________________
196 आवश्यकहारिभद्रीया तयैवातिचाराः सूक्ष्मबादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र यही रोमश्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः-मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः॥१५१३॥ अधुना 'सूक्ष्मदृष्टिसञ्चारैरिति सूत्रावयवं व्याख्यानयति-अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं १-चक्षुः-नयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं, न शक्यत इत्यर्थः, यतो रूपैस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः॥१५१४॥ यस्मादेवं तस्मात् न करोति निमेष(रोध)यतं कायोत्सर्गकारी, किमिति ?,-'तत्थुवओगे ण झाण झाएज'त्ति तत्र-निर्निमेषयत्ने य उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, 'एगनिसं तु पवन्नो झायइ साहू अणि मिसच्छोऽवि' एकरात्रिकी तु प्रतिमा प्रतिपन्नो महासत्त्वोध्यायति समर्थः अनिमेषाक्षोऽपि-अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ॥१५१५॥अधुना एवमादिभिराकाररित्यादिसूत्रावयवव्याचिख्यासयाह-'अगणि'त्ति यदा ज्योतिः स्पृशति तदा प्रावर. णाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्व परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, छिंदिज वत्ति मार्जारीमूषकादिभिर्वा पुरतो यायात् , अत्राप्यग्रतः सरतो न कायोसर्गभङ्गः, 'बोहियखोभाई'त्ति बोधिकाः-स्तेनकास्तेभ्यः क्षोभः-संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो(ऽनुच्चारयतो)वा न कायोत्सर्गभङ्गो 'दीहडको वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभन्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ॥ १५१६ ॥ अधुनौघतः कायोत्सर्गविधिप्रतिपादनायाहते पुण ससूरिए चिय पासवणुचारकालभूमीओ । पेहित्ता अथमिए ठंतुस्सगं सए ठाणे ॥ १५१७ ॥ जइ पुण निव्वाघाए आवासं तो करिंति सब्वेवि । सड्ढाइकहणवाघाययाइ पच्छा गुरू ठति ॥ १५१८॥ सेसा उ जहासत्तिं आपुछित्ताण ठंति सहाणे । सुत्तत्थसरणहेउं आयरिऍ ठियंमि देवसियं ॥ १५१९ ॥ जो हुन्ज उ असमत्थो बालो वुड्डो गिलाण परितंतो। सो विकहाइविरहिओ झाइज्जा जा गुरू ठति ।। १५२० ॥ जा देवसिअं दुगुणं चिंतइ गुरू अहिंडओऽचिटुं । बहुवावारा इअरे एगगुणं ताव चिंतति ॥ १५२१ ॥
वरयाण व चिद्रं नाऊण गरू बहं बहविही। कालेण तदचिएणं पारेई थोवचिद्योऽवि ॥ (०१)॥ नमुक्कारचउवीसगकिइकम्मालोअणं पडिकमणं । किइकम्मदुरालोइअ दुप्पडिकंते य उस्सग्गो ॥ १५२२ ॥ एस चरित्तुस्सग्गो दंसणसुद्धी तइयओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई अ किइकम्मं ॥ १५२३ ॥
व्याख्या-ते पुनः-कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमयः आलयपरिभोगान्तः षट् पट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्या
त् अचंतन, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं,न च तेनेहाधिकारः, तिम्रस्तु कालभूमय:यावच्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अत्धमिए ठंति उस्सग्गं सए ठाणे'त्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिकं कृत्वा तिष्ठतीति गाथार्थः ॥१५१७॥ अयं च विधिः केनचित् कारणान्तरेण गुरोर्व्याघाते सति। 'जइ पुण निवाघाओ' व्याख्या-यदि पुनर्नियाघात एव सर्वेपामावश्यक-प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सडादिकहणवाघाते पच्छा गुरू ठतित्ति निगदसिद्धमिति गाथार्थः ॥ १५१८ ॥ यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा-'सेसा उ जहासत्ती' गाहा व्याख्या-शेषास्तु साधवो यथाशक्ति-शत्त्यनुरूपं यो हि यावन्तं कालं स्थातुं समर्थः 'आपुछित्ता गुरू ठंति सहाणे सामायिक काऊण, किंनिमित्तं ?-'सुत्तस्थसरणहे' सूत्रार्थस्मरणनिमित्तं-'आयरिए ठियमि देवसिय आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियं अइ. यारं चिंतेंति, अण्णे भणंति-जाहे आयरिओ सामाइयं कड्डइ ताहे तेवि तयट्ठिया चेव सामाइयसुत्तमणुपेहंति गुरुणा सह पच्छा देवसियंति गाथार्थः ॥ १५१९ ॥ शेषाश्च यथा शक्तिरित्युक्तं, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराह-'जो हुज उ असमत्थी' गाहा व्याख्या-यः कश्चित् साधु वेदसमर्थः कायो
किंभूत इत्याह-बालो वृद्धो ग्लानः 'परितंतो'त्ति परिश्रान्तो गुरुवैयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थ 'जा गुरू ठंति'त्ति यावद् गुरवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः॥ १५२०॥
मापूच्छय गुरून् तिष्ठन्ति स्वस्थाने सामायिकं कृत्वा, किंनिमित्तं , सूत्रार्थस्मरणाहता आचार्य स्थिते देवसिक-आचार्य पुरतः स्थिते तस्य सामायिकावसाने देवसिकमतिचारं चिन्तयन्ति, अन्ये भणन्ति-यदाऽऽचार्याः सामायिकं कथयन्ति तदा तेऽपि तदवस्थिता एवं सामायिकसूत्रमनुप्रेक्षन्ते गुरुणा सह पबावसिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org