________________
243 आवश्यकहारिभद्रीया . पूअएण सबो चेव तावगो भरितो तो वितियं चेव कप्पति णिधिगतियपच्चक्खाणाइतस्स, लेवार्ड होति, एसा आयरिय. परंपरागता सामायारी । अधुना प्रकृतमुच्यते, काष्टी व वा नवाकारा इति !, तत्र
नवणीओगाहिमए अद्दवदहि(व)पिसियघयगुले चेव । नव आगारा तेसिं सेसवाणं च अडेव ॥ १६०२॥ 'नवणीते ओगाहिमके अद्दवदवे'निगालित इत्यर्थः, पिसिते-मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषद्रवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवे. को न भवतीति गाथार्थः ॥ १६०२॥ इह चेदं सूत्रं. 'णिब्वियतियं पञ्चक्खाती'त्यादि अन्नत्थऽणाभोगेणं सहसाकारेणं लेवालेवेणं गिहत्यसंसट्टेणं उक्खितविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सवसमाहियत्तियागारेणं वोसिरति । (सूत्र)
इदं च प्रायो गतार्थमेव, विशेष तु 'पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपन्यस्तमेवाचामाम्लमुच्यतेगोन्नं नामं तिविहं ओअण कुम्मास सत्तुआ चेव । इक्किकपि य तिविहं जहन्नयं मजिझमुकोसं ॥१६०३ ॥ आयामाम्लमिति गोण्णं नाम, आयामः-अवशायनं आम्लं-चतुर्थरसं ताभ्यां निवृत्तं आयामाम्लं, इदं चोपाधिभेदात्
पूपकेन सर्व एव तापकः पूरितस्तदा द्वितीयमेव कल्पते निर्विकृतिकात्यायानिनः, लेपकृत् भवति । एषाऽऽचार्यपरम्परागता सामाचारी त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूश्चेति, एकैकमपि चामीषां त्रिविध भवतिजघन्यकं मध्यमं उत्कृष्टं चेति । कथमित्यत्राह
दव्वे रसे गुणे वा जहन्नयं मज्झिमं च उकोसं । तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा ॥ १६०४॥ - द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणं चाधिकृत्येत्यर्थः, किं ?-जघन्य मध्यममुत्कृष्टं चेति, तस्यैवायामाम्लस्य प्रायोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्याख्यातमिति दना भुञ्जानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गा-वक्रविशेषा इति । तद्यथा
लोए वेए समए अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा नायव्वा अंबिलंमि भवे ॥ १६०५॥ लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडका ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इतिगाथासमासार्थः॥१६०५॥ विस्तरार्थस्तु वृद्धसम्प्रदायसमधिगम्यः, स चायं- एत्थ आयंबिलं च भवति आयंबिलपाउग्गं च, तत्थोदणे आयम्बिलं आयंबिलपाउग्गं च, आयंविला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडतो पी8 पिहुगा पिठ्ठपोवलियाओ रालगा मंडगादि, कुम्मासा पुर्व पाणिएण कड्डिजति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमाथूला, एते आयंबिल, आय
अत्राचामाम्लं भवति आचामाम्लप्रायोग्यं च, तत्रौदने भाचामाग्लमाचामाम्लप्रायोग्यं च, आयामाम्लः सकूराः, यानि कूरविधानानि आचामाम्लप्रायोग्यं, तन्दुलकणिकाः, कुण्डान्तः पिष्टेन पृथुकीकृताः, पृष्टपोलिका रालगा मण्डकायाः, कुल्माषाः पूर्व पानीयेन कथ्यन्ते पश्चात् उदूखस्यो पिप्यन्ते, ते विविधाः-लक्ष्णा मध्याः स्थूलाः, एते आचामाम्लं, आचा-) बिलपाउग्गाणि पुणे जे तस्स तुसमीसा कोणयाउ कंकडगा य एवमादि, सत्तुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुण गोधूमभुज्जियापिचुगाला य जाव भुञ्जिज्जा, जे य जंतएण ण तीरंति पिसितं, तस्सेव णिहारो कणिकादि वा, एयाणि आयंबिल पाउग्गाणि, तं तिविपि आयंबिलं तिविध-उक्कोसं मज्झिमं जहन्नं, दवतो कलमसालिकूरो उक्कोसं जं वा जस्स पत्थं रुञ्चति वा, रालगो सामागोवा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सो रसं पडुच्च तिविधो उक्कोसं ३, तं चेव तिविधपि आयंबिलं णिज्जरागुणं पड़च्च तिविधं-उक्कोसो णिज्जरागुणो मज्झिमोजहण्णोत्ति, कलमसालिकूरो दबतो उकोसं दबं चउत्थरसिएण समुद्दिसति, रसओवि उकोसं तस्सच्चएणवि आयामण उक्कोसं रसतो गुणतो जहणं थोवा'णिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णेहिं आयामेहिं तदा दवतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो चेव, सोचेव जदा उण्होदएण तदा दबतो उक्कोसं रसतो जहण्णं गुणतो मज्झिमं चेव, जेण दबतो उकोर्स न
माम्लप्रायोग्याणि पुनयां तस्य तुपमिश्राः कणिकाः काटुकाश्च एवमादि, सक्तवो यवानां गोधूमानां धीहीणां वा, प्रायोग्यं पुनर्गोधूमभृष्टं निगेलित यावद् भुशीत, ये च यन्यकेण न शक्यन्ते पेष्ट, तस्यैव निर्धारः कणिकादिवा, एतानि भाचाम्लप्रायोग्याणि, तत् विविधमण्याचामाग्लं विविध-स्कृष्ट मध्यमं जघन्यं, द्रग्यतः कलमशालिकूर उत्कृष्टं यदा यस्मै पथ्यं रोचते वा, रालकः श्यामाको वा जघन्यः, शेषा मध्यमाः, यः स कलमशालिकूर: सरसं प्रतीत्य विविधः घरकृष्टः३, तदेव विविधमप्याचामाम्ल निर्जरागुण प्रतीत्य विविधं-स्कृष्टो निर्जरागुणो मध्यमो जघन्य इति, कलमशालिकूरो द्रम्पत उत्कृष्टं वष्यं चतुर्थरसेन भुज्यते, रसतोऽपि उत्कृष्टं तस्य सरकेनाप्याचामाम्लेन उस्कृष्टं रसतो गुणतो जघन्यं स्तोका निर्जरेति भणितं भवति, स एव कलमीदनो यदा. म्यराचामाम्लेस्तदा द्रव्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम एव, स एव यदोष्णोदकेन तदा द्रव्यत उस्कृष्टं रसतो जघन्यं गुणतो मध्यममेव, बेन ग्यत उस्कृष्ट न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org