ॥ 'पायसमा उस्सासा काल' गाहा व्याख्या नवरं पादः - श्लोकपादः ॥ 1539 ॥ व्याख्याता गमनेत्यादिद्वारगाथा. अधुनाऽऽद्य द्वारगाथागत मशठद्वारं व्याख्यायते, इह विज्ञानवता शाठ्यरहितेनात्महितमितिकृत्वा स्वबलापेक्षया का त्सर्गः कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः, तथा चाः भाष्यकारः - जो खलु तीसैवरिसोत्तरिवरिसेण पारणाइसमो । विसमे व कूडवाही निश्विन्नाणे हु से जड्डे ॥ 235 ॥ (bhA0 ) समभूमेवि ऐभरो उज्जाणे किमुअ कूडवाहिस्स ? / ऐभारणं भज्जइ तुत्तयघाएहि अ मरालो ॥ 236 ॥ (bhA0 ) एमेव बलसमग्गो न कुणै मायाइ सम्ममुस्संग्गं । मायावडिअं कम्मं पावै उस्सग्गकेसं च ॥ 1 ॥ ( pra0 ) मायाए उस्सग्गं सेसं च तवं अकुत्र्वओ सहुणो । को अन्नो अणुहोही सकम्मसेसं अणिजरियं । / 1540 ॥ निक्कूडं सविसेसं वयाणुरूवं वलाणुरूवं च । खाणुव्व उद्घदेहो काउस्सगं तु ठाइजा ॥ 1541 ॥ व्याख्या - यः कश्चित् साधुः, खलुशब्दो विशेषणार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षे - णान्येन वृद्धेन साधुना पारणाइसमो - कायोत्सर्गप्रारम्भपरिसमाप्त्या तुल्य इत्यर्थः । विषम इव - उकादाविव कूटवाही बलीवर्ष इव निर्विज्ञान एवासौ 'जडे' जडुः, स्वहितपरिज्ञानशून्यत्वात्, तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षयफलत्वादिति गाथार्थः ॥ 235 ॥ अधुना दृष्टान्तमेव विवृण्वन्नाह - 'समभूमेवि ऐभरो' गाहा व्याख्या - समभूमावपि अतिभरविषमवाहित्वात् 'उज्जाणे किमुत कूडवाहिस्स' ऊर्द्ध यानमस्मिन्नित्युद्यानम् - उदकं तस्मिन्नुद्याने किमुत ?, सुत Page #214 -------------------------------------------------------------------------- ________________ 205 आवश्यकहारिभद्रीया रामित्यर्थः, कस्य ?-कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयमित्याह-'अतिभारेणं भजति तुत्तयघाएहि य मरालो' त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो मरालो-गलिरिति गाथार्थः ॥ 236 ॥ साम्प्रतं दार्टान्तिकयोजनां कुर्वन्नाह-'एमेव बलसमग्गोऽगाहा व्याख्या-इयमन्य. कर्तृकी सोपयोगा च व्याख्यायते, 'emeva'marAlabalIvardavat वलसमग्रः सन्(यो)न करोति मायया करणेन सम्यक्-साम आनुरूपं कायोत्सर्ग स मूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्राप्नोति, तथाहिनिर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः ॥ अधुना मायावतो दोषानुपदर्शयन्नाह-मायाए ussagga'gAhA, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'sahiSNoH'samarthasya कश्च तस्मादन्योऽनुभविष्यति ?, किं-स्वकर्म विशेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्राप्त्योत्कृष्टकर्मापेक्षयेति, उक्तं.ca"sattaNDaM पगडीणं अभितरओ उ कोडीकोडीए । काऊण सागराणं जै लहै चउण्हमण्णयरं ॥ 1 ॥ " अन्ये paThanti'emevaya ussagaM'ti, न चायमतिशोभनः पाठ इति गाथार्थ्ः॥1540॥ यतश्चैवमतः-'निकूडं सविसेसंगाहा, 'niSkUTa'mityazaThaM 'savizeSa'miti समबलादन्यस्मात् सकाशात् , न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवोद्धदेहो निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत् , तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठत(ठेत्) इति गाथार्थः ॥ 1541 ॥ इदानीं वयो वलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्ते 1 सप्ताना प्रकृतीनामभ्यन्तरे तु कोटीकोव्याः । कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत ( तर्हि लभते ) ॥ ॥ तरुणो बलवं तरुणो अदुब्वलो थेरओ ब्ल्स्मिद्धो। थेरो अबलो चउसुवि भंगेसु जहावलं ठाई ॥ 1542 ॥ तरुणो बलवान् 1 तरुणश्च दुर्बलः 2 स्थविरो बलसमृद्धः 3 स्थविरो दुर्बलः 4 चतुर्ध्वपि भङ्गकेषु यथावलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यबलवतापि स्थातव्यम् , उत्तरत्रासमाधानग्लानादावधिकरणसम्भवादिति गाथार्थ्ः॥ 1542 ॥ गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथापयलायै पडिपुच्छइ कंटययवियारपासवणधम्मे । नियडी गेलन्नं वा करेइ कूडं हवै एयं ॥ 1543 ॥ ___ कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थ वा, कण्टकं अपनयति, "viyAra'tti पुरीपोत्सर्गाय गच्छति, 'पासवणेऽत्ति कायिकां व्युत्सृजति, 'धम्मेऽत्ति धर्म कथयति, 'निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ 1543 ॥ गतं शठद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथापुव्वं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेति । ठायंति सविसेसं तरुणा उ अनूणविरिया उ ॥ 1544 ॥ चौरंगुल मुहपत्ती उज्जए डब्बहत्थ रयहरणं । वोसहचत्तदेहो काउस्सग्गं करिज्जाहि ॥ 1545 ॥ घोडग लयाइ खंभे कुड्डे माले asavari bahu niyle|lNbuttr थण उद्धी संजय खलि[णे य] वायसकविहे ॥ 1546 ॥ सीसुकंपिय सूई अंगुलिभमुहा य वारुणी पेहा । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई ॥ 1547 ॥ _ 'पुव्वं ठंति य गुरुणो' गाहा प्रकटार्था ॥ 1544 ॥ 'cauraMgula'tti चत्तारि अंगुलाणि पायाण अंतरं करेयवं, मुहपोत्तिं 'उजुएत्ति दाहिणहत्थेण मुहपोत्तिया घेत्तवा, डब्बहत्थे रयहरणं कायवं, एतेण विहिणा 'वोसहचत्तदेहोऽत्ति पूर्ववत्, काउस्सग्गं करिजाहित्ति गाथार्थः ॥ 1545 ॥ गतं विधिद्वारम् , अधुना दोषावसरः, तत्रेदं गाथाद्वयं-'घोडगेऽत्यादि आसुव विसमपायं गायं ठावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे लयव खरपवणसंगेणं ॥ 1 ॥ खंभे वा कुड्डे वा अवठभिय ठाइ काउसग्गं तुमाले य उत्तमंग अवठंभिय ठाइ उस्सगं ॥ 2 ॥ सबरी वसणविरहिया करेहि सागारियं जह ठवेइ । ठाऊण गुज्झदेसं करेहि तो कुणै उस्सग्गं ॥ 3 ॥ अवणामिउत्तमंगो काउस्सग्गं जहा कुलवहुन्व । नियलियओविव चलणे वित्थारिय अहव मेल्विउण्॥4॥काऊन्न् चोलपट्टन अविधीए नाभिमंडलस्सुवरि । हिट्ठा य जाणुमित्तं चिट्ठई लंबुत्तरुस्सग्गं ॥ 5 ॥ उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दसाइरक्खणट्ठा । अहवा अन्नाणदोसेणं ॥ 6 ॥ मेलित्तु पण्डियाओ चलणे वित्थारिऊण बाहिरओ । ठाउस्सगं एसो बाहिरौद्धी मुन्नेय्व्वो॥7॥अण्गुद्धे मेलविउ विस्थारिय पण्हियाओ बाहिं तु|त्थाउस्स्ग्ग्ण् एसो भणिओ अभित्रुद्धिति॥8॥क्प्प्ण् वा पट्ट वा पाइणि संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ काउण्॥9॥ भामेइ तहा दिहि चलचित्तो वायसुव्व उस्सग्गे । छप्पहआण भएणं कुणई अ पट्ट कविटुं व ॥ 10 ॥ सीस पंकपमाणो जक्खाइट्ठव्व कुणै उस्सग्गं । मूयव्व हुमहुअंतो तहेव छिज्जंतमाईसु ॥ 11 ॥ अंगुलिभमुहाओवि य चालंतो तय कुणै उस्सग्गं । आलावगगणणट्ठा संठवणत्थं च जोगाणं ॥ 12 ॥ काउस्सम्गमि ठिओ सुरा जह बुडबुडेइ अव्वत्तं । अणुपेहंतो तह वानरुव्व चालेइ ओढउडे ॥ 13 ॥ एए काउस्सग कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपडिकुट्ठत्तिकाऊणं ॥ 14 ॥ 'नाभीकरयलकुप्पर उस्सारे पारियमि thui'tti नियुक्तिगाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपर विध्य Page #215 -------------------------------------------------------------------------- ________________ 206 आवश्यकहारिभद्रीया तरसंग्रहपरं च तत्र 'नाभित्ति नाभीओ हेट्ठो चोलपट्टो कायब्रो, करयलेत्ति सामण्णेणं हेट्ठा पलंबकरयले ऽजाव कोप्परे ऽत्ति - सोडविय कोपरेहिं धरेयो, एवंभूतेन कायोत्सर्गः कार्यः, उत्सारिए य - काउस्सग्गे पारिए नमोकारेण अवसाणे धुई दायधेति गाथार्थः । 1547 ॥ गतं प्रासङ्गिकं साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोपर हितोऽपि यस्यायं कायोत्सर्गे यथोक्तफलो भवति तमुपदर्शयन्नाह--- वासीचंदकप्पो जो मरणे जीविए य समसण्णो । देहे य अपडिबद्धो काउस्सग्गो वह तस्स ॥ / 1548 ॥ तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवै सुद्धो ॥ / 1549 ॥ इहलोगंमि सुभद्दा राया ur3अओद सिट्टिभजा य । सोदासखग्गथंभण सिद्धी सग्गो य परलोए । / 1550 / / 'वासी चंदनकरपो' गाहा व्याख्या - वासीचन्दनकल्पः - / उपकार्यपकारिणोर्मध्यस्थः । उक्तं च- " जो चंदणेण बाहु आलिंपइ वासिणा व तच्छेइ । संयुगै जो व निंदै महरिसिणो तत्थ समभावा ॥ 1 ॥ " अनेन परं प्रति माध्यस्थ्यमुक्तं भवति, तथा मरणे - प्राणत्यागलक्षणे जीविते व प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्ञः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च शरीरे चाप्रतिवद्धः चशब्दादुपकरणादौ च कायो 1 नाभितोऽधस्तात् चोलपट्टकः कर्त्तव्यः करतलेति सामान्येन श्रधस्तात् प्रलम्बकरतलः यावत् कूराभ्यां सोऽपि च कराभ्यां धारयितव्यः, बारितेच कायोत्सर्ग पारिते नमस्कारेणावसाने स्तुतिर्दातव्या । 2 यचन्दनेन बाहुमालिम्पति वास्या वा तक्षयति । संस्तौति यो वा निन्दति महर्षयस्तत्र समभावाः ॥ 1 ॥ त्सर्गो यथोक्तफलो भवति तस्येति गाथार्थः ॥ 1548 ॥ तथा - 'तिविहाणुवसग्गाणं गाहा, त्रिविधानां-त्रिप्रकाराणां 'दिव्यानां - व्यन्तरादिकृतानां मानुषाणां - म्लेच्छादिकृतानां तैरश्वानां सिंहादिकृतानां सम्यक् - मध्यस्थभावेन अतिसहनायां सत्यां कायोत्सर्गो भवति शुद्धः - अविपरीत इत्यर्थः । ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति गाथार्थः ॥ 1549 ॥ द्वारं । साम्प्रतं फलद्वारमभिधीयते तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकारः - 'इहलोगंमि' गाहा व्याख्या - इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं - कथं ?, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिणदत्तो सेट्ठी संजयसओ, तस्स सुभद्दा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सो तं असाहंमियाणं न देइ, तत्रनियसट्टेर्ण चंपाओ वाणिज्जागरण दिट्ठा, तीए रूवलोभेण कवडसडओ जाओ, धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णी, आयरियाणं आलोएइ, तेहिवि अणुसासिओ, जिणदत्तेण से भावं नाऊण धूया दिण्णा, वित्तो विवाहो, चिरकालस्सव सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तवण्णियसड्डिगाओ तं खिंसंति, तओ जुयगं घरं कथं, 1 वसन्तपुरं नगरं, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतश्राद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी उदारशरीरा श्राविका च स तान लाधार्मिकाय न ददाति तच्चनिकश्राद्धेन चम्पातो वाणिज्यागतेन दृष्टा, तस्या रूपलोभेन कपटश्राद्धो जातः, धर्मं शृणोति, जिनसाधून् पूजयति, अन्यदा भावः समुत्पन्नः, आचार्याणां कथयति, तैरप्यनुशिष्टः, जिनदत्तेन तस्य भावं ज्ञात्वा दुहिता दत्ता, वृत्तो विवाहः, कियचिरेण कालेन सोऽपि तां गृहीत्वा चम्पां गतः, ननन्दश्वश्वादिकास्तश्ञ्चनिक श्रायस्तां निन्दन्ति, ततः पृथग्गृदं कृतं, तत्थाणेगे समणा समणीओ य पाउग्गनिमित्तमागच्छति, तबणिगसड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति, भत्तारो पत्तियैत्ति, अण्णया कोई वण्णरूवाइगुणगणनिफणो तरुणभिक्खू पाउग्गनिमित्तं गयो, तस्स वाउ अच्छिमि कणगं पवि, सुभद्दाए तं जीहाए लिहिऊण अवणीयं, तस्स निलाडे तिलओ संकतो, तेणवि वक्खित्तचित्तेण ण जाणिओ, सो नीसरति ताव तच्चणिगसड्डिगाहिं अथक्कागयस्स भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थर मियसंकंतं भजाए संगत तिलगंति, तेणवि चिंतियं किमिदमेवंपि होज्जा ?, अहवा बलवंतो विसया अणेगभवन्भत्थगा य किन्न होइत्ति ?, मंदहो जाओ, सुभद्दाए कहवि विदिओ एस वृत्तंतो, चिंतियं च णाए- पावयणीओ एस उड्डाहो कहं फेडिङ (डेमि ) त्ति, पत्रयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासंनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीए - किं ते पियं करेमित्ति, तीए भणियं-उड्डाहं फेडेहि, देवयाए भणियं - फेडेमि, पञ्चसे इमाए नयरीए 1 तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति, तच्चनिक श्राद्ध्यो भणन्ति - एषा संयतेषु दृढं रक्तेति, भर्त्ता तस्या न प्रत्येतीति, अन्यदा कोऽपि वर्णरूपादिगुणगणयुक्तस्तरुणभिक्षुः प्रायोग्य निमित्तं गतः, तस्य च वायूद्भुतं रजोऽक्षिण प्रविष्टं, सुभद्रया तजिह्वयोल्लिख्यापनीतं, तस्य ललाटे तिलकः संक्रान्तः, तेनापि व्याक्षिप्तचितेन न ज्ञातः, स निस्सरति तावत्तश्चनिक श्राद्धीभिरकाण्डागताय भर्त्रे स दर्शितः, पश्येदं विश्वस्तरमण संक्रान्तं भार्यायाः संगतं तिलकमिति, तेनापि चिन्तितं - किमिदमेवमपि भवेत् ? अथवा बलवन्तो विषया अनेकभवाम्यस्तकाचेति किं न भवतीति मन्दनेओ जातः सु वृतान्तः, चिन्तितं चानया - प्रावचनिक एष उड्डाः कथं स्फेटयामीति ?, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता, यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणितं च तथा-किं ते प्रियं करोमीति, तथा भणितं-उड्डाहं स्फेटय, देवतया भणितं स्फेटयामि प्रत्यूषेऽस्या नगर्या Page #216 -------------------------------------------------------------------------- ________________ 207 भावश्यकहारिभद्रीया दाराणिधभेमि,तो आलग्गे(अहण्णे)मु नागरेसु आगासस्था भणिस्सामि-जाए परपुरिसो मणेणाविन चिंतिओं सा इस्थिया चालणीए पाणियं छोदणं गंतूणं तिण्णि वारे छटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासि सेसनागरिएहिं बाहि पच्छा जाएजासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, एवं ताव पहलोइयं काउस्सग्गफलं, अग्ने भर्णति-वाणारसीए सुभद्दाए काउरसग्गोकओ, एलगच्छप्पत्ती भान्निय्वा|राया 'उदिओ. दएऽत्ति, उदितोदयस्स रण्णो भजा(धम्म) लाभागयं णिवरोहियस्स उवसग्गए व समणजायं, कहाणगं जहा नमोकारे । 'सेहि भजा यति चपाए सुदंसणो सेहिपुत्तो, सोसावगो अहमिचाउद्दसीसु चञ्चरे उवासगपडिम बीप पत्थिजमाणो णिच्छइ, अण्णया पोसहकाओ देवपडिमत्ति वत्थे चेडीए वेदिउं अंतेउर अतिणीओ, देवीए निन्छ घेविकए नेच्छइ, पौहाए कोलाहलो कओ, रण्णा वझो आणतो, निजमाणे भज्जाए से मित्सवतीए सावियाप सुख, द्वाराणि स्थगिष्यामि, सतोऽतिमापशेषु मागरेषु आकाशस्था भणियामि-यया परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुरक क्षित्वा गत्वा ग्रीन् वाराम् छपश्यति उद्घाटानि भविष्यन्ति, ततस्वं परीक्ष्य शेषनागरैः सह पहिः पश्चाचायाः, तत उतूघाटयिष्यसि, ततः स्फेटिष्यस्युडाहा प्रशंसा प्राप्स्यसि, तथैव कृतं, प्रशंसा प्राप्ता, एतत्तापदैहलौकिकं कायोत्सर्गफलं, अम्बे भनम्ति-वाराणस्या सुभद्रया कायोत्सर्गः कृतः, एकाक्षोत्पत्ति पितम्या । राजा दितोदव इति, उदितोववस्य राज्ञः भार्या धर्मलाभागतं मन्तःपुरवं प्रमणमुपसर्गयति कथानकं यथा नमस्कारे । श्रेष्ठिभार्या चेति चम्पार्या सुवर्शनः श्रेमिपुत्रा, समावकोऽष्टमीचतुर्दश्योनावरे पालकमतिमा प्रतिपचते,स महादेन्या प्रार्यमानो नेच्छति, सम्पदाप्रसटकायो देवप्रतिमे नि चेव्या वर्वेयित्वा ममतापुरमानीता, देश्या निर्बन्धे कृतेऽपि नेच्छति, पहिल्या कोलाहलाता, हा वध्य माज्ञप्ता, मीयमानो भाया तस्स मित्रवत्या भाविकया श्रुतः, इन्त् सञ्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सवि अखंडाणि कीरंतुत्ति खंधे असी वाहितो, सञ्चाणजक्खण परफदाम कतो.मनोरना पडतो. तामित्तवतीए पारियं तथा 'sodAsa'tisodAsorAyA. जहानमोझारे. 'खग्गभणे ति कोइ विराहियसामण्णो खग्गो समुप्पण्णो, पट्टाए मारेति साहू, पहाविया, तेण दिवा आगओ, इयरवि काउस्सग्गेण ठिया, न पहवै, पच्छा तं दखूण उवसंतो । एतदैहिक फलं, 'सिद्धी सग्गो य परलोएऽसिद्धिः-मोक्षः स्वर्गो-देवलोका चशब्दात् चक्रवर्तित्वादि च परलोके फलमिति गाथार्थः ॥ 1550 ॥ आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्नकर्मक्षयान्मोक्षः' इति वचनात् , स कथं कायोत्सर्गफलमिति !, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारणस्यैव विवक्षितत्वात् , कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं 1, यत आह भाष्यकार:जह करगओ निकितै दारू इंतो पुन्नोविव्न्य्च्ण्तो। इअ कंतंति सुविहिया काउस्सग्गेण क्म्माई॥237॥(भा0) काउस्सग्गे जह सुट्टियस्स भजति अंगमंगाई । इय मिदंति सुविहिया अट्टविहं कम्मसंघायं ॥ 1551 ॥ अन्नं इमं सरीरं अन्नो जीवृत्ति eva kybuddhii। दुक्खपरिकिलेसकरं छिंद ममत्तं स्रीराओ॥1552॥ जावैया किर दुक्खा संसारे जे मए समणुभूया । इत्तो दुब्विसहतरा नरएसु अणोवमा दुक्खा ॥ 1553 ॥ सत्वाणयक्षस्य माश्रवणाय (मसपना) कायोत्सर्गे स्थिता, सुदर्शनसावट सगा भवानिवति स्कन्धेऽसिः प्रहतः, सत्याणयक्षेण पुष्पदामीकतः, मुक्तो राशा पूजितः, तदा मित्रवत्या पारितः । सौदासेति सौदासो राजा, पथा नमस्कारे, सम्मममिति, कबिहिराइमामण्यः सः समुत्पाः, वर्तन्या मारपति साधुन्, साधनः प्रधाविताः, तेन हा मागतः, इतरेऽपि कायोत्सर्गेण खिता, न प्रभवति । पचात्तटोपशान्ता, तम्हा उ निम्ममेणं मुणिणा उपलबसुत्तसारणं । काउस्सग्गो उग्गो कम्मखयहाय काययो । 1554 ॥ काउस्सग्गनिजुती समत्ता (प्रन्याय 2539) व्याख्या-यथा 'करगतोऽत्ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु-काठ, किं कुर्वन् ?-आगच्छन् पुनश्च ब्रजन्नित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि-ज्ञानावरणादीनि, tathA'nyatrApyuktaM"saMvareNa भवे गुत्तो, गुत्तीए स्ण्ज्मुत्त्मे। संजमाओ तवो होड, तवाओ होइ निजरा ॥1॥निज्राएऽसुभ्ण् कम्म, खिजई kmsosyaa|aavssg(gnn)juttss,kaaussggoviseso ||"ityaadi,अय्ण् गाथार्थ्ः॥237॥ अत्राह-किमिदमिरथमित्यत आह-काउस्सग्गेऽगाहा व्याख्या कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति' विदारयन्ति मुनिवरा:-साधवः अष्टविध-अष्टप्रकारं कर्मसात-ज्ञानावरणीयादिलक्षणमिति गाथार्थ्ः॥1551॥आहेय्दि कायोत्सर्गे मुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च दृष्टापकारत्वादेवालमनेनेति ?, अत्रोच्यते, सौम्य ! मैवं-'अन्नं इम' गाहा व्याख्या+अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलो. पभोका य इदं त्यजत्येव, एवं कृतबुद्धिःसन् दुःखपरिक्लेशकर छिन्द्धि ममत्वं शरीरात्, किंच-यधनेनाप्यसारेण कश्चिदर्थः सम्पद्यते पारलौकिकस्ततः सुतरां यतः कार्य इति गाथार्थवा1552शाकिं चैवं विभावनीयम्-'जावैयाऽगाहा व्याख्या-याव संवरेण भयेनुसो गुह्या संयमोत्तमो भवेत् । संयमात्तपो भवति तपसो भवति निर्जरा निर्जरयाऽधर्म कर्म क्षीयते क्रमशः सदा । भावस्यकेन युक्तस्य कायोत्सर्गे vishesstH|||| Jain Education Interational Page #217 -------------------------------------------------------------------------- ________________ 203 Avazyaka हारिभद्रीया त्यकृतजनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे - तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मयाऽनुभूतानि ततः - तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु - सीमन्तकादिषु अनुपमानि - उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः ॥ 1553 ॥ यतश्चैवं 'तम्हा' गाथा, तस्मात् तु निर्ममेन - ममत्वरहितेन मुनिना - साधुना, किंभूतेन ! - उपलब्धसूत्रसारण - विज्ञातसूत्र परमार्थेनेत्यर्थः, किं ?- कायोत्सर्गः--उक्तस्वरूपः उग्रः - शुभाध्यवसायप्रबलः कर्मक्षयार्थे नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः ॥ 1554 ॥ रिस्नुगमः, नयाः पूर्ववत् ॥ शिष्यहितायां कायोत्सर्गाध्ययनं समाप्तम् । कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु ॥ 1 ॥ ॥ इत्याचार्य श्रीहरिभद्रकृतायां शिष्यहिताख्यायामावश्यकवृत्तौ कायोत्सर्गाध्ययनं समाप्तं ॥ ॥ अथ प्रत्याख्यानाध्ययनं ॥ सर्वरि स्तुदेन्त्ययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य वायमभिसम्बन्धः - अनन्तराध्ययने स्खलनविशेषतोऽपराधत्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः प्रायश्चित्तभेषजेनापराधत्रणचिकित्सोता, इह तु गुणधारणा प्रतिपाद्यते भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति/ तदत्र निरूप्यते, आर् । कायोत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपातकर्मक्षयः प्रतिपादितः) यथोक्तं- 'जह करगओ नियंतई' त्यादि, 'काउस्सग्गे जह सुट्टियस्से' स्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयर्ज फलं प्रतिपाद्यते, वक्ष्यते च-हलोहपपरलोय दुषिह फल होइ पञ्चखाणस्स । इहलोए धम्मिलादी दामण्णगमाइ परलोए ॥ 1 ॥ पञ्चकखाणमिर्ण सेविऊण भाषेण जिणवरुद्दि । पत्ता अनंतजीवा सासयसोक्खं लहुं मोक्खं ॥ 2 ॥ इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवेऽर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुकं, अस्य च वितथा सेवन मैहिकामुष्मिका पायपरिजिहीणा गुरोर्निवेदनीयं तच वन्दनपूर्वकमित्यतस्तनिरूपितं निवेद्य च भूयः शुभेष्वेष स्थानेषु प्रतीपं क्रमणमासेनीयमिति तदपि निरूपितं तथाऽप्यशुद्धस्य सतोऽपराधत्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्त भेषजेनानन्तराभ्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपचं वक्तव्यानि, तंत्र नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार: पञ्चक्खाणं पच्चक्खाओ पचक्खेयं च आणुपुब्बीए । परिसा कहणविही या फलं च आईह छन्भेया । / 1555 / / अस्या व्याख्या- 'ख्या प्रकथने' इत्यस्य प्रत्याङ्पूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायते - निषिध्यतेसिअ मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं " कृत्यल्युटो बहुल" मिति ( pA0 3-3-12 ) वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, तथा प्रत्याख्यातीति प्रत्याख्याता - गुरुर्विनेयश्च तथा प्रत्याख्यायत इति प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थ, आनुपूर्व्या - परिपाठ्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः कथनीयमिति तथा कथन विधिश्व-कथनप्रकारश्च वक्तव्यः तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते षड् भेदा इति गाथासमासार्थः । व्यासार्थं तु यथावसरं भाष्यकार एव वक्ष्यति, तत्राद्यावयवव्यासार्थप्रतिपिपादयिषयाह नामंठवणादविए ऐच्छ पडिसेहमेव भावे य । एए खलु छन्भेया पञ्चक्खाणंमि नायव्वा ॥ 238 ॥ ( bhA0 ) दव्वनिमित्तं दव्वे दव्वभूओ व तत्थ रायसुआ । ऐच्छापचक्खाणं बंभणसमणान (a) इच्छत्ति ॥ 239 ॥ ( bhA0 ) अमुर्ग दिउ मज्झं नत्थि ममं तं तु होइ पडिसेहो । सेसपयाण य गाहा पञ्चक्खाणस्स भावंमि ॥ 240 ॥ ( bhA0 ) तं दुहिं सुनो सुयं दुहा पुव्वमेव नोपुव्वं । पुव्वसुय नवमपुच्वं नोपुव्वसुर्य इमं चैव ॥ 249 ॥ ( bhA0 ) नोसुअपचक्खाणं मूलगुणे चैव उत्तरगुणे य । मूले सव्वं देसं इत्तरियं आवकहियं च ॥ 242 ॥ ( bhA0 ) Page #218 -------------------------------------------------------------------------- ________________ 209 आवश्यकहारिभद्रीया मूलगुणावि यदुविहासमणाणं चेव सावयाणं च । ते पुण विभजमाणा पंचविहाहुंति नायव्वा ॥1॥(प्र्.) पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । समणाणं मुलगुणा तिविहंतिविहेण नायव्वा ॥ 243 ॥ (bhA0) व्याख्या-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविएऽत्ति द्रव्यप्रत्याख्यानं, 'अदिच्छत्ति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं 'पडिसेहेऽत्ति प्रतिषेधप्रत्याख्यान एवं भावेऽत्ति एवं भावप्रत्याख्यानं च, एए खलु छन्भेया पच्चक्खाणंमिनायवत्तिगाथादलं निगदसिद्धमयं गाथास्मुदायार्थ्ः। अवयवार्थ तु यथावसरं वक्ष्यामः, तत्र नामस्थापने गतार्थे ॥238॥अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह-दवनिमित्तं गाथाशकलम्, अस्य व्याख्या द्रष्यनिमित्तं प्रत्याख्यानं व्स्त्रादिद्र्व्यार्थ्मित्य्र्थ्ः। यथा केषाञ्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यव. स्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यद्रव्येष्विति, क्षुण्णश्चायं मार्गः, 'तत्थ rAyasuya'tti अत्रकथानकं-एगस्स रणो धूया अण्णस्स रण्णो दिण्णा, सो य मओ, ताहे सा पिउणा आणिया, धम्म पुत्त! करेहि त्ति भणिया, सा पासंडीणं दाणं देति, अण्णया कत्तिओ धम्ममासोत्ति मंस न खामित्ति पञ्चक्खायं, तत्थ पारणए अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीयाणि, ताहे एकस्य राशो दुहिताऽन्य राज्ञे दत्ता, स च मृतः, तदा सा पित्रानीता, धर्म पुत्रिके ! कुर्विति भणिता, सा पाषण्डिभ्यो दानं ददाति, मन्यवा कार्तिको धर्ममास इति मांस न खादामीति प्रत्याख्यातं, तंत्र पारणकेऽनेकाः शतसहस्राः (पशवो) मांसार्थमुपनीताः, तदा भत्तं दिजति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंसं नेच्छंति, सा य रायधूया भणइ-किं तुझं न ताव कत्तियमासो पूरी, ते भणति जावजीवाए कत्तिउत्ति, किंवा कह वा, ताहे ते धम्मकहं कहेंति, मंसदोसे य परिकहति, पच्छा संबुद्धा पवतिया, एवं तीसे दवपञ्चक्खाणं, पच्छा भावपञ्चक्खाणं जातं, अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथार्द्ध, अदित्साप्रत्याख्याने ऽबंभणसमणा अदिच्छत्ति हे ब्राह्मण हे श्रमण अदित्सेति-न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितं, ततश्चादित्सव वस्तुतः प्रतिमेधात्मिकेति प्रत्याख्यानमिति गाथार्थः ॥ 239 ॥ अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदंगाथाशकलमाह-'अमुगंदिजौ मज्झंगाहा व्याख्या-अमुकं घृतादिदीयतां मह्यं, इतरस्त्वाह-नास्ति मे तदिति, न तु दातुं नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं 2 / / 240 ॥ इदानीं भावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथार्द्ध 'सेसपयाण य गाहा पञ्चक्खाणस्स भावंमि' शेषपदानामागमनोआगमादीनां साक्षादिहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्यशेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गाथु प्रतिष्टालिप्सयोग्रन्थे चेति धातुवचनात् , 'भावंमिति द्वारपरामर्शः, भावप्रत्याख्यान इति । तदेतद्दर्शयन्नाह-'तं दुविहं sutaNosuya'gAhA, 'tad'bhAvapratyAkhyAnaM द्विविध-द्विप्रकारं 'सुत्॥ . भक्तं दीयते, तत्र साधवोऽदूरे व्यतिव्रजन्तो निमश्रिताः, तैर्भक्तं गृहीतं, मांसं नेच्छन्ति, सा च राजदुहिता भणसि-किं युष्माकं न तावत् कार्तिकमासः पूर्णः ?, ते भणन्ति-यावजीवं कार्तिक इति, किं वा कथं वा?, तदा ते धर्मकथा कथयन्ति, मांसदोषांश्च परिकथयंति, पश्चात् संबुद्धा प्रनजिता, एवं तस्या द्रव्यप्रत्याख्यानं पश्चादू भावप्रत्याख्यानं जातं nosuta'tti श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च 'सुयं दुहा पुवमेव नोपुवं' श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्वश्रुतप्रत्याख्यानं च, 'पुषसुय नवमपुर्व' पूर्वश्रुतप्रत्याख्यानं नवमं पूर्व, 'नोपुबसुयं इमं चेव' नोपूर्वश्रुतप्रत्याख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यचातुरप्रत्याख्यानमहामत्याख्यानादि पूर्वबाह्यमिति गाथार्थः ॥ 241 ॥ अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाह-'नोसुयपच्चक्खाणं' गाहा 'णोसुयपञ्चक्खाणंति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानं, 'मूलगुणे चैव उत्तरगुणे य' मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणाः 2 त एव पाणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्तते, उत्तरभूता गुणाः 2/त एवाशुद्धपिण्डनिवृत्तिरूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानं, 'सबं desa'ti मूलगुणप्रत्याख्यानं द्विधा-सर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलगुणप्रत्याख्यानं पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं पञ्चाणुव्रतानि, इदं चोपलक्षणं वर्तते यत उत्तरगुणप्रत्याख्यानमपि द्विधैव-सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणपत्याख्यानं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याद्युपरिष्टाद्, वक्ष्यामः, देशोत्तरगुणप्रत्याख्यानं सप्तविध-त्रीणि गुणवतानि चत्वारि शिक्षाप्रतानि, एतान्यप्यूचं वक्ष्यामः, पुनरुत्तरगुणप्रत्याख्यानमोघतो द्विविध-'इत्तरियमावकहियं च तत्रत्वरं-साधूनां किञ्चिदभिग्रहादिः श्रावकाणां तु चत्वारि शिक्षावतानि, याव कथिकं तु नियन्त्रितं, यत् कान्तारदुर्भिक्षादिष्वपि न भज्यते, श्रावकाणां तु त्रीणि गुणव्रतानीति गाथार्थ ॥ 242 ॥ साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यानमुपदशेयन्नाह-'पाणिवहमुसावाए' गाहा, प्राणा-इन्द्रि 2 Page #219 -------------------------------------------------------------------------- ________________ 210 भावश्यकहारिभद्रीया यादयः, तथा चोक्तम्-"पञ्चेन्द्रियाणि त्रिविधं बलं च, uchaasnishvaasmthaanydaayuH| प्राणा दशैते भगवद्भिक्ता, एषां वियोगीकरणं तु हिंसा ॥ 1 ॥ " तेषां वधः प्राणवधो [न] जीववधस्तस्मिन् , मृषा वदनं मृपावादस्तस्मिन् , असदभिधान इत्यर्थः, 'adatta'ti उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, 'mehuNa'tti मैथुने अब्रह्मसेवने यदुक्तं भवति, 'परिग्गहे ceva'tti परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां साधूनां मुलगुणाः त्रिविधत्रिविधेन योगत्रयकरणत्रयेण नेतव्याःअनुसरणीयाः, इयमत्र भावना-श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'tividha'nti न करेति न कारवेइ 3 करतंपि अण्णं णाणुजाणेति, 'तिविहंति मणेणं वायाए काएणं, एवमन्यत्रापि योजनीयमिति गाथार्थः ॥ 243 ॥ इत्थं तावदुपदर्शितं सर्वमूलगुणप्रत्याख्यानं, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौघतः प्रतिपिपादयिषुराहसावयधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिया गिहिणोवि सुहाईपावंति ॥ 1556 ॥ साभिग्गहाय निरभिग्गहा य ओहेण सावया दुविहा। ते पुण विभजमाणा अट्टविहा हुंति नायव्वा ॥ 1557 ॥ दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ 1558 ॥ एगविहं दुविहेणं इविक्कविहेण छट्टओ होइ । उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ॥ 1559 ॥ पणयचौकंच तिगंदगंच एगंच गिण्हर व्याई। अहवाऽवि उत्तरगणे अहवाऽपि na giTTaI kiNci||11 निस्संकियनिकंखिय निव्वितिगिच्छा अमूढदिट्ठीय । वीरवयणमि एए बत्तीसं सावया भणिया ॥ 1561 ॥ __ व्याख्या-तत्राभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावक इति, उक्तं च-"यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥ 1 ॥ " श्रावकाणां धर्मः2 तस्य विधिस्तं वक्ष्ये-अभिधास्ये, किंभूतं ?-धीरपुरुषप्रज्ञप्तं' महासत्त्वमहाबुद्धितीर्थकरगणधरप्ररूपितमित्यर्थः, यं चरित्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः ॥ 1556 ॥ तत्र+साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहाः-प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्त्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वक देशमूलगुणोत्तरगुणेषु सर्वेष्वेकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता-अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओघेन-सामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विविधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इति गाथार्थ्ः॥1557॥ तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाह-'दुविहतिविहेण' गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-'द्विविध मिति कृतकारितं 'त्रिविधेनेति मनसावाचा कायेनेति, एतदुक्तं भवति-स्थूलप्राणातिपातं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात् , तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद्, इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रजिताप्रबजितयोरभेदापत्तेरिति भावना, अत्राह-ननु भगवत्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मान्नोक्तं नियुक्तिकारेणेति ?, उच्यते, तस्य विशेषविषयत्वात् , तथाहि-किल यः प्रवित्रजिषुरेव प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किञ्चिद् वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूलप्राणातिपातादिकं चेत्यादि, न तु सकलसावधव्यापारविरमणमधिकृत्येति, ननु च नियुक्तिकारेण स्थूलप्राणातिपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, 'वीरवयणमि एए बत्तीसं सावया भणिया' इति वचनादन्यथा पुनरधिकाः स्युरिति ?, अत्रोच्यते, सत्यमेतत् , किंतु बाहुल्यपक्षमेवाङ्गीकृत्य तियुक्तिकारेणाभ्यधायि, यत् पुनः कचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्टु समाचार्यनुपाति तन्नोक्तं, बाहुल्येन तु द्विविधं त्रिविधेनेत्यादिभिरेव षभिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'दुविहं तिविहेण वितियओ hoti'tti 'द्विविध' मिति स्थूलप्राणातिपातं न करोति न कारयति 'द्विविधेनेति मनसा वाचा, पद्वा मनसा कायेन, यद्वा वाचा कायेन, इह च प्रधानोपसर्जनभावविवक्षया भावार्थोऽवसेयः,, तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरन्नेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोतीति, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्तीति भावना, एवं शेषविकल्या अपि भावनीया इति, 'दुविहं egaviheNaM'ti द्विविधमेकविधेन, 'एक्कविहं चेव तिविहेणं ति एकविधं चैव त्रिविधेनेति गाथार्थः ॥ 1558 ॥ 'एगविहं दुविहेणं ति एकविधं द्विविधेन 'एकेक्कविहेण छ?o होइ' एकविधमेकविधेन षष्ठो भवति भेदः, 'उत्तरगुण सत्तमओऽत्ति प्रतिपन्नोत्तरगु Page #220 -------------------------------------------------------------------------- ________________ 211 आवश्यक हारिभद्रीया H सप्तमः, इह च सम्पूर्णा सम्पूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ चेत्र अट्टमओऽत्ति अविरतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः ॥ 1559 ॥ इत्थमेते अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिंशद्भवन्ति कथमित्यत आह-' paNaga'tti पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित्, तत्रोक्तलक्षणाः षड् मेदा भवन्ति, 'चक्कं ca'tti तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, 'tiga'nti एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, 'दुगं ca'tti इत्थमव्रतद्वयं गृह्णाति, तत्रापि षडेव, 'एक्कं va'tti तथाऽन्य एकमेवाणुत्रतं गृह्णाति, तत्रापि षडेव, 'गिव्हर vayAI'ti इत्थमनेकधा गृह्णाति व्रतानि विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्च षट्कास्त्रिंशद् भवन्ति, प्रतिपन्नोत्तरगुणेन सहैकत्रिंशत्, तथा चाह - ' अहवावि (य) उत्तरगुणेऽत्ति अथवोत्तरगुणान् - गुणत्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्श निना सह द्वात्रिंशद् भवन्ति, तथा चाह - ' अहवावि न गिण्हती kiMci'tti अथवा न गृह्ण तानप्युत्तरगुणानिति, केवलं सम्यग्दृष्टिरेवेति गाथार्थः ॥ 1560 ॥ इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्त्तते तथा चाह-'निस्संकियनिक्कं खिय' गाहा, शङ्कादिस्वरूपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्यामः 'वीरवचने' महावीरंवर्द्धमान स्वामिप्रवचने 'एते' अनन्तरोक्ता द्वात्रिंशदुपासकाः - श्रावका भणिताः - उक्ता इति गाथार्थः ॥ 1561 ॥ एते चैव बत्तीसतिविहा करणतियजोगतियकालतिएणं विसेसेज्जमाणा सीयालं समणोवासगसयं भवति, कहं ?, पाणाइवायं न करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातं न करेइ कारणं 3, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवार्य न करेति मणेणं कारण य, अथवा पाणातिपातं न करेति वायाए कारण य 6, अथवा पाणातिपातं न करेति मणेणं वायाए कारण य', एते सत्त भंगा करणेणं, एवं कारवणेणवि एए चैव सत्त भंगा 14, एवं अणुमोयणेणवि सत भंगा 21, अहह्वा न करेइ न कारवेइ मणसा 1 अहवा न करेइ न कारवेइ वचसा, 2 अहवान करेइ न कारवेइ कारण 3 अहवा न करेइ न कारबेइ मणसा वयसा 5 अहवा न करेइ न कारवेइ मणसा कायेणं 5 अहवा न करेइ न कारवेइ वयसा कायसा 6 अहवा न करेइ न कारवेइ मणसा वयसा कायसा 7, एते करणकारावणेहिं सत्त भंगा 7 एवं करणाणुमोयणेहिवि सत. भंगा 7, एवं कारावणाणुमोयणेहिवि सत्त भंगा, एवं करणकारावणाणुमोयणेहिवि सत्त भंगा 7, एवेते सन्त सतगाणं गूणपणासं विगप्पा भवन्ति, एत्थ इमो पगूणपन्नासैमो विगप्पो - पाणातिवायं न करेइ न कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेणं वायाए कारणंति, एस अंतिमविगप्पो पडिमापडिवन्नस्स समणोवासगस्स तिविहंतिविहेणं भवतीति, एवं ताव अतीतकाले पडिक्कमंतस्स एगूणपण्णा भवन्ति, एवं पडुपण्णेवि काले संवरेंतस्स एगूणपण्णा भवन्ति, एवं अणागएव काले पञ्चकखायंतस्स एगूणपन्नासा भवन्ति, एवमेता एगूणपण्णासा सिण्णि सीयालं सावयसयं भवति सीयालं भंगसयं जस्स विसोहीएं होति उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ ॥ 1 ॥ एवं पुण पंचहिं अणुबए हिं गुणियं सचसयाणि पंचतीसाणि सावयाणं भवन्ति, सीयालं भंगसयं गिहिपच्चकखाणमेयपरिमाणं । जोगत्तियकरणत्तियकालतिएणं गुणेय ॥ 2 ॥ सीयालं मंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चक्खाणे कुसलो सेसा अकुसला य ॥ 3 ॥ सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं मावेयव्वं पयतेणं ॥ 4 ॥ तिन्नि तिया तिन्नि दुया तिन्निक्किका य हुंति जोगेसुं । तिदुइक्कं तिदुकं तिदुगं चैव करणारं ॥ 5 ॥ पढमे लब्भइ एगो सेसेसु पएस तिय तिय तियंति । दो नव तिय दो नवगा तिगुणिय सीयाल भंग- - सयं ॥ 6 ॥ अहवा अणुब्वए चैव पडुच एकगादिसंजोगदुवारेण पभूयतरा भेदा निदंसिज्जंति, तत्रेयमेकादिसंयोगपरिमाणप्रदर्शनपसन्यकर्तृकी गाथा ॥ 1 पंचमणुवयाणं इकगदुगतिगचउक्कपणएहिं । पंचगद सदसपणहक्कगे व संजोग कायव्वा ॥ 1 ॥ एती वक्खाणं- पंचहमणुबयाणं पुबभणियाणं 'एक्कगदुगतिगचउक्कपणएहिं चिंतिज्जमाणाणं 'पंचगदसदसपणगएकगो य संजोग णाअस्त्' एकेण चिंतिजमाणाणं पंच संजोगा, कहं ?, पंचसु घरएसु एगेण पंचेव भवन्ति, दुगेण चिंतिज्जमाणाणं दस चेव, कहं ?, पढमबीयघरेण एक्को 1 पढमततियघरेण 2 पढमचउत्थघरेण 3 पढमपंचमघरेण 4 बितियततियघरेण 5 बीच उत्थघरेण 6 बीयपंचमघरेण सत्तमो 7 ततियचउत्थघरेण 8 ततियपंचमघरेण 9 चउत्थपंचमघरेण 10 ॥ तिगेण चिंतिज्जमाणाणं दस चेव, कहं 1, पढमनियततियघरेण एक्को 1 पढमबितिय उत्थघरेण 2 पढमवितियपंचमघरेण 3 पढमतयच उत्थघरेण 4 पढमततियपंचमघरेण 5 पढमचउत्थपंचमघरेण 6 बितियततियच उत्थघरपण 7 वितियततियपंचमघरेण 8 बितिय उत्थ पंचमघरेण 9 ततियचउत्थपंचमघरेण 10 / चउक्कगेण चिंतिज्जमाणाणं पंच हवंति, कहं 1, पढमबि - तियततियच उत्थघरेण एक्को पढमवितियततियपंचमघरेण 2 पढमबितियचउत्थपंचमघरेण 3 पढमततियच उत्थपंचमघरेण 4 बितियततियच उत्थपंचमघरेण 5, पंचगेण चिंतिज्जमाणाण एगो चेव भवतित्तिगाथार्थः ॥ 1 ॥ एत्थ य एक्कगेण य जे पंच संजोगा दुगेण जे दस इत्यादि, एएसिं चारणीयापओगेण आगयफलगाहाओ तिण्णि वयमिक संजोगाण हुंति पंचण्ह तीसई भ्ण्गा। दुगसंजोगाण दसण्ह तिन्नि सट्टा सया हुंति ॥ 1 ॥ Page #221 -------------------------------------------------------------------------- ________________ 212 भावश्यकहारिभद्रीया संजोगाण दसण्ह भंगसयं इक्कवीसई सहा । चउसंजोगाण पुणो causaTTisayANi'sIyANi // 2 // सत्तुत्तरं सयाई छसत्सराइं च पंच संजोए । उत्तरगुण अविरयमेलियाण जाणाहि सत्वग्गं ॥ 3 ॥ सोलस चेव सहस्सा अट्ठसया चेव होंति अहहिया । एसो उवासगाणं वयगहणविही समामेणं ॥4॥(pr0) व्याख्या-एताश्चतस्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः, एतासिं भावणाविही इमा-तत्र तावदियं स्थापना, prA0ma0 a00 । 10| थूलगपाणातिवातं पच्चक्खाइ दुविहं तिविहेण 1 दुविहं दुविहेणं 2 दुविहं एक्कविहेणं 3 eg2232।332।3 2 / 3 | विहं तिविहेणं 4 एगविहं दुविहेण 5 एगविहं एगविहेण 6, एवं थूलगमुसावायादत्तादाण22222222222222 मेहुणपरिग्गहेसु, एक्केके छभेदा, एए सबेवि मिलिया तीसं हवंतित्ति, ततश्च यदुक्तं प्राक् 'वय 2 / 12 / 12 / 12 / 12 / 1 | एक्कगसंजोगाण होती पंचण्ह तीसई bhaMga'tti तद् भावितं, इयाणि दुग्चार्न्निया-थूल्ग्पान्नाइ1॥31॥31-31|3 1 / 3 | वायं थूलगमुसावायं पञ्चक्खाति दुविहंतिविहेण 1 थूलगपाणाइवायं दुविहंतिविहेण थूल्ग्मुसा1।21।21।21।2 122 वायं पुण दुविहं दुविहेण 2 थूलगपाणाइवायं 2-3 थूलगमुसावायं पुण दुविहं एगविहेण 3 1 / 11 / 11 / 11 / 11 / 1] थूलगपाणाइवायं 2-3 थूलगमुसावायं पुण एगविहंतिविहेण 4 थूलगपाणाइवायं 2-3 थूलगमुसावायं पुण एगविहं दुविहेण 5 थूलगपाणातिवायं 2-3 थूलगमुसावायं पुण एगविहंएगविहेण 6, एवं थूलगादत्तादाणमेहुणपरिग्गहेसु एक्केके छन्भंगा, सधेवि मिलिया चउचीसं, एए य थूलगपाणाइवायं पढमघरगममुंचमाणेण लद्धा, एवं बितियादिघरएमु पत्तेयं चौबीस हवंति, एए य स वि मिलिया चोयालं सयं, चालिओ थूलगपाणाइवाओ, इयाणिं थूलगमुसावायाइ चिंतिजइ-तत्थ थूलगमुसावायं थूलगादत्तादाणं पञ्चक्खाति दुविहं तिविहेणं 1 थूलगमुसावायं दुविहं तिविहेण अदत्तादाणं पुण दुविहं दुविहेण 2 एवं पुबकमेण छब्भंगा नायबा, एवं मेहुणपरिग्गहेसु पत्तेयं पत्तेयं छ 2,सबेवि मिलिया अट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा 18, एवं बीयादिघरेसुवि पत्तेयं 2 अट्ठारस 2 भवन्ति, एए सधेवि मेलिया अलुत्तरं सयंति, चारिओ धूलगमुसावाओ, इयाणिं थूलगादत्तादाणादि चिंतिजति, तत्थ थूलगादत्तादाणं थूलगमेहुणं वा पञ्चक्खाति दुविहंतिविहेण 1, थूलगादत्ताणं 2-3 थूलगमेहुणं पुण दुविहं दुविहेण 2-2 एवं पुवकमेण नायबा, एवं थूलगपरिग्गणवि छभंगा, मेलिया बारस, एए यथूलगादत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं वितियाइसुवि पत्तेयं छ 2 हवंति, एते सवेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदाणिं थूलगमेथुणादि चिंतिजति, तत्थ थूलगमेहुणं थूलगपरिग्गरं च पञ्चक्खाति दुविधं तिविधेण 1 थूलगमेथुणं थूलगपरिग्गह पुण दुविधं दुविधेण 2 एवं पुबकमेण छब्भंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं 2 छ 2 हवंति, सबेवि मेलिया छत्तीसं, एते य मूलाओ आरब्भ सबेवि चोतालसयं अकृत्तरसयं बावत्तरि छत्तीसं मेलिता तिण्णि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसह तिन्नि सहा सता hoMti'tti तदेतद् भावितं, इदाणिं तिगचारणीयाएथूलगपाणातिवातं थूलगमुसावायं थूलगादत्तादाणं पच्चक्खाति दुविधं तिविधेण 1 थूलगपाणातिवातं थूलगमुसाबादं 2-3 थूलगादत्तादाणं पुण दुविधं दुविधेण 2 थूलगपाणातिवायं थूलगमुसावायं 2-3 थूलगादत्तादाणं पुण दुविहं एगविहेणं 3 एवं पुबकमेण छब्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं 2 छ 2, सबेवि मेलिया अठारस, एते य थूलगमुसावादपढमघरकममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं 2 अट्ठारस 2 हवंति, सधेवि मेलिया अहत्तरं सयं, एवं च थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं 2 अछुत्तरं 2 सयं हवंति, एए य. सबेवि मिलिया छ सयाणि अडयालाणि, एवं धूलगपाणातिवाओ तिगसंजोएण थूलगमुसावाएण सह चारिओ, एवं अदत्तादाणेष सह चारिजति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाइ दुविहंतिविहेण 1 थूलगपाणाइवार्य थूलगादत्तादाणं 2-3 थूलगमेहुणं पुण दुविहं दुविहेण 2 एवं पुवकमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ मेलिया दुवालस, एते य अदत्तादाणपढमघरगममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं 2 दुवालस 2, सबेवि मेलिया बावत्तरि हवंति, एते य पाणाइवायपढमघरममुंचमाणे य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते बितियाइसुवि पत्तेयं बावत्तरि 2, सबेऽवि मिलिया चत्तारि सया बत्तीसा हवंति, एवं थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इयाणि थूलमेहुणेण परिग्गहेण सह चारिजइ, तत्थ थूलगपाणाइवायं थूलगमेहुणं थूलगपरिग्गहं 2-3 पाणातिवायं मेहुणं 2-3 परिग्गहं दुविहं दुविहेण 2एवं पुत्रक्कमेण छन्भंगा, एए उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ छ,सवेऽपि मेलिया छत्तास, एते यथूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं 2 छत्तीसं, सोवि मेलिया सोल सत्तरा दोस्या। एवं थूलगपाणातिवाओ तिगसंजोएणं मेहुणेण सह चारिओ, चारिओ य तिगसंजोएणं पाणातिवाओ, इटाणि गुमायो चिंतिजइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाति दुविहं तिविहेण 1 थूलगमुसावायं थूलगा दत्तादाणं 2-3 थूलगमेहुणं पुण दुविहं दुविहेण 2 एवं पुषक्कमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ, मेलिया दुवालस, Page #222 -------------------------------------------------------------------------- ________________ 213 आवश्यकहारिभद्रीया एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं दुवालस 2, सोऽवि मेलिया बावत्तरि, एते य थूलगमुसाबायपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं बावत्तरि 2, सबेवि मेलिया चत्तारि सया बत्तीसा, एवं थूलगमुसावाओ तिगसंजोएण थूलगादत्तादाणेण सह चारिओ इयाणिं थूलगमेहुणेण सह चारिजइ, तत्थ थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाति दुविहंतिविहेण 1थूलगमुसावार्य थूलगमेहुणं 2-3 थूलगपरिग्गहं पुण दुविहंदुविहेण 2एवं पुषक्कमेण छम्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ 2 हवंति, सवेऽवि मेलिया छत्तीसं, एते यथूलगमुसावादपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2 हवंति, सवेऽवि मेलियादोस गसंजोएणथूलगमुसावाओ,इयाणि थूलगादत्तादाणादि चिंतिज्जइ, तत्थ थूलगादत्तादाणं मेहुर्ण परिग्गहं च पञ्चक्खाइ दुविहंतिविहेण 1थूलगादत्तादाणं थूलगमेहुर्ण 2-3 थूलगपरिग्गहं पुण दुविहंदुविहेण 2,एवं पुषक्कमेण छब्भंगा, एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ 2, सबेऽवि मेलिया छत्तीसं, एते यथूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियाइसु पत्तेयं छत्तीसं 2,सबेऽवि मेलिया दो सया सोलसुत्तरा, एते य मूलाओ आरम्भ सवेऽवि अडयाला छ सया बत्तीसा चउसया सोलसुत्तरा दो सया य बत्तीसा चउसया सोलसुत्तरा दो सया, एए सवेऽवि मेलिया इगवीससयाई सहाई भंगाणं भवंति, ततश्च यदुक्तं प्राग तिगसंजोगाण दसण्ह भंगसया एक्कवीसई सहा' तदेतद् भावितं, इयाणिं चउक्कचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहंतिविहेण 1थूलगपाणातिवायाइ 2-3 थूलगमेहुणं पुण दुविहंदुविहेण 2, एवं युवक्कमेण छन्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया दुवालस, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं दुवालस 2, सबेवि मेलिया बावत्तरि, एते उ थूलगमुसावायपढमघरममुंचमाणेण लद्धा, बितियामुवि पत्तेयं बावत्तरि 2, सबेवि मेलिया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं चत्तारि 2 सया वत्तीसा, सवि मेलिया दो सहस्सा पंच सया बाणौया, इदाणिं अण्णो विगप्पो-थूलगपाणाइवायं थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पञ्चखाति दुविहं दुविहेण 2, एवं पुबक्कमेण छन्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं 2 छ छ सबे मेलिया छत्तीस, एते उ थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छत्तीस 2, सवेवि मेलिया दो सया सोलसुत्तरा, एए थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2दो 2 सया सोलसुत्तरा, सबेवि मेलिया दुवालस सया छन्नौया, इयाणिं अण्णो विगप्पो-थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाति दुविहंतिविहेण 1, थूलगपाणातिवातं थूलगादत्तादाणं धूलगमेहुणं 2-3 थूलगपरिंग्गहं च पुण दुविहंदुविहेण 2, एवं पुवक्कमेण छन्भंगा, एते य थूलगमेहुणस्स पढमघरममुंचमाणेण लद्धा, बित्तियादिसुवि ते य थलगादत्तादाणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2, सवेऽवि मेलिया दोसया मोलसुत्तरा, एते य थूलगपाणाइवायपढमघरगमर्मुचमाणेण लद्धा, बितियादिसुवि पत्तेयं दो दो सया सोलसुत्तरा, सवेऽवि मेलिया दुवालस सया छण्णौया, इदाणिमण्णो विगप्पो-थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरि: ग्गहं च पञ्चक्खाति दुविहंतिविहेणं 1 थूलगमुसावायाति 2-3 यूलगपरिग्गहं पुण दुविहंदुविहेण 2, एवं पुवक्कमेण *तिविहेणं धूलगमुसावाय धूलगमेहुणं 2-3 थत्तागपरिगह पुण दुयिह । छन्भंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छ 2, मेलिया छत्तीसं, एते य थूलगादसादाणपढमघरममुंचमाणेण लद्धा, वितियाइसुवि घरेसु पत्तेयं 2 छत्तीसं 2, मेलिया दो सया सोलसुत्तरा, एते थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, वितियाइसुवि पत्तेयं दो दो सया सोलसुत्तरा, सबेवि मिलिया दुवालस सया छणौया, एए य मूलाओ आरब्भ सवेवि दो सहस्सा पंचसया वाणौया, दुवालससया छण्णौया 3, मिलिया छसहस्सा चत्तारि सया असीया, ततश्च यदुक्तं प्राक् 'चउसंजोगाण पुण causaThisayANa'sIyANi'tti, इयाणि पंचगचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाइ दुविहंतिविहेण 1 पाणातिवायाति 2-3 थूलगपरि दुविहेण 2 एवं पुबक्कमेण छन्भंगा, एए थूलगमेहणपढमघरगममुंचमाणेण लद्धा, बीयाइसुवि पत्तेयं 2 छ छ मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बीयादिसुवि पत्तेयं 2 छत्तीसं 2, मिलिया दो सया सोलसुत्तरा, एए य थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं 2 दो सया सोलसुत्तरा 2, मेलिया दुवालस सया छन्नौया, एए य थूलगपाणातिवायपढमघरममुंचमाणेण लद्धा, वितियाइसुवि पत्तेयं 2 दुवालस सया छण्णौया, सवेवि मेलिया सत्तसहस्सा सत्तसया छावुत्तरा, ततश्च यदुक्तं प्राक् 'सत्ततरीसयाई छसत्तराई तु पंचसंजोए' एतद् भावितं, 'उत्तरगुणाविरयमेलियाण जाणाहि sabaggaM'ti उत्तरगुणगाही एगो चेव भेओ, अविरयसम्मदिट्ठी बितिओ, एएहिं मेलियाण सबेसि पुषभणियाण भेयाण जाणाहि सबग्गं इमं जातं, परूवणं पडुच्च तं पुण इम-सोलस चेवेत्यादि Page #223 -------------------------------------------------------------------------- ________________ 214 भावश्यकहारिभद्रीया गाथा भाविताऽथैवेत्यभिहितमानुपङ्गिकं, प्रकृतं प्रस्तुमः, तत्र यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गत. मेव विधिमभिधातुकाम आह तत्थ समणोवासओ पुवामेव मिच्छत्साओ पडिकमै, संमत्तं उवसंपज्जइ, नो से कप्पह अजप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नम. सित्तए वा पुटिव अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पया वा, नन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकतारेणं, से य संमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच ऐयारा जाणियव्वा न समायरियव्वा, तंजहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे (सूत्रम् ) ॥ __ अस्य व्याख्या-श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः 'पूर्वमेव' आदावेव श्रमणोपासको भवन् मिथ्यात्वात्-तत्त्वार्थाश्रद्धानरूपात् प्रतिक्रामति-निवर्त्तते, न तन्निवृत्तिमात्रमत्राभिप्रेत, किं तर्हि ?, तन्निवृत्तिद्वारेण सम्यक्त्वं-तत्त्वार्थश्रद्धानरूपं उप-सामीप्येन प्रतिपद्यते,सम्यक्त्वमुपसम्पन्नस्य सतः न 'से' तस्य 'कल्पते' युज्यते अद्यप्रभृति' सम्यक्त्वप्रतिपत्तिकालादारभ्य, किं न कल्पते ?-अन्यतीथिकान्-चरकपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानिरुद्रविष्णुसुगतादीनि अन्यतीर्थिकपरिगृहीतानि वा(अर्हत्)चैत्यानि-अर्हत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा नमस्कर्तुवा, तत्र वन्दनं-अभिवादनं, नगरकरणं-प्रणामपूर्वकं प्रशस्तवनिभिर्गुणोत्कीर्तनं, को दोषः स्यात् ?, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणादिरिति, तथा पूर्व-आदौ अनालप्तेन सता अन्यतीर्थिकैस्तामेवालप्तुं वा संलप्तुं वा, तत्र सकृत् सम्भाषणमालपनं पौनःपुन्येन संलपनं, को दोपः स्यात् ?, ते हि तप्ततरायोगोलकल्पाः देक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन गृहागमन कुयुः, अथ च श्रावकस्य स्वजनपरिजनोऽगृहीतसमयसारस्तैः सह सम्बन्धं यायादित्यादि, प्रथमालसेन त्वसम्भ्रमं लोकापवादभयात् कीदृशस्त्व मित्यादि वाच्यमिति, तथा तेषामन्यतीर्थिकानां अशनं-घृतपूर्णादि पानं-द्राक्षापानादि खादिमंत्रपुषफलादि स्वादिम -कक्कोललवङ्गादि दातुं वा अनुप्रदातुं वा न कल्पत इति, तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति ?, न, अन्यथा राजाभियोगेनेति-राजाभियोगं मुक्त्वा वलाभियोग मुक्त्वा देवताभियोगं मुक्त्वा गुरुनिग्रहेणगुरुनिग्रहं मुक्त्वा वृत्तिकान्तारं मुक्त्वा, एतदुक्तं भवति-राजाभियोगादिना दददपि न धर्ममतिकामति । इह चोदाहरणानि, 'कहं रायाभिओगेण देतो णातिचरति धम्म ?, तत्रोदाहरणम्-हत्थिणाउरे नयरे जियसत्तू राया, त्तिओ सेट्ठी नेगमसहस्सपढमासणिओ सावगवण्णगो, एवं कालो वच्चै, तत्थ य परिवायगो मासंमासेण खमै, कथं राजाभियोगेन ददनातिचरति धर्म हस्तिनापुरे नगरे जितशत्रू राजा, कार्तिकः श्रेष्ठी निगमसहस्रप्रथमासनिकः श्रावकवर्णकः, एवं कालो मजति, तन्त्र च परिव्राजको मासंमासेन क्षपयति, , तं सबलोगो आढाति, कत्तिओ नादाति, ताहे से सो गेरुओ पओसमावण्णो छिद्दाणि मग्गति, अण्णया रायाए निमंतिओ पारणए नेच्छति, बहसो 2 राया निमंतेइ ताहे भणइ-जै नवरं mama kattio pariveseDa to नवरं जेमेमि. राया भणइ-एवं करेमि; राया समणूसोकत्तियस्स घरंगओ, कत्तिओभणइ-संदिसह, राया भणति-गेरुयस्स परिवेसेहि. कत्तिओ भणति-न वट्टै अम्हं, तुम्ह विसयवासित्ति करेमि, चिंतेइ-जै पबइओ होतो न एवं भवंतं, पच्छा णेण परि घेसियं, सो परिवेसेजंतो अंगुलिं चालेति, किह ते ?, पच्छा कत्तिओ तेण निबेएण पबइओ नेगमसहस्सपरिवारो मुणिसुषयसमीवे, वारसंगाणि पढिओ, बारस वरिसाणि परियाओ, सोहम्मे कप्पे सक्को जाओ, सो परिवायओ तेणाभिओगेण आभिओगिओ एरावणो जाओ, पेच्छिय सकं पलाओ गहिउं सक्को विलग्गो, दो सीसाणि कयाणि, सक्कावि दो जाया, एवं जावैयाणि सीसाणि विउधति तावतियाणि सक्को विउबति सक्करूवाणि, ताहे नासिउमारद्धो. तं सर्वलोक माद्रियते, कार्तिको नाद्रियते, तदा तसइ स गैरिकः प्रद्वेषमापनश्छिद्राणि मार्गयति, अन्यदा राज्ञा निमश्रितः पारणके नेच्छति, बहुशो 2 राजा निमन्त्रयति तदा भणति-यदि पर कार्तिकः मा परिवेषयति तर्हि नवरं जेमामि, राजा भणति-एवं करोमि, राजा समनुष्यः कार्तिकस्य गृहं गतः, कार्निको भणति-संदिश, राजा भणति-औरिकं परिवेपय, कार्तिको मणति-न वर्त्ततेऽस्माकं, युप्मद्विषयवासीति करोमि, चिन्तयति-यदि प्रबजितोऽभविष्यं - नैवमभविष्यत् , पश्चावनेन परिवेपितं, सपरिवेष्यमाणोऽङ्गुलिं चालयति, कथं तव ?, पश्चात् कार्तिकरतेन निदेन प्रमजितो नैगमसहसपरिवारो मुनिसुव्रत. समीपे, द्वादशाङ्गानि पठितः, द्वादश वर्षाणि पर्यायः, सौधर्मे करूपे शक्रो जातः, स परिबाट तेनाभियोगेनाभियोगिक ऐरावणो जातः, दृष्ट्वा च शक्रं पलायितः गृहीत्वा शक्रो विलमः, देशी कृते, शक्री अपि द्वौ जातो, एवं यावन्ति शीर्षाणि विकुर्वति तावन्तिः शक्ररूपाणि विकुर्वति शक्रः, तदा नष्टमारब्धः, Page #224 -------------------------------------------------------------------------- ________________ 215 भावश्यकहारिभद्रीया सक्केणाहओ पच्छा ठिओ, एवं रायाभिओगेण देतो नाइक्कमति, केत्तिया एयारिसया होहिंति जे पचैस्संति, तम्हा न दायहो । गणाभिओगेण वरुणो रहमुसले निउत्तो, एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविजा दितोवि सो नाइचरै धम्म, बलाभिओगोवि एमेव, देवयाभिओगेण जहा एगो गिहत्थो सावओ जाओ, तेण वाणमंतराणि चिरपरिचियाणि उज्झियाणि, एगा तत्थ वाणमंतरी पओसमावण्णा, गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिं समं अवहरिओ, ताहे उइण्णा साहै तज्जती-कि ममं उज्झसि नवत्ति?, सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणैममं अञ्चेहि, सो भणइ-जिणपडिमाणं अवसाणे ठाहि, आम ठामि, तेण ठविया, ताहे दारगो गावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायचं, दवाविजंतो णातिचरति । गुरुनिग्गहेण भिक्खूवासगपुत्तो सावगंधूयं मग्गति, ताणि न देंति, सो कवडसवृत्तणेण साधू सेवेति, तरस भावओ उवगयं, पच्छा साहेइ-एएण कारणेण पु शक्रेणाहतः पश्चात् स्थितः, एवं राजाभियोगेन ददत् नातिकामति, कियन्त एतादृशो भविष्यन्ति ये प्रव्रजिष्यन्ति तस्मान दातव्यः । गणाभियोगेन बरुणो रथमुशले नियुक्तः, एवं कोऽपि श्रावको गणाभियोगेन भक्तं दाप्यते दददपि स नातिचरति धर्म । बलाभियोगोऽप्येवमेव । देवताभियोगेन यथैको गृहस्थः श्रावको जातः, तेन ड्यन्तराचिरपरिचिता उजिझताः, एका तत्र व्यन्तरी प्रद्वेषमापना, गोरक्षकः पुत्रस्तया व्यन्तर्या गोभिः सममपहृतः, तदाऽवतीर्णा कथयति सर्जयन्ती-कि मामुग्मसि न येति !, श्रावको भणति-नवरं मा मे धर्मविराधना भूत् , सा भणति-मामर्चय, स भणति-जिनप्रतिमाना पार्धे तिष्ठ, भो तिष्टामि, तेन स्थापिता, दारको गावश्च तदानीताः, ईदृशाः कियन्तो भविष्यन्ति तस्मान दातव्यं, दाप्यमानो नातिचरति । गुरु निग्रहेण भिक्षुपासकपुनः श्रावकं दुहितरं याचते न तौ दत्तः, स कपट श्राद्धतया साधून सेवते, तस्य भावेनोपगतं, पश्चात् कथयति-एतेन कारणेन पूर्वमागतोऽस्मि याणिं सत्भावसावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिण्णा धूया, सो सावओ ज तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भणंति-अज एक्कसिं वच्चाहि, सो गओ, भिक्खुएहिं विज्जाए मंतिऊण फलं दिण्णं, ताए वाणमंतीरए अहिडिओ घरं गओ तं सावयधूयं भणइ-भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासा णि सयणो य आरद्धो सजेउं, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिण्णो, सो से पाणिएण दिण्णो, सा वाणमंतरी नट्ठा, साभाविओ जाओ पुच्छइ कहं वत्ति ?, कहिए पडिसेहेति, अण्णे भणंति-तीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ-अम्मापिउछलेण मणा विवंचित्ति, तं किर फासुगं साहूणं दिण्णं, एरिसा केत्तिया आयरिया होहिंति तम्हा प्रिह्रेजा। वित्तीकंतारेणं देजा, सोरट्टो सडओ उजेणिं वच्चै दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं, खीणं भिकूखुएहिं भण्णइ-अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिजिहित्ति, तेण पडिवणं, इदानीं सद्भावभावकः, श्रावकः साधून पृच्छति, तैः कथितं, तदा दत्ता दुहिता, स श्रावकः पृथग्गृहं करोति, अन्यदा तस्य मातापितरौ भक्तं भिक्षुकाणां कुरुतः, तौ भणतः-अधैकश भागच्छ, स गतः, भिक्षुर्विद्यया मनयित्वा फलं दत्तं, तया व्यन्तर्याऽधिष्ठितो गृहं गतः तां श्रावकदुहितरं भणति-भिक्षुकेभ्यो भक्तं दद्वः, सा नेच्छति, दासाः स्वजनश्च आरब्धः सजयितुं, श्राविकाऽऽचार्यान् गस्वा कथयति, तैः योगप्रतिभेदो दत्तः, स तस्मै पानीयेन दत्तः, सा व्यन्तरी नष्टा, स्वाभाविको जातः पृच्छति-कथं वेति !, कथिते प्रतिषेधति, अन्ये भणन्ति-तया मदनबीजेन वमितः, स ततः स्वाभाविको जातो, भणति-मातापितृ. पछलेन मनाए विवचित इति, तस्किल प्रासुकं साधुभ्यो देतं, ईशाः कियन्त श्राचार्या भविष्यन्ति तस्मात् परिहरेत् । वृत्तिकान्तारेण दद्यात् , सौराष्ट्रः श्रावक बजयिनी व्रजति दुष्काले तच्चनिकैः सम, तस्य पथ्यदनं क्षीण, भिक्षुकैभण्यते-अस्मदीयं वह पध्पदनं तर्हि तुभ्यमपि दीयते इति, तेन प्रतिपनं, अण्णया तस्स पोट्रसरणी जाया, सोचीवरहिं वेढिओ तेहिं अणुकंपाए, सो भट्टारगाणं नमोकारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सड्डाण ओहावणा, आयरियाण आगमणं, कहणं च, तेहिं भणियं-जाह अग्गहत्थं गिहिऊण भणह-नमो अरहंताणंति, बुज्झ गुज्झगा 2, तेहिं गंतूण भणिओ संवुद्धो वंदित्ता लोगस्स कहेइ-जहा नत्थि एत्थ धम्मो तम्हा परिहरेज्जा ॥ ___ अत्राह-इह पुनः को दोपः स्याद् येनेत्थं तेषामशनादिप्रतिषेध इति ?, उच्यते, तेषां तद्भक्तानांच मिथ्यात्वस्थिरीकरणं, धर्मवुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, yaduktaM"sevehipi जिणेहिं दुजयजियरागदोसमोहेहिं । सत्ताणुकंपणहा दाणं न कहिंचि पडिसिद्धं ॥ 1 ॥ " तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविजिपवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यतेऽसंमत्तस्स samaNovAsaeNa'mityAdi सूत्रं, अस्य व्याख्या 'सम्यक्त्वस्य' प्रागनिरूपितस्वरूपस्य श्रमणोपापकेन-श्रावकेण 'एते' वक्ष्यमाणलक्षणाः अथवाऽमीये प्रक्रान्ताःपञ्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीयकर्मोदयादात्मनोऽशुभाः परि 1 अन्यदा तस्यातीसारो जातः, सचीवरैवेष्टितम्रनुकम्पया, स भट्टारकेभ्यो नमस्कार कुर्वन् कालगतो देवो वैमानिको जातः, भवधिना तबनिकशरीर प्रेक्षते, तदा सभूपणेन हरलेन परिवेषयति, श्रादानामपभाजना, भाचार्याणामागमनं, कथनं च, तैर्भणितं-यातामहतं गृहीत्वाभणत-नमोऽहंजय इति, बुध्यस्व गुह्यक ! 2, तेर्गस्वा भणितः संबुद्धो बंदिया लोकाय कथयति-यथा नास्त्यत्र धर्मस्तस्मात्परिहरेत् ॥ 2 ॥ सर्वैरपि जिनैर्जितदुर्जयरागद्वेषमोहः । सत्वानुकम्पना दानं न कुत्रापि प्रतिषिद्धम् ॥ 1 ॥ Jain Education Interational Page #225 -------------------------------------------------------------------------- ________________ 216 आवश्यकहारिभद्रीया णाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः । तद्यथेऽस्युदाहरणप्रदर्शनार्थः, शङ्का काङ्क्षा विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति तत्र शङ्कनं शङ्का, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देश विषया, यथा किमयमारमाउस येयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्-अभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव, यदाह-"पयमक्खरं च एक जो न रोएइ सुत्तनिदि सेसं रोयंतोवि ह मिच्छविही मुणेयवो ॥ 1 ॥ " तथा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति न्र्ः। मिथ्यादृष्टिः सूत्रं हि नःप्रमाणं जिनाज्ञा c(जिनाभिहित्)॥1॥एक्स्मिन्न्प्य्र्थ् सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं सत्सचादिहेतुर्भवगतीनाम् ॥ 2 ॥ " तस्मात् मुमुक्षुणा व्यपगतशकेन सता जिनवचनं सत्यमेव सामन्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं, सर्वज्ञाभिहितत्वात् , तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कास्न सकलपदार्थस्वभावावधारणमशक्यं छमस्थेन, यदाह-"न हि नामानाभोग छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ 1 ॥ " इह चोदाहरणं-जो संकं करेइ सो विणस्सति, जहा सो पेजायओ, पेजाए मासा जे परिभज्जमाणा ते छढा, अंधगारए पदमक्षरं चैकं यो न रोचयति सूत्रनिर्दिष्टम् । शेष रोचयन्नपि मिथ्यास्स्त्तिआत्व्य्ः॥1॥2 यः शङ्कां करोति स विनश्यति यथा स पेयापायी, पेयायां माषा ये परिभृज्यमानास्ते क्षिप्ताः, अन्धकारे लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति-एयाओ मच्छियाओ संकाए तस्स वग्गुलो वाउ जाओ, मओय, बीओ चिंतेइ-न मम माया मच्छिया देइ जीओ, एते दोसा । कारणं काङ्गा-सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः, तथा चोक्तं-'कंखा अन्नन्नदंसणग्गाहोऽसा पुनर्द्धिभेदा-देशकामा सर्वकाङ्क्षा च, देशकाखैकदेशविषया, एकमेव सौगतं दर्शनं कावति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकासा तु सर्वदर्शनान्यवकासति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यतः शोभनान्येवेति, अर्थवैहिकामुष्मिकफलानि काङ्क्षति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपवर्ग विहायान्यत्र काला न कार्येति, एत्थोदाहरणं, राया कुमारामच्चो य आसेणावहिया अडविं पविट्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ, लड्डुयपूयलगमादीणि सवाणि खामि, आगया दोविजणा, रण्णा सूयाराभणिया-जंलोए पयरै तं सबं सबे रंधेहत्ति, उवढवियं च रन्नो, सो राया पेच्छणयदिहतं करेइ, कप्पडिया बलिएहिं धाडिजइ, एवं मिट्ठस्स अवगासो होहितित्ति कणकुंडगमंडगादीणिवि लेखशालाया आगतौ द्वी पुत्री पिवतः, एकश्चिन्तयति-एता मक्षिकाः, शङ्ख्या तस्य वल्गुलो वायुर्जातो मृतश्च, द्वितीयश्चिन्तयति-न मनं माता मक्षिका दद्यात् जीवितः, एते दोषाः । 2 अनोदाहरणं राजा कुमारामात्यश्चाश्वेनापहृतावटवीं प्रविष्टौ, क्षुधापरिगती वनफलानि खादतः, प्रतिनिवृत्तयो राजा चिन्तयति-lar3अकापूपादीनि सर्वाणि खादामि, आगतौ द्वावपि जनौ, राज्ञा सूदा भणिताः-यलोके प्रचरति तत् सर्व सर्वे राध्यतेति, उपस्थापितं च राजे, स राजा प्रेक्षणकदृष्टान्तं करोति, कार्पटिका बलिभिर्धाव्यन्ते, एवं मिष्टस्यावकाशो भविष्यतीति कणकुण्डकमण्डकादीन्यपि खइयाणि, तेहिं सूलेण मओ, अमच्चेण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विणहो । चिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तपःक्लेशायासस्य सिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभययेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानां, न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयं, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति, अत्र चौरोदाहरणं-सावगो नंदीसरवरगमणं दिवगंधाणं(त) देवसंघरिसेण मित्तस्स पुच्छणं विजाए दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेहा इंगाला खायरो य सूलो, अट्ठसयं वारा परिजवित्ता पाओ सिकगस्स छिज्जइ एवं vitio taie cautthe ya छिपणे आगाणं वचति, तेण विजा गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिरन्भमाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणे ठिया खादितानि, तैः शूलेन मृतः, अमारयेन वमनविरेचनानि कृतानि, स भोगानामाभागी जातः, इतरो विनष्टः । 2 चौरोदाहरणं श्रावको नन्दीश्वरवरगमनं देवसंघर्षेण दिव्यगन्धः मित्रस्य पृच्छा विद्याया दानं साधनं श्मशाने चतुष्पादं सिक्कमधस्तातू अङ्गाराः खादिरश्च स्तम्भः अष्टशतं वारान् परिजप्य पादःसिककस्य छेद्यते एवं द्वितीयः तृतीये चतुर्थ च छिन् आकाशेन गम्यते, तेन विद्या गृहीता, कृष्ण चतुर्दशीरात्रौ साधयति इमशाने, चौरव नगरारक्ष के रुभ्यमानस्तत्रैवातिगतस्तदा वेष्टयित्वा श्मशानं (ते) स्थिताः Jain Education Intemational Page #226 -------------------------------------------------------------------------- ________________ 217 Avazyaka हारिभद्रीया भाए घिपि हितित्ति, सो य भर्मतो तं विज्जासाहयं पेच्छइ, तेण पुच्छिओ भणति विज्जं साहेमि, चोरो भणति-केण दिण्णा 1, सो भणति - सावगेण, चोरेण भणियं-इमं दवं गिण्हाहि, विज्जं देहि, सो सड्डो वितिगिच्छति - सिज्झेजा न वत्ति, तेण दिण्णा, चोरो चिंतेइ - सावगो कीडियाएव पावं नेच्छइ, सच्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्डो गहिओ, तेण आगासगएण लोओ भेसिओ ताहे सो मुको, सङ्घावं दोवि जाया, एवं निवित्तिगिच्छेण होयवं, अथवा विद्वज्जुगुप्सा, विद्वांसः -साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा - निन्दा, तथाहि - तेऽस्नानात्, प्रस्त्रेदजल मिलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति - को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुरिन् भगवन्तः ?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थे उदाहरणं-एको सो पश्चंते वसति, तस्स धूयाविवाहे कहवि साहबो आगया, सा पिउणा भणिया-पुत्तग ! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिला भेति, साहूण जलगंडो तीए अग्घाओ, चिंतेअहो अणवज्जो भट्टारगेहिं धम्मो देसिओ जै फासुएण पहाएजा ?, को दोसो होज्जा ?, सा तस्स ठाणस्स अणालोइयपडिकंता 1 प्रभाते गृहीष्यते इति, स च भ्राम्यन् तं विद्यासाधकं प्रेक्षते, तेन पृष्टो भणति-विद्यां साधयामि, चौरो भणति केन दत्ता ?, स भणति - श्रावण, चौरेण भणितं इदं द्रव्यं गृहाण विद्यां देहि, स श्राद्धो विचिकित्सति सिध्येन्न वेति, तेन दत्ता, चौरश्चिन्तयति - श्रावकः कीटिकाया अपि पापं नेच्छति, सत्यमेतत् स साधयितुमारब्धः, सिद्धा, इतरः धानो गृहीतः, तेमाकाशगतेन लोको भाषितः, तदा स मुक्तः, श्रद्धावन्तौ द्वावपि जातो, एवं निर्विचिकिल्लेन भवितव्यं । 2 मन्त्रोदाहरणं एकः श्राद्धः प्रत्यन्ते वसति, तस्य दुहितृविवाहे कथमपि साधवः आगताः, सा पित्रा भणिता-पुत्रिके ! प्रतिलम्भय साधून्, सा मण्डितप्रसाधिता प्रतिलम्भयति, साधूनां जलगन्धस्तयाऽऽप्रातः चिन्तयति - अहो अनवद्यो भट्टारकैर्धर्मो देशितः यदि प्रासुकेन स्नायात् को दोषो भवेत् ?, सा तस्य स्थानस्थानालोचितप्रतिक्रान्ता कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गब्भगता चेव अरई जणेति, गव्भपाडणेहि य न पडै, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेण पएसेण निग्गच्छइ सामिणो वंदगो, सो संधावारो तीए गंधं न सहद्द, रण्णा पुच्छ्रियं किमेयंति, कहियं दारियाए गंधो, गंतूण दिट्टा, भणति - एसेब पढमपुच्छति, गओ सेणिओ, puSufasain कहिते भै राया- कहिं एसा पश्चणुभविस्सइ सुहं दुक्खं वा ?, सामी भणइ-एएण कालेण वेदियं, सा तव चेष भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तं जाणिज्जामि, वंदिता गओ, सोय अवहरिओ गंधो, कुलपुत्तरण साहरिया, संवडिया जोवणत्था जाया, कोमुइवारे अम्मयाए सम आगया, अभओ सेणिओ (य) पच्छण्णा कोमुइवारं पेच्छति, तीए दारियाए अंगफासेण अज्झोचवण्णो णाममुद्दे दसियाए तीए बंधर्ति, अभयस्स कहियं - णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्केकं माणुस्सं पलोएवं नीणिज्जइ, सा 1 कालं कृत्वा राजगृहे गणिकाया उदरे उत्पन्ना, गर्भगतैवारतिं जनयति, गर्भपातनैरपि च न पतति, जाता म्युज्झिता, सा गन्धेन तद्वनं वासयति, श्रेणिकच तेन प्रदेशेन निर्गच्छति, स्वामिनो वन्दनाय, स स्कन्धावारस्तस्या गन्धं न सहते, राज्ञा पृष्टं-किमेतदिति ? कथितं दारिकाया गन्धः, गत्वा दृष्टा, भणति - एवैव प्रथमपृच्छेति, गतः श्रेणिकः, पूर्वोद्दिष्टे वृत्तान्ते कथिते भणति राजा - कैषा प्रसनुभविष्यति सुखं दुःखं वा ?, स्वामी भणति एतेन कालेन वेदितं सा तवैव भार्या भविष्यति अग्रमहिषी, अष्ट संवत्सरान् यावत्तव रममाणस्य पृष्ठों हंसोलीं करिष्यति तां जानीयाः वन्दित्वा गतः स चापहृतो गन्धः, कुलपुत्रकेण संहता संवृद्धा च यौवनस्था जाता, कौमुदीवासरेऽऽषया सममागता, अभयः श्रेणिकथ प्रच्छन्नौ कौमुदीवासरं प्रेक्षेते, तस्या दारिकाया अङ्गस्पर्शमाध्युपनो नाममुद्रां तस्था दशायां बनाति, अभ्याय कथितं - नाममुद्रा हारिता, मार्गय, तेन मनुष्या द्वारि स्थापिताः, एकैको मनुष्यः प्रलोक्य निष्काश्यते, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वज्झुकेण रमंति, रायाणिउ तेण पोत्तेण वार्हति, इयरा पोतं देति सा विलग्गा, रण्णा सरियं, मुक्का य पवैया, एयं विउदुगुंछाफलं । परपापंडानां - सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति यत uktam"asIyasayaM किरियाणं अकिरियवाईण होइ चुलसीती । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥ 1 ॥ गाहा", इयमपि गाथा विनेयजनानुग्रहार्थ ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते - 'असियसंयं किरियाणं' ति अशीत्युत्तरं शतं क्रियावादिनां तत्र न कर्त्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरा पुण्यापुण्य मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः - अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः, कालवादिनः, उक्तेनैवाभिलापेन द्वितीय विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्व' मित्यादि, नियतिवादिनश्चतुर्थी विकल्प', पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पश्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वा 1 दारिका दृष्टा चौर इति गृहीता परिणीता च, अभ्यदा च बाह्यक्रीडया रमन्ते, राज्यस्तं पोतेन वाहयन्ति, इतराः पोतं ददति सा विलना, राशा स्मृतं, मुक्ता च प्रब्रजिता, एतत् विद्वज्जुगुप्साफलं । For Private Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ भावश्यकहारिभद्रीया 218 परित्यागेन चैते दश विकल्पा एवंमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'अकिरियाणं च भवति culasIti'tti अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवं वादिनोऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया॥ भूतिर्येषां क्रिया सैव, कारक सैव चोच्यते ॥ 1 ॥ " इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः, एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदी न स्त:, कालादीनां तु पञ्चानां षष्ठी यहच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः,-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वेच par3a विकल्पाः, तथा नास्ति जीवः परतः कालत डेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि पट्सु प्रतिपदं द्वादश विकल्पाः एकत्र, सप्त द्वादशगुणाश्चतुरशीतिर्विकल्या नास्तिकानामिति । 'अण्णाणिय सत्तहित्ति अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुत्सितं ज्ञानमज्ञान तदेषामस्तीति अज्ञानिकाः, नन्वेवं लधुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात् , ततश्च जातिशब्दत्वाद् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिका:-असंचित्य कृतवैफल्यादिप्रतिपत्तिलक्षणा, अमुनोपायेन सप्तषष्टिः ज्ञातव्याः, तत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादयः उपन्यसनीया, सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नव सप्तकाःत्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्त्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं ?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति !, एतन्न कश्चिदपीत्यभिप्रायः । 'वेणइयाणं च बत्तीसत्ति वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वचसा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि, न चैतत् स्वमनीषिकाव्याख्यानं, yasmAdanyairapyukta"AstikamatamAtmAdyA नित्यानित्यात्मका नव प्दार्थाः। कालनियतिस्वभावेश्वरात्मकृताः (तकाः) स्व्प्र्स्ण्स्थाः॥1॥kaalydRcchaaniytiishvrsvbhaavaatmnshcturshiitiH / नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्थाः ॥ 2 ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिं सदसद्वैतावाच्यां च को वेसि ॥ 3 ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्य्ः। सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥ 4 ॥ " इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या-पुण्यभाज एते सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणं-पाडलिपुत्ते चाणको, पाटलीपुत्रे चाणक्यः, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणकं पलोएति, ण य पसंसति ण देति, तेण चाणकभज्जा ओलग्गिता,ताए सो करणिं गाहितो,ताधे कथितेण भणितं तेण-सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति-कीस दिन्नं 1, राया भणइ-तुज्झेहिं पसंसितं, सो भणइ-ण मे पसंसितं, सबारंभपवित्ता I लोग पत्तियाविंतित्ति 1. पच्छा ठितो. केत्तिया एरिसा तम्हाण कायवापरपाषण्डे:-अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयःसंवसनभोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभं kuleSvi'tyAdAviti, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाश्रवणात् तक्रियादर्शनाच्च तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचार हेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं-सोरेढसड्डगो पुव्भ्न्नितो|एव्ण् शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिप्रतिपत्तियोग्यो भवति, तानि चाणुव्रतानि स्थूलप्राणातिपातादिनिवृत्तिरूपाणि प्राक् लेशतः सूचितान्येव 'दुविधन्तिविधेण पढमो' इत्यादि(ना) अधुना स्वरूपतस्तान्येवोपदर्शयन्नाहथूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा-संकप्पओ अ आरंभओ चन्द्रगुप्तेन भिक्षुकाणा वृत्तिह ता, ते तस्मै धर्म कथयन्ति, राजा सुष्यति, चाणक्यं प्रलोकयति, तान् न प्रशंसति न ददाति, तैश्चाणक्यभार्या सेवितुमारम्धा, तया सकरणिं माहितः, तदा कथितेन भणितं तेन-सुभाषितमिति, राज्ञा तदन्यच्च दत्तं, द्वितीयदिवसे चाणक्यो भणति-कथं दत्तं ?, राजा भणति-युष्माभिः प्रशंसितं, स भणति-न मया प्रशंसितं सर्वारम्भप्रवृत्ताः कथं लोकं प्रत्याययन्तिई, पश्चात् स्थितः, कियन्त इंदशास्तस्सास क्र्त्व्या। 2 सौराष्ट्रभावकः पूर्वभणितः Jain Education Interational Page #228 -------------------------------------------------------------------------- ________________ 219 आवश्यकहारिभद्रीया a, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पञ्चक्खाइ, नो आरंमओ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच ऐयारा जाणियब्वा, तंजहा-धंधे वहे छविच्छेए ऐभारे भत्तपाणवुच्छेए । (सूत्र्)| . अस्य व्याख्या-स्थूला:-द्वीन्द्रियादयः,स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, एतदपेक्षयैकेन्द्रियाः (NAM) सूक्ष्माधिग मेना(न)जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणाः-इन्द्रियादयः तेषामतिपातः स्थूलप्राणातिपातः तं श्रमणोपासका श्रा. वक इत्यर्थः प्रत्याख्याति,तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थकरगणधरैर्द्विविधःप्ररूपित इत्यर्थः, 'तद्यथेऽत्युदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाजातः सङ्कल्पजः, मनसः सङ्कल्पाद्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थ व्यापादयतो भवति, आरम्भाजातः आरम्भजा, तत्रारम्भो-हलदन्तालखननस्तत्(लवन) प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासकः सङ्कल्पतो यावजीवयापि प्रत्याख्याति, न तु यावज्जीवयैव नियमत इति/'नारम्भज मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आहएवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः समवासिना सङ्कल्प्येव सचित्तपृथ्व्यादिपरिभोगात्, तत्थ पाणातिपाते कन्जमाणे के दोसा ? अकर्जते के गुणा ?, तत्थ दोसे उदाहरण कोंकणगो, तरस भजा गया, पुत्तो य से अस्थि, तस्स दारगस्स दाइयभएण दारियं ण लभति, ताधे सो अन्नलक्खेण रमतो सत्र प्राणातिपाते क्रियमाणे के दोषाः भक्रियमाणे च के गुणाः1, तन्त्र दोघे उदाहरणं कोणकः, तस्य भार्या मृता, पुत्रश्न तस्य मस्ति, तस्स दारकस्य दायादभयेन दारिका न लभते, तदा सोऽन्यलक्ष्येण रममाणो विध्ति|गुन्ने उदाहरणं स्त्त्व्दिओ। बिदियं उज्जेणीए दारगो, मालवेहिं हरितो सावगदारगो,सूतेण कीतो, सो तेण भणितोलावगे ऊसासेहि, तेण मुक्का, पुणो भणिओ मारेहित्ति, सो णेच्छति, पच्छा पिट्टेत्तुमारद्धो, सो पिट्टिजंतो कूवति, पच्छा रण्णा सुतो, सद्दावेतूण पुच्छितो, ताधे साहति, रण्णाविभणिओ णेच्छति, ताधे हत्थिणा तासितो तथावि णेच्छति, पच्छा रण्णा सीसरक्खो ठवितो, अण्णता थेरा समोसडा, तेसिं अंतिए पवैतो । ततियं गुणे उदाहरणं-पाडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउविधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुण रण्णो हिउत्तिकाउं अण्णेसिं दंडभडभोइयाणं अप्पितो, तस्स विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सक्कारिंति, रणो अभिमरए पौंति, गहिता य भणति हम्ममाणा-अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहं सबसत्ताणं खेमं करेमि किं पुण रण्णो सरीरस्सत्ति ?, तथावि वज्झो आणत्तो, रणोय असोगवणियाउ(e) अगाहा पुक्खरिणीसंछण्णपत्तमि 1 विध्यति । गुणे उदाहरणं सप्तपदिकः द्वितीय, उजयिन्या दारको, मालवकैहृतः श्रावकदारकः, सूतेन क्रीतः, स तेन भणितः-लावकान् मारय, तेन मुक्ताः, पुनर्भणितः-मारयेति, स नेच्छति, पश्चारिपट्टयितुमारब्धः, स पिट्टयमानः कूजति, पश्चाद् राज्ञा श्रुतः, शब्दयित्वा पृष्टः, तदा कथयति, राज्ञाऽपि भणितो नेच्छति, तदा हस्तिना त्रासितस्तथापि नेच्छति, पश्चादाज्ञा शीर्षरक्षकः स्थापितः, अन्यदा स्थविराः समवसृतास्तेषामन्तिके प्रनजितः । तृतीयमुदाहरणं गुणे-- पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य ममात्य चतुर्विधया बुज्या संपमः श्रमणोपासकः श्रावकगुणसंपन्नः, स पुना राज्ञे हित इति कृत्वाऽन्येषां दण्डभटभोजिकानामप्रियः, तस्य विनाशननिमित्तं क्षेमसत्कान् पुरुषान् दानसन्मानाभ्यां सस्कारयन्ति, राज्ञोऽभिमरकान् प्रयुजन्ति, गृहीताश्च भणन्ति इन्यमानाः-वयं क्षेमसस्काः तेनैव क्षेमेण नियुकाः, क्षेमो गृहीतो भणति-श्रहं सर्वसत्वाना क्षेमं करोमि किं पुना राज्ञः शरीरस्येति !, तथापि वभ्य भाज्ञप्तः, राज्ञश्चाशोकवनिकायामगाधा पुष्करिणी संछन्नपत्रविसमुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उच्चिणि समत्थो, जोय वग्झो रण्णा आदिस्सति सो बुच्चति-एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति,ताधे खेमो उठेऊण नमोऽत्थु णं अरहताणं भणित्तु जदिहं निरावराधी तो मे देवता साणेज्झं देंतु, सागारं भत्तं पच्चक्खायितुं ओगाढो, देवदासाण्णेज्झणं मगरपुट्ठीठितो बहूणि उप्पलपउमाणि गेण्हित्तुत्तिण्णो, रण्णा हरिसितेण खामितो उवगूढोय, पडिपक्खणिग्गहं कातूण भणितो-किं ते वरं देमि ?, तेण णिरुंभमाणेणवि पधज्जा चरिता पवैतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहितमनुपालनीर्य, तथा चाह-'थूलगेऽत्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पश्चातिचाराः 'जाणियवा' ज्ञपरिज्ञया न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिहननं वधुः ताडनं कमादिभिः छविः-शरीरं तस्य छेदः-पाटनं करपत्रादिभिः भरणं भारः अतीव भरणं अतिभार:प्रभूतस्य पूगफलादेः स्कन्धपृष्ट्यादिप्यारोपणमित्यर्थः,भक्तं-अशनमोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निरोधोऽदानमित्यर्थः, एतान समाचरन्नतिचनि प्रथमाणुव्रतं, तदत्रायं तस्य विधिः शमृणाला उपलप मोपशोभिता, सा च मकरमा दुरवगाहा, न च तान्युत्पलादीनि कोऽप्युचेतुं समर्थः, यत्र वध्यो राज्ञाऽऽदिश्यते स उच्यते-इसः पुष्करिणीतः पनान्यान येति, तदा झम उरथाय नमोऽस्तु अईयो भणिया यद्यहं निरपराधस्तदा मधे देवता सानिध्यं ददातु, साकारं भक्तं प्रत्याख्याधावगातः, देवतासान्निध्येन मकरपृष्टिम्धिनो yahUnyu'palapamAni गृहीत्वोत्तीर्णः, राज्ञा हृष्टेन शामितः उपगृतश्र, प्रतिपक्षनिमहं कृत्वा भणितः-किं ते वरं ददामि 1, तेन निरुध्यमानेनापि प्रवज्या चीणां प्रयजिनः, एते गुणाः प्रान्नातिपात्विर्म्न्ने। Page #229 -------------------------------------------------------------------------- ________________ 220 आवश्यकहारिभद्रीया बन्ध दुविधो- दुपदा चतुष्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए न वट्टति बंधेत्तुं अट्ठार दुविधो- निरवेक्खो सावेकखो य, णिरवेक्खो णेञ्चलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जंव सक्केति पलीवणगादिसुं मुंचितुं छिंदितुं वा तेण संसरपासएण बंधेतवं, एवं ताव चतुष्पदाणं, दुपदार्णपि दासो वा दासी वा चोरो वा पुत्तो वा ण पतगादि जति बज्झति तो सावेक्खाणि बंधितवाणि रक्खितबाणि य जधा अग्गिभयादिसु ण विणस्संति, ताणि किर दुपदचतुप्पदाणि सावगेण हितवाणि जाणि अबद्धाणि चैव अच्छंति, वहो तधा चेव, वधो णाम तालणा, अणट्ठाए णिरवेक्खो णिद्दयं तालेति, सावेक्खो पुण पुवमेव भीतपरिसेण होतयं, मा हणणं कारिजा, जति करेज्ज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एक दो तिष्णि वारे तालेति, छविलेदो अणठाए तथेत्र णिरवेक्खो हत्थपादकण्णणक्काई दियत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिंदेज वा डहेज वा, अतिभारो ण आरोवेतधो, पुषं चेत्र जा वाहणाए जीविया सा मोरावा, 1 बन्धो द्विविधो द्विपदानां चतुष्पदानां च अर्थायानर्थाय च, अनर्थाय न वर्त्तते बसुं, अर्थाय द्विविधः-निरपेक्षस्सापेक्षश्च, निरपेक्षो यनिश्चलं बनाति बाटं, सापेक्षो यद्दामग्रन्थिना यश्च शक्नोति प्रदीपनकादिषु मोचयितुं छेतुं वा तेन संसरस्पाशकेन बद्धव्यं, एवं तावत् चतुष्पदानां द्विपदानामपि दासो वा दासी वा चौरो वा पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि बद्धव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति ते किन द्विपदचतुयदाः श्रावण ग्रहीतव्या येऽबद्वा एव तिष्ठन्ति, वधोऽपि तथैव, वधो नाम ताडनं, अनर्थाय निरपेक्षो निर्दयं ताडयति, सापेक्षः पुनः पूर्वमेव भीतपदा भविष्यं मा घातं कुर्या, यदि कुर्यात् ततो मर्म मुक्त्वा तदा लतया दवरकेण वा एकशो द्वित्रिर्वारान् ताडयति, खविच्छेदोऽनर्थाय तथैव निरपेक्षो हस्तपादकनासिकादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरुव छिन्याद्वा दहेद्वा, अतिभारो नारोपयितव्यः पूर्वमेव या वाहनेनाजीविका सा मोक्तव्या, होज्जा अण्णा जीविता ताधे दुपदो जं सयं उक्खवति उत्तारेति वा भारं एवं वहाविज्जति, बैलाणं जधा साभावियाभोवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्धीसुवि एस विही, भत्तपाणवोच्छेदो ण कस्सइ कातबो, तिबछुद्धो मा मरेज्ज, तथैव अणट्ठाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जाअज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेजा, सबत्थवि जतणा जधा थूलगपाणातिवातस्स अतिचारो ण भवति तथा पयतितवं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियबा । उक्तं सातिचारं प्रथमाणुत्रतं, अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं - धूलगमुसावीयं समणोवासओ पञ्चकखाइ, सेय मुसावाए पंचविहे पन्नत्ते, तंजहा - कन्नालीए गवालीए भोमालिए नासावहारे कूडसकिखज्जे । थूलगमुसावायवेरमणस्स समणोवासपूर्ण इमे पंच0, तंजहा - सहस्स* भक्खाणे रहस्सन्भक्खाणे सदारमंत भेए मोसुवए से कूडलेहकरणे 2 ॥ अस्य व्याख्या - मृषावादो हि द्विविधः-स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीत 1 न भवेदन्या जीविका तदा द्विपदो यं स्वयमुत्क्षिपति उत्तारयति वा भारं एवं वाह्यते, यह्निवर्दानां यथा स्वाभाविकादपि भारावूनः क्रियते, हलकटेष्वपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा मृत, तथैवानर्थाय दोषाय ( तस्मात् ) परिहरेद, सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणेत् अद्य तुभ्यं न ददामीति, शान्तिनिमित्तं वोपवासं कारयेत्, सर्वत्रापि यतना यथा स्थूलप्राणातिप्रातस्याति चारो न भवति तथा प्रयतितव्यं, निरपेक्षबन्धादिषु च लोकोपघातादयो दोषा भणितव्याः । स्त्वितरः, तत्र स्थूल एव स्थूलकः 2 श्वासों मृपावादश्चेति समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स च मृषावादः पञ्चविधः प्रज्ञप्तः - पञ्चप्रकारः प्ररूपितस्तीर्थकर गणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्न कन्यकामेव भिन्नकन्यां वक्ति विपर्ययो वा एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा एवं भूम्यनृतं परसत्कामेवात्म कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारस्यैव कस्यचिद् भागाद्यभिभूतो वक्ति-अस्येयमाभवतीति, न्यस्यते - निक्षिप्यत इति न्यासः - रूप्यकाद्यर्पणं तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति 1, उच्यते, अपलपतो मृषावाद इति, कूटसाक्षित्वं उत्कोच मात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः । मुसावादे के दोसा ? अकजंते वा के गुणा ?, तत्थ दोसा कण्णगं चेव अकण्णगं भणते भोगंतराय दोसा पट्टा वा आघात करेज कारवेज वा, एवं सेसेसुवि भाणियवा । णासावहारे य पुरोहितोदाहरणम्-सो जधा णमोकारे, गुणेउदाहरणं - कोकणगाव गो मणुस्सेण भणितो, घोडए णासंते आहणाहित्ति, तेण आहतो मतो य करणं णीतो, पुच्छितोको ते सक्खी ?, घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी, तेण दारएण भणितं - सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण 1 मृपावादे के दोषाः ? अक्रियमाणे वा के गुणाः ?, तत्र दोषाः कन्यकामेवाकन्यको भणति भोगान्तरायदोषाः प्रद्विष्टा वाऽऽत्मघातं कुर्यात्कारयेद्वा एवं शेषेष्वपि भणितस्याः । व्यासापहारे च पुरोहितोदाहरणं- स यथा नमस्कारे, गुणे उदाहरणं - कोकणक श्रावको मनुष्येण भणितः - घोटकं नश्यन्तं आजहि इति तेनाहतो मृतश्च करणं नीतः, पृष्टः-कस्तव साक्षी ?, घोटकस्वामिकेन भणितं - एतस्य पुत्रो मे साक्षी, सेम दारकेण भणितं - सत्यमेतदिति तुष्टाः ( सभ्याः ) पूजितः सः, लोकेन Page #230 -------------------------------------------------------------------------- ________________ 221 आवश्यक हारिभद्रीया ये पसंसितो, एवमादिया गुणा मुसावादवेरमणे । इदं चातिचाररहितमनुपालनीयम्, तथा चाह - 'थूलगमुसावादवेरमणस्स' व्याख्या - स्थूलक मृषावादविरमणस्य श्रमणोपासकेनामी । पश्चातिचाराः ज्ञातव्याः । ज्ञपरिज्ञया न समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा - अनालोच्य अभ्याख्यानं सहसाऽभ्याख्यानं अभिशंसनम् - असदध्यारोपणं, तद्यथाचौरस्त्वं पारदारिको वेत्यादि, रहः - एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानं, एतदुक्तं भवति - एकान्ते मन्त्रयमाणान् वक्ति- एते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेद:स्वदारमन्त्र [भेद ] प्रकाशनं स्वकलत्र विश्रब्धविशिष्टावस्थामन्त्रितान्यकथनमित्यर्थः, कूटम् - असभूतं लिख्यत इति लेखः । तस्य करणं - किया कूटलेखक्रिया - कूटलेख करणं अन्यमुद्राक्षरबिम्बस्व रूपलेख करणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति, तत्रापायाः प्रदर्श्यन्ते, 'sahasa'nbhakkhANaM खलपुरिसो सुणेज्जा सो वा इतरो वा मारिज्जेज्ज वा, एवं गुणो, वेसित्ति भए अप्पाणं तं वा विरोधेज्जा, एवं रहस्सन्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भज्जाए सद्धि जाणि रहस्से बोलिताणि ताणि अण्णेसिं पगासेति पच्छा सा लज्जिता अप्पाणं परं वा मारेज्जा, तत्थ उदाहरणम्-मथुरात्राणिगो दिसीयताए गतो, भज्जा सो जाघे ण एति ताधे बारसमे वरिसे अण्णेण समं घडिता, सो आगतो, रतिं अन्नायवेसेण 1 च प्रशंसितः, एवमादिका गुणा मृषावादविरमणे । 2 सहसाऽभ्याख्यानं खलपुरुषः शृणुयात् स वेतरो वा मारयेत् एवं गुणः, द्वेषीति भयेनात्मानं तं वा विराधयेत् एवं रहोऽभ्याख्यानेऽपि स्वदारमन्त्रभेदे व आत्मनो भार्यया समं यानि रहसि उक्तानि तान्यन्येषां प्रकाशयति पश्चात् सा रूजिताऽऽरमानं परं वा मारयेत् तत्रोदाहरणं - मथुरावणिक् दिग्यात्रायै गतः, भार्या तस्य यदा नायाति तदा द्वादशे वर्षेऽन्येन समं स्थिता, स आगतः, रात्रौ अज्ञातवेषेण कंप्पडियत्तणेण पविसति, ताणं तद्दिवसं पगतं, कप्पडिओ य मग्गति, तीए य वहितबगं खज्जगादि, ताधे णियगपतिं वाहेति, अण्णातच जाए ताधे पुणरवि गंतुं महता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सर्व कधेति, ता अप्पा मारितो । मोसुवतेसे परिधायगो मणुस्सं भणति - किं किलिस्ससि ?, अहं ते जदि रुच्चति णिसण्णो चेव दर्श विढवावेमि, जाहि किराडयं उच्छिष्णं मग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ता भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेज्जत्ति, एवं करणे उ हारितो जितो (न) दवावितो य, कूडलेहकरणे भैरधी अण्णे य उदाहरणा । उक्तं सातिचारं द्वितीयाणुव्रतं, अधुना तृतीयं प्रतिपादयन्नाह - थूल अदत्तादाणं समणो0, मे अदिन्नादाणे दुविहे पन्नसे, तंजहा - सचित्तादत्तादाणे अचिन्तादत्तादाणे अ । थूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच ऐयारा जाणियव्या, तंजहा-तेनाहडे तरपओगे विरुद्ध रज्जा इक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे 3 ॥ 1 कार्यटिकत्वेन प्रविशति, तयोस्तद्दिवसे प्रकृतं, कार्पटिकश्च मार्गयति, तस्याश्च वहनीयं खाचकादि, तदा निजकपतिं वाहयति, अज्ञातचर्यया तदा पुनरपि गरखा महत्या ऋद्ध्या भागतः स्वजनैः समं मिलति, परोपदेशेन वयस्यानां कथयति सर्वं तथाऽऽरमा मारितः । मृषोपदेशे परिव्राजको मनुष्यं भणतिकिं क्लाम्यसि ?, अहं ते यदि रोचते निषण्ण एव द्रव्यमुपार्जयामि, याहि किराटकं ( द्रव्यसमूहं ) उद्यतकं मार्गय, पश्चात् कालोद्देशे मार्ग्यसे, यदा च व्याकुलो ऽजनदानग्रहणेन तदा भणेः, स तथैव भणति, यदा विसंवदति तदा मां साक्षिणमुद्दिशेरिति, एवं करणेऽपि पराजितो जितो न दापितश्च कूटलेखकरणे भगिरथी अन्ये चोदाहरणानि व्याख्या - अदत्तादानं द्विविधं-स्थूल सूक्ष्मं च तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसापूर्वकं स्थूलं विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सेशब्दः मागधदेशी प्रसिद्धो निपातस्तच्छब्दार्थः तच्चादत्तादानं द्विविधं प्रज्ञप्तं - तीर्थकरगणधरैर्द्धिप्रकारं प्ररूपितमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं - द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तदुर्व्यस्त विस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानं, आदानमिति ग्रहण, अचित्तं वस्त्रकनकरत्नादि तस्यापि क्षेत्रादौ सुन्यस्तदुर्व्यस्त विस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुध्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषाः ?, अकजंते वा के गुणा 1, एत्थ इमं चेवोदाहरणम्- जधा एगा गोही, सावगोऽवि ताए गोडीए, एगत्थ य पगरणं वट्टति, जणे गते गोडीलएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपाएसु पतीए अंकितो, पभाए रण्णो णिवेदितं, राया भणति-कथं ते जाणियषा 1, थेरी भणति - एते पादे अंकिता, नगरसमागमे दिट्ठा, दो तिण्णि चत्तारि सवा गोडी गहिता, एगो सावगो भणति - ण हरामिण छितोय, तेहिं भणितं-ण एस हरति मुक्को, इतरे सासिता, अविय सावयेण गोर्डिंण पविसितवं, जं किंचिवि पयोयणेण 1 अक्रियमाणे वा के गुणाः ?, अत्रेदमेवोदाहरणं यथैका गोष्ठी, श्रावकोऽपि तस्यां गोष्ठयां, एकत्र च प्रकरणं वर्त्तते, जने गते गोष्ठीकैर्गृहं लुटिर्स, स्वरको मयूरपुत्रपादैः प्रतिष्ठन्त्याऽङ्कितः प्रभाते राशो निवेदितं, राजा भणति कथं ते ज्ञातव्याः 1, स्थबिरा भणति - एते पादेव्यङ्किताः, नगरसमागमे दृष्टाः, द्वौ श्रयः सर्वा गोष्ठी गृहीता, एकः श्रावको भणवि-न मुष्णामि न च छान्छितः, तैरपि भणितं नैष मुष्णाति मुक्तः, इतरे शासिताः अपि च श्रावण गोटयां न प्रवेष्टव्यं यत् केनापि प्रयोजनेन Page #231 -------------------------------------------------------------------------- ________________ 222 आवश्यकहारिभद्रीया पविसति ता ववहारगहिंसादि ण देति, ण य तेसिं आयोगठाणेसु ठाति । इदं चातिचाररहितमनुपालनीयं, तथा cAha'thUlage'tyAdi स्थूलकादत्तादानविरमणस्य श्रमणोपासकेनामी पश्चातीचारा ज्ञातव्याः, न समाचरितव्या, तद्यथा-स्तेनाहृतं, स्तेनाः-चौरास्तैराहत-आनीतं किञ्चित् कुङ्कुमादि देशान्तरात् स्तेनाहृतं तत् समर्पमिति लोभाद् गृह्णतोऽतिचारः, तस्करा:-चौरास्तेषां प्रयोगः-हरणक्रियायां प्रेरणमभ्यनुज्ञा तस्करप्रयोगः, तान् प्रयुङ्क्ते-हरत यूयमिति, विरुद्धनृपयोर्यद् राज्यं तस्यातिकमः-अतिलग्नं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, 'कूटतुलाकूटमान' तुला प्रतीता मानं-कुडवादि, कूटत्वं-न्यूनाधिकत्वं, न्यूनया ददतोऽधिकया गृह्णतोऽतिचारः, तेन-अधिकृतेन प्रतिरूपकंसदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहार:-प्रक्षेपस्तत्प्रतिरूपको व्यवहारः, यद्यत्र घटते व्रीह्यादि घृतादिषु "पलञ्जीवसादि तस्य प्रक्षेप इतियावत्, तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचरातिचरति तृतीयाणुव्रतमिति |दोसो पुण तेणाहडगहिते रायावि हणेज्जा, सामी वा पञ्चभिजाणेज्जा ततो दंडेज वा मारेज वा इत्यादयः, शेषा अपि व्क्त्व्याः। उक्तं सातिचारं तृतीयाणुव्रतं, इदानीं चतुर्थमुपदर्शयन्नाहपरदारगमणं समणो0 पञ्चक्खाति सदारसंतोसं वा पडिवजह, से य परदारगमणे दुविहे पन्नत्ते, तंजहा प्रविशति सदा व्यवहारकीर्दवादिन ददाति न च तेषामायोगस्थानेषु तिष्ठति । दोषाः पुनः स्तेनाहले गृहीते राजाऽपि हस्यात्, स्वामी वा प्रत्यमिजानीमान् ततो दण्डयेत् मारयेट्टा, ओरालियपरदारगमणे वेउवियपरदारगमणे, सदारसंतोसस्म समणोवा0 इमे पंच0, तंजहा-अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे 4 ॥ (sa0) __ आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:-कलत्रं परदारास्तस्मिन् (तेषु)गमनं परदारगमनं, गमनमासेवनरूपतया द्रष्टव्यं,श्रमणोपासका प्रत्याख्यातीति पूर्ववत् , स्वकीया दाराः-स्वकलत्रमित्यर्थः, तेन (तैः) तस्मिन् (तेषु) वा संतोष स्वदारसन्तोष तं वा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दः प्रवर्त्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति, सेशब्दः पूर्ववत् , तच्च परदारगमनं द्विविधं प्रज्ञप्तं, तद्यथेति पूर्ववत् , औदारिकपरदारगमनंख्यादिपरदारगमनं वैक्रियपरदारगमनं-देवाङ्गनागमनं, तथा चउत्थे अणुबते सामण्णेण अणियत्तस्स दोसा-मातरमवि गच्छेजा, उदाहरण-गिरिणगरे तिणि वयंसियाओ, ताओ उज्जतं गताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विक्की तातो, ताण पुत्ता डहरगा घरेसु उज्झियता, तेवि मित्ता जाता,मातासिणेहेण वाणिजेणं गता पारसौलं, ताओ य गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि ya'ppaNIyAhi मातमिस्सियाहिं समं -- चतुर्थेऽणुव्रते सामान्येनानिवृत्तस्य दोषा मातरमपि गच्छेत्, उदाहरणं-गिरिनगरे तिस्रो वयस्याः, ता उज्जयन्तं गताश्चौरैहीताः, नीत्वा पारसकूले विक्रीताः, तासां पुत्राः शुलका गृहेषु उमिताः, तेऽपि मित्राणि जाताः, मातृस्नेहेन वाणिज्येन गताः पारसकूलं, ताश्च गणिकाः सदेशीया इति भाटीं ददति, तेऽपि भवितव्यतया स्वकीयायाः 2 (मातुः पार्थे ) गताः, एकः श्रावकः, ताभिश्चात्मीयाभिर्मातृमिश्राभिः समवच्छा, सेहो णेच्छति, महिला अणिच्छं णातुं तुण्णिका अच्छति, कातो तुझे आणीता?, ताए सिहं, तेण भणितं-अम्हे चेव तम्हे पत्ता. इयरेसिं सिहं मोइया पबैता, एते अणिवित्ताणं दोसा। बिदियं-धूताएवि समं वसेज्जा,जधा गुषिणीए भज्जाए दिमागमणं.सितं जधा ते धूता जाता,सोऽविता ववहरति जाव जोवणं पत्ता, अण्णा (अण्ण)णगरे दिण्णासोण याणति जधा दिण्णत्ति, सो पडियंतो तम्मि णगरे मा भंडं विणस्सिहितित्ति परिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, नविणयाणति, वत्ते वासारत्ते गतो सणगरं, धूतागमणं, दहणं विलियाणि, नियत्तु ताए मारितो अप्पा, इयरोऽवि पातितो ततियं-गोडीए समं चेडो अच्छति, तस्स सा माता हिंडति, सुण्हा से णियगएत्ति णो साहै पति, सा तस्स माता देवकुलठितेहिं धुत्तेहिं गच्छंती दिठ्ठा, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिलाए कीस ते उवरिलं पोतं गहितं 1, हा पाव ! किं ते कतं ,सो णठो प्बितो|चुत्थ्ण्-ज्म्लान्नि गणियाए उज्झिताणि, मुपिताः, स इष्टो नेच्छति, महेला अनिच्छा ज्ञात्वा तूगीका तिष्ठति, कुतो यूयमानीताः,, तयोक्तं, तेन भणितं-वयमेव युष्माकं पुत्राः, इतरेषां शिष्ट, मोचिताः प्रयजिताः, एतेऽनिवृत्तानां दोस्साः। द्वितीयं-दुहिवाऽपि समं वसेत् , यथा गर्भिण्यां भार्यायां दिग्गमनं, प्रेपिसं यथा ते दुहिता जाता, सोऽपि तावत् व्यवहरति यावौवनं प्राप्ता, अन्याऽम्यस्मिन् नगरे दत्ता स न जानाति यथा दत्तेति, स प्रत्यागच्छन् तस्मिनगरे मा भाण्डं विनेशदिति वर्षारानं स्थितः, तस्य तया दुहित्रा समं संयोगो जातः, तथापि न जानाति, वृत्ते वीराने गतः स्वनगरं, तुहिवागमनं, दृष्ट्वा विलजिती, निवृत्य तया मारित भारमा, इतरोऽपि प्रवजितः । तृतीयं-गोठ्या समं चेटस्तिष्ठति, तस्य सा माता हिण्डते, स्नुषा तस्या निजकेति न कथयति पत्य, सा तस्य माता देवकुलस्थि छन्सी स्टा तैः परिभुक्ता, मातृपुत्रयोर्षने परावृत्ते, तया भण्यते-महेलायाः कथं स्वयोपरितनं वर्ष गृहीतं, हा पाप ! किं स्वया कृतं , सनष्टः मनजितः । चतुर्थ-यमलं गणिकयोजिमतं, Page #232 -------------------------------------------------------------------------- ________________ 223 आवश्यकहारिभद्रीया पत्तेहिं मित्तेहिंगहिताणि वटुंति, तेसिं पुषसंठितीए संजोगो कतो, अण्णदा सो दारगो ताए गणियाए पुवमाताए सह लग्गो, सा से भगिणी धम्म सोतुं पबैता, ओहीणाणमुप्पण्णं, गणियाघरं गता, तेण गणियाए पुत्तो जातो, अजा गहाय परियंदाइ, कह?, पुत्तोऽसि मे भत्तिजओऽसि मेदारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुझ माया सा मे माया भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे व्जेय्व्ण्। एते इहलोए दोसा परलोए पुण णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, णियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सहाणि आणंदपूरे, एगो य धिजातिओ दरिदो, सो थूलेसरे उववासेण वरं मग्गति, कोबे (र)! चाउवेजभत्तस्स मोलं देहि,जा पुर्ण करेमि, तेण वाणमंतरेण भणितं-कच्छे सावगाणि कुलपुत्ताणि भजपतियाणि, एयाणं भत्तं करेहि, ते महप्फलं होहिति, दोणि वारा भणितो गतो कच्छं, दिण्णं दाणं सावयाणं भत्तं दक्खिणं च, भणति-साहध किं तुझं तवचरणं जेण तुझे प्राप्तमित्रहीतं वर्तते, तयोः पूर्वसंस्थित्या संयोगः कृतः, भन्यवा स दारकम्तया गणिकया पूर्वमात्रा सह समः, सा तस्य भगिनी धर्म श्रुत्वा प्रमजिता, भवधिज्ञानमुपसं, गणिकागृहं गता, तेन गणिकायां पुत्रो जातः, भार्या गृहीत्वा क्रीडयति (ग्लापयति), कथं !, पुत्रोऽसि मे भ्रातृग्योऽसि मे दारक! देवाऽसि मे भ्राताऽसि मे, यस्तष पिता स मम पिता पतिः पशुरो भ्राता च मे, या तब माता सा मे माता मातृजाया अश्रूः सपती च, एवं ज्ञात्वा दोषान् वर्जवितव्यं । एते इहलोके दोषाः परलोके पुनर्नपुंसकरवविरूपत्वप्रियविप्रयोगादयो दोपा भवन्ति, निवृत्तस्येहलोके परलोके च गुणाः, इहलोके कच्छे कुल्लपुत्री भाखौ आनन्दपुरे, एकत्र धिरजातीयो दरिद्रः, स स्थूलेश्वरं (व्यन्तरं) उपवासेनाराध्य वरं मार्गयति-कुबेर ! चातुर्वद्यभक्तस्य मूल्यं देहि यतः पुण्यं करोमि, सेन व्यन्तरेण कथितं-कच्छे श्रावको कुलपुत्रौ भार्यापती, एताम्या भक्तं देहि, तद महत्फलं भविष्यति, द्विर्भणितो गतः कच्छ, दत्तं दानं श्रावकाम्यां मकं दक्षिणांच, भणति-कथयतं किं युवयोस्तपश्चरणं येन युवा देवस्स पुजाणि ?, तेहिं भणितं-अम्हे बालभावे एगंतरं मेथुणं पच्चक्खायं, अण्णदा अम्हाणं किहवि संजोगो जातो, तं च विवरीयं समावडियं, जद्दिवसं एगस्स बंभचेरपोसधो तद्दिवसं वीयस्स पारणगं, एवं अम्ह घरंगताणि चेव कुमारगाणि, धिज्जातितो संबुद्धो । एते इहलोए गुणा, परलोए पधाणपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ माणुसीतो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'सदारसंतोसस्स' इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथाइत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीवाभिलाषः, तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनमभिगमो मैथुनासेवना इत्वरपरिगृहीतागमनं, अपरिगृहीताया गमनं अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अन्य सत्कगृहीतभाटी कुलाङ्गना वाऽनाथेति, अनङ्गानि च-कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अथवाऽनङ्गो मोहोदयोद्भूतः तीवो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापि स्वलिङ्गेन आहार्यैः काष्ठफलपुस्त:मृत्तिकाचादिघटितप्रजननइओषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्य देवस्यापि पूज्यौ ?, ताभ्यां भणितं-आवाम्या बाल्ये एकान्तरितं मैथुनं प्रत्याख्यातं, भन्यदाऽऽवयोः कथमपि संयोगो जातः, तब विपरीतमापतितं, बहिवसे एकस्य ब्रह्मचर्य पोषधः तद्दिवसे द्वितीयस्य पारणकमेवमावां गृहगतावेव कुमारी, धिग्जातीयः संबुद्धः । एते ऐहलौकिका गुणाः, परलोके प्रधानपुरुषत्वं देवत्वे प्रधाना अप्सरसो मनुजस्वे प्रधाना मानुप्यो विपुलाच पञ्चलक्षणा भोगाः प्रियसंप्रयोगाश्वासनसिद्धिगमनं c। परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहवन्धेन वा विवाहकरणमिति, अवि य-उस्सग्गे णियगावच्चाणविवरणसंवरणं ण करेति किमंग पुण अण्णेसिं 1, जो वा जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा ण कप्पति, ण वदति महती दारिया दिजौ गोधणे वा संडो छुपेज्जेति भणिउं । काम्यन्त इति कामाः-शब्दरूपगन्धा भुज्यन्त इति भोगा-रसस्पर्शाः, कामभोगेष तीव्राभिलापः, तीव्राभिलापोनाम तदध्यवसायित्वं, तस्माच्चेदं करोति-समाप्तरतोऽपि योषिन्मुखोपस्थकर्णकशान्तरेवतप्ततया प्रक्षिप्य लिई मत इव आस्ते निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमत्तेजयति. वाजीकरणानि चोपयुर्3e, योपिदवाच्यदेशं वा मृदुनाति । एतानीत्वरपरिगृहीतगमनादीनि समाचरन्नतिचरति चताणव्रतमिति । एत्थ य आदिल्ला दो अतियारा सदारसंतुस्स भवंति णो परदारविवज्जगस्स, सेसा पुण दोण्हा पुण इत्तरियपरिगहितागमणे विदिएणसद्धिं वेरं होज मारेज तालेज वा इत्यादयः, एवं सेसेसुवि भाणियवा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, तत्रेदं सूत्रमपरिमियपरिग्गहं समणो0 इच्छापरिमाणं उवसंपवै, से परिग्गहे दुविहे पन्नत्ते, तंजहा-सच्चित्तपरिग्गहे अचित्तपरिगहे य. इच्छापरिमाणस्स समणोवा0 इमे पंच0-धणधन्नपमाणाइकम खित्तवत्थुपमाणाइक्कमे हिरनसुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइकमे 5 ॥ (sU0) पिच उत्समें निजकापस्यानामपि वरणसंवरणं न करोति किं पुनरन्येपो, यो वा यावतामाकारं करोति तावन्तः करूपन्ते, शेपा न कम्पम्ते, न यियते महती दारिका धातु गोधने वा पण्डः क्षिपरिवति भणितुं । 2 अत्र चाची द्वावतिचारी स्वदारसंतुष्टस्य भवतः न परदारविवर्जकस्य, शेषाः पुनईयोरपि भवन्ति, दोषाः पुनरिस्वरपरिगृहीतागमने द्वितीयेन साधं वैरं भवेत् मारयेत् ताडयेद्वा, एवं शेपेष्वपि भणितव्याः, Jain Education Interational Page #233 -------------------------------------------------------------------------- ________________ . 224 आवश्यकहारिभद्रीया अपरिमितपरिग्गहं समणोवासतो पञ्चक्खाति' परिग्रहणं परिग्रहः अपरिमिता-अपरिमाणः तं श्रमणोपासका प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छायाः परिमाण 2 तदुपसम्पद्यते,सचित्तादिगोचरेछापरिमाणं करोतीत्यर्थः । स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्रागवत् , सह चित्तेन सचित्तं-द्विपदचतुष्पदादि तदेव परिग्रहः अचित्तं-रत्नवस्त्रकुप्यादि तदेव चाचित्त्प्रिग्र्ह्ः। एत्थ य पंचमाणुवते अणियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणम्-लुद्धनंदो कुसीमूलियं लडु विणटो नंदो सौवगो पूइतो भंडागारवती उवितो, अहवावि वाणिणी रतणाणि विकिणति छद्धाए मरंती, सडेण भणिता-एत्तिअपरिक्खओ णस्थि, अण्णस्स णीताणि, ताप भण्णति-जं जोग्गं तं देहि, सो पत्थं देड.मभिक्खे तीए भत्तारो आगतो, पुच्छति-रतणाणि कहिं , भणति-विकियाणि मए. कहं .सा भण-गोहमसेडयाए एकेक दिन्नं अमुगस्स वाणियगस्स, सो वाणियगो तेण भणिओ-रयणा अप्पेह परं वा मोर्ष देहि. सो नेच्छइ, तओ रणो मूलं गतो एरिसे अग्धे वट्टमाणे एतस्स एतेण एत्तियं दिण्णं, सो विणासितो, पढम पुण ताणि अत्र च पत्रमाणुवते अनिवृत्तस्य दोषा निवृत्तस्य च गुणाः, तत्रोदाहरणं-लोभनन्दः कुशीमूलिका लङ्गा विनष्टः, नम्दः श्रावकः पूजितो भाण्डागारपतिः स्थापितः, अथवाऽपि वणिग्भार्या रत्नानि विक्रीणाति क्षुधा म्रियमाणा, श्राद्धेन भण्यते-ईयस्परीक्षको नामि, अन्यस्य पा नीतानि, तया भण्यते-यद्योग्य सदेहि, स प्रस्थं ददाति, सुभिक्षे तस्या भर्ताऽऽगतः, पृच्छति-रखानि क ?, भणति-विक्रीतानि मया, कथं , सा भणति-गोधूमसेतिकर्यकैकं दत्सममुकस्मै वणिजे, स वणिक तेन भणितः-रखान्यर्पय पूर्ण वा मूल्यं देहि, स नेच्छति, ततो राज्ञो मूलं गतः-देशेऽर्धे वर्तमाने एतस्यैतेनेयहतं, सविनाशितः प्रथमं पुनस्तानि रतणाणि सावगस्स विक्किणियाणि तेण परिग्गहपरिमाणाइरित्ताइंतिका न गहियाणि, सावगेण णेच्छितं, सो पूइतो। इदं चातिचाररहितमनुपालनीयं, तथा चाह-'इच्छापरिमाणस्स समणोवासएणं0' इच्छापरिमाणस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः/तत्र शस्योत्पत्तिभूमिः क्षेत्रं, तञ्च सेतुकेतुभेदाद् द्विभेदं, तत्र सेतुक्षेत्र अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधं. खातमुत्सृतं खातोच्छ्रितं च, तत्र खातं-भूमिगृहकादि उच्छृतं-प्रासादादि, खातोच्छ्रितं-भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोलङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यंरजतमघटितं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं, एतद्ग्रहणाचेन्द्रनीलमरकताधुपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यप्रमाणातिक्रमः, तत्र धनं-गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाधन्ये, धान्य-व्रीहिकोद्रवमुद्गमापतिलगोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदानि-दासीमयूरहंसादीनि, चतुष्पदानि-हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं-आसनशयनभण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्ग्रहणाञ्च वस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् समाचरन्नतिचरति पञ्चमाणुव्रतमिति । एत्थ य दोसा जीवधातादि भ्न्नित्धा। उक्तं सातिचारं पञ्चमाणुव्रतम् इत्युक्तान्यणवतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि 1 रखानि शावकाय विक्रेतुं नीतानि, तेन परिग्रहप्रमाणातिरिक्तानीतिकृत्या न गृहीतानि, श्रावकेण नेष्टं, स पूजितः, 2 अत्र च दोपा जीवघातादयो भणितव्याः गुणप्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिगवतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणवतस्वरूपाभिधित्सयाऽऽह दिसिवए तिविहे पन्नत्ते-उढदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स समणो.इमे पञ्च0 तंजहाउड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे वित्तवुड्डी सइअंतरद्धा 6 ॥ (सूत्रं) दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशा संवन्धि दिक्षु वा व्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिग्वतं, एतच्चौघतः त्रिविधं प्रज्ञ तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः,ऊर्ध्वादिग ऊर्ध्व दिग् तत्सम्बन्धि तस्यां वा प्रतं ऊर्ध्व दिगनतं,एतावती दिगूर्ख पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग अधोदिक् तत्सम्बन्धि तस्यां वा व्रतं अधोदिगप्रतं-अर्वाग्दिगवतम् , एतावती दिगध इन्द्र कूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयं, तिर्यक् दिशस्तिर्यग्दिशः-पूवोदिकास्तासां सम्बन्धि तासु वा प्रतं तियेग्व्रतं, एतावती दिग् पूर्वेणावगाहनीया एता न परत इत्येवंभूतमिति भावार्थः । अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः । इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-दिसिवयस्स समणो0' दिगव्रतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-ऊर्ध्वदिप्रमाणातिक्रमः यावत्प्रमाणं परिगृहीतं तस्यातिलङ्घनमित्यर्थः, एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यदिक्प्रमाणातिवामः, क्षेत्रस्य वृद्धिः Page #234 -------------------------------------------------------------------------- ________________ तनिय 225 आवश्यकहारिभद्रीया क्षेत्रवृद्धिः इति -एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समुपने कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंश अन्तर्धानं स्मृत्यन्तद्धानं किं मया परिगृहीतं कया मयोदया व्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमा मत एव नियमभ्रंश इत्य्तिचार्ः। एत्थ य सामाचारी-उर्दु जं पमाणं गहितं तस्स उवरिं पश्चतसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उवरि भूमि वच्चेज्जा, तत्थ से ण कम्पति गंतुं, जाधे तु पडितं अण्णेण वा आणितं ताधे कप्पति, इदं पुण अठ्ठावयहेमकुडसम्मेयसुपतिउज्जेतचित्तकूडांजणगमंदरादिसु पडतेस भवेज्जा, एवं अधेवि कवियादिसु विभासा, तिरियं जंपमाणं गहितं तं तिविधेणवि करणेण णातिकमितबं, खेत्तवुर्3I सावगेण ण कायबा, कथं 1, सो पुबेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्पतित्तिकातं अवरेण जाणि जोयणाणि पुषदिसाए संछुभति, एसा खेत्तवुड्डी से ण कप्पति कातुं, सिय जति वोलीणो होजा णियत्तियचं. विस्तारिते य भत्र च सामाचारी ऊर्च यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी वा श्रावकस्य वस्त्रमाभरणं वा गृहीत्वा प्रमाणातिरेकामुपरिभूमि प्रजेत् , तत्र तस्य न कल्पते गन्तुं, यदा तु पतितं भन्येन वा मानीतं सदा कल्पते, इ पुनरष्टापदहेमकुण्डसमेतसुप्रतिष्टोजयन्तचित्रकूटाअनकमन्द. रादिषु पर्वतेषु भवेत् , एवमधोऽपि कूपिकादिषु विभाषा,तिर्यग यत् प्रमाणं गृहीतं तत् त्रिविधेनापि करणेन समातिक्रान्तव्यं, क्षेत्रवृद्धिः श्रावकेण न कर्तव्या, क्य,स पूर्वस्यां भाण्डं गृहीत्वा गतो यावत्तष्प्रमाणं ततः परतो भाण्डमर्धतीतिकृस्वाऽपरस्यों यानि योजनानि (तानि) पूर्वस्यां दिशि क्षिपति, एषा क्षेत्रवृद्धिस्तस्य न करूपते कत्त, स्याथद्यतिक्रान्तो भवेत् निवर्तितव्यं, विस्मृते च ण गंतवं, अण्णोवि ण विसजितबो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेण लद्धं तं ण गेन्न्हेज्त्ति। [aM0 21000 ] उक्तं सातिचारं प्रथम गुणवतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्र उवभोगपरिभोगवए दुविहे पन्नत्ते तंजहा-भोअणओ कम्मओ अ । भोअणओ समणोवा0 इमे पञ्च0सचित्ताहारे सचित्तपडिबद्धाहारे अप्पौलिओसहिभग्वणया तुच्छोसहिभ0 duppulioshibhrvnnyaa7|| उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्तते, सकृद्रोग उपभोगः-अशनपानादि, अथवाऽन्तर्भोगः उपभोगःआहारादि, उपशब्दोऽत्रान्तर्वचनः, परिभुज्यत इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भोगः वस्त्रादेः परिभोग इति,अथवा बहिर्मोगःपरिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रत-उपभोगपरिभोगव्रतं, एतत् तीर्थकरगणधरैर्द्विविधं प्रज्ञप्त, तद्यथेत्युदाहरणोपन्यासार्थः,भोजनतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः । इह चेथं सामाचारी-'भोयेणतो सावगो उस्सग्गेण फासुगं आहारं आहारेजा, तस्सासति अफासुगमवि सचित्तवजं, तस्स असती अणंतकायबहुबीयगाणि परिहरितवाणि, न गन्तव्यं, अन्योऽपि न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत् यद्विस्मृतक्षेत्रे च गतेन लब्धं तत्र गृह्णीयात् इति । 2 भोजनतः श्रावक उत्सर्गेण प्रासुकमाहारमाहरेत् , तस्मिन्नसति अप्रासकमपि सचित्तवर्ज, तस्मिन्नसति अनन्तकायबहुबीजकानि परिहर्त्तव्यानि, इमं च अण्णं भोयणतो परिहरति-असणे अणंतकावं अल्लगमूलगादि मंसं च, पाणे मंसरसमजादि, खादिमे उदुंबरकाउंबरवडपिप्पलपिलंखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयचं, जदा किर ण होज अचित्तो तो उस्सग्गेण भस पच्चक्खातितबंण तरति ताधे अववाएण सचित्तं अणंतकायबबीयगवज्ज, कम्मतोऽवि अकम्मा ण तरति जीवितं ताधे अश्चंतसावज्जाणि परिहरिजति । इदमपि चातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह-'भोयणतो समणोवामएण' भोजनतो यदूतमुक्कं तदाश्रित्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तथधाऽसचित्ताहारः' सचित्तं चेतना संज्ञानमुपयोगोपधानमिति पर्यायाः,सचित्तश्चासौ आहारश्चेति समासः, सचिचो वा आहारो यस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्रं पृथिव्याचाहारयतीति भावना । तथा सचित्तप्रतिवद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा|त्था अपक्कौषधभक्षणत्वमिदंप्रतीतं, सचित्तसंमिश्राहार इति वा पाठान्तरं, सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्यादि पुष्पादि वा संमिश्रं, तथा दुष्पक्वौषधिभक्षणता दुष्पक्वा:-अस्विन्ना इत्यर्थः तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छ हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, बहिभिरप्यहिकोऽप्यपायः सम्भाव्यते । एत्थ इदं चान्यत् मोजनतः परिहरति-अशनेऽनन्तकार्य आईकमूलकादि मांसं च, पाने मांसरसमजादि, खाये उदुम्बरकाकोन्दुबरवटपिप्पलप्लक्षादि स्वाचे मवादि, मचित्तं चाहर्तव्वं, यदा किल न भवेत् चित्त उत्सर्गेण मतं प्रत्याख्यातव्वं न शक्नोति तदाऽपवादेन सचित्तं अनन्तकायबहुबीजकवर्ज, कर्मतोऽप्य. कर्मा व शक्नोति जीवितुं सदाऽवम्तसावधानि परिट्रियन्ते । atra Jain Education Interational Page #235 -------------------------------------------------------------------------- ________________ 226 आवश्यकहारिभद्रीया सिंगाखायकोदाहरणं-खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तधावि खायति, रण्णा कौएणं पोर्ट्स फालावितं केत्तियाओ खइताओ होजत्ति, णवरि फेणो अन्नं किंचि णत्थि, एवं भोजन इति गतं । अधुना कर्मतो यत् प्रतमुक्तं तदप्यतिचाररहितमनुपालनीयं इत्यतोऽस्यातिचारानभिधित्सुराह कम्मओ णं समणोवा0 इमाई पनरस कम्मादाणाई jA0, तंजहा-इंगालकम्मे वणकम्भे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिले रसवाणिजे केसवाणिजे विसवाणिज्जे, जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया 7 ॥ (सूत्रं ) ॥ कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासकेनामूनि-प्रस्तुतानि पञ्चदशेतिसङ्ग्या कर्मादानानी वद्यजीवनोपायाभावेऽपि तेषामत्कटज्ञानावरणीयादिकर्महेतृत्वादादानानि कर्मादानानि ज्ञातव्यानि न समाचरितव्यानि । तद्यथेत्यादि पूर्ववत् , अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकरफोटना दन्तलाक्षारसविषकेशवाणिज्यं च यंत्रपीडननिर्लाञ्छनदवदापनसरोइदादिपरिशोषणासतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः । भावार्थस्त्वयं-'ईगालकमंति, इंगाला निद्दहितुं विकिणति, तत्थ छण्हं कायाणं वधो तं न कप्पति, वणकम्म-जो वणं किणति, 1 शिम्बाखादक उदाहरणं क्षेत्ररक्षकः शिम्बाः खादति, राजा निर्गच्छति, मध्याहे प्रतिगतः, तत्रापि खादति, राज्ञा कौतुकेनोदरं पाटितं कियत्यः खादिता 'भवेयुरिति, नवरं फेनः, अन्यस्किमपि नास्ति । 2 अङ्गारकर्मेति-अङ्गारान् निर्दश विक्रीणाति तत्र पणा कायाना वास्तन्न करूपते, वनकर्म यो वनं क्रीणाति, पच्छा रुक्खे छिदित्तुं मुलेण जीवति, एवं पणिगादि पडिसिद्धा हवंति, साडीकम्म-सागडीयनणेण जीवति, तत्थ बंधवधमाई दोसा, माडीकम्म-सएण भंडोवक्खरेण भाडएण वहै, परायगं ण कप्पति, अण्णेसिं वा सगडं बलदे य न देति, एवमादी कातुंण कप्पति, फोडिकम्म-उदत्तेणं हलेण वा भूमीफोडणं, दंतवाणिज-पुर्वि चेव पुलिंदाणं मुल्लं देति दंते देजा वत्ति, पच्छा पुलिंदा हत्थी घातेंति, अचिरा सो वाणियओ एहीत्तिकातुं, एवं धीम्मरगाणं संखमुलं देंति, एवमादी ण कप्पति, पुषाणीतं किणति, लक्खवाणिज्जेऽवि एते चेव दोसा-तत्थ किमिया होंति, रसवाणिज-कलालत्तणं सुरादि तत्थ पाणे बहुदोसा मारणाक्कोसवधादी तम्हा ण कपति, विसवाणिज-विसविक्कयो से ण कप्पति, तेण बहूण जीवाण विराधणा, केसवाणिज्ज-दासीओ गहाय अण्णत्थ विकिणति जत्थ अग्धंति, एत्थवि अणेगे दोसा परवसत्तादयो, जैतपीलणकम्म-तेलियं जंतं उच्छजन्तं चक्कादि तंपिण कप्पते, णिलंछणकम्म-वद्धे गोणादि ण कप्पति, दवग्गिदावणताकम्म-वणदवं देति पश्चादृक्षान् छिपवा मूल्येन जीवति, एवं पण्याचाः प्रतिषिद्धा भवन्ति, शाकटिककर्म-शाकटिकत्वेन जीवति, तत्र बन्धवधादिका दोषाः, भाटीकर्मस्वकीयेन भाग्डोपस्करेण भाटकेन वहति परकीयं न कल्पते, अन्येभ्यो वा शकटं बलीवदौं च न ददाति, एवमादि कर्तुं न कल्पते, स्फोटिकर्म-तुदत्रेण हलेन वा भूमिस्फोटनं, दन्तवाणिज्यं-पूर्वमेव पुलिन्द्रेभ्यो मूल्यं ददाति, दन्तान् दद्यातेति, पश्चात् पुलिन्द्रा हस्तिनो घातयन्ति अचिरात् स वणिक् भायास्यतीतिकृत्वा, एवं धीवराणां शङ्खमूल्यं ददाति, एवमादि न कल्पते, पूर्वानीतं क्रीणाति, लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति, रसवाणिज्यं-कोलालावं सुरादि तत्र पाने बहवो दोषाः मारणाक्रोशवधादयस्तस्मान्न कल्पते, विपवाणिज्यं विषविक्रयस्तस्य न कल्पते, तेन बहूनां जीवानां विराधना, केशवाणिज्य-दासीगृहीत्वाऽन्यत्र विक्रीणाति यत्रान्ति, अत्राप्यनेके दोषाः परवशत्वादयः, यन्त्रपीडनकर्म-तैलिकं यन्त्रं इक्षुयन्त्रं चक्रादि तदपि न कल्पते, मिलाउछनकर्म-वर्धयितुं गवादीन् न कल्पते, दवाग्निदापनताकर्म वनदवं ददाति -छेत्तरक्खणणिमित्तं जधा उत्तरावहे पच्छा दड्ढे तरुणगं तणं उठेति, तत्थ सत्ताणं सत्तसहस्साण वधो, सरदहतलागपरिसोसणताकम्मं-सरदहतलागादीणि सोसेति पच्छा वाविजंति, एवं ण कप्पति, असदीपोसणताकम्म-असतीओ पोसेति जधा गोल्लविसए जोणीपोसगा दासीण भाडि गेण्हेंति, प्रदर्शनं चैतद् वहुसावद्यानां कर्मणां एवंजातीयानां, न पुनः परिगणनमिति भावार्थ्ः। उक्तं सातिचारं द्वितीयं गुणवतं, साम्प्रतं तृतीयमाह अणत्थदंडे चउविहे पन्नत्ते, तंजहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अणस्थदंडवेरमणस्स समणोवा0 इमे पञ्च0 तंजहा-कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे 8 ॥ (सूत्रम् ) ___ अनर्थदण्डशब्दार्थः, अर्थः-प्रयोजनं, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयं तदर्थ आरम्भो-भूतोपूमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्ड:-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरुस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः, न च तव्यापादने किश्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्य प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा-'अपध्यानाचरित' इति अपध्यानेनाचरितः अप 1 क्षेत्ररक्षणनिमितं यथोत्तरापथे, पश्चात् दग्धे तरुणं तृणमुत्तिष्ठते, तत्र सवानां शतसहस्राणां वधः, सरोहूदतटाकपरिशोप गताकर्म-सरोह्रदतटाकादीन् शोषयति, पश्चादुप्यन्ते, एवं न कपसे, असतीपोषणताकर्म-असतीः पोषयति यथा गौडविषये योनिपोषका दासीना भाटिं गृह्णन्ति Page #236 -------------------------------------------------------------------------- ________________ 227 मावश्यकहारिभद्रीया ध्यानाचरितः समासः, अप्रशस्तं ध्यानं अपध्यानं, इह देवदत्तश्रावककोकणकसाधुप्रभृतयो ज्ञापकं, 'प्रमादाचरित' प्रमादेनाचरित इति विग्रहः, प्रमादस्तु मद्यादिः पञ्चधा, तथा चोक्तम्-"मजं विसयकसाया विकथा णिहा य पंचमी भणिया" अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयं, "हिंसाप्रदान' इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात्, तेषां प्रदानमन्यस्मै क्रोधाभिभूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्धदण्ड इति, पापकर्मोंपदेशः' पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा-कृष्यादि कुरुत, तथा चोक्त-"छित्तोणि कसध गोणे दमेध इच्चादि सावगजणस्स । णो कप्पति उवदिसिङ जाणियजिणवयणसारस्स ॥ 1 ॥ " इदमतिचाररहितमनुपालनीयमित्यतोऽस्यैवातिचाराभिधित्सयाऽऽह-'अणहदंडेऽत्यादि,अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-कन्दर्प:-कामः तद्धेतुर्विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः । इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति णाम हसियवं तो ईसिं चेव विहसितति । कौकुच्य-कुत्सितसंकोचनादिक्रियायुक्तः कुचःकुकुचः तद्भावः कौकुच्यं-अनेकप्रकारा मुखनयनोष्ठकरचरणधूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः । ऐत्थ सामायारी-तारिसगाणि भासितुंण कप्पति जारिसेहिं लोगस्स हासो उप्पजति, एवं गतीए ठाणेण वा ठातितुन्ति । मौखर्य-धायप्रायमसत्या क्षेत्राणि कृप गा दमय इत्यादि श्रावकजनस्य । न करपते उपदेष्टुं ज्ञातजिनवचनसारस्य ॥ 1 ॥ 2 श्रावकस्याहासो न करपते, यदि नाम हसितम्यं तर्हि ईपदेव विहसितव्यमिति । 3 अत्र सामाचारी-ताशि भाषितुं न कल्पने yaadRshailoksy हास्यमुस्पद्यते, एवं गत्या स्थानेन वा स्थातुमिति सम्बद्धप्रलापित्वमुच्यते, मुंहेण वा अरिमाणेति, जधा कुमारामञ्चेणं सो चारभडओ विसजितो, रण्णा णिवेदितं, ताए जीविकाए वित्ति दिण्णा, अण्णता रुटेण मारितो कुमारामच्चो । संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणंवास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादि संयुक्तं अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः । एत्थ समाचारी-सावगेण संजुत्ताणि चेव सगडादीनिन धरेतवाणि, एवं वासीप्र्सुगादिविभासा। 'उपभोगपरिभोगातिरेक' इति उपभोगपरिभोगशब्दार्थों निरूपित एव तदतिरेकः । ऐत्थवि सामायारी-उवभोगातिरित्तं जदि तेलामलए बहुए गेण्हति ततो बहुगा ण्हायगा वचंति तस्स लोलियाए, अण्हविण्हायगा व्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुष्फतंबोलमादिविभासा, एवं ण वट्टति, का विधी सावगस्स उवभोगे पहाणे 1, घरे व्हायचं णस्थि ताधे तेल्लामलएहिं सीसं घंसित्ता सवे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि हाति, एवं जेसु य पुप्फेसु पुष्फकुंथुताणि ताणि परिहरति । उक्तं सातिचारं मुखेन वाऽरिमानयति, यथा कुमारामात्येन स चारभटो विसृष्टः, राज्ञो निवेदितं, तया जीविकया वृत्तिर्दत्ता, अन्यदा रुपेन मारितः कुमारामाश्यः । 2 भत्र सामाचारी श्रावकेण संयुक्तानि शकटादीनि न धारणीयानि, एवं वासीपादिविभाषा । 3 अत्रापि सामावारी-उपभोगातिरिक्तं यदि तैलाभलकादीनि बहूनि गृह्णाति ततो बहवः सानकारका व्रजन्ति तस्य लौल्येन, भन्येऽस्रायका अपि नान्ति, अत्र पूतरकाद्यप्कायवधः, एवं पुष्पतांबूलादिविभाषा, एवं न वर्त्तते, को विधिः श्रावकम्योपभोगे नाने ?-गृहे नातव्यं नास्ति तदा तैलामलकैः शीर्ष पृष्ट्वा सर्वाणि शायित्वा ततम्तडाकादीनां तटे निवेश्याअलिभिः स्वाति, एवं येषु पुष्पेषु पुष्पकुन्धवस्तानि परिहरति । तृतीयगुणवतं, व्याख्यातानि गुणप्रतानि, अधुना शिक्षापदब्रतानि उच्यन्ते, तानि च चत्वारि भवन्ति, तद्यथा-सामायिकं देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाह जजोगपरिवजणं निरवजजोगपडिसेवणं c। सिक्खा दविहा गाहा उचवायटिई गई कसाया या बंधता वेयंता पडिवजाइक्कमे प्ण्च्॥1॥ सामाइमि उ कए समणो इव सावओहवह ज्म्हा। एएण कारणेणं बहुसो सामाइयं कुज्जा ॥ 2 ॥ सव्वंति भाणिणं विरई खलु जस्स सब्विया नत्थि । सो सव्वविरहवाई चुका देसंच सव्वं च ॥ 3 ॥ सामाइयस्स समणो0 इमे पश्च0, तंजहा-मणदुप्पणिहाणे वैदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया 9 ॥ (सूत्र्म्)॥ समोरागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वानदर्शनचरणपर्यायैर्निरुपमसुखहेतुभिरधाकृतचिन्तामणिकल्पद्रमोपमैयुज्यते, स एव समायः प्रयोजन मस्य क्रियानुष्ठानस्येति सामायिकं समाय एव सामायिक, नामशब्दोऽलङ्कारार्थः, अवयं-गर्हितं पापं, सहावयेन सावधः योगो-व्यापारः कायिकादिस्तस्य परिवर्जन-परित्यागः कालावधिनेति गम्यते, तत्र मा भूत् सावधयोगपरिवर्जनमात्रमपा. पव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावद्ययोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहर्निशं यतः कार्य इति दर्शनार्थ घशब्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्य्क्क्स्स्तोद्भाव्नार्थ्ः। एत्थ पुण सामाचारी-सामाइगं 1 अत्र पुनः सामाचारी सामायिकं Page #237 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ह्रण कथं कायति 1, इह सावो दुविधो-इडीपत्तो अणिडिपत्तो य, जो सो अणिडिपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पोसालाए वा जत्थ वा विसमति अच्छते वा निवावारो सवत्थ करेति तत्थ, वसु ठाणेसु णियमा काय - चेतिघरे साधुले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसमासे करेति तत्थ का विधी ?, जति परं परभयं नत्थि जतिवि य केणै समं विवादो णत्थि जति कस्सइ ण धरेइ मा तेण अंछवियछियं कज्जिहिति, जति य धारणगं दहूण न गेण्हति मा णिज्जिहित्ति, जति वावारं ण वावारेति, ताधे घरे चेव सामायिकं कातूर्ण वच्छति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साहू भासाए सावज्जं परिहरंतो एसणाए कई लेहुं वा पडिले हिउ मज्जेतुं, एवं आदाणे णिक्खेवणे, खेलसिंघाणे ण विगिंचति, विचिंतो वा पडिलेहेति य पमज्जति य, जत्थ तत्थवि गुत्तिणिरोधं करेति । एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति, 'करेमि भन्ते ! सामाइयं सावज्जं जोगं पञ्चक्खामि दुविधं तिविधेणं जाव साधू पज्जुवासामित्ति कातूणं, पच्छा ईरियावहियाए 228 1 श्रावण कथं कर्त्तव्यमिति ?, इह श्रावको द्विविधः - ऋद्धिप्राप्तोऽनृदिप्राप्तथ यः सोऽमृदिप्राप्तः स चैत्यगृहे साधुसमीपे वा गृहे vA devent at a vA विश्राम्यति तिष्ठति वा निर्व्यापारः सर्वत्र करोति तत्र चतुर्षु स्थानेषु नियमात् कर्त्तव्यं चैत्यगृहे साधुमूले पौधशालायां गृहे वाऽऽवश्यकं कुर्वन्निति, तत्र यदि साधुसकाशे करोति तत्र को विधिः ?-यदि परं परभयं नास्ति यदि च केनापि सार्धं विवादो नास्ति यदि कस्मैचिन धारयति मा माकर्षविकर्षं भूदिति, यदि वाधमर्णं दृष्ट्वा न गृह्येय मा नीयेयेति, यदि व्यापारं न करोति, तदा गृह एवं सामायिकं कृत्वा व्रजति, पञ्चसमितस्त्रिगुप्त ईर्याद्युपयुक्तो बधा साधुः भाषायां सावधं परिहरन् एषणायां लेष्टुं काष्ठं वा प्रतिलिख्य प्रमृज्य एवमादाने निक्षेपे, लेप्मसिद्धाने न त्यजति त्यजन् वा प्रतिलिखति व प्रमाइ च, यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, एतेन विधिना गत्वा त्रिविधेन नत्वा साधून् पश्चात् सामायिकं करोति करोमि भदन्त ! सामायिकं सावयं योगं पत्याख्यामि द्विविधं त्रिविधेन यावत् साधून् पर्युपासे इतिकृत्वा, पश्चात् ऐर्यापथिक पेडिकमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिणिया, पुणोवि गुरुं वंदित्ता पडिलेहित्ता णिविट्ठो पुच्छति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा आवासए वा तत्थ णवरि गमणं णत्थि, जो पत्तो (सो) सबिडीए एति, तेण जणस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति ता आसहस्थिमादिणा जणेण य अधिकरणं वट्टति, ताधे ण करेति, कयसामाइएण य पादेहिं आगंतवं, तेणं ण करेति, आगतो साधुसमी करेति, जति सो सावओ तो ण कोइ उट्ठेति, अह अहाभद्दओ ता पूता कता होतुति भण (ण) ति, ताधे पुरैतं आसणं कीरति, आयरिया उट्ठिता य अच्छंति, तत्थ उद्वैतमणुर्हेते दोसा विभासितबा, पच्छा सो इड्डीपत्तो सामाइयं करेइ अणेण विधिणा-करेमि भन्ते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविधं तिविधेण जाव नियमं पज्जुवासामित्ति, एवं सामाइयं काउं पडिक्तो वंदित्ता पुच्छति, सो य किर सामाइयं करेंतो मौडं अवणेति कुंडलाणि णाममुद्द ^ इरियं 1 प्रतिक्रामति, पश्चात् आलोच्य वन्दते आचार्यादीन् यथारात्रिकं पुनरपि गुरुं वन्दित्वा प्रतिलिख्य निविष्टः पृच्छति पठति वा, एवं चैत्यादिष्वपि यदा स्वगृहे पौषधशालायां वा आवासके वा तदा नवरं गमनं नास्ति, य ऋद्धिप्राप्तः स सर्वद्धर्याऽऽयाति, तेन जनस्योत्साहः अपि च साधव आटताः सुपुरुषपरिग्रहेण, यदि स कृतसामायिक आयाति तदाऽश्वहस्त्यादिना जनेन चाधिकरणं वर्त्तते ततो न करोति, कृतसामायिकेन च पादाभ्यामागन्तव्यं तेन न करोति, आगतः साधुसमीपे करोति, यदि स श्रावकस्तदा न कोऽपि अभ्युत्तिष्ठति, अथ यथाभद्रकस्तदाऽऽतो भवत्विति भण्यते, तदा पूर्वरचितमासनं क्रियते, आचार्या श्रोत्थितास्तीन्ति तत्रोत्तिष्ठत्यनुत्तिष्ठति च दोषा विभाषितव्याः, पश्चात् स ऋद्धिप्राप्तः सामायिकं करोत्यनेन विधिना करोमि भदन्त ! सामायिकं सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावश्नियमं पर्युपासे इति, एवं सामायिकं कृत्वा प्रतिक्रान्तो वन्दित्वा पृच्छति स किल सामायिकं कुर्वन् मुकुटं अपनयति कुण्डले नाममुद्रां पुष्फतंबोलपावारगमादी वोसिरति । एसा विधी सामाइयस्स । आह - सावद्ययोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकः श्रावको वस्तुतः साधुरेव स कस्माद् इत्वरं सर्व सावद्ययोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति ?, अत्रोच्यते, सामान्येन सर्व सावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमते र व्यवच्छिन्नत्वात्, कनकादिषु चाऽऽत्मीयपरिग्रहादनिवृत्तेः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात्, साधु श्रावकयोश्च प्रपञ्चेन भेदाभिधानात् । तथा चाह ग्रन्थकारःसिक्खा दुविधा गाहा, उववातठिती गती कसाया य । बंधंता वेदेन्ता पडिवज्जाइकमे पंच ॥ 1 ॥ इह शिक्षाकृतः साधुश्रावकयोर्महान् विशेषः, सा च शिक्षा द्विधा - आसेवनाशिक्षा ग्रहणशिक्षा च, आसेवना -प्रत्युपे - क्षणादिक्रियारूपा, शिक्षा - अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पालयति साधुः, श्रावस्तु न तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच्च, ग्रहणशिक्षां पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु विन्दुसारपर्यन्तं गृह्णातीति श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीवनिकायां यावदुभयतोऽर्थतस्तु पिण्डेषणां यावत् नतु तामपि सूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तम् - "सामाइयंमि तु कते समणो इव सावओ हवै जम्हा । एतेण कारणेणं बहुसो सामाइयं कुजा ॥ 1 ॥ " इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते - सामायिके पानिरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिकएव कृते न शेपकालं श्रमण इव-साधुरिव श्रावको भवति यस्मात् एतेन कारणेन बहुशः-अनेकशः सामायिकं कुर्यादि 1 पुष्पताम्बूलमाचारकादि व्युत्सृजति, एप विधिः सामायिकस्य । Page #238 -------------------------------------------------------------------------- ________________ 221 आवश्यकहारिभद्रीया त्यत्र श्रमण इव चोक्तं न त श्रमण एवेति यथा समुद्र इव तडागः न त समुद्र एवेत्यभिप्रायः । तथोपपातो विठोषक:. साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति, तथा चोक्तं--"अविराधितसामण्णस्स साधुणो सावगस्स उ जहण्णो । सोधम्मे उववातो भणिओ तेलोकदंसीहिं ॥ 1 ॥ " तथा स्थितिभैदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणि जघन्या तु पल्योपममिति । तथा गतिभैदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालादृष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये च व्याचक्षते-साधुः सुरगतौ मोक्षे च, श्रावकस्तु च्त्सृस्स्व्पि। तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सज्वलनापेक्षया चतुस्त्रिव्येककपायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकपायवांस्तदाऽनन्तानुबन्धवर्जा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति, यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा iti, ete ca virtaavirtsy| तथा बन्धश्च भेदकः, साधुर्मूलप्रकृत्यपेक्षया अष्टविधबन्धको वा सप्तविधवन्धको वा पविधबन्धको वा एकविधबन्धको वा, उक्तंच-"सत्तविधबंधगा हुति पाणिणो आउवजगाणं तु । तह सुहमसंपरागा छविहबंधा विणि. विद्या ॥ 1 ॥ मोहाउयवजाणं पगर्3ईणं ते उबंधगा भ्न्निया। उवसंतखीणमोहा केवलिणो एगविधबंधा ॥2॥ते पुण - अविराद्धश्रामण्यस्य साधोः श्राधकस्यापि jghnytH। saudharma उपपातो भाणतत्रैलोक्यदर्शिभिः ॥ 1 ॥ 2 सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु॥ तथा सूक्ष्मसंपरायाः पट्विधबन्धा विनिर्दिस्स्त्ताः॥1॥मोहायुर्व्जाना प्रकृतीनां ते तु बन्धका भणिताः । उपशाम्तक्षीणमोही केवलिन एक्विध्य्न्ध्काः॥2॥ ते पुनदुसमयठितीयस्स बंधगा ण पुण संपरागस्स । सेलेसीपडिवण्णा अबंधगा होति विष्णेया ॥ 3 ॥ " श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाप्रतानि प्रतिपद्यते,श्रावकस्त्वेकमणुव्रतंढे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिक प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः 2 प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकवतातिकमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा किं च-इतरश्च सर्वशब्दं न प्रयुले, मा भूद्देशविरतेरप्यभाव इति, आह च-'सामाइयंमि उ कए' 'सचंति भाणिऊणं' गाहा, सर्वमित्यभिधाय-सर्व सावधं योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सी' निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कईत्ति भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः । पर्याप्त प्रसङ्गेन प्रकृतं प्रस्तुमः । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणो' [गाहा], सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्प्रणिधानं, प्रणिधानं-प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्त. नमिति, उक्तं च-"सामाइयंति (तु)कातुं घरचिन्तं जो तु चिंतये सड्डो । अट्टवसट्टमुवगतो निरत्थयं तस्स सामइयं ॥ 1 ॥ द्विसमयस्थितिकस्य बन्धका न पुनः सपिरायिकस्य । शैलेशीप्रतिपक्षा अबन्धका भवन्ति विज्ञ्येया॥3॥ 2 सामायिक(तु) कृत्वा गृहचिन्तां (कार्य) यस्त चिन्तये रहादः । आर्तवशातमुपगतो निरर्थकं तस्य सामायिकम् ॥ 1 ॥ वाग्दुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावधवाक्प्रयोग इति, उक्तं च-"कडसामइओ पुवं बुद्धीए पेहितूण भासेजा। सैणिरवजं वयणं अण्णह सामाइयं ण भवे ॥ 2 ॥ " कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादो करचरणादीनां देहावयवानामनिभृतस्थापन मिति; उक्तं च-"अणिरिक्खियापमजिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेवि ण सो क्द्द्सामिओप्मादाओ॥2॥"सामायिक्स्य् स्मृत्यकरणं-सामायिकस्य सम्बन्धिनीया स्मरणा स्मृतिः-उपयोगलक्षणा तस्या अकरणम्-अनासेवनमिति, एतदु तं भवति-प्रबलप्रमादान नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च-"ण सरै पमादजुत्तो जो सामइयं कदा तु कातवं । कतमकतं वा तस्स हु कयंपि विफलं तयं णेयं ॥ 1 ॥ " सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तंच-"कातूण तक्खणं चिय पारेति करेति वा ज्धिच्छाए। अणवट्टियं सामइयं अणादरातो न तं सुद्धं ॥ 1 ॥ " उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीय प्रतिपादयन्नाह दिसिवयगहियस्म दिसापरिमाणस्स पैदिणं परिमाणकरणं देसावगासियं, देसावगासियरस समणो0 इमे पञ्च0, तंजहा-आणवणप्पओगे पेसवणप्पओगे सहाणुवाए रूवाणुवाए बहिया पुग्ग्ल्प्क्व्वे॥10॥(सूत्र्ण्) कृतसामायिकः पूर्व बुद्धधा प्रेक्ष्य भाषेत । सदा निरवयं वचनमन्यथा सामायिकं न भवेत् ॥ 1 ॥ 2 अनिरीक्ष्याप्रमृज्य स्थण्डिलान् स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् ॥1॥n स्मरति प्रमादयुक्तो यः सामायिकं तु कदा कर्त्तव्यं । कृतमकृतं वा तस्य हुकृतमपि विफलं तक शेयं कृत्वा तरक्षणमेव पारयति करोति वा याच्छया । अनवस्थितं सामायिकमनादरात् न तत् शुद्धम् ॥ 1 ॥ Page #239 -------------------------------------------------------------------------- ________________ 230 भावश्यकहारिभद्रीया दिगूनतं प्रागू व्याख्यातमेव तद्गृहीतस्य दिपरिमाणस्य दीर्घकालस्य यावजीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिन-प्रतिदिवसमित्येतच्च प्रहरमुह छुपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकं, दिगवतगृहीतदिपरिमाणस्यैकदेशः-अंशः तस्मिन्नवकाश:-गमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिक, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसलेपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसङ्ग्रेपाभावाद् भावे वा पृथशिक्षापदभावप्र. सङ्गादित्यलं विस्तरेण । एत्थ य सप्पदिलुतं आयरिया पण्णवयंति, जधा सप्पस्स पुर्व से बारसजोयणाणि विसओ आसि, पच्छा विजावादिएण ओसारेंतेण जोयणे दिविविसओ से ठवितो, एवं सावओवि दिसिबतागारे बहुयं अवरझियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिलंतो-अगतेण एक्काए अंगुलीए ठवितं, एवं विभासा । इदमपि शिक्षाप्रतमतिचाररहितमनुपालनीयमित्यत आह- देसा0 देशावकाशिकस्य-प्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-'आनयनप्रयोगः' इह विशिष्टे देशाधि(दि)के भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानयमित्यानयनप्रयोगः, बलात् विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाऽभिगृहीत प्रविचारदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतःप्रेष्यप्रयोगः तथा शब्दानुपातः स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहेऽपि बहिःप्रयोजनो. मत्रच सर्पदृष्टान्तमाचार्याः प्रज्ञापयन्ति, यथा पूर्व तस्य सर्पस्य द्वादश योजनानि विषय आसीत् , पवाद्विद्यावादिनाऽपसारयता योजने तस्य दृष्टिविषयः स्थापितः, एवं श्रावकोऽपि दिग्वताकारे बह्वपराबुवान पश्चात् देशावकाशिकेन तदप्यपसारयति । अथवा विपदृष्टान्तः-अगदेनैकस्यामङ्गली स्थापितं, एवं विभाषा स्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिप्राकारप्रत्यासन्नवर्तिनोबुद्धिपूर्वक क्षुतकासितादिशब्दकरणेन समवासितकान् बोधयतः शब्दस्यानुपातनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति, तथा रूपानुपात:-अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनाथै स्वशरीररूपदर्शनं रूपानुपातः, तथा वहिः पुद्गलप्रक्षेपः अभिगृहीतदेशाद् बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यतेमा भूदू बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमई इति, सच स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धः परस्य पुनरनिपुणत्वादशुद्धिरिति कृतं प्रसङ्गेन ॥ व्याख्यातं सातिचारं द्वितीयं शिक्षापदनतं, अधुनां तृतीयमुच्यते, तत्रेदं सूत्रम् पोसहोववासे चउविहे पन्नते, तंजहा-आहारपोसहे सरीरसकारपोसहे धंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणो0 इमे पश्च0, तंजहा-अप्पडिलेहियदुप्पडिले हियसिजासंधारए अपमजियदुप्पमजियसिज्जासंधारए अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमजियदुप्पमजियउच्चारपासवणभूमीओ पोसहोषवासस्स सम्म अणणुपाल(ण)या ॥ 11 ॥ ( सूत्रं ) इह पौषधशब्दो रूढ्या पर्वसु वर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उपवसनं पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधोपवास इति, अयं च पोषधोपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'आहारपोषध' आहारःप्रतीतः तद्विषयस्तन्निमित्तं पोषध आहारपोषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कारपोषधः ब्रह्मचर्यपोपधः, अत्र चरणीयं चयं 'अवो यदि त्यस्मादधिकारात् 'गदमदचरयमश्चानुपसर्गात्' (pA03-1-100) इति यत्, ब्रह्म-कुशलानुष्ठानं, यथोक्तं-"ब्रह्म वेदा ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् । " ब्रह्म च तत् चर्य चेति समासः शेपं पूर्ववत् । तथा अव्यापार्पोस्स्ध्ः। एत्थ पुण भावत्थो एस-आहारपोसधो दुविधो-देसे सबे य, देसे अमुगा विगती आयंविलं वा एक्कसि वा दो वा, सबे चतुविधोऽवि आहारो अहोरत्तं पञ्चक्खातो, सरीरपोषधो पहाणुबट्टणवण्णगविलेवणपुप्फगंधतंवोलाणं वत्थाभरणाणंच परिच्चागो य, सोवि देसे सवे य, देसे अमुगं सरीरसक्कारं करेमि अमुगं न करेमित्ति, सधे अहोरतं, वंभचेरपोषधो देसे सने य, देसे दिवारत्तिं एकसिं दो वा वारेत्ति, सबे अहोरत्तिं बंभयारी भवति, अबावारे पोसधो दुविहो देसे सधे य, देसे अमुगं वावारं ण करेमि, सवे सयलवावारे हलसगडघरपरकमादीओ ण करेति, एत्थ जो देसपोसधं करेति सामाइयं करेति वा ण वा, जो सबपोसधं करेति सो णियमा कयसामाइतो, जति ण करेति तो णियमा वंचिजति, तं कहिं ?, चेतियघरे साधूमूले वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थगं वा वायतो भत्र पुनर्भावार्थ एष:-आहारपोषधो द्विविधः-देशतः सर्वतश्च, देशे अमुका विकृतिः आचामाम्लं वा एकशो द्विर्वा, सर्वतश्चतुर्विधोऽप्याहारोऽहोरात्रं प्रत्याख्यातः, शरीरपोपधः सानोदर्तनवर्णकविलेपनपुष्पगन्धताम्बूलाना वस्त्राभरणानां च परित्यागात् , सोऽपि देशतःसर्वतश्च देशतोऽमुकं शरीरसत्कार करोम्यमुकं न करोमि, सर्वतोऽहोरात्रं, ब्रह्मचर्यपोपधो देशतः सर्वतश्च, देशतो दिवा रात्री वा एकशो द्विआ, सर्वतोऽहोरायं ब्रह्मचारी भवति, अन्यापारपोपयो द्विविधो देशतः सर्वतश्च, देशतोऽमुकं व्यापार न करोमि सर्वतः सकलब्यापारान् हलशकटगृहपराक्रमादिकान् न करोति, अत्र यो देशपोषधं करोति सामायिकं करोति वा नं वा, यः सर्वपोषधं करोति स निमात् कृतसामायिकः, यदि न करोति तदा नियमाद्वञ्च्यते, तत् क?, चैत्यगृहे साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन् Jain Education Intemational Page #240 -------------------------------------------------------------------------- ________________ 231 आवश्यकहारिभद्रीया धम्म झाणं झायति, जधा एते साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनपालनीयमित्यत आह-'पोसधोववासस्स समणों'0पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पनातिचाग ज्ञातव्या न समाचरितव्याः, तद्यथा-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारी, इह संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षणं-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्टम्-उद्भ्रान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्येव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शय्यासंस्ताराधुपयोगिनःपीठ(फल)कादेरपि । एत्थे पण मामायारी-कडपोसधोणो अप्पडिलेहिया सज्ज दुरूहति, संथारगं वा दुरुहै, पोसहसाले वा सेवै, दब्भवत्थं वा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा । तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारी, इह प्रमार्जनं-शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टम्-अविधिना प्रमार्जनं शेष भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठयूतखेलमलाद्युपलक्षणं, शेष भावितमेव । तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन चेतसा अननुपालनम्-अनासेवनम् । एत्थे भावना-कतपोसधो धर्मध्यानं ध्यायति, यथा साधुगुणानेतानहं मन्दभाग्योऽसमर्थो धारयितुं विभाषा । 2 अन्त्र पुनः सामाचारी-कृतपोषधो नाप्रतिलिख्य शय्यामारोहति संस्तारक वारोहति पोषधशाला वा सेवते दर्भवम्नं वा शुद्धवयं वा भूमौ संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषा । 3 भत्र भावना कृतपोषधोअथिरचित्ती आहारे ताव सर्व देसं वा पत्थेति, बिदियदिवसे पारणगस्स वा अप्पणो अहाए आढत्तिं कारेइ, करेइ वा इम 2 वत्ति कहे धणियं वट्टै, सरीरसक्कारे सरीरं वद्देति, दाढियाउ केसे वा रोमराई वा सिंगा दाहे वा मरीरं सिंचति, एवं सबाणि सरीरविभूसाकरणाणि(ण)परिहरति बंभचेरे, इहलोए परलोए वा भोगे पत्थेति संबाधेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कैया बंभचेरपोसहो पूरिही, चैत्ता मो बंभचेरेणंति, अबावारे सावजाणि वावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतबोत्ति । उक्तं सातिचारं तृतीयशिक्षापदव्रतं. अधुना चतुर्थमुच्यते, तत्रेदं सूत्रम् अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो0 इमे पञ्च0 तंजहासञ्चित्तनिकग्वेवणया सचित्तपिहणया कालहकमे परववएसे मच्छरिया य 12 ॥ (सूत्र) इह भोजनार्थ भोजनकालोपस्थाव्यतिथिरुच्यते, तत्रात्मार्थ निष्पादिताहारस्य गृहिवतिनः मुख्यः साधुरेवातिथिस्तस्य स्थिरचित्त आहारे तावन् सर्व देशं वा प्रार्थयते द्वितीय दिवसे वाऽऽत्मनः पारणकस्यार्थे आइति करोति कुरु वेदमिदं वेति कथायामत्यन्तं धर्त्तते, शरीरसत्कारे शरीरं वर्तयति श्मश्रुकेशान् वा रोमराजि वा शृङ्गाराभिप्रायेण संस्थापयति, निदाघे वा शरीरं सिञ्चति, एवं सर्वाणि शरीरविभूपाकारणानि म परिहरति ब्रह्मचर्य ऐहलाकिकान् पारलौकिकान् वा भोगान् प्रार्थयते संबाधयति वा, अथवा शब्दस्पर्शरसरूपगम्धान्वाऽभिलष्यति, कदा ब्रह्मचर्यपोषधः पूरयिष्यति त्याजिताः स्मो ब्रह्मचर्येणेति । अव्यापारे सावधान व्यापारयति कृतमकृतं वा चिन्तयति, एवं पञ्चातिचारशुद्धोऽनुपालनीयः । संविभागोऽतिथिसंविभागः, सविभागग्रहणात् पश्चातकमोदिदोषपरिहारमाह,/ नामशब्दः पूर्ववत , 'न्यायागताना मिति न्यायादिजक्षत्रियविदशद्राणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धव प्रायोलोकहेयो तेन तादृशान्यायेनागतानां प्राप्तानाम, अनेनान्यायागतानां प्रतिषेधमाह, कल्पनीयानामुन्द्रमादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमाह, अन्नपानादीनां दव्याणाम, आदिग्रहणाद वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिब्यवच्छेदमाह, 'देशकालश्रद्धासत्कारक्रमयुक्तं' तत्र नानाव्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिभार देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं-समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह, 'परया' प्रधानया भक्त्येति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह, आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति स्त्राक्स्स्रार्थ्ः। एत्थ सामाचारी-सावगेण पोसधं पारेतेण णियमा साधूणमदातुं ण पारेयवं, अन्नदा पुण अनियमो-दात वा पारेति पारितो वा देइत्ति, तम्हा पुर्व साधूणं दातुं पच्छा पारेतबं, कधं , जाधे देसकालो ताधे अप्पणो सरीरस्स विभसं का साधपडिस्सयं गंतुं णिमंतेति, भिक्खं गेण्हधत्ति, साधूण का पडिवत्ती, ताधे अण्णो पडलं अण्णो महणंतयं अन सामाचारी-श्रावकेण पोषधं पारयता नियमात् साधुभ्योऽरवा न पारयितव्यं अन्यदा पुनरनियमः दवा वा पारयति पारयित्वा वा ददातीति, तस्मात् पूर्व साधुभ्यो दावा पारयितव्यं, कथं, यदा देशकालस्तदाऽऽस्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयते भिक्षा गृहीतेति, साधूना का प्रतिपसिः -तदाऽन्यः पटलं अन्यो मुखानम्तकं Page #241 -------------------------------------------------------------------------- ________________ 232 आवश्यकहारिभद्रीया अण्णो भाणं पडिलेहेति, मा अंतराइयदोसा ठर्वितगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति अस्थि णमोकार महिताइतो तो गेज्झति, अधव णत्थि ण गेज्झति, तं वहितबयं होति, जति घणं लगेज्जा ताधे गेज्झति संचिक्खाविज्जति, जो वा उघाडाए पोरिसिए पारेति पारणइत्तो अण्णो वा तस्स दिज्जति, पच्छा तेण सावगेण समर्ग गम्मति, संघाडगो वच्चति, एगो ण वट्टति पेसितुं, साधू पुरओ सावगो मग्गतो, घरं णेऊण आसणेण उवणिमंतिज्जति, जति णिविगा तो लट्ठयं, अध ण णिवेसंति तधावि विणयो पौत्तो, ताधे भत्तं पार्ण सयं चैव देति, अथवा भाणं धरेति जाति, अठतीओ अच्छति जात्र दिण्णं, साधूवि सावसेसं दबं गेण्हति, पच्छाकम्मपरिहारणट्ठा, दातूण वंदितुं विसज्जेति, विसज्जेत्ता अणुगच्छति, पच्छा सयं भुंजति, जं च किर साधूण ण दिण्णं तं सावगेण ण भोत्तवं, जति पुण साधू स्थिता देसकालवेलाए दिसालोगो कातद्यो, विसुद्धभावेण चिंतियां - जति साधुणो होता तो णित्थारितो 1 अन्यो भाजनं प्रतिलिखति माऽऽन्तरायिका दोषा भूवन् स्थापनादोपाव, स यदि प्रथमायां पौरुष्यां निमन्त्रयते अम्ति नमस्कारसहितस्तदा गृह्यतेनास्ति न गृह्यते तद्बोढव्यं भवेत्, यदि घनं लगेत् तदा गृह्यते संरक्ष्यते, यो वोदूघाटपौरुण्यां पारयति पारणवानन्यो वा तस्मै दीयते, पश्चात्तेन श्रावकेण समं गम्यते संघाटको वजति एको न वर्त्तते प्रेषितुं, साधुः पुरतः श्रावकः पृष्ठतः, गृहं नीन्वास्स्सनेन निमन्त्रयति, यदि निविष्ठा लष्टं नाथ निविशन्ति तथापि विनयः प्रयुक्तो (भवति), तदा भक्तं पानं वा स्वयमेव ददाति अथवा भाजनं धारयति भार्या ददाति अथवा स्थित पुत्र तिष्ठति यावद्दत्तं साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्म परिहरणार्थाय दत्वा वन्दिवा विसर्जयति विसृज्यानुगच्छति, पश्चात् स्वयं भुङ्क्ते यच्च किल साधुभ्यो न दत्तं न तच्छ्रावण भोक्तव्यं, यदि पुनः साधुर्नास्ति तदा देशकालवेलायां दिगालोकः कर्त्तव्यः, विशुद्धभावेन चिन्तयितश्यं यदि साधवोऽभविष्यन् तदा निस्तारितो' तोति विभासा । इदमपि च शिक्षापदत्रतमतिचाररहितमनुपालनीयमिति, अत आह-- अतिथिसंविभागस्य-प्रागूनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा - 'सचित्तनिक्षेपणं' सचित्तेषु - व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं 'सचित्तपिधानं' सचित्तेन फलादिना पिधानं - स्थगनमिति समासः, भावना प्राग्वत् 'कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं भुङ्केतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च- "काले दिण्णस्स पधेयणस्स अघोण तीरते काउं । तस्सेव अकालपणामियस्स गेण्हंतया णत्थि ॥ 1 ॥ " 'परव्यपदेश' इत्यात्मव्यतिरिक्तो योऽन्यः से परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि किञ्चिद्याचितो वाऽभिधत्ते - विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गयत यूयमिति, मात्सर्य" इति याचितः कुप्यति सदपि न ददाति, 'परोन्नतिवैमनस्यं च मात्सर्य' मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थ शिक्षापदत्रतं, अधुना इत्येष श्रमणोपासकधर्म्मः । आह - कानि पुनरणुत्रतादीनामित्वराणि यावत्कथिकानीति ?, अत्रोच्यते इत्थं पुण समणोवासगधम्मे पंचाणुब्वयाई तिन्नि गुणव्वयाई आवकहियाई, चत्तारि सिक्खावयाई इसरियाई, एस्स पुणो समणोवासगधम्मस्स मूलवत्युं सम्मत्तं, तंजहा-तं निसग्गेण वा अभिगमेण वा पंच 1 भविष्यदिति विभाषा । 2 काले दत्तस्य प्रहेणकस्यार्थो न शक्यते कर्त्तुम् । तस्यैवा कालदत्तस्य ग्राहका न सन्ति ॥ 1 ॥ अईयारविसुद्धं अणुब्वयगुणत्र्वयाहं च अभिग्गहा अन्नेऽवि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझूसणाराहणया, इमीए समणोवास एणं इमे पञ्च0, तंजहा - इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ॥ 13 ॥ ( सूत्र ) अत्र पुनः श्रमणोपासकधर्मे पुनः शब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च - 'एत्थ पुण समणोवासगृधम्मे मूलवत्युं संमत्त' मित्यादि, पश्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव 'यावत् kathikAnI'ti सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या 'शिक्षापदत्रतानी' ति शिक्षा - अभ्यासस्तस्य पदानि - स्थानानि तान्येव व्रतानि शिक्षापदत्रतानि, 'itvarANI'ti तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवा सातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह- अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलवस्थिति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकारः -- एतस्स पुणो समणोवासग' अस्य पुनः श्रमणोपासकधर्मस्य, पुनः शब्दोऽवधारणार्थः अस्यैव, शाक्यादि - श्रमणोपासकधर्मे सम्यक्त्वाभावात् न मूलवस्तु सम्यक्त्वं, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद् वस्तु च मूलवस्तु, तथा चोक्तम्- "द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्त्तितम् ॥ 1 ॥ " सम्यक्त्वं - प्रशमादिलक्षणं, उक्तं च - "प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्व" (तत्त्वा * भाष्ये a0 1 sU02) मिति, कथं पुनरिदं भवत्यत आह-'तन्निसग्गेण0' तत्-वस्तुभूतं सम्यत्तत्वं निसर्गेण वाऽधिगमेन वा भवतीति Page #242 -------------------------------------------------------------------------- ________________ 233 आवश्यक हारिभद्वीया 1 क्रिया, तत्र निसर्गः - स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्यमोहनीय कर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि 1, उच्यते, स एव क्षयोपशमादिनिं सर्गाधिगमजन्मेति न दोषः, उक्तं च-"ऊसरदेसं दढिल च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदये उवसमसम्मं लभति जीवो ॥ 1 ॥ जीवादीणमधिगमो मिच्छतस्स तु वयोवसमभावे । अधिगमसम्मं जीवो पावेइ विसुद्धपरिणामो ॥ 2 ॥ त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्यक्त्वादिभावरलावा विज्ञायोपलब्धजिनप्रवचनसारेण श्रावण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमि - यस्यार्थस्यस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः 'पञ्चातिचारविसुद्ध 'मित्यादि सूत्रं, इदं च सम्यक्त्वं प्रागूनिरूपितशङ्कादिपञ्चातिचारविशुद्धमनुपालनीयमिति शेषः, तथा अणुत्रतगुणव्रतानि - प्रागूनिरूपित स्वरूपाणि दृढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः - कृतलोचघृतप्रदानादयः शुद्धा-भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमा:- पूर्वोक्ताः 'दंसणवयसामाइय' इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादिभावना परिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखना जो षणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवापश्चिमा मरणं - प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथाऽपि 1 ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य । एवं मिध्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ 1 ॥ जीवादीनामधिगमो मिध्यात्वस्य क्षयोपशमभावे । अधिगमयम्यक्त्वं जीवः प्राप्नोति विशुद्धपरिणामः ॥ 2 ॥ न तद् गृह्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वचू (पूर्वपदात् ) इति ठञ् ( pA0 4-4-64 ) संलिख्यतेऽनया शरीरकषायादीति संलेखना - तपोविशेषलक्षणा तस्याः जोपणं सेवनं तस्याराधना - अखण्ड कालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः । एत्थ सामायारी - आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितवं, एवं सावगधम्मो उज्जमितो होति, ण सक्कति ताधे भत्तपञ्चकखाणकाले संधारसमणेण होतयंति विभासा । आः उक्तम्- 'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधनाऽऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाह - 'इमीए समणोवासएणं0' अस्या - अनन्तरोदि तसं लेखना सेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा - इहलोकाशंसाप्रयोगः, इहलोको - मनुष्यलोकस्तस्मिन्नाशंसा-अभिलापस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोके - देवलोके, एवं । जीविताशंसाप्रयोगः, जीवितं प्राणधारणं तत्राभिलाषप्रयोगः- यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोक श्लाघाश्रवणाच्चैवं मन्यते - जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते ततस्तस्यैवंविधश्चित्तपरिणामो जायते - यदि शीघ्रं स्त्रियेऽहमपुण्यकर्मेति, 'भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्त्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि । उक्तः श्रावकधर्मः, व्याख्यातं सप्रभेदं देशो 1 अत्र सामाचारी-आसेवितगृहिधर्मेण किल श्रावकेन पश्चानिष्क्रान्तव्यं, एवं श्रावकधर्मो भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्याजकाले संस्तारामणेन भवितव्यं, विभाषा । - सरगुणप्रत्याख्यान, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा - ' पच्चक्खाणं गाहा । अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह पञ्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं परायं तंपि य इणमो दसविहं तु ॥ 1563 ॥ अणागमकं कोडियसहिअं निअंटिअं चेव । सागारमणागारं परिमाणकडं निरवसेसं ॥ 1564 ॥ संकेयं वेब अद्वाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ॥ 1565 / / व्याख्या - प्रत्याख्यानं प्रागूनिरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तर गुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध 'मित्यनेकप्रकारं, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रेऽति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव' अत्रे' ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम् - उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु-मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थ्ः॥ 1563 ॥ अधुना दशविधमेवोपन्यस्यन्नाह - 'अणागतं 0 'गाथा, अनागत करणादनागतं पर्युपणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः एवमतिक्रान्तकरणादतिक्रान्तं भावना प्राग्वत् । 'कोटिसहित 'मिति कोटीभ्यां सहितं कोटिसहितं - मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमेवेत्यर्थः, 'नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकार' आक्रियन्त इत्याकाराः - प्रत्याख्यानापवाद हेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकार Page #243 -------------------------------------------------------------------------- ________________ 234 भावश्यकहारिभद्रीया मनाकारं, 'parimANakRta'miti दत्त्यादिकृतपरिमाणमिति भावना niravazeSa'miti समग्राशनादिविषय इति गाथार्थः ॥ 1564 ॥ सङ्केतं चैवेति केत-चिहमङ्गुष्ठादि सह केतेन सङ्केत्तं सचिह्नमित्यर्थः, "अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविध' प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पीनरुक्त्यमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा ?, अन्यथैवेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमती वा निषेध इति, आह च-दाणुवदेसे जध समाधित्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च-भांवितजिणवयणाणं ममत्तरहियाण णस्थि ह्विसेसो|अप्पान्न्मि परंमि य तो वजे पीद्द्मुभोवि॥1॥"त्ति गाथार्थः ॥ 1565 ॥ साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽहहोही पजोसवणा मम य तया अंतराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ 1566 ॥ सो दाइ तवोकम्म पडिवजे तं अणागए काले । एयं पञ्चवाणं अणागयं होह नायव्वं ॥ 1567 ॥ भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत् , केन हेतुनेत्यत आह-गुरुवैयावृत्त्येन तपस्विग्लानतया वेत्युपल. क्षणमिदमिति गाथासमासार्थः ॥ 1566 ॥s इदानीं तपःकर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत . भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ 1 ॥ करणादनागतं ज्ञातव्यं भवतीति गाथार्थ्ः॥1567॥ ईमो पुण एस्थ भावत्थो-अणागतं पच्चक्खाणं, जधा अणागतं तवं करेजा, पज्जोसवणागहणं एत्थ विकिटं कीरति, सबजहन्नो अट्ठमं जधा पज्जोसवणाए, तथा चातुम्मासिए छठें पक्खिए अब्भत्तटुं अण्णेसु य हाणाणुजाणादिसु तहिं ममं अंतराइयं होजा, गुरू-आयरिया तेसिं कातवं, ते कि ण करेंति ?, असहू होजा, अथवा अण्णा काइ आणत्तिगा होज्जा कायबिया गामंतरादि सेहस्स वा आणेयवं सरीरवेयावडिया वा, ताधे सो उववासं करेति गुरुवेयावच्चं च ण सक्केति, जो अण्णो दोण्हवि समत्थो सो करेतु, जो वा अण्णो समत्थो उववासस्स सो करेति णस्थि ण वा लभेजा न याणेज वा विधि ताधे सो चेव पुर्व उववासं कातूणं पच्छा तद्दिवसं भुजेजा, तवसी णाम खमओ तस्स कातवं होजा, किं तदा ण करेति ?, सो तीरं पत्तो पजोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चौ, णत्थि ण लहति सेसं जथा गुरूणं विभासा, गेलण्णं-जाणति जथा तहिं भयं पुनरत्र भावार्थः-अनागतं प्रत्याख्यानं यथाऽनागतं तपः कुर्यात्, पर्युषणाग्रहणमत्र विकृष्टं क्रियते, सर्वजधन्यमष्टमं यथा पर्युषणायां, तथा चतुर्मास्यां षष्ठं पाक्षिकेऽभक्ताथै, अन्येषु वा मानानुयानादिपु तदा ममान्तरायिकं भविष्यति, गुरवः-आचार्यास्तेषां कर्तव्यं, ते किं न कुर्वन्तिं ?, असहिष्णवो वा स्युः, अथवा अन्या वा काचिदाज्ञप्तिः कर्त्तव्या भवेत् प्रामान्तरगमनादिका शैक्षकस्य वाऽऽनेतव्यं शरीरवैयावृत्थं वा, तदास उपवासं करोति गुरुवयावृत्यं चन शक्रोति, योऽन्यो द्वयोरपि समर्थः स करोतु, भन्यो वा यः समर्थ उपवासाय स करोति नास्ति न वा लभेत न जानीयाद्वा विधि तदास चैवीपवासं पूर्व कृत्वा पश्चात् तद् (पर्व) दिवसे भुञ्जीत, तपस्वी नाम क्षपकस्तस्य कर्त्तव्यं भवेत् , किं तदा न करोति', स तीरं प्राप्तः पर्युषणा उत्सारिता, असहिष्णुत्वाद्वा स्वयं पारितवान् , तदा स्वयं हिण्डितं समर्थो यानि समीपे तत्र व्रजत, नास्ति न लभते शेष यथा गुरूणां विभाषा, ग्लानत्वं-जानाति यथा तत्र - दिवसे असहू होति, विजेण वा भासितं अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडरोगादीहिं तेहिं दिवसेहिं असहू भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेजा पज्जोसवणातिसु, तस्स जा किर णिजरा पजोसवणादीहि तहेव सा अणागते काले भवति । गतमनागतद्वारम् , अधुनाऽतिकान्तद्वारावयवार्थप्रतिपादनायाहपज्जोसवणाइ तवं जो खलु न करेइ कार्न्न्जाए। गुरुवेयावचेणं तवस्सिगेलन्नयाए वा ॥ 1568 ॥ सो दाइ तवोकम्म पडिवजह तं ऐच्छिए काले । एयं पचक्खाणं ऐकंतं होइ नायव्वं ॥ 1569 ॥ पट्ठवणओ अदिवसो पञ्चकग्वाणस्स निवणओ a|झिय्ण् समिति दुन्निवि तं भन्नै कोडिसहियं तु ॥ 1570 ॥ मासे 2 अ तवो अमुगो अमुगे दिगंमि evaio । haTeNa गिलाणेण व कायव्वो जाव ऊसासो । / 1571 ॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं giNhaMta'NagArA अणिस्सि(भि)अप्पा अपडिबद्धा ॥ 1572 ॥ चौदसपुवी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं विच्छिन्नं खलु थेरावि तया करेसी य ॥ 1573 ॥ पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया वेति गाथासमा दिवसेऽसहिष्णुर्भवति, वैयेन वा भापितं अमुष्मिन् दिवसे करिष्यते, अथवा खयमेव स गण्डरोगादिभिस्तेषु दिवसेषु असहिष्णुर्भावीति, शेषविभाषा पथा गुरौ, कारणात् कुलगणसझेपु आचार्ये गच्छे वा तयैव विभाषा, पश्चास्सोऽनागतकाले कृत्वा पश्चात् स जेमेत् पर्युषणादिषु, तस्य या किल निर्जरा पर्युषणादिभिस्तथैव साऽनागते काले भवति । Page #244 -------------------------------------------------------------------------- ________________ 235 भावश्यकहारिभद्रीया सार्थः ॥ 1568 ॥ स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यान-एवंविधमतिकान्तकरणादतिकान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ 1569 ॥ भोवत्थो पुण पजोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समत्थो उववासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिकते करेति, तथैव विभासा । व्याख्यातमतिकान्तद्वारं, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकच-समाप्तिदिव. सश्च यत्र-प्रत्याख्याने 'समिति' त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ 1570 ॥ भावत्थो पुण जत्थ पञ्चक्खाणस्स कोणो कोणो य मिलति, कथं?-गोसे आवस्सए अभत्तहो गहितो अहोरत्तं अच्छिऊण छा पुणरवि अभत्तटुं करेति, बितियस्स पढवणा पढमस्स निठवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिधीतियएगासणा एगहाणगाणिवि, अथवा इमो अण्णो विही-अभत्तठं कतं आयंबिलेण पारितं,पुणरवि अभत्तटुं करेति आयंबिलं च, एवं एगासणगादीहिवि संजोगो कातवो, णिवीतिगादिसु ससु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रितद्वार न्यक्षेण निरूपयन्नाह-मासे 2 भावार्थः पुनः पर्युपणायो तपस्तरेव कारणैर्न करोति, यो वा न समर्थ उपवासाय गुरुतपस्विग्लानकारणैः सोऽतिक्रान्ते करोति, तथैव विभास्सा। 2 भावार्थः पुनर्यत्र प्रत्याग्यानस्य कोणः कोणश्च मिलतः, कथं, प्रत्यूषे आवश्यकेऽभक्तार्थो गृहीतः अहोरात्रं स्थित्वा पश्चात् पुनरपि अभक्तार्थ करोति, द्वितीयस्य प्रस्थापना प्रथमस्य निष्ठापना, एती द्वावपि कोणी एकत्र मिलितो, अष्टमादिषु द्विधातः कोटीसहितं यश्वरमदिवसः (स) तस्याप्येका कोटी, एवमाचामाम्ल निर्वि कृतिकैकासनकस्थानकाम्यपि, अथवाऽयमन्यो विधिः-अभक्कार्थः कृत आचामाम्लेन पारयति, पुनरप्यभक्तार्थ करोति बाचामाम्लं च, एवं एकासनादिभिरपि संयोगः कर्तव्यः, निर्विकृत्यादिषु सर्वेषु परशेष विमहगेषु c। च तपः अमुकं अमुके-अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरुजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्यासो यावदायुरिति गाथासमासार्थः ॥ 1571 ॥ एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्तं-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते अनगारा-साधवः 'अनिभृतात्मानः' अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥ 1572 ॥ इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋपभनाराचसंहनने,(अधुनातु)एतद् व्यवछिन्नमेव आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिका. दय एवेति?, उच्यते सर्व एव,तथा चाह-स्थविरा अपि तथा(दा.)चतुर्दशपूर्व्यादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथास्मासार्थ्ः॥1573॥ भावत्थो पुण नियंटितं णाम णियमितं, जथा एत्थ कायचं, अथवाऽच्छिण्णं जथा एत्थ अवस्सं कायबंति, मासे 2 अमुगेहिं दिवसेहिं चतुत्थादि छठ्ठादि अट्ठमादि एवतिओ छट्टेण अहमेण वा, हहो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, णवरि ऊसासधरो, एतं च पञ्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परस्थ य, अवधारणं मम असमत्थस्स अण्णो काहिति, एवं सरीरए अप्पडिबद्धा अण्णिस्सिता कुबंति, एतं पुण चोहसपुवीस भावार्थः पुननियन्त्रितं नाम नियमितं यथाऽत्र कर्त्तव्यं, अथवाऽच्छिझं यथाऽत्रावश्यं कर्त्तव्यमिति, मासे 2 अमुष्मिन् दिवसे चतुर्थादि षष्ठादि अष्ट. मादि एतावत् , षष्ठेनाष्टमेन वा, हृष्टस्तावत् करोत्येव, यदि ग्लानो भवति तथापि करोत्येव, परं उच्छ्वासधरः, एतच्च प्रत्याख्यानं प्रथमसंहन निनोऽप्रतिबद्धा अनिश्रिताः, अत्र चामत्र च, अवधारणं ममासमर्थस्यान्यः करिष्यति, एवं शरीरेऽप्रतिबद्धा अनिश्रिताः कुर्वन्ति, एतत् पुनश्चतुर्दशपूर्विभिः । पढमसंघतणेण जिणकपण य समं वोच्छिण्णं, तम्हि पुण काले आयरियपजता थेरा तदा करता आसत्ति । व्याख्यातं नियन्त्रितद्वारं, साम्प्रतं साकारद्वारं व्याचिख्यासुराहमयहरगागारेहिं अन्नत्थवि कारणमि जायंमि । जो भत्तपरिचायं करेइ सागारकडमेयं ॥ 1574 ॥ अयं च महानयं च महान् अनयोरतिशयेन महान् महत्तरः, आक्रियन्त इत्याकाराः, प्रभूतैवंविधाकारसत्ताख्यापनार्थ मतो महत्तराकारतभूतैरन्यत्र वा-अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति सागारकृतमेतदिति गाथार्थः ॥ 1574 ॥ अवयवत्थो पुण सह आगारेहिं सागारं, आगारा उवरिं सुत्ताणुगमे भणिहिति, तत्थ महत्तरागारेहि-महल्लपयोयणेहि, तेण अभत्तहो पच्चक्खातो ताथे आयरिएहिं भण्णति-अमुगं गाम गंतवं, तेण निवेइयं जथा मम अज अब्भत्तहो, जति ताव समत्थो करेतु जातु य, ण तरति अण्णो भत्तहितो अभत्तडिओ वा जो तरति सो वच्चतु, णत्थि अण्णो तस्स वा कजस्स असमत्थो ताथे तस्स चेव अभत्तढियस्स गुरू विसजयन्ति, एरि. पस्स तं जेमंतस्स अणभिलासस्स अभत्तहितणिजरा जा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विणस्सति अञ्चंतं. प्रथमसंहननेन जिनकपेन च समं व्यवच्छिम, तस्मिन् पुनः काले आचार्या जिनकस्पिकार स्थविराम्मदा कुर्वन्त बासन् 6 अवयवार्थः पुनः सहाकारैः साकार, भाकारा सपरि सूत्रानुगमे भणियन्ते, तत्र महसराकार:-महत्ययोजनः, तेनाभक्तार्थः प्रत्याख्यातः तदाऽऽचार्य भग्यते-अमुकं ग्रामं गन्तव्यं, तेन निवेदितं पथा ममाचाभक्तार्थः, यदि तावासमर्थः करोतु यातु च, न शक्रोति भन्यो भक्कार्थोऽभक्तार्यों वा यः शक्नोति स बजतु, नास्त्यन्यस्तस्य वा कार्यस्य उसमर्थः तदा तमेवाभक्तार्थिकं गुरषो विसृजन्ति, ईशस्य तं जेमतोऽनभिलापस्याभक्तार्थ निर्जरा या सा तस्य भवति गुरुनियोगेन, एवमुरसूरलामेऽपि विनश्यति अत्यन्तं Page #245 -------------------------------------------------------------------------- ________________ 236 आवश्यक हारिभद्रीया विभासा, जति थ ताथे जे णमोकारैता पोरुसित्ता वा तेसिं विसज्जेज्जा जे गवा पारणइत्ता जे वा असहू विभासा, एवं गिलाणकज्जेसु अण्णतरे वा कारणे कुलगणसंघ कज्जादिविभासा, एवं जो भत्तपरिश्वागं करेति सागारकडमेतति । गतं साकारद्वारं, इदानीं निराकारद्वारं व्याचिख्यासुराह आरार्रणमी महरगा नो करंति आगारं । कंतारवित्तिदुग्भिकखयाइ एवं निरागारं । / 1575 / / निश्चयेन यातं-अपगतं कारणं - प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः - प्रयोजनविशेषास्तत्फलाभावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः, क्व ? - कान्तारवृत्तौ दुर्भिक्षतायां च - दुर्भिक्षभावे चेति भावः, अत्र यत् क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति गाथार्थः ॥ 1575 ॥ भावत्थो पुण णिज्जातकारणस्स तस्स जधा णत्थि एत्थ किंचिवि विति ताहे महत्तरगादि आगारे ण करेति, अणाभोग सहसक्कारे करेज, किं निमित्तं ?, कडं वा अंगुलिं वा मुधे छुहेज अणाभोगेणं सहसा वा, तेण दो आगारा कज्जंति, तं कहिं होज्जा ?, कंतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्तीण 1 विभाषा, यदि स्तोकं तदा ये नमस्कारसहितकाः पौरुषीया वा तेषां विसर्जयेत् ये न वा पारणवन्तो ये वाऽसहिष्णवः विभाषाः, एवं ग्लानकार्येषु अन्यतरस्मिन् कार्ये कुलगणसंघकार्यादितिभाषा, एवं यो भक्तपरित्यागं करोति साकारकृतमेतत् । 2 भावार्थः पुनर्निर्यातकारणस्य तस्य यथा नास्ति अत्र काचिद्वृत्तिः तदा महसरादीनाकारान् न करोति, अनाभोगसहसाकारौ कुर्यात्, किंनिमित्तं 1, काठं वाऽङ्गुलिं वा मुखे क्षिपेत् अनाभोगेन सहसा वा तेन द्वावाकारी कियेते, तत् क भवेत् ?, कान्तारे यथा शणपयादिषु, कान्तारेषु वृत्तिं न लहति, पडिणीएण वा पडिसिद्धं होजा, दुब्भिक्खं वा वट्टर हिंडंतस्सवि ण लब्भति, अथवा जाणति जथा ण जीवामिति ताथे णिरागारं पच्चक्खाति । व्याख्यातमनाकारद्वारम् अधुना कृतपरिमाणद्वारमधिकृत्याहदतीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं । 1576 / / दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः - ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति 'parimANakaDametaM'ti कृतपरिमाणमेतदिति गाथासमासार्थः ॥ 1576 ॥ अवेयवत्थो पुण दत्तीहिं अजं मए एगा दत्ती दो वा 3-4-5 दत्ती, किं वा दत्तीए परिमाणं?, वच्चगंवि ( सित्थगंपि) एकसिं छुन्भति एगा दत्ती, डोवलियंपि जतियाओ वारातो पष्फोडेति तावतियाओ ताओ दत्तीओ, एवं कवले एक्केण 2 जाव बत्तीसं दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं 2 1 4 / भिक्खाओ गादियाओ 2 3 4, दबं अमुगं ओदणे खज्जगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा । गतं कृतपरिमाण द्वारं, अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आह सव्वं असणं सव्वं पाणगं सव्वखज्जभुज्जविहं । वोसिरै सव्वभावेण एवं भणियं निरवसेसं ॥ / 1577 ॥ y 1 लभते प्रत्यनीकेन वा प्रतिषिद्धं भवेत्, दुर्भिक्षं वा वर्त्तते हिंडमानेनापि न लभ्यते, अथवा जानाति यथा न जीविष्यामीति तदा निराकारं प्रत्याख्याति । 2 अवयवार्थः पुनर्दत्तिभिः अद्य मया एका दत्तिद्वे वा 3 4 5 दत्तयः, किं वा दत्तेः परिमाणं 1, सिक्थकमध्येकशः क्षिपति एका दतिः दर्वीमपि यावतो वारान् प्रस्फोटयति तावत्यस्ता दत्तयः एवं कवले एकेन यावत् द्वात्रिंशता द्वाभ्यामूना कवलाभ्यां गृहैरेकादिर्भिः भिक्षा एकादिकाः 2 3 4 व्यम मुकमोदनः खाद्यकविधिर्वा आचामाम्लं वा अमुकं वा हिदुलं एवमादि विभाषा । सर्वमशनं सर्वे वा पानकं सर्वखाद्यभोज्यं विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजति परित्यजति सर्वभावेन-सर्व* प्रकारेण भणितमेतन्निरवशेषं तीर्थकरगणधरैरिति गाथासमासार्थः ॥ 1577 ॥ वित्धरत्थो पुण जो भोअणस्स सत्तरविधरस वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमस्स अंबाइयस्स सादिमं अणेगविधं मधुमादि एतं सवं जाव वोसिरति एवं णिरवसेसं । गतं निरवशेषद्वारम् इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाहांगुठीघर से उस्सासथिवुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अनंतनाणीहिं ॥ 1578 ॥ अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिमन्धिगृहस्वेदोच्छ्वासस्तिवुकज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम् उक्तं सङ्केतमेतत् कैः ? - धीरैः - अनन्तज्ञानिभिरिति गाथासमासार्थः ॥ 1578 ॥ अवयवत्थो पुण तं नाम चिंधं, सह केतेन सङ्केतं, सचिह्नमित्यर्थः, 'साधू सावगो वा पुण्णेवि पच्चक्खाणे किंचि चिन्हं अभिहित, जाव एवं तावाधं ण जिमेमित्ति, ताणिमाणि चिह्नानि, अंगुट्टमुट्ठिगंठिघर से ऊसासथिबुगदीवताणि, तत्थ ताव सावगो ऽपोसीपचखाइतो ताथे छेत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताथे ण किर वट्टति अपच्चक्खाणस्स अच्छितुं तदा 1 विस्तरार्थः पुनर्यो भोजनं सप्तदशविधं व्युत्सृजति पानीयमनेकविधं खण्डापानीयादि खाद्यमानादि स्वाद्यमनेकविधं मध्वादि एतत् सर्व यात्र जति एतत् निरवशेषं । 2 अवयवार्थः पुनः केलं नाम चिह्नं साधुः श्रावको वा पूर्णेऽपि प्रत्याख्याने किञ्चिचि अभिगृह्णाति यावदेवं तावदहं न जेमामि, तानीमानि चिह्नानि अङ्गुष्ठः मुष्टिर्यन्थिर्गृहं स्वेदविन्दुरुष्वासाः स्तिवुको दीपः, तत्र तावत् श्रावकः पौरुषी प्रत्याख्यानवान् तदा क्षेत्रं गतः गृहं वा स्थितः न ताव जेमति, तदा किल न वर्ततेऽप्रयाख्यानेन स्थातुं तदा For Private Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ 237 आवश्यकहारिभद्रीया अंगुट्ठचिंधं करेति, जाव ण मुयामि ताव न जेमेमित्ति, जाव वा गठिं ण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साबिंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं ण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पच्चक्खाणे किं अपञ्चक्खाणी अच्छौ ? तम्हा तेणवि कातवं सङ्केतमिति । व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाहाद्धा पचवाणं जं तं कालप्पमाणछेएणं । पुरिमट्ठपोरिसीए मुहत्तमासद्धमासोहि ॥ 1571 ॥ ___ अद्धा-काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्ध पौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासङ्ग्रेपार्थः ॥ 1579 ॥ अवयवत्थो पुण अद्धा णाम कालो कालो जस्स परिमाणं तं कालेणावबद्धं कालियपश्चक्खाणं, तंजथाणमोकार पोरिसि पुरिमडएकासणग अद्धमासमासं, वशब्देन दोण्णि दिवसा मासा या जाव छम्मासित्ति पश्चक्खाणं, एतं अशापश्चक्खाणं । गतमद्धाप्रत्याख्यानं, इदानी उपसंहरन्नाह-[z0 21500] मचिलं करोति पावक मुखामि ताबा जेमामि पावडा प्राय नमुबामि पापद्वा न प्रविशामि पापा खेदो समायति पाया एतावन्त ग्न्ग्गासा। पानीयमधिकायां वा पाषदेतापाता तितुका अवश्यायविन्दपोपा पारवेषवीपको ज्वलतितापवईमभुजेमकेवल भक्तपेश्वपिभिप्रहविशेषेषु संकेतं भवति, एवं तावत् श्रावकरप, साधोरपि पूणे प्रत्याख्याने किमप्रत्याश्यानी तिष्ठतु तस्मात् तेनापि कर्तव्य संकेत मिति । भवपनार्थः पुनः महानाम काला, कालो यस्य परिमाणं तत् कालेनायबई कालिकं प्रत्याण्यान, तयथा-नमस्कारसहितं पौरुषी पूर्वाधंकाशनार्धमासमासानि चशब्देनदी विवसौ मासौ का यावत् षण्मासाः इति प्रत्याख्यानं, एतबद्धाप्रत्याख्यानं । भणियं दसविहमेयं पञ्चक्खाणं गुरूवएसेणं । कयपञ्चक्खाणविहिं इसो घुछ समासेणं ॥ 1580 ॥ आह जह जीवघाए पञ्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणे य नणु दोसे ॥ 1581 ॥ नो कयपच्चकवाणो, आयरियाईण दिज असणाई । न य विरईपालणाओ बेयाषचं पहाणयरं ॥ 1582 ॥ नोतिबितिविहेणं पञ्चवह अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तम्भंगहेउसि ॥ 1583 ॥ सयमेषणुपालणियं दाणुवएसो य नेह पडिसिद्धो । ता दिज उवइसिज व जहा समाहीइ अन्नेसि ॥ 1504 ॥ कयपञ्चक्खाणोऽवि य आयरियगिलाणयालवुड्डाणं । दिज्जासणाइ संते लाभे कयवीरियायारो ॥ 1585 ॥ भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्ध्व वक्ष्ये 'समासेन' सङ्केपेणेति गाथार्थः ॥ 1580 ॥ प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवघाते-प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातं अन्यमाणिनमिति, कुतः ?-भङ्गभयात्प्रत्याख्यानभङ्गभयादित्यर्थ भावार्थः-अश्यत इत्यशनम्-ओदनादि तस्य दानम्-अशनदानं तस्मिन्नशनदाने,अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिंदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभे सति भोक्तुर्भुजिक्रियासद्भावात् , ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थ्ः। ॥ 1581 ॥ अतः-'नो कयपच्चक्खाणो आयरियाईण दिज असणाई' यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृद्धादिपरिग्रहः दद्यात् , किम् ? -अशनादि, स्यादेतद्-ददतो वैयावृत्यलाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ 1582 ॥ एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराह-न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाकाययोगत्रयेण 'प्रत्याख्याति' प्रत्याचष्टे प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततःतस्मात् मुनेः-साधोः न भवति तद्भङ्गहेतुः-प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपगमादिति गाथार्थः ॥1583॥kiNcsvymev-aatmnaivaanupaalniiy प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थेन 'अन्येभ्यो बालादिभ्य इति गाथार्थः ॥ 1584 ॥अमुमेवार्थ् स्पृष्टयन्नाह 'kaya'ityAdi, निगदसिद्धा, एत्थ पुण सामायारी-सयं अ - जंतोवि साधूणं आणेत्ता भत्तपाणं देजा, संतं वीरियंण निगूहितवं अप्पणो, संते वीरिए अण्णो णाऽऽणावेयवो, जथा अण्णो अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणवालवुड्डपाहुणगादीण गच्छस्स वा संणायकुलेहिंतो वा असणातएहिं वा लद्धिसंपुण्णो आणेत्ता देज वा दवावेज वा परिचिएसुवा संखडीए वा दवावेज, दाणेत्तिगतं, उवदिसेज अत्र पुनः सामाचारी-स्वयमभुजानोऽपि साधूभ्य भानीय भक्तपाने दद्यात् सद्वीर्य न निगृहितव्यं मारमनः, सति वीर्येऽन्यो नाऽऽज्ञापयितव्यः यथाऽन्योऽमुकमै आनीय ददातु, तस्मात् भारमनः सति वीर्ये भाचार्यग्लानवालवृद्धप्राघूर्णकादिभ्यो गच्छाय वा सज्ञातीयकुलेभ्यो वाऽसज्ञातीयेभ्यो पा लन्धिसंपूर्ण भानीय दद्यात् वापयेद्वा, परिचितेभ्यो वा सङ्खड्या वा दापयेत् , दानमिति गतं, उपदिशेद्वा For Private Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ 238 आवश्यकहारिभद्रीया SA संविग्गाण्णसंभोइयाणं जथा एताणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि उवदिसेज ण दोसो, अह पाणगरस सण्णाभूमि वा गतेण संखडीभत्तादिगं वा होज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्जा । उवदेसत्ति गतं । जहासमाही णाम दाणे उवदेसे अ जहासामत्थं, जति तरति आणेदुं देति, अह न तरति तो दवावेज वा उवदिसेज वा, जथा जथा साधूणं अप्पणो वा समाधी तथा तथा पयतितवं जहासमाधित्ति वक्खाणियं । अमुमेवार्थमुपदर्शयन्नाह भाष्यकार:संविग्गाण्णसंभोइयाण देसेज सङगकुलाई । अतरंतो वा, संभोइयाण देजा जहसमाही ॥244॥(भा.) गतार्था, णवरमतरंतस्स अण्णसंभोइयस्सवि दातवं । साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते तथा चाह भाष्यकार:सोही पञ्चक्खाणस्स छव्विहा समणसमयकेहिं । पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ॥ 245 ॥ (bhA0) सा पुण सद्दहणा जाणणा यविणयाणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छट्ठा ॥ 1586 ॥ शोधनं शुद्धिः, सा प्रत्याख्यानस्य-प्रागनिरूपितशब्दार्थस्य षविधा-पट्प्रकाराश्रमणसमयकेतुभिः-साधुसिद्धान्तचिह्न संविभ्योऽन्यसांभोगिकेभ्यो यथतानि दानकुलानि श्रान्द्रककुलानि वा, अशकवन सांभोगिकेभ्योऽप्युपदिशेन्न दोषः, अथ पानकस्य संज्ञाभूमि पा गतेन संखडीभक्तादिकं वा भवेत् तदा साधुभ्योऽमुकत्र संखवीत्येवमुपदिशेत्, उपदेश इति गतं, यथासमाधिनाम दाने उपदेशे च यथासामर्थ्य, यदि शक्नोति आनीय ददाति अथ न शक्नोति तदा दापयेद्वोपदिशेद्वा, यथा यथा साधूनामारमनो वा समाधिस्तथा तथा प्रयतितव्यं यथासमाधीति व्याख्यातं । * नवरमशावतोऽन्यसांभोगिमायापि दातव्यं भूतैः प्रज्ञप्ता-प्ररूपिता, कैः 1-तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ?-समासेन-सङ्केपेणेति गाथार्थः ॥ 245 ॥ अधुना षविधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं षविधा, तथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभापणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसद्दहणे त्यादि, तत्र शुद्धिशब्दो द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः ॥ 1586 ॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रतिपादनायाहपञ्चक्खाणं सव्वन्नुदेसि जं जहिं जया काले । तं जो सद्दहै नरो तं जाणसु सद्दहणसुद्धं ॥ 246 ॥ (bhA0) पञ्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ॥ 247 ॥ (bhA0) प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'ya'diti यत् सप्तविंशतिविधस्यान्यतम, सप्तविंशतिविधं च पञ्चविधं साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पञ्चयामेवा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाहे पराहे वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः ॥ 246 ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तजानीहि ज्ञानशुद्धमिति गाथार्थः ॥ 247 ॥ विनयशुद्धमुच्यते, तत्रेयं गाथाकिर्3अकम्मस्स विसोही पौंजई जो अहीन्न्मिरित्त्ण्|म्न्न्व्य्न्न्काय्गुत्तोत्ण् जाणसु विणयओसुद्धं ॥ 248 ॥ (bhA0) अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहोतं जाणणु भासणासुद्धं ॥ 249 ॥ (bhA0) कंतारे कुब्भिग्वे आयके वा महई समुप्पन्ने । जं पालियं न भग्गं तं जाणणु पालणासुद्धं ॥ 250 ॥ (bhA0) रागेण व दोसेण व परिणामेण व न दूसियं जं तु|त्ण् खलु पच्चक्खाणं भावविसुद्धं मुणेयत्वं ॥ 251 ॥ (bhA0) एएहिं छहिं ठाणेहिं पञ्चकवाणं न दूर्सियं जं तु । तं सुद्धं नायव्वं तप्पडिवखे असुद्धं तु ॥ 252 ॥ (bhA0) धंभा कोहा अणाभोगा अणापुच्छा अस्ण्ती। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं ॥ 253 ॥ (bhA0) पञ्चवाणं समत्तं कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धिं-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले अन्यूनातिरिक्तां विशुद्धिं मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो-विनयेन शुद्धमिति गाथार्थः ॥ 248 ॥ अधुनाऽनुभाषणशुद्ध प्रतिपादयन्नाह-कृतकृतिको प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते?-अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायनमाह, णवरं गुरू भणति वोसिरति, इमोवि भणति-वोसिरामोऽत्ति, सेसं गुरुभणितसरिसं भाणित किंभूतः सन् 1, कृतप्राञ्जलिरभिमुखस्तज्जानीआनुभाषणाशुद्धमिति गाथार्थः ॥ 249 ॥ साम्प्रतमनुपालनाशुद्धमाह-कान्तारे-अरण्ये दुर्भिक्षे-कालविभ्रमे आत वा-ज्वरादी महति समुत्पन्ने सति पत् पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा परं गुरुर्भणति-vyu'sRjati, अयमपि भणति व्युस्मृजाम इति, शेषं गुरुभणितसदृशं भणितव्यं । 2 अनोद्गमदोषाः पोडश उत्पादनाया अपि दोषाः पोडश एषणादोपा Page #248 -------------------------------------------------------------------------- ________________ 239 भावश्यकहारिभद्रीया दस एते सब बातालीसं दोसा णिचपडिसिद्धा, एते कंतारे दुर्भिक्षादिसुण भजंतित्ति गाथार्थः ॥ 250 ॥ इदानीं भावशु अमाह-रागेण वा-अभिष्वङ्गालक्षणेन द्वेषेण SA-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाचार्शसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषितं-न कलुषितं यत् तु-यदेव तत् खल्विति तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भाववि. शुद्धं 'muNeya'ti ज्ञातव्यमिति गाथासमासार्थः ॥ अवयवत्थो पुण-रागेण एस पूइज्जदित्ति अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेण एतस्स ण अडायति एवं दोसेण, परिणामेण णो इहलोगहताए णो परलोगट्टयाए नो कित्तिजसवण्णसद्दहेतुं वा अण्णपाणवस्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावसुद्धं ॥ 251 ॥ एभिर्निरन्तरव्यावर्णितैः षभिः स्थानः श्रद्धानादिभिः प्रत्याख्यान न दूषितं-न कलुषितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्धं तु-अशुद्धमेवेति गाथार्थः ॥ 252 ॥ परिणामेन वा न दूषितमित्युक्तं तत्र परिणाम प्रतिपादयन्नाह-स्तम्भात्-मानात् , क्रोधात्-प्रतीतात्, अनाभोगात्-वि. स्मृतेः अनापृच्छातः असन्ततेः (तातः) परिणामात् अशुद्धः अपायो वा निमित्तं यस्मादेवं तस्मात् प्रत्याख्यानचिन्तायां विद्वा दश, एते सर्वे द्विचत्वारिंशत् दोषा नित्यं प्रतिषिद्धाः, एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति । 2 अवयवार्थः पुना रागेणेष पूज्यते इत्यहमपि एवं करोमि ततः पूजयिष्ये एवं रागेण करोति, द्वेषेण तथा करोमि यथा लोको ममायत्तौ पतति तेनैनं नानियते एवं द्वेषेण, परिणामेन नेहलोकार्थाय न परलोका. र्थाय न कीर्तिवर्णयशःशब्दहेतोर्वा अनपानवलोभेन शयनासनवस्त्र हेतो, य एवं करोति तत् भावशुद्धं । न प्रमाणं निश्चयनयदर्शनेनेति गाथार्थः ॥ 25 ॥ थंभेण एसो माणिजति अहंपि पच्चक्खामि तो माणिज्जामि, कोण पडिचोदणाइ अंबाडिओ णेच्छति जेमेतुं कोहेण अब्भत्तहं करेति, अणाभोगेण ण याणति किं मम पच्चक्खाणंति जिमिएण संभरितं भर्ग पञ्चक्खाणं, अणापुच्छाणाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुमे अब्भत्तहो पञ्चक्खादोत्ति, अहवा जेमेमि तो भणिहामि वीसरितंति, 'असंततिचि णत्थि एत्थ किंचि भोत्तबं वरं पञ्चक्खातंति परिणामतोऽशुडोत्ति दारं । सो पुववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पञ्चक्खामि, मा णिच्छुभीहामित्ति, अहवा एए ण पञ्चक्खाति । एवं ण कप्पति विदणाम जाणगो तस्स सुद्धं भवति सो अण्णधा ण करेति जम्हा, कम्हा ?, आणगो, तम्हा विदू पमाणं, जाणतो सुहं परिहरतित्ति भणितं होति, सो पमाण, तस्य शुद्धं भवतीत्यर्थः । 'पञ्चक्खाणं समत्तं' मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातं । शेषाणितु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्ननिक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः, किमितिई, अत्रोच्यते, येन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्ति स्तम्भेनैष मान्यते भहमपि प्रत्याश्यामि ततो मानयिष्ये, क्रोधेन प्रतिनोदनया निर्भस्सिंतो नेच्छति जिमितुं क्रोधेनाभक्तार्थ करोति, भनाभोगेन न मानाति किं मम प्रत्याख्यानमिति जिमितेन स्मृतं भग्नं प्रत्याख्यानं, अनापृच्छा नाम अनापृच्छयैव भुमक्ति मा वारिषि यथा स्वयाऽभक्तार्थः प्रत्याख्यात इति, अथवा जेमामि ततो भणियामि विस्मृतमिति, असदिति मास्त्वत्र किञ्चित् भोक्तव्यं वरं प्रत्याख्यातमिति परिणामतोऽशुद्ध इति द्वारं स पूर्ववर्णित इहलोकयश:कीर्तिवर्णादि, अथवैप एव सम्भादिरपाय इति, महं प्रत्याख्यामि मा निश्चिकाशिपमिति, अथवैते न प्रत्याख्यान्ति, एवं न कल्पते, विदुर्नाम ज्ञायकः तस्य शुद्ध भवति, सोऽन्यथा न करोति यस्मात् , कस्मात् !, शायकः, तस्माद्विदुः प्रंमाणं, जानानः सुखं परिहरतीति भणितं भवति, स प्रमाणं । यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युक्त यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा-'उद्देसे णिदेसे य' इत्यादि, 'किं katividha'mityAdi, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपञ्च सूत्रादयो ब्रजन्ति, तथा चोक्तं-"सुत्तं सुत्ताणुगमो सुत्तालावयगतोय न्निक्खेवो। सुत्तप्फासियनिज्जुत्तिणया य समगं तु वच्चंति ॥ 1 ॥ " अत्राक्षेपपरिहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्र सूरे उग्गए णमोकारसहितं पञ्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थ अणाभोगेणं सहसाकारेणं वोसिरामि । अस्य व्याख्या-तल्लक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षविधा ॥ 1 ॥ ' तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि-सूर्ये उदूगते नमस्कारसहितं प्रत्याख्याति, नतुर्विधमणि आहारं अशनं पानं खादिमं स्वादिम, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र अशूभोजने' / सूत्रं सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः । सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपदेव बजन्ति ॥ 3 ॥ Page #249 -------------------------------------------------------------------------- ________________ 240 आवश्यकहारिभद्रीया इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाह भक्षणेऽइत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिम अथवा लाच स्वाधं च, 'anya'ti परिवर्जनार्थ यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोग मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकार:-अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तं मुक्त्वा-व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति क्वचिदेष भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः ॥ अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयन्नाहासणं पाणगं चेव, खाइमं साइमं तहा । एसो आहारविही, चउब्विहो होइ नायव्यो ॥ 1587 ॥ आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ॥ 1588 ॥ __ अशनं-मण्डकोदनादि, पानं चैव-द्राक्षापानादि, खादिम-फलादि तथा स्वादिम-गुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ॥ 1587 ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह-आशु-शीघ्र क्षुधा-बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्-इन्द्रियादिलक्षणानां उपग्रहे-उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिम, स्वादयति गुणान-रसादीम् संयमगुणान् वा यतस्ततः स्वादिम, हेतुत्वेन तदेव स्वादयतीत्यर्थः । विचित्रं निरुक्तं पाठात् , भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात् , साधुरेवायमन्धर्थ इति गाथार्थ्ः॥ 1588 ॥ उक्तः पदार्थः, पदविग्रहस्तु समासभाकपदविषय इति नोक्त्ः। अधुना चालनामाहसव्वोऽविय आहारो असणं सब्दोऽवि वुच्चई पाणं । सम्वोऽविग्वाइमंतिय सव्वोऽविय साइमं होई ॥ 1582 / / __ यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिमं सर्व एव स्वादिम भवति, अन्यथा विशेषात् , तथाहि-यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानकं द्राक्षाक्षीरपानादि खादिममपि च फलादि स्वादिममपि ताम्बूलपूगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुकमेवं भेद इति गाथार्थः ॥ 1589 ॥ इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि [तुल्यार्थत्वप्राप्तावपि] रूडितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाहजह असणमेव सव्वं पाणग अविवजणंमि सेसाणं । हवैया नेसेसविवेगो तेण विहत्ताणि चौरोऽवि ॥ 1590 ॥ यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जने-उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न कृता भवतीति वाक्यशेषः, ततः का नोहानिरिति चेत् । भवति शेषविवेकः-अस्ति च शेषाहारभेदपरित्यागः, भ्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनं न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तभेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति 'अर्द्ध कुक्कुट्टयाः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ 1590 ॥ तथा चाहासणं पाणगं चेव, खाइमं साइमं तहा । एवं परूबियंमी, सद्दहिउ~ जे सुहं होइ ॥ 1591 ॥ अशनं पानकं चैव खादिमं स्वादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, सथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ॥ 1591 ॥ आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र का प्रमाणं', उच्यते, शिष्यस्य मनोगतो भाव इति, आह चान्नस्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पञ्चक्खाणं न पमाणं पंजणच्छलणा ॥ 1592 ॥ ___ अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहृतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो म्नो। गतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तकत्वात् , व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाण व्यञ्जन-तच्छिण्याचार्ययोर्वचनं, किमिति !, छलनाऽसौ व्यञ्जनमात्र, तदन्यथाभावसभावादिति गाथार्थः ॥ 1592 ॥ इदं च प्रत्याख्यानं प्रधान निर्जराकारणमिति विधिवदनुपालनीयं, तथा चाह Jain Education Interational Page #250 -------------------------------------------------------------------------- ________________ 241 भावश्यकहारिभद्रीया फासियं पालियं चेव, सोहियं तीरियं तहा । किहिअमाराहि अंचेव, एरिसयंमी पपइयत्वं ॥ 1593 ॥ स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं । शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यात तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितं-तथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत् कर्मक्षयकारणं तस्माद् ईदृशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यनः कार्य इति गाथार्थः ॥ 1593 ॥ साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहपञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाई । आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ 1594 ॥ औलोवसमोभवे म्न्न्स्सान्न्ण्। औलोवसमेण पुणो पञ्चक्रवाणं हवा सद्धं ॥ 1595 ॥ तत्तो परिसधम्मो कम्मविवेगो तओ अपुष्वं तु । तत्सो केवलनाणं तओ अ मुक्खो सयासुक्खो ॥ 1596 ॥ प्रत्याख्याने कृते-सम्यनिवृनौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानि-तविषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, सत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तविषयामिलापनिवृत्तिर्भवतीति गाथार्थः ॥ 1594 ॥ tRivyavacchedena च तद्विषयाभिलाषनिवृत्तौ प अतुल:-अनन्यसदृशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थ मनुष्यप्रहणम् , अन्यथा खीणामपि भवत्येव, अतुलोपशमेन पुन:-अनन्यसहशमध्यस्थपरिणामेन पुनः प्रत्याख्यान-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ 1595 ॥ ततः प्रत्याख्यानाच्छुछाचारित्रधर्मः स्फुरतीति वाक्यशेषः, कर्मविवेक:-कर्मनिर्जरा तता-चारित्रधर्मात्, ततश्चेति dvirAvaya'te ततश्च-तस्माच कर्मविवेकात् अपूर्वमिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणैककारणं अतो यलेन कर्तव्यमिति गाथार्थः 1596 ॥ इदं च प्रत्याख्यान महोपाधेर्भेदात् दशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते था, अत इदमभिधित्सुराहनमुकारपोरिसीए पुरिमडेगासणेगठाणे य । आयंथिल अभत्तटे चरमे य अभिग्गहे विगई ॥ 1597 ॥ दो छच सत्स अद्र सत्सद्रय पंच उच्च पान्न्ण्मि। चौ पंच अनव य पत्तेयं पिंडए न्वे॥1998॥ दोघेव नमुकारे आगारा छच पोरिसीए उ । सत्तेव य पुरिमढे एगासणगंमि अद्वेव ॥ 1599 ॥ सत्तेगहाणस्स उ अटेवायंधिलंमि आगारा । पंचेष अभत्सहे छप्पाणे चरिमि चत्तारि ॥ 1600 ॥ पंच चौरो अभिग्गहि निव्वीए अह नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ 1601 ॥ नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्डे एकाशने एकस्थाने व आचाम्ले अभक्कार्थे चरमे च अभिप्रहे विकतो, किं , यथासमयमेते आकाराः, द्वौषट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुःपञ्च अष्टौ नव प्रत्येक पिण्डको नवक इति गाथाद्वयार्थः ॥ 1597-1598 ॥ भावार्थमाह-द्वावेव नमस्कारे आकारी, इह च नमस्कारग्रहणान्नमस्कारसहितं गृह्यते, तत्र द्वावेवाकारी, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्र 'सूरे उग्गए णमोकारसहितं पञ्चक्खाइ' इत्यादि सागारं व्याख्यातमेव, पट् चेति पौरुष्यां तु, इह च पौरुषी नाम-प्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रम् पोरुसिं पचक्खाति, उग्गते सूरे चउब्विहंपि आहार असणं 4 अण्णत्थडणाभोगेणं सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरह । अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां विदं स्वरूपं-पच्छण्णातो दिसा उ रएण रेणुणा पवएण वा अण्णएण या अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतवं ण भग्गं, जति भुंजति तो भग्गं, एवं सबेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिम दिसं जाणति, एवं सो दिसामोहेण-ऐरुग्गदपि सूरं दडे उस्सूरीभूतंति मण्णति णाते ठाति, साधुणो भणंति-उग्घाडपोरुसी ताव सो पजिमितो, पारिता मिणति अन्नो वा मिणइ, तेणं से भुजंतस्स कहितं ण पूरितंति, ताहे ठाइदबं, समाधी णाम तेण य पोरुसी प्रच्छन्ना विशो रजसा रेणुना पर्वतेन वामन्येन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्णेतिकृत्वा पारितवान् , पश्चात् ज्ञातं तदा स्थातव्यं, न भनं पदि भुले तदा भग्नं,सर्वरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिन्नपि क्षेत्रे दिग्मोहो भवति, स पूर्वी पश्चिम दिशं जानाति, एवं स दिग्मोहेन अचिरोद्तमषि सूर्य एटा उरसूर्याभूतमिति मन्यते ज्ञाते तिष्ठति, साधवो भणन्ति-अद्घाटा पौरुषी तावत् स प्रजिमितः पारयित्वा मिनोति अन्धो वा मिनोति, तेन तस्मै मुशानाय कथितं न पूरित मिति, तदा स्थातव्यं । समाधिनाम tena ca pIrupI Jain Education Intemational Page #251 -------------------------------------------------------------------------- ________________ 242 आवश्यकहारिभद्रीया पंच्चक्खाता, आसुकारितं च दुक्खं जातं अण्णस्स वा, ताहे तस्स पसमणणिमित्तं पाराविजति ओसहं वा दिजति, एस्थेतरा जाते तहेव विवेगो, सप्तैव च पुरिमाः-पुरिमार्द्ध प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्र-सूरे उग्गतेऽइत्यादि, षडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रं 'ekkAsaNa'mityAdi 'अण्णत्थ अणाभोगेणं सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअन्भुहाणेणं पारिहावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । (सूत्र) अणाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिहस्स आगतं जति वोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उहे अण्णत्थ गंतूर्ण समुहिसति, हत्थं पादं वा सीसंवा(आउंटेज)पसारेज वाण भजति, अन्भुडाणारिहो आयरिओ पाहुणगो वा आगतो अब्भुत तस्स, एवं समुद्दिस्स परिहावणिया जति होज कप्पति, महत्तरागारसमाधि तु प्रत्याख्याता, आशुकारि च दुःखं जातमन्यस्य वा, तदा तस्य प्रशमनानिमित्तं पार्यते औषधं वा दीयते, अवान्तरे ज्ञाते तथैव विवेकः । मनामोगसहसाकारी तथैव, सागारिकोऽर्धसमुद्दिष्टे भागतः यदि व्यतिकाम्यति प्रतीक्ष्यते अथ स्थिरस्तदा स्वाध्यायल्याघात इति उस्थायाम्यत्र गत्वा समुद्दिश्यते, हस्तं पार्द वा शीर्ष वा भाकुञ्जयेत् प्रसारयेत् वा न भग्यते, भभ्युस्थानाई भाचार्यः प्राघूर्णको वागतोऽभ्यस्थातव्यं तस्य, एवं समुद्दिष्टे पारिष्ठापनिकी यदि भवेत कल्पते. महत्तराकारसमाधी तु तथैव । taheva'tti गाथार्थः ॥ 1599 ॥ 'सप्तकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं sUtraM'egaTThANa'mityAdi एगट्ठाणगं जहा अंगोवंगं ठवितं तेण तहावट्टितेणेव समुद्दिसियवं, आगारा से सत्त, आउंटणपसारणा णत्थि, सेसं जहा एक्कासणए । अष्टैवाचाम्लस्याकारा, इदं च बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः 'गोण्णं णामं tividha'mityAdinA ग्रन्थेन, असम्मोहार्थं तु गाथैव व्याख्यायते, 'पञ्चाभकार्थस्य तु' न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पंचाकारा भवन्ति, इह चेदं सूत्रं-'सूरे उग्गतेऽइत्यादि, तस्स पंच आगारा-अणाभोग0 सहसा0 पारि0 महत्तरा0 सबसमाधि0 जति तिविधस्स पञ्चक्खाति तो विकिंचणिया कप्पति, जति चतुबिधस्स पच्चक्खातं पाणं च णत्थि तदान कप्पति, तत्थ छ आगारा-लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरति, वुत्तत्था एते छप्पि, एतेन षट् पान इत्येतदपि व्याख्यातमेव, 'चरिमे च चत्वार' इत्येतच्चरिमं दुविधं-दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारि, अण्णत्थणाभोगेणं सहसाकारणं महत्तराकारेणं सबसमाहिवत्तियागारेणं, भवचरिमं जावजीवियं तस्सवि एते चत्तारित्ति गाथार्थ्ः॥1600॥प्न्य्च् चत्वारश्चाभिग्रहे, निर्विकृतौ अष्टौ नव वा आकाराः, स्तु अभिमचोलपट्टगानाहिमगं चाति, दधिणवपालेवाडाणि मच्छियं का एकस्थानकं यथा अङ्गोपाङ्गं स्थापितं तेन तथावस्थितेनैव समुद्देष्टव्यं, आकारास्तस्मिन् सप्त, आकुशनप्रसारणं नास्ति, शेषं यथैकाशनके । तस्य पबाकारा:-भनाभोग. सहसा0 पारि0 महत्तराकार. सर्वसमाधिः, यदि त्रिविधं प्रत्यास्थाति तदा पारिष्ठापनिकी कल्पते, यदि चतुर्विधय प्रत्याख्यातं पानक च नास्ति तदा न करूपते, तत्र पडाकाराः-लेपकृता वा अलेपकृता वा अच्छेन वा बहलेन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति, उक्तार्थाः एते घडपि, घरमं द्विविध-दिवसचरमं भवचरमं च, दिवसचरमे चत्वारः अन्यत्राना0 सहसा महत्तरा0 सर्वसमाधि0, भवचरम यावज्जीविकं तस्याप्येते चत्वारः । अप्रावरण इति-अप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति,शेपेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्स्स्रार्थ्ः1601॥ भावार्थस्तु अभिग्गहेसु वाउडत्तणं कोइ पञ्चक्खाति, तस्स पंच-अणाभोग0सहसागार0 (महत्तरा0) चोलपट्टगागार0 सबसमाहिवत्तियागार0सेसेसु चोलपट्टगागारोणत्थि.निविगतीए अट्ठ नव य आगारा इत्युक्तं, तत्थ दस विगतीओ-खीरंदधिणवणीयं घयं तेलं गुडो मधुं मजं मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उद्दीगं दधिं पत्थि, णवणीतं घतंपि, ते दधिणा विणा णधित्ति, दधिणवणीतघताणि चत्तारि, तेल्लाणि चत्तारिखर (तिल)अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निविगतीतो, लेवाडाणि पुण होन्ति, दो वियडा-कढणिप्फणं उच्छुमाईपिटेण य फाणित्ता, दोण्णि गुडा दवगुडो पिंडगुडो य, मधूणि तिण्णि, मच्छियं कोन्तियं भामरं, पोग्गलाणि तिण्णि, जलयर थलयर खहयरं, अथवा चम्म मंसं सोणितं, एयाओणव विगतीतो, ओगाहिमगं दसमं, तावियाए अदहियाए एग ओगाहिमेगं चलचलेंतं पच्चति सफेणं बितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति णज्जति अह एगेण चेव दसम, त अह एगा अभिप्रहेषु प्रावरणं कोऽपि प्रत्याख्याति, तस्य पन-अनाभोग. सहसा महत्तरा0 चोलपहा0सर्वसमाधि0, शेपेषु चोलपट्टकाकारो नास्ति, निर्विकृती अष्टौ मष चाकाराः। तत्र विकृतयो दश-क्षीरं दधि नवनीतं घृतं तैकं गुडगे मधु मचं मांसं भवगाहिमं च, तत्र पञ्च क्षीराणि गवां महिषीणां भजाना एडकानामुद्रीणा, ष्ट्रीणां वधि नाम्लि, नवनीतं घृतमपि, ते वना विना (मस्त इति) दधिनवनीत घृतानि चरवारि, तैलानि चत्वारि तिलालसीकुसुम्भसर्पपाणी, एता विकृतयः, शेषाणि तैयानि निर्विकृतयः, लेपकारीणि पुनर्भवन्ति, मये-काष्ठनिष्पमं इक्ष्वादिपिष्टेन च फाणयित्वा, द्वौ गुडौ-द्रवगुडः पिण्डगुडश्र, मधूनि श्रीणिमाक्षिक कौन्तिकं भामरं, पुत्लानि श्रीणि-जलचरज स्थलचर खचरजंच, भयवा चर्म मांसं शोणितं, एता नव विकृतयः, अवगाहिमं दशमं, तापिकायामा महणे एकमवगाहिम चलचलत् पच्यते सफेणं द्वितीय तृतीयं च, शेपाणि च योगवाहिना कल्पम्ते, यदि ज्ञायते भथैकेनेवा - Jain Education Interational Page #252 -------------------------------------------------------------------------- ________________ 243 आवश्यकहारिभद्रीया . पूअएण सबो चेव तावगो भरितो तो वितियं चेव कप्पति णिधिगतियपच्चक्खाणाइतस्स, लेवार्ड होति, एसा आयरिय. परंपरागता सामायारी । अधुना प्रकृतमुच्यते, काष्टी व वा नवाकारा इति !, तत्र नवणीओगाहिमए अद्दवदहि(व)पिसियघयगुले चेव । नव आगारा तेसिं सेसवाणं च अडेव ॥ 1602 ॥ 'नवणीते ओगाहिमके अद्दवदवेऽनिगालित इत्यर्थः, पिसिते-मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषद्रवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवे. को न भवतीति गाथार्थः ॥ 1602 ॥ इह चेदं सूत्रं. 'णिब्वियतियं paJcakkhAtI'tyAdi annattha'NAbhogeNaM सहसाकारेणं लेवालेवेणं गिहत्यसंसट्टेणं उक्खितविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सवसमाहियत्तियागारेणं वोसिरति । (सूत्र) इदं च प्रायो गतार्थमेव, विशेष तु 'पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपन्यस्तमेवाचामाम्लमुच्यतेगोन्नं नामं तिविहं ओअण कुम्मास सत्तुआ चेव । इक्किकपि य तिविहं जहन्नयं मजिझमुकोसं ॥ 1603 ॥ आयामाम्लमिति गोण्णं नाम, आयामः-अवशायनं आम्लं-चतुर्थरसं ताभ्यां निवृत्तं आयामाम्लं, इदं चोपाधिभेदात् पूपकेन सर्व एव तापकः पूरितस्तदा द्वितीयमेव कल्पते निर्विकृतिकात्यायानिनः, लेपकृत् भवति । एषाऽऽचार्यपरम्परागता सामाचारी त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूश्चेति, एकैकमपि चामीषां त्रिविध भवतिजघन्यकं मध्यमं उत्कृष्टं चेति । कथमित्यत्राह दव्वे रसे गुणे वा जहन्नयं मज्झिमं च उकोसं । तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा ॥ 1604 ॥ - द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणं चाधिकृत्येत्यर्थः, किं ?-जघन्य मध्यममुत्कृष्टं चेति, तस्यैवायामाम्लस्य प्रायोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्याख्यातमिति दना भुञ्जानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गा-वक्रविशेषा इति । तद्यथा लोए वेए समए अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा नायव्वा अंबिलंमि भवे ॥ 1605 ॥ लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडका ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इतिगाथास्मासार्थ्ः॥1605॥ विस्तरार्थस्तु वृद्धसम्प्रदायसमधिगम्यः, स चायं- एत्थ आयंबिलं च भवति आयंबिलपाउग्गं च, तत्थोदणे आयम्बिलं आयंबिलपाउग्गं च, आयंविला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडतो pI8 पिहुगा पिठ्ठपोवलियाओ रालगा मंडगादि, कुम्मासा पुर्व पाणिएण कड्डिजति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमाथूला, एते आयंबिल, आय अत्राचामाम्लं भवति आचामाम्लप्रायोग्यं च, तत्रौदने भाचामाग्लमाचामाम्लप्रायोग्यं च, आयामाम्लः सकूराः, यानि कूरविधानानि आचामाम्लप्रायोग्यं, तन्दुलकणिकाः, कुण्डान्तः पिष्टेन पृथुकीकृताः, पृष्टपोलिका रालगा मण्डकायाः, कुल्माषाः पूर्व पानीयेन कथ्यन्ते पश्चात् उदूखस्यो पिप्यन्ते, ते विविधाः-लक्ष्णा मध्याः स्थूलाः, एते आचामाम्लं, आचा-) बिलपाउग्गाणि पुणे जे तस्स तुसमीसा कोणयाउ कंकडगा य एवमादि, सत्तुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुण गोधूमभुज्जियापिचुगाला य जाव भुञ्जिज्जा, जे य जंतएण ण तीरंति पिसितं, तस्सेव णिहारो कणिकादि वा, एयाणि आयंबिल पाउग्गाणि, तं तिविपि आयंबिलं तिविध-उक्कोसं मज्झिमं जहन्नं, दवतो कलमसालिकूरो उक्कोसं जं वा जस्स पत्थं रुञ्चति वा, रालगो सामागोवा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सो रसं पडुच्च तिविधो उक्कोसं 3, तं चेव तिविधपि आयंबिलं णिज्जरागुणं par3अच्च तिविधं-उक्कोसो णिज्जरागुणो मज्झिमोजहण्णोत्ति, कलमसालिकूरो दबतो उकोसं दबं चउत्थरसिएण समुद्दिसति, रसओवि उकोसं तस्सच्चएणवि आयामण उक्कोसं रसतो गुणतो जहणं थोवाऽणिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णेहिं आयामेहिं तदा दवतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो चेव, सोचेव जदा उण्होदएण तदा दबतो उक्कोसं रसतो जहण्णं गुणतो मज्झिमं चेव, जेण दबतो उकोर्स न माम्लप्रायोग्याणि पुनयां तस्य तुपमिश्राः कणिकाः काटुकाश्च एवमादि, सक्तवो यवानां गोधूमानां धीहीणां वा, प्रायोग्यं पुनर्गोधूमभृष्टं निगेलित यावद् भुशीत, ये च यन्यकेण न शक्यन्ते पेष्ट, तस्यैव निर्धारः कणिकादिवा, एतानि भाचाम्लप्रायोग्याणि, तत् विविधमण्याचामाग्लं विविध-स्कृष्ट मध्यमं जघन्यं, द्रग्यतः कलमशालिकूर उत्कृष्टं यदा यस्मै पथ्यं रोचते वा, रालकः श्यामाको वा जघन्यः, शेषा मध्यमाः, यः स कलमशालिकूर: सरसं प्रतीत्य विविधः घरकृष्टः3, तदेव विविधमप्याचामाम्ल निर्जरागुण प्रतीत्य विविधं-स्कृष्टो निर्जरागुणो मध्यमो जघन्य इति, कलमशालिकूरो द्रम्पत उत्कृष्टं वष्यं चतुर्थरसेन भुज्यते, रसतोऽपि उत्कृष्टं तस्य सरकेनाप्याचामाम्लेन उस्कृष्टं रसतो गुणतो जघन्यं स्तोका निर्जरेति भणितं भवति, स एव कलमीदनो यदा. म्यराचामाम्लेस्तदा द्रव्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम एव, स एव यदोष्णोदकेन तदा द्रव्यत उस्कृष्टं रसतो जघन्यं गुणतो मध्यममेव, बेन ग्यत उस्कृष्ट न Page #253 -------------------------------------------------------------------------- ________________ 244 आवश्यकहारिभद्रीया रसतो, इदाणि जे मज्झिमा ते चाउलोदणा ते दवतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दबतो मज्झं रसतो जहण्णं गुणतो मझ मज्झिमं दवंतिकाऊणं, रालगतणकूरा दबतो जहण्णं आयंबिलेण रसतो उक्कोसं गुणओ मझ, ते चेव आयामेण दवओ जहण्णं रसओमझं गुणओ मज्झं, ते चेव उण्होदएण दवओ जहण्णं रसओ जहन्नं गुणओ उक्कोसं बहुणिजरत्ति भणितं होति, अहवा उक्कोसे तिणि विभासा-उकोसौकोसं उक्कोसमझिम उकोसजहण्णं, कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिजरा, एवं तिसु विभासितवं । छलणा णाम एगेणायंबिलं पच्चक्खातं, तेण हिंडतेण सुद्धोदणो गहितो, अण्णाणेण य खीरेण निमित्तं घेत्तूण आगतो आलोएतुं पजिमितो, गुरूहि भणितो-अज तुज्झ आयंबिलं पञ्चक्खातं, भणइ-सच्चं, तो किं जेमेसि ?, जेण मए पञ्चक्खातं, जहा रसतः । इदानीं ये मध्यमास्ते तण्डलोदनास्ते द्रव्यतो मध्यमा आचामाम्लेन रसत उस्कृष्टा गुणतो मध्यमाः, तथैवोष्णोदकेन व्यतो मध्यमं रसतो जघन्यं गुणतो मध्यमं मध्यम द्रव्यमितिकृत्वा, रालगतृणकूरा दग्यतो जघन्यं आचामाम्लेन रसत उत्कृष्ट गुणतो मध्यं, त एवाचामाग्लेन म्यतो जघन्य रसतो मध्यं गुणतो मध्यं, त एवोष्णोदकेन द्रव्यतो जघन्य रसतो जघन्यं गुणत उस्कृष्ट, बहु निर्जरेति भणितं भवति, अथवा उत्कृष्टे तिम्रो विभाषाः-उत्कृष्टोस्कृष्टं सस्कृष्टमध्यमं उत्कृष्टजघन्यं, कालिकाचामाम्लोष्णोदकैर्जघन्या मध्यमोत्कृष्टा निर्जरा, एवं त्रिषु विभाषितव्यं । छलना नाम एकेनाचामाम्लं प्रत्याख्यातं, तेन । हिण्डमानेन शुद्धौदनो गृहीतः अज्ञानेन च क्षीरेण नियमितं गृहीत्वाऽगत आलोच्य प्रजिमितः, गुरुभिर्भणितः-अध वयाऽऽचामाम्लं प्रत्याख्यातं, भणतिसत्यं, तर्हि किं जेमसि', येन मया प्रत्याख्यातं, यथा पाणातिपाते पच्चक्खाते ण मारिजति एवायंबिलेवि पच्चक्खाते तं ण कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, भोजने आयामाम्लप्रायोग्यादन्यत् तत् प्रत्याख्याति आयाम्ले च वर्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसु अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेण एसच्छलणा णिरत्थया । पंच कुडंगा-लोए वेदे समए अण्णाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पञ्चक्खातं, तेण हिंडंतेण संखडी संभाविता, अण्णं वा उक्कोसं लद्धं, आयरियाण दंसेति, भणितं-तुज्झ आयंबिलं पच्चक्खातं, सो भणति-खमासमणा ! अम्हें बहूणि लोइयाणि सत्थाणि परिमिलिताणि, तत्थ य आयंबिलसहो णत्थि, पढमो कुडंगो 1, अहवा वेदेस चउस संगोवंगेसु णत्थि आयंबिलं बिदिओ कुडंगो 2, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णत्थि, ण जाणामि एस तुझं कतो आगतो? तइओ कुडंगो 3, अण्णाणेण भणति-ण जाणामि खमासमणा! केरिसियं आयंबिलं भवति?, अहं जाणामि-कुसणेहिवि जिम्मैत्ति तेण गहितं, मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति प्राणातिपाते प्रत्याख्याते न मार्यते एवमाचामाम्लेऽपि प्रत्याख्याते ता क्रियते, एषा छलना, हुयोरर्थयोर्वर्त्तते तेनैषा छलना निरर्थिका । पञ्च कुडका:-लोके वेदे समये अज्ञाने ग्लाने कुटङ्ग इति, एकेनाचामाम्लस्य प्रत्याख्यातं, तेन हिण्डमानेन संखडी संभाविता, अन्यद्वोत्कृष्टं लब्धं, आचार्येभ्यो दर्शयते, भणितं-रवयाचामाम्लं प्रत्याख्यातं, स भणति-क्षमाश्रमण ! अस्माभिर्वहुनि लौकिकानि शास्त्राणि परिमीलितानि, तत्र चाचामाम्हशब्दो नास्ति प्रथमः कुडङ्गः, अथवा वेदेषु चतुर्यु साङ्गोपाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुडङ्गः, अथवा समये चरकचीरिकभिक्षुपाण्डुरगाणां, तत्रापि नास्ति, न जानामि युष्माकं एष कुत आगतः ?, तृतीयः कुडङ्गः, अज्ञानेन भणति-न जानामि क्षमाश्रमणाः! कीदृशमाचामाम्लं भवति ?, अहं जाने कुसणैरपि जेम्यते इति तेन गृहीतं. मिथ्या मे दुष्कृतं, न पुनर्गमिष्यामि, चतुर्थः कुडङ्गो, ग्लानो भणति तरामि आयंबिलं काउं सूलं मे उकृति, अण्णं वा उद्दिसति रोग, ताहे ण तीरति करेत्तुं, एस पंचमो कुद्द्ण्गो। तस्स अह आगारा-अण्णत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं गिहत्थसंसदेणं उक्खित्तविवेगेणं पारिद्वावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । अणाभोगसहसकारा तहेव लेवालेवो जति भाणे पुर्व लेवाडगं गहितं समुद्दिष्टं संलिहियं जति तेण आणेति ण भजति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खिवित्ता विगिंचत मा णवरि गलत अण्णं वा आयंबिलस्स अप्पाउग्गं जति उद्धरितं तीरति स्थसंसहेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेण ईसित्ति लेवाडं तं भुजति, जै रसो आलिखिजति बहुओ ताहे ण कप्पति, पारिहावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम् , अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेष व्याख्यायते, तत्रेदं गाथाद्वयम्पंचव य खीराई चत्तारि दहीणि सप्पि नवणीता । चत्तारि य तिल्लाई दो वियडे फाणिए दुन्नि ॥ 1606 ॥ महुपुग्गलाई तिन्नि चलचलओगाहिमं तु जं पकं । एएसिं संसह वुच्छामि अहाणुपुवीए ॥ 1607 ॥ न शक्रोम्याचामाम्लं कालं मे अतिष्ठते, अन्यं वा रोग कथयति ततो न शक्यते कर्त, एष पद्धमः कुतुङ्गः । तस्याष्टावाकारा:+अम्पत्रानाभोगसहसाकारौ तथैव, लेपालेपो यदि भाजने पूर्व लेपकृत् गृहीतं समुद्दिष्ट संलिखितं यदि तेनानयति न भज्यते, उरिक्षप्तविवेको यधाचामाम्ले पति विकृत्यादिरुक्षिप्य विवेचयतु मा परं गलस्वन्यद्वा भाचामाम्लस्याप्रायोग्यं यधुर्त शक्यते उद्धते नोपहन्यते, गृहस्थसंसृष्टेऽपि यदि गृहस्थेन इजदीतलावितं भाजनं कृतं व्यञ्जनादिभिर्वा लेपकृतं तेनेपदिति लेपकृत् तद्भुज्यते, यदि रस आलिख्यते बहुस्तदा न कल्पते । पारिष्ठापनिकामहत्तरसमाधयस्तयेव । Page #254 -------------------------------------------------------------------------- ________________ 245 आवश्यक हारिभद्रया 'पंचैव य खीराई' गाहा 'मधुपोग्गल 'त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेत्र, अधुना एतदाकारा व्याख्यायन्ते तत्थ अणाभोग सहसकारा तहेव, लेवालेवो पुण जधा आयंबिले तहेच दट्ठयो, गिहत्थसंसठो बहुवत्तोत्ति गाहाहिं भण्णति, ताओ पुण इमातो खीरदहीविगडाणं चत्तारि उ अंगुलाई संसङ्कं । फाणियतिलघयाणं अंगुलमेगं तु संसद्धं ॥ 1208 ॥ महुपुग्गलरयाणं अडंगुलयं तु होइ संसङ्कं । गुलपुग्गलनवणीए अद्दामलयं तु संसई ॥ 1609 ॥ हित्यसंसस इमा विधी - खीरेण जति कुसणातिओ कूरो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलाणि दुद्धं ताहे णिबिगतिगस्स कप्पति पंचमं चारम्भ विगती य, एवं दधिस्सवि वियडस्सवि, केसु विसएमु विअडेण मीसिजति ओदणो ओगाहिमओ वा, फाणितगुडस्स तेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वट्टति, परेण न वट्टति, मधुस्स पोग्गलरसयस्स अर्द्धगुलेण संसद्वं होति, पिंडगुलस्स पुग्गलस्स णवणीतस्स य अद्दामलगमेर्त्त 1 तानाभोगसह साकारी तथैव, लेपालेपः पुनर्थथाऽऽचामाम्ले तथैव द्रष्टव्यः, गृहस्थसंसृष्टो बहुवक्तव्य इति गाथाभिर्भण्यते, ते पुन्रिमे। गृहस्थसंसृष्टस्य पुनरयं विधिः-क्षीरेण यदि कुसणादिकः कूरो लभ्यते तस्मिन् कुडने यथोदनात् चत्वारि अंगुलानि दुग्धं तदा निर्विकृतिकस्थ कल्पते पञ्चमं चारम्य विकृतिश्च एवं दभोऽपि सुराया अपि, केपुचिद्विषयेषु विकटेन मिश्यते ओदनोऽवगाहि मं वा, फाणितगुडस्य तैलघृतयोश्र, एताभ्यां कुरुणिते यचङ्गुलमुपरि तिष्ठति तदा वर्त्तते (कल्पते). परतो न वर्त्तते, मधुनः पुलरसस्य चार्धाङ्गुलेन संसृष्टं भवति, पिण्डगुडस्य पुलस्य नीता चामलक मात्र संस, जदि बहूणि एतप्पमाणाणि कप्पंति, एगंमि बहुए ण कप्पदित्ति गाथार्थः ॥ 1608 - 1609 / / उक्खित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु णत्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेलेण वा घतेवाताथे णिविगतियस्स कप्पति, अथ धाराए छुम्भति मणागंपि ण कप्पति । इदाणिं पारिडावणियागारो, सो पुण एगासगठाणादिसाधारणेत्तिकट्टु विसेसेण परुविज्जति, तन्निरूपणार्थमाह आयंबिलमणायंबिल चौथा बालबुडुसहुअसह । अणहिंडियहिंडियए पाहुणयनिमंतणावलिया ॥ 1610 ॥ 'आयंबिलए' गाथा व्याख्या - यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति - अहो ताव भगवता एगासणगएगट्ठाणगआयंबिलच उत्थछट्ठट्ठमणिबिगतिएसु पारिट्ठावणियागारो वण्णितो, ण पुण जाणामि केरिसगम्स साधुस्स पारिठावणियं दात वा न दातवं वा?, आयरिओ भणइ, 'आयंबिलमणायंबिले' गाथा व्याख्या - पारिद्वावणियभुंजणे जोग्गा साधू दुविधा - आयंबिलगा अणायंबिलगा य, अणायंविलिया आयंबिलविरहिया, एक्कासणेकट्ठाणच उत्थछट्ठट्ठमणिविगतिय 1 संसृष्टं, यदि बहून्येतरप्रमाणानि तदा कल्पन्ते, एकस्मिन् गृहति न कल्पते । उत्क्षिप्तविवेको यथाऽऽचामाम्ले यदुन्द शक्यते, शेषेषु नास्ति । प्रतीस्वक्षितं पुनर्ययङ्गुल्या गृहीत्वा श्रक्षयति तैलेन वा घृतेन वा तदा निर्विकृतिकस्य कल्पते, अथ धारया क्षिपति मनागपि न कल्पते । इदानीं पारिष्ठापनिकाकारः, स पुनरेकास नैकस्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते । अहो तावद् भगवता एकाशनैकस्थानाचाम्लचतुर्थपष्ठाष्टम निर्विकृति केषु पारिष्ठापनि काकारो वर्णितो, न पुनर्जानामि कीदृशस्य साधोः पारिष्ठापनिकं दातव्यं वा न दातव्यं वा ?, आचार्यो भगति - पारिष्ठापनिक भोजने योग्याः साधवो द्विविधाः- आचा मालका अनाचामाग्लकाश्च, अनाचामाम्लका आचामाम्लविरहिताः, एकास नै कस्थान चतुर्थषष्ठाष्ठम निर्विकृति य पेज्जवसाणा, दसमभत्तियादीणं मंडलीए उद्धरितं पारिठ्ठावणियं ण कप्पति दातुं, तेसिं पेज्जं उण्हयं वा दिज्जति, अहिया सिं देवता होज, एगो आयंबिलगो एगो चउत्थभत्तितो होज्ज कस्स दातवं ?, चउत्थभत्तियस्स, सो दुविहोबालो वुढो य, वालस्स दातवं, वालो दुविहो-सह असहू य, असहुस्स दातवं, असह दुविहो- हिंडतो अहिंडेंतओ य, हिंडयस्स दातवं, हिंडतओ दुविधो-वत्थवगो पाहुणगो य, पाहुणगस्स दातवं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहुगो पारिहाणियं भुंजाविज्जति, तस्स असति वालो असहू हिंडतो वत्थवो 2 तस्स असति बालो असहू अहिंडतो पाहूगो 3 तस्स असति वालो असहू अहिंडंतो वत्थवो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितबा, तत्थ पढमभंगिअस्स दातवं, एतस्स असति बितियस्स, तस्सासति तदियस्स, एवं जाव चरिमस्स दातां, परपारिहाणियाए वा सधेसि दातयं, एवं आयंबिलियस्स छडभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स 1 कावसानाः, दशमप्रभृतिभ्यो मण्डल्यामुद्धृतं पारिष्ठापनिकं न कल्पते दातुं, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवता भवेत् । एक आचामालक एकचतुर्थ भक्तिको भवेन् कस्मै दातव्यं 1, चतुर्थमक्काय, स द्विविधो-बालो वृद्धश्च वालाय दातव्यं, बालो द्विविध:- सहिष्णुरसहिष्णुश्च, असहिष्णवे दातव्यं, असहिष्णुर्द्विविधः- हिण्डमानोऽहिण्डमानश्च द्दिण्डमानाय दातव्यं, हिण्डमानो द्विविधः - वास्तव्यः प्राघूर्णकश्च, प्राघूर्णकाय दातव्यं, एवं चतुर्थभक्तो bAlosho हिण्डमानः प्राघूर्णकः पारिष्ठापनीयं भोज्यते, तस्मिन्नसति बालोऽसहो हिण्डमानो वास्तव्यः, तस्मिन्नसति बालोऽसहोऽहिण्डमानः प्राघूर्णकः तस्मि प्रसति बालोऽसोऽहिण्डमानो वास्तव्यः, एवमेतेन करणोपायेन चतुर्भिः पदैः पोडशावलिकाभङ्गा विभाषितव्याः, तत्र प्रथमभङ्गिकाय दातव्यं, एतस्मि वसति द्वितीय, तस्मिञ्जसति तृतीयमै, एवं यावश्चरमाय दातव्यं प्रचुरपारिष्ठापनिकाय वा सत्रभ्यो दातव्यं एवमाचामाम्लषष्ठभक्तिकयोः पोडश भङ्गाः विभाषा एवमाचामाम्ल For Private Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ 246 आवश्यकहारिभद्रीया अहमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निवितियस्स सोलस भंगा, णवरं आयंविलियस्म दातवं, एवं आर्यबिलियरस एक्कासणियरस सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, एवमेते आयंविलियउक्खेवगमंजोगेस सबग्गेण छण्णवति आवलियाभंगा भवन्ति, आयंबिल उक्खेवो गतो, एगो चउत्थभत्तितो एगो छ?भत्तितो. पवि सोलस. नवरं छहभत्तियस्स दातवं, एवं चउत्थभत्तियस्स सोलस भंगा, एगो एक्कामणितो एगो एगट्टाणिओ एगहाणियम्स दातवं. एगो एक्कासणितो एगो णिधीतिओ, एक्कासणियस्स दातवं, एत्थवि मोलस, एगो एगट्टाणिओ एगो णिवीतिओ एगट्ठाणियस्स दातवं, एत्थवि सोलसत्ति गाथार्थः ॥ 1610 ॥ तं पुण पारिद्वावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिजइ, तत्र बिगहियं विहिभत्तं उव्वरियं भवे अस्न्न्माई। तं गुरुणाणुनायं कप्पड आयषिलाडेणं ॥ 1311 ॥ (विहिगहि अंविहिभुत्त)तह गुरुहिं (जं भ्वे)अन्नुन्नाय्ण्। ताहे वंदणपुव्वं भुंजह से संदिसावे(पाठान्तरम् ) ॥ 1611 ॥ काटमभक्तिकयोः पोडश भङ्गाः, एवमाचामाम्ल निर्विकृतिकयोः षोडश भङ्गाः, नवरमाचामाम्लकाय दातव्यं, एवमाचामाम्ल काशनयोः पोडश भंगा, एवमाचामाम्लैकस्थानकयोः षोडश भङ्गाः, एवमेते आचामाम्लोरक्षेपकसंयोगेन सर्वाग्रेण षण्णवतिरावलिकाभङ्गा भवन्ति, भाचामाम्लोरक्षेपो गतः, एकचतु भक्तिक एकः षष्ठभक्तिकः, भवापि षोडश, नवरं पष्ठभक्तिकाय दातव्यं, एवं चतुर्थभक्तिकस्य षोडश भङ्गाः, एक एकाशनिक एक एकस्थानिकः एकस्थानिकाय दातव्यं, एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यं, अत्रापि पोडश, एक एकस्थानिक एको निर्विकृतिकः एकस्थानिकाय दातव्यं, अत्रापि पोहा भार्ः। तत् पुनः पारिष्ठापनिक यथाविधि गृहीतं विधिभुकशेपं च तदा तेभ्यो दीयते । - 'विहिंगहियं विहितं' गाहा व्याख्या-विधिगहितं णाम अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपदरगसीहखैदेण वा विधीए भुत्तं, एवंविधं पारिद्वावणियं, जाहे गुरू भणति-अज्जो इमं पारिद्वावणिय इच्छाकारेण भुञ्जाहित्ति, ताहे से कप्पति वंदणं दाउं संदिसावेत्ति भोत्तुं, एत्थ चउभंगविभासाचउरो य हुंति भंगा पढमे भंगंमि होइ आवलिया । इत्तो अ तैयभंगो आवलिया होइ नायव्वा ॥ 1612 ॥ 'चौरो य होंति भंगा' गाहा व्याख्या-विधिगहितं विधिभुक्तं विधिगहितं अविधिभुक्तं अविधिगहीतं विहिभुत्तं अविधिगहित अविधिभुक्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेण य अलुद्धेण बाहिं संजोअणदोसे विप्पजढेण ओहारितं भत्तपाणं पच्छा मंडलीए पतरगच्छेदातिसुविधीए समुदिहं, एवंविधं पुषवणियाण आवलियाणं कप्पते समुद्दिसिउं, इदाणिं वितियभंगो तधेव विहीगहितं भुत्तं पुण कागसियालादिदोसदुई, एवं अविधिए भुतं, एत्थ जति उपरति तं विधिगृहीतं नामालुब्धेनोद्गमित, पश्चात् मण्डल्यां कटप्रतरकसिंहखादितेन विधिना भुक्तं एवंविधं पारिष्ठापनिकं, यदा गुरुर्भणति-मार्य ! इदं पारि. छापनिकं इच्छाकारेण भुश्वेति, तदास कल्पते वन्दनं दत्वा संदिशेति भोक्तुं अन्न चत्वारो भङ्गाः, विभाषा, विधिगृहीतं विधिभुक्तं विधिगृहीतमविधिमुक्तं अविधिगृहीतं विधिभुक्तं भविधिगृहीतमविधिभुक्तं, तत्र प्रथमो भङ्गः, साधुर्भिक्षां हिण्डते, तेन चालुब्धेन बहिः संयोजनादोषविग्रहीनेनावहृतं भक्तपानं पश्चात् मण्डल्या प्रतरकच्छेदादिसुविधिना समुद्दिष्ट, एवंविधं पूर्ववर्णितानामावलिकानां कल्पते समुद्देष्टु, इदानी द्वितीयभङ्गः तथैव विधिगृहीतं भुकं पुनः काकशूगालादिदोषदुष्टं, एवमविधिना भुक्तं, अत्र यदुन्दरति तत् छड्डिजति, ण कप्पति, छद्दिमादीदोसा तम्मि, एरिसं जो देति जो य भुंजति दोण्हवि विवेगो कीरति, अपुणकारए वा उवहिताणं पंचकल्लाणयं दिजति, इदाणिं तैयभंगो, तत्थ अविधिगहितं-चीसुं वीसु उक्कोसगाणि दवाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे विरेएति, एतेसि भोत्तवंति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलिए विधीए समुद्दिडं, एवंविधे जं उपरितं तं पारिडावणियागारं आवलियाणं विधिभुत्तंतिकाऊ कप्पति, चउत्थभंगो आवलियाण ण कप्पेति भुत्तुं, ते चेव पुषभणिता दोसा, एवमेतं भावपञ्चक्खाणं भणितमिति गाथार्थः ॥ 1612 ॥ व्याख्यातं मूलगायोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाह पचक्खाएण कया पञ्चकग्वातिएवि सूआए (u)| उभयमवि जाणगेअर चउभंगे गोणिदिलुतो ॥ 1613 ॥ 'पच्चक्खाएण' गाहा व्याख्या-प्रत्याख्याता-गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा-उल्लिझना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अण्णे तु-'पच्चक्खाणेण kaya'tti पठन्ति, तत् पुनरयुक्त, प्रत्या । त्यज्यते, न कल्पते, छादयो दोपास्तस्मिन् , ईशं यो ददाति यश्च मुक्त द्वयोरपि विवेकः क्रियते, अपुनःकरणतया वोस्थितयोः पनकल्याणक दीयते, इदानीं तृतीयभङ्गः, तत्राविधिगृहीतं-विष्वग विष्वग् उस्कृष्टानि दम्याणि भाजने पश्चारकक्षापुटमिव प्रतिशुद्ध विरेचयति, एतानि भोक्तव्यानि इत्यागतः, पश्चात् माणलिकरानिकेन समरसं कृत्वा मण्डल्या विधिना समुद्दिष्टं, एवंविधे यदुद्धरति तत् पारिष्ठापनिकाकारमावलिकाना विधिभुक्तमितिकृस्वा कल्पते, चतुर्थो भङ्ग भावलिकाना न कल्पते मोक्तुं, त एष पूर्वभणिता दोषाः, एवमेतत् भावप्रत्याख्यान भणितम् Jain Education Interational Page #256 -------------------------------------------------------------------------- ________________ 247 आवश्यकहारिभद्रीया ख्यातनियुक्तिकारेण साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरिच चत्वारो भेदा भवन्ति, तत्र चतुर्भङ्गे गोणिदृष्टान्त इति गाथाक्षरार्थः ॥ 1613 ॥ भावार्थ तु स्वयमेवाह मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए । पचवाणविहिन्नू पञ्चवखाया गुरू होई ॥ 1614 ॥ 'मूलगुण' गाहा व्याख्या-मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ-षविधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः-आचार्यो भवतीति गाथार्थ्ः/॥ 1614 ॥ कीकम्माइविहिन्नू उबओगपरो अ असढभावो अ । संविग्गथिरपइन्नो पञ्चक्खाविंतो भ्न्निओ॥ 1615 ॥ 'कीकम्माऽगाहा व्याख्या-कृतिकर्मादिविधिज्ञः-वन्दनाकारादिप्रकारज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एवं चोपयोगप्रधानश्च अशठभावश्च-शुद्धचित्तश्च संविनो-मोक्षार्थी स्थिरप्रतिज्ञः-न भाषितमन्यथा करोति, प्रत्याख्यापयतीति प्रत्याख्यापयिता-शिष्यः एवंभूतो भणितः तीर्थकरगणधरैरिति गाथार्थः ॥ 1615 ॥ इत्थं पुण चउभंगो जाणगइअरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ॥ 1616 ॥ 'इत्थं पुणगाथा व्याख्या-एत्थ पुण पञ्चक्खायंतस्स पञ्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पञ्चक्खाति शुद्धं भन पुनः प्रत्याण्यातुः प्रत्यापापयितुश्च चतुर्भशी-शो शस्य सकाशात् पल्याण्याति शुद्ध पच्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं णमोकारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावे पञ्चक्खा(व)ति, जहां णमोकारसहितादीणं अमुगं ते पञ्चक्खातंति सुद्धं अन्नहा ण सुद्धं, अयाणगो जाणगस्स पञ्चक्खाति ण सद्धं, पभुसंदिहा(I)सु विभासा, अयाणगो अयाणगस्स पच्चक्खाति, असुद्धमेव, एत्थं दिलुतोगावीतो, जतिगावीण पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोण्हंपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पञ्चक्खावेति सुद्धं, जाणगो अजाणगेण केणै कारणेण पच्चक्खावेन्तो सुद्धो णिक्कारणे ण सुद्धति, अयाणगो जाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पच्चक्खावेति ण सुद्धोत्ति गाथार्थः ॥ 1616 ॥ मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाह दवे भावे य दुहा पच्चक्खाइव्वयं हवै दुविहं । दव्वंमि अ असणाई अन्नाणाई य भावंमि ॥ 1617 ॥ _ 'दवे भायेगाहा व्याख्या-द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञा. प्रत्याग्यान, यस्माद्वावपि जानीतः किमपि प्रत्याख्यानं नमस्कारसहितं पौरुष्यादिकं वा, झोऽहं ज्ञापणिवा प्रत्याख्यापयति, यथा नमस्कारसहिता. दिवमुकं स्खया प्रस्थाण्यातमिति शुद्धमन्यथा न शुद्ध, भज्ञो ज्ञस्य पार्श्वे प्रत्याख्याति न शुद्ध, प्रभुसंदिष्टादिपु विभाषा, भज्ञोऽज्ञस्य प्रत्याख्याति, अशुद्धमेव, अत्र रष्टान्तो गावः, यदि गा प्रमाणं स्वाम्यपि जानाति गोपालोऽपि जानाति, दूयोरपि जानानयो तिमूल्यं सुखं स्वामी ददाति इतरो गृह्णाति, एवं कौकिकी चतुर्भही, एवं ज्ञो शं प्रत्याख्यापयति शुद्धं, शोऽज्ञेन केनचिरकारणेन प्रस्थाण्यापयन् शुद्धः निष्कारणे न शुख्यति, भज्ञोशं प्रत्यास्यापयति शुद्धः भज्ञोऽशं प्रत्यारयापयति न शुद्धः । नादि तु भावे-भावप्रत्याख्यातव्यमिति गाथार्थः ॥ 1617 ॥ मूलद्वारगाथायां गतं तृतीयं द्वारं, इदाणि परिसा, साय पुर्वि वण्णिता सामाइयणिजुत्तीए सेलघणकुडगादी, इत्थ पुण सविसेसं भण्णति-परिसा दुविधा, उवहिता अणुवहिता य, उवहिताए कहेतवं, अणुवहिताए ण कहेतवं, जा सा उवहिता सा दुविधा-सम्मोवहिता मिच्छोवहिता य, मिच्छोवहिता जहा अजगोविंदा तारिसाए ण वट्टति कहेतुं, सम्मोवहिता दुविधा-भाविता अभाविता य, अभाविताए ण वट्टति कहेतुं, भाविता दुविधा-विणीता अविणीता य, अविणीताए ण वट्टति, विणीताए कहेतवं, विणीता दुविधा-यक्खित्ता अवक्खित्ता य, वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिज्जति वा अण्णं वा वावारं करेति, अवक्खित्ता ण अण्णं किंचि करेति केवलं मुणति, अवक्खित्ताए कहेयवं, अवक्खित्ता दुविधा-उवउत्ता अणुवउत्ता य, अणुवउत्ता जा सुणेति अण्णमण्णं वा चिंतेति, उवउत्ता जा निच्चिन्ता, तम्हा उवउत्ताए कहेतषं । तथा चाह इदानी पर्पत, सा च पूर्व वर्णिता सामायिकनियुक्तौ शैलघनकुटादिका, मत्र पुनः सविशेष मण्यते-पर्षद् द्विविधा-उपस्थिता अनुपस्थिता च, उपस्थितायै कथयितव्यं अनुपस्थितायै न कथयितव्यं, या सोपस्थिता सा द्विविधा-सम्यगुपस्थिता मिथ्योपस्थिता च, मिथ्योपस्थिता पथा आर्यगोविन्दाः, ताश्यै म युज्यते कथयिन, सम्यगुपस्थिता द्विविधा-भाविता अभाविता च, मभावितायै न युज्यते कथयितुं, भाविता द्विविधा-विनीता अविनीता च, भविनीतायै न युज्यते कथयितुं, विनीतायै कथयितव्यं, विनीता द्विविधा-व्याक्षिप्ता अव्याक्षिप्ता च, स्याक्षिता या शृणोति कर्म किचित् करोति निघते वा अन्य वा ग्यापार करोति, भव्याक्षिप्ता माम्यत् किञ्चित् करोति केवळ शूणोति, भव्याक्षिप्तायै कथयितव्यं, भव्याक्षिप्ता द्विविधा--पयुक्ता भनुपयुक्ता च, अनुपयुक्ता पा शूणोति भन्यदन्यता चिन्तयति, अपयुक्ता या निश्चिन्ता (सोपयुक्ता), तस्मात् उपयुक्तायै कथयितव्यं । Jain Education Interational Page #257 -------------------------------------------------------------------------- ________________ 248 आवश्यकहारिभद्रीया सौं उवटियाए विणीयवक्खित्ततदुवौप्ताए । एवंविहपरिसाए पञ्चकवाणं कहेयवं ॥ 1618 ॥ बारम् ॥ 'सोई उवहिताए' गाहा व्याख्या-गतार्था, एवमेसा अवहिता सम्मोवहिता भाविता विणीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवठ्ठी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा-उवहिता सम्मोवहिता भाविता विणीया अवक्खित्ता अणुवउत्ता, एसा पढमा अजोग्गा, एवं सेवढिपि भाणितधा,-'उवठियसम्मोवडियभावि तविणया य होइ पक्खित्ता । उवउत्तिगा य जोग्गासेस अजोगातो तेवहि ॥ 1 ॥ एतं पञ्चक्खाणं पढमपरिसाए कहेजति, सषतिरित्ताए ण कहेतवं, ण केवलं पञ्चक्खाणं सधमवि आवस्सर्य सधमवि सुयणाणंति । मूलद्वारगाथायां परिषदिति गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः-काए विधीए कहितवं ?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिजति सत्तिट्ठोवि सावयधर्म पढमं सोतुं तत्थेव एवमेषा उपस्थिता सम्यगुपस्थिता भाविता विनीताज्याक्षिप्ता उपयुक्ता च प्रथमा पर्षद् योग्या कथमायै, शेषा अयोग्या! त्रिषष्टिः पर्षदः, अयोग्यानामियं प्रथमा-उपस्थिता सम्यगुपस्थिता भाविता विनीता अग्याक्षिप्ता अनुपयुक्ता, एषा प्रथमा भयोग्या, एवं त्रिषष्टिरपि भणितव्याः,-उपस्थिता सम्यगुप. स्थिता भाविता विनीता च भवत्यव्याक्षिप्ता उपयुक्ता च योग्या शेषा अयोग्यात्रिस्स्स्स्त्तिः॥1॥ एतत् प्रत्याख्यानं प्रथमायै पर्षदेः कथ्यते, तम्यतिरिक्त वैन कथयितव्यं, न केवलं प्रत्याख्यानं सर्वमध्यावश्यकं सर्वमपि श्रुतज्ञानमिति । केन विधिना कथयितव्यं 1, प्रथम मूलगुणाः कथ्यते प्राणातिपातविरमणादया, तनः साधधर्मे कथिते पश्चात् मशठाय श्रावकधर्मः, इतरथा अवमाने मरववानपि श्रावकधर्म प्रथमं श्रुत्वा तत्रैव वित्ती करेइ, [उत्तरेत्ति] उत्तरगुणेसुवि छम्मासियं आदि काउ जं जस्स जोग्गं पञ्चक्खाणं तं तस्स असढेण कहेत । अथवाऽयं कथनविधिःआणागिझो अत्यो आणाए चेव सो खेय्व्वो। दिटुंतिउ दिटुंता कहणविहि विराहणा इअरा ॥1619॥द्वार्म् ॥ 'आणागिज्झो अत्थोऽगाहा व्याख्या-आज्ञा-आगमस्तग्राह्यः-तविनिश्चेयोऽर्थः, अनागतातिक्रान्तप्रत्याख्यानादि: आजयैव-आगमेनैवासौ कथयितव्यो, न दृष्टान्तेन, तथा दार्शन्तिकः-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिदृष्टान्तात्-दृष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थः-सौधर्मादिः आज्ञयवासौ कथयितव्यो न दृष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात् , तथा दान्तिकः-उत्पादादि. मानात्मा वस्तुत्वाद् घटवदित्येवमादिदृष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतरसम्मोहादिति गाथार्थः ॥ 1619 ॥ मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः, साम्प्रतं फलमाहपञ्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई दामनगमाई परलोए ॥ 1620 ॥ Nassa'gAhA व्याख्या-प्रत्याख्यानस्य--उक्तलक्षणस्य फलं-कार्य इहलोके परलोके च भवति द्विविध-द्विप्रकारं, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामनकादयः परलोके इति वृत्तिं करोति, उत्तरेति शत्तरगुणेष्वपि पाण्मासिकमावौ कृत्वा यद्यस्य योग्यं प्रत्याख्यानं तत्तस्मै अशठेन कथयितम्य, गाथाऽक्स्स्रार्थ्ः। कथानकं तु धम्मिलोदाहरणं धम्मिल्लहिंडितो णायचं, आदिसहातो आमोसधिमादीया घेप्पंति |दाम्न्न्न्न्गोदाह्र्न्न्ण् तु-रायपुरे णगरे एगोकुलपुत्तो जातीतो, तस्स जिणदासोमित्तो, तेण सो साधुसगासं णीतो, तेण मच्छ. यमंसपञ्चक्खाणं गहितं, दुन्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिसिजमाणो गतो, उदिण्णे मच्छे दटुं पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्णि वारं गहिता मुक्का य, अणसणं कातुंरायगिहे णगरे मणियारसेट्टिपुत्तो दामण्णगो णाम जातो. अहवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिठ्ठा, तत्थ य गिहे भिक्खहूं साधुणो पइट्ठा, साधुणा संघाडइल्लस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्यवाहेण पच्छन्नं चंडालाण अप्पितो, तेहिं दूरं णेतुं अंगुलिं छेत्तुं भेसितो णिषिसओ कतो, णासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोषणस्थो जातो, अण्णता सागरपोतो तत्थ गतो तं दद्दूण उवाएण परियणं पुच्छति-कस्स धम्मिलहिण्डितो ज्ञातव्यं, आदिशब्दात् आमीषभ्याग्रा गृह्यन्ते, दामनकोदाहरणं तु राजपुरे नगरे एकः कुल पुत्रो जास्यः, तस्य जिनदासो मित्रं, सेन स साधुसकाशं नीतः, तेन मत्स्यमांसप्रत्याख्यानं गृहीतं, दुर्भिक्षे मत्स्याहारो लोको जातः, इतरोऽपि झ्यालमहिलाभ्यां निन्धमानो गतः, पीडितान् मत्स्यान् ट्वा पुनरावृत्तिर्जाता, एवं श्रीन दिवसान् श्रीन् वारान् गृहीता मुक्काच, अनशनं कृत्वाराजगृहे मगरे मणिकारष्टिपुत्रो दामसको नाम जातः, अवर्षस्य माया~ कुलमुत्सम, तत्रैव सागरपोतसार्थवाहस्य गृहे तिष्ठति, तत्र च गृहे भिक्षार्थ साधवः प्रविशा, ना संधाटकायाय कथितं-एसप गृहस्यैष वारकोऽधिपति. भौवी, श्रुतं सार्थवादेन, पश्चात् सार्थवाहेन प्रश्छन्नं चाण्डालेम्योऽर्पितः, तैर्दूर नीत्वाऽमृति छित्वा भापितः निर्विषयः कृतः, नश्यम् तस्यैव गोसंधिकेन (गोहाधिपतिना) गृहीतः पुत्र इति, यौवनस्थो जातः, अभ्यदा सागरपोतस्तत्र गतः तं टोपायेन परिजनं पृच्छति-कम्यैवः ? Page #258 -------------------------------------------------------------------------- ________________ 249 आवश्यकहारिभद्रीया एस ?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउं घरं पाहित्ति विसजितो, गतो, रायगिहस्स बाहिपरिसरे देवउले सुवति, सागरपोतधूता विसा णाम कण्णा तीए अच्चणियवावडाए दिट्टो, पितुमुद्दमुदित लेहं da8 वापति एतस्स दारगस्स असोइयमक्खितपादस्स विसं दातवं, अणुस्सारफुसणं, कण्णगदाणे, पुणोवि मुद्देति, णगरं पविडो, विसाऽण विवाहिता, आगतो सागरपोतो, मातिघराच्चणियविसज्जणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी जाता, अण्णया पाण्हे मंगलिएहिं पुरतो से उग्गीयं-'अणुपुंखमाधयंतावि अणस्था तस्स बहुगुणा होति । सुहदुक्खकच्छपुडतोजस्स कतंतो वहै पक्ख ॥ 1 ॥ ' सोतुं सतसहरसं मंगलियाण देति, एवं तिण्णि वारा तिणि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सर्व रण्णो सिई, तुढेण रण्णा सेही ठावितो, बोधिलाभो. पुणो धम्माणुढाणं देवलोगगमणं, एवमादि परलोए । अहवा सुद्धेण पच्चक्खाणेण देवलोगगमणं पुणो बोधिलाभो सुकुल कथितमनाथ इति इहागतः, अयं स इति, ततो लेखं दत्वा गृहं प्रापयेति विसृष्टो गतः, राजगृहस्य बहिः परिसरे देवकुले सुप्तः, सागरपोतदुहिता विषानानी कन्या, तयाऽर्च निकाच्याश्तया इष्टः, पितृमुद्रामुद्रितं लेखं दृष्ट्रा वाचयति, एतस्मै दारकाय अधीताम्रक्षितपादाय विसं दातव्यं, अनुस्वारस्फेट कन्यादानं, पुनरपि मुद्रयति, नगरं प्रविष्टा, विषाऽनेन विवाहिता, आगतः सागरपोतः, मातृगृहाचैनिकायै विसर्जन, सागरपुत्रमरणं श्रुत्वा सागरपोतः हत्यस्फोटनेन मृतः, राज्ञा दामनको गृहस्वामी कृतः,भोगसमृद्धिर्जाता, भन्यदा च पर्वाहनि माङ्गलिकः पुरतस्तस्योगीत-श्रेण्या आपतन्तोऽप्यनम्तस्य बहुगुणा भवन्ति । सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षं ॥ ॥ श्रुत्वा शतसहस्रं माङ्गलिकाय ददाति, एवं श्रीन वारान् त्रीणि शतसहस्राणि, राज्ञा श्रुतं, पृष्टेन सर्व शिष्टं राज्ञे, तुष्टेन राज्ञा श्रेष्ठी स्थापिता, बोधिलाभा, पुनर्धर्मानुष्ठानं देवलोकगमनं, एवमादि परलोके । अथवा शुद्धेन प्रत्याख्यानेन देवलोकगमन पुनर्बोधिलाभः सुकुलपंचायाती सोक्खपरंपरेण सिद्धिगमणं, केसिंचि पुणो तेणेव भवग्गहणेण सिद्धिगमणं भवतीति । अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाह पच्चरखाणमिणं सेविजण भावेण जिणवरुथिटं । पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं ॥ 1621 ॥ 'पञ्चक्खाणमिणं' गाहा व्याख्या-प्रत्याख्यानमिदं-अनन्तरोक्तं आसेव्य भावेन अन्तःकरणेन जिनवरोद्दिष्ट-तीर्थकरकथितं, प्राप्ता अनन्तजीवाः, शाश्वतसौख्यं शीघ्र मोक्षम् ॥आः-इद्ण् फलं गुणनिरूपणायां 'पञ्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः फिमर्थमिति !, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तं, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण । उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वौषतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थ एते ज्ञानक्रियान्तरभावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चाहनायंमि गिण्हियव्धे अगिण्हियव्वंमि चेव अत्थंमि । जइयव्वमेव ई जो उवएसो सो नओ नाम ॥ 1622 ॥ 1 प्रत्यायातिः सौख्यपरम्परकेण सिद्विगमनं, केपाञ्चित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति । सम्वेसिपि नयाणं यहुविहवत्तव्ययं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साह ॥ 1623 ॥ . ॥ इति पञ्चक्खाणनिजुत्ती समत्ता । श्रीभद्रबाहुस्वामिविरचितं श्रीमदावश्यकसूत्रं सम्पूर्णम् ॥ / 'णातम्मि गेण्हितवे' गाहा व्याख्या-ज्ञाते-सम्यक्षरिच्छिन्ने ऽगेण्हितवेऽति ग्रहीतव्ये उपादेये ऽअगिहितमित्ति अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 'atthaMmi'tti अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेव इति-ऐहिकामुष्मिकफलप्राध्यार्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणःप्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाने वर्तमानस्य फलाविसंवाददर्शनात् , तथा चान्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा म्ता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥ 1 ॥ " तथाऽऽपुष्मिकफलप्राध्यर्थिना हि ज्ञान एव यतितव्यं, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्त-"पढमणाणं ततो दया, एवं चिट्ठति सबसंजते । अगाणी किं कादिति किं वा णाहिति छेयपावयं ॥ 1 ॥ " इतश्चैतदेवमङ्गीकर्तव्यं यस्मात तीर्थकरगणधरैरगीतार्थानां केवलानां विहारकि प्रथमं शानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किं वा शास्यति छेकं पापकं वा । / Page #259 -------------------------------------------------------------------------- ________________ 250 आवश्यक हारिभद्रीया 1 यास्पि निषिद्धा, तथा चागमः - "गीतत्थो य विहारो बिदितो गीतत्थमीसितो भणितो । एत्तो ततियविहारो णाणुष्णातो जिणवरेहिं ॥ 1 ॥ " न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्रपन्धानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणत्रतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते [यतो ] यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहिकामुष्मिक फल प्राप्तिकारणमिति स्थितं 'इति जो उवदेसो सो णओ णाम' सि इति - एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च नामादौ पविप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वादस्य, क्रियारूपं तु तत्कार्यस्यात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः । उक्तो ज्ञाननयोऽधुना क्रियानयावसरः, तद्दर्शनं चेदं - क्रियैव प्रधानं ऐहिकामुष्मिक फलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाधामाह-'णायम्मि गेण्हितन्त्रे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्रात्यर्थिना यतितव्यमेव, न. यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं - "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ 1 ॥ " तथाऽऽमुष्मिक फलप्राप्त्यर्थिनाऽपि 1 गीतार्थम विहारो द्वितीयो गीतार्थनिश्रितो भणितः । इतस्तृतीयविहारो नानुज्ञातो जिनवरैः ॥ 1 ॥ क्रियैव कर्त्तव्या, तथा मुनीन्द्रवचनमध्येवं व्यवस्थितं यत उक्तम् - "चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सवेसुवि तेण कथं तवसंजम मुज्जमंतेणं ॥ 1 ॥ " इतश्चैतदेवमङ्गीकर्तव्यम् - यस्मात् तीर्थकरगणधेरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः - "सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स ? | अंधस्स जह पलित्ता दीवसय सहस्सको - वि ॥ 1 ॥ " दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्त, चारित्रं क्रिये - त्यनर्थान्तरं क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भगवतः समुप्रन्न केवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता हस्वपञ्चाक्षरोद् गिरणमात्रकालावस्थायिनी सर्वसंवररूपा वारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिक फलप्राप्तिकारणमिति य उपदेशः - क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानय इत्यर्थः । अयं च नामादौ षडूविधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः । उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं 1, पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह-'सव्वेसिं' गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह - 'सव्वेसिंपि' गाहा व्याख्याऽसर्वेषामिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां - सामान्यमेव विशेषा 1 चैत्यकुलगणससे आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपः संयमयोरुवच्छता ॥ 1 ॥ 2 सुबह्नपि श्रुतमधीतं किं करिष्यति चरणविप्रहीणं । अन्धस्य यथा प्रदीसा दीपशतसहस्रकोष्यपि ॥ 1 ॥ एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत सर्वनयविशुद्धं - सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ॥ 1623 ॥ इति शिष्यहितायां प्रत्याख्यानविवरणं समाप्तमिति । व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥ 1 ॥ समाप्ता चेयं शिष्यहितानामावश्यकटीका ॥ कृतिः सिताम्बराचार्यजिन भटनिंग. दानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तराखूनोरल्पमतेराचार्यहरिभद्रस्य । यदिहोत्सूत्रमज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः । क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्य न जायते 1 ॥ 1 ॥ यदर्जितं विरच (मंच) यता सुबोध्यां पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेवं, भूयाज्जिनोत्तानुमते प्रयासः ॥ 2 ॥ अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावदं च सर्वत्र माध्यस्थमवामुवन्तु ॥ 3 ॥ समाप्ता चेयमावश्यकटीका । द्वाविंशतिः सहस्राणि, प्रत्येकाक्षरगणनया (संख्यया) / अनुष्टुप्छन्दसा मानमस्या उद्देशतः कृतम् ॥ 1 ॥ अंकतोऽपि मन्थानं 22000 For Private Personal Use Only Page #260 -------------------------------------------------------------------------- ________________