________________
242 आवश्यकहारिभद्रीया पंच्चक्खाता, आसुकारितं च दुक्खं जातं अण्णस्स वा, ताहे तस्स पसमणणिमित्तं पाराविजति ओसहं वा दिजति, एस्थेतरा जाते तहेव विवेगो, सप्तैव च पुरिमाः-पुरिमार्द्ध प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्र-सूरे उग्गते'इत्यादि, षडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रं
'एक्कासण'मित्यादि 'अण्णत्थ अणाभोगेणं सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअन्भुहाणेणं पारिहावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । (सूत्र)
अणाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिहस्स आगतं जति वोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उहे अण्णत्थ गंतूर्ण समुहिसति, हत्थं पादं वा सीसंवा(आउंटेज)पसारेज वाण भजति, अन्भुडाणारिहो आयरिओ पाहुणगो वा आगतो अब्भुत तस्स, एवं समुद्दिस्स परिहावणिया जति होज कप्पति, महत्तरागारसमाधि तु
प्रत्याख्याता, आशुकारि च दुःखं जातमन्यस्य वा, तदा तस्य प्रशमनानिमित्तं पार्यते औषधं वा दीयते, अवान्तरे ज्ञाते तथैव विवेकः । मनामोगसहसाकारी तथैव, सागारिकोऽर्धसमुद्दिष्टे भागतः यदि व्यतिकाम्यति प्रतीक्ष्यते अथ स्थिरस्तदा स्वाध्यायल्याघात इति उस्थायाम्यत्र गत्वा समुद्दिश्यते, हस्तं पार्द वा शीर्ष वा भाकुञ्जयेत् प्रसारयेत् वा न भग्यते, भभ्युस्थानाई भाचार्यः प्राघूर्णको वागतोऽभ्यस्थातव्यं तस्य, एवं समुद्दिष्टे पारिष्ठापनिकी यदि भवेत कल्पते. महत्तराकारसमाधी तु तथैव । तहेव'त्ति गाथार्थः ॥ १५९९ ॥ 'सप्तकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रं'एगट्ठाण'मित्यादि एगट्ठाणगं जहा अंगोवंगं ठवितं तेण तहावट्टितेणेव समुद्दिसियवं, आगारा से सत्त, आउंटणपसारणा णत्थि, सेसं जहा एक्कासणए । अष्टैवाचाम्लस्याकारा, इदं च बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः 'गोण्णं णामं तिविध'मित्यादिना ग्रन्थेन, असम्मोहार्थं तु गाथैव व्याख्यायते, 'पञ्चाभकार्थस्य तु' न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पंचाकारा भवन्ति, इह चेदं सूत्रं-'सूरे उग्गते'इत्यादि, तस्स पंच आगारा-अणाभोग० सहसा० पारि० महत्तरा० सबसमाधि० जति तिविधस्स पञ्चक्खाति तो विकिंचणिया कप्पति, जति चतुबिधस्स पच्चक्खातं पाणं च णत्थि तदान कप्पति, तत्थ छ आगारा-लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरति, वुत्तत्था एते छप्पि, एतेन षट् पान इत्येतदपि व्याख्यातमेव, 'चरिमे च चत्वार' इत्येतच्चरिमं दुविधं-दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारि, अण्णत्थणाभोगेणं सहसाकारणं महत्तराकारेणं सबसमाहिवत्तियागारेणं, भवचरिमं जावजीवियं तस्सवि एते चत्तारित्ति गाथार्थः॥१६००॥पञ्च चत्वारश्चाभिग्रहे, निर्विकृतौ अष्टौ नव वा आकाराः,
स्तु अभिमचोलपट्टगानाहिमगं चाति, दधिणवपालेवाडाणि मच्छियं का
एकस्थानकं यथा अङ्गोपाङ्गं स्थापितं तेन तथावस्थितेनैव समुद्देष्टव्यं, आकारास्तस्मिन् सप्त, आकुशनप्रसारणं नास्ति, शेषं यथैकाशनके । तस्य पबाकारा:-भनाभोग. सहसा० पारि० महत्तराकार. सर्वसमाधिः, यदि त्रिविधं प्रत्यास्थाति तदा पारिष्ठापनिकी कल्पते, यदि चतुर्विधय प्रत्याख्यातं पानक च नास्ति तदा न करूपते, तत्र पडाकाराः-लेपकृता वा अलेपकृता वा अच्छेन वा बहलेन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति, उक्तार्थाः एते घडपि, घरमं द्विविध-दिवसचरमं भवचरमं च, दिवसचरमे चत्वारः अन्यत्राना० सहसा महत्तरा० सर्वसमाधि०, भवचरम यावज्जीविकं तस्याप्येते चत्वारः । अप्रावरण इति-अप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति,शेपेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः१६०१॥ भावार्थस्तु अभिग्गहेसु वाउडत्तणं कोइ पञ्चक्खाति, तस्स पंच-अणाभोग०सहसागार० (महत्तरा०) चोलपट्टगागार० सबसमाहिवत्तियागार०सेसेसु चोलपट्टगागारोणत्थि.निविगतीए अट्ठ नव य आगारा इत्युक्तं, तत्थ दस विगतीओ-खीरंदधिणवणीयं घयं तेलं गुडो मधुं मजं मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उद्दीगं दधिं पत्थि, णवणीतं घतंपि, ते दधिणा विणा णधित्ति, दधिणवणीतघताणि चत्तारि, तेल्लाणि चत्तारिखर (तिल)अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निविगतीतो, लेवाडाणि पुण होन्ति, दो वियडा-कढणिप्फणं उच्छुमाईपिटेण य फाणित्ता, दोण्णि गुडा दवगुडो पिंडगुडो य, मधूणि तिण्णि, मच्छियं कोन्तियं भामरं, पोग्गलाणि तिण्णि, जलयर थलयर खहयरं, अथवा चम्म मंसं सोणितं, एयाओणव विगतीतो, ओगाहिमगं दसमं, तावियाए अदहियाए एग ओगाहिमेगं चलचलेंतं पच्चति सफेणं बितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति णज्जति अह एगेण चेव
दसम, त
अह एगा
अभिप्रहेषु प्रावरणं कोऽपि प्रत्याख्याति, तस्य पन-अनाभोग. सहसा महत्तरा० चोलपहा०सर्वसमाधि०, शेपेषु चोलपट्टकाकारो नास्ति, निर्विकृती अष्टौ मष चाकाराः। तत्र विकृतयो दश-क्षीरं दधि नवनीतं घृतं तैकं गुडगे मधु मचं मांसं भवगाहिमं च, तत्र पञ्च क्षीराणि गवां महिषीणां भजाना एडकानामुद्रीणा, ष्ट्रीणां वधि नाम्लि, नवनीतं घृतमपि, ते वना विना (मस्त इति) दधिनवनीत घृतानि चरवारि, तैलानि चत्वारि तिलालसीकुसुम्भसर्पपाणी, एता विकृतयः, शेषाणि तैयानि निर्विकृतयः, लेपकारीणि पुनर्भवन्ति, मये-काष्ठनिष्पमं इक्ष्वादिपिष्टेन च फाणयित्वा, द्वौ गुडौ-द्रवगुडः पिण्डगुडश्र, मधूनि श्रीणिमाक्षिक कौन्तिकं भामरं, पुत्लानि श्रीणि-जलचरज स्थलचर खचरजंच, भयवा चर्म मांसं शोणितं, एता नव विकृतयः, अवगाहिमं दशमं, तापिकायामा
महणे एकमवगाहिम चलचलत् पच्यते सफेणं द्वितीय तृतीयं च, शेपाणि च योगवाहिना कल्पम्ते, यदि ज्ञायते भथैकेनेवा - Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org