________________
241
भावश्यकहारिभद्रीया फासियं पालियं चेव, सोहियं तीरियं तहा । किहिअमाराहि अंचेव, एरिसयंमी पपइयत्वं ॥ १५९३ ॥
स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं | शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यात तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितं-तथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत् कर्मक्षयकारणं तस्माद् ईदृशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यनः कार्य इति गाथार्थः ॥ १५९३ ॥ साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहपञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाई । आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ १५९४ ॥
अउलोवसमोभवे मणस्साणं। अउलोवसमेण पुणो पञ्चक्रवाणं हवा सद्धं ॥१५९५ ॥ तत्तो परिसधम्मो कम्मविवेगो तओ अपुष्वं तु । तत्सो केवलनाणं तओ अ मुक्खो सयासुक्खो ॥ १५९६ ॥
प्रत्याख्याने कृते-सम्यनिवृनौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानि-तविषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, सत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तविषयामिलापनिवृत्तिर्भवतीति गाथार्थः ॥ १५९४ ॥ तृइव्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ प अतुल:-अनन्यसदृशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थ मनुष्यप्रहणम् , अन्यथा खीणामपि भवत्येव, अतुलोपशमेन पुन:-अनन्यसहशमध्यस्थपरिणामेन पुनः प्रत्याख्यान-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ १५९५ ॥ ततः प्रत्याख्यानाच्छुछाचारित्रधर्मः स्फुरतीति वाक्यशेषः, कर्मविवेक:-कर्मनिर्जरा तता-चारित्रधर्मात्, ततश्चेति द्विरावय॑ते ततश्च-तस्माच कर्मविवेकात्
अपूर्वमिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणैककारणं अतो यलेन कर्तव्यमिति गाथार्थः १५९६ ॥ इदं च प्रत्याख्यान महोपाधेर्भेदात् दशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते था, अत इदमभिधित्सुराहनमुकारपोरिसीए पुरिमडेगासणेगठाणे य । आयंथिल अभत्तटे चरमे य अभिग्गहे विगई ॥ १५९७ ॥ दो छच सत्स अद्र सत्सद्रय पंच उच्च पाणंमि। चउ पंच अनव य पत्तेयं पिंडए नवए॥१९९८॥ दोघेव नमुकारे आगारा छच पोरिसीए उ । सत्तेव य पुरिमढे एगासणगंमि अद्वेव ॥ १५९९ ॥ सत्तेगहाणस्स उ अटेवायंधिलंमि आगारा । पंचेष अभत्सहे छप्पाणे चरिमि चत्तारि ॥ १६००॥ पंच चउरो अभिग्गहि निव्वीए अह नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ १६०१ ॥
नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्डे एकाशने एकस्थाने व आचाम्ले अभक्कार्थे चरमे च अभिप्रहे विकतो, किं , यथासमयमेते आकाराः, द्वौषट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुःपञ्च अष्टौ नव प्रत्येक पिण्डको नवक इति गाथाद्वयार्थः ॥ १५९७-१५९८ ॥ भावार्थमाह-द्वावेव नमस्कारे आकारी, इह च नमस्कारग्रहणान्नमस्कारसहितं गृह्यते, तत्र द्वावेवाकारी, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्र ‘सूरे उग्गए णमोकारसहितं पञ्चक्खाइ' इत्यादि सागारं व्याख्यातमेव, पट् चेति पौरुष्यां तु, इह च पौरुषी नाम-प्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रम्
पोरुसिं पचक्खाति, उग्गते सूरे चउब्विहंपि आहार असणं ४ अण्णत्थडणाभोगेणं सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरह ।
अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां विदं स्वरूपं-पच्छण्णातो दिसा उ रएण रेणुणा पवएण वा अण्णएण या अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतवं ण भग्गं, जति भुंजति तो भग्गं, एवं सबेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिम दिसं जाणति, एवं सो दिसामोहेण-अइरुग्गदपि सूरं दडे उस्सूरीभूतंति मण्णति णाते ठाति, साधुणो भणंति-उग्घाडपोरुसी ताव सो पजिमितो, पारिता मिणति अन्नो वा मिणइ, तेणं से भुजंतस्स कहितं ण पूरितंति, ताहे ठाइदबं, समाधी णाम तेण य पोरुसी
प्रच्छन्ना विशो रजसा रेणुना पर्वतेन वामन्येन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्णेतिकृत्वा पारितवान् , पश्चात् ज्ञातं तदा स्थातव्यं, न भनं पदि भुले तदा भग्नं,सर्वरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिन्नपि क्षेत्रे दिग्मोहो भवति, स पूर्वी पश्चिम दिशं जानाति, एवं स दिग्मोहेन अचिरोद्तमषि सूर्य एटा उरसूर्याभूतमिति मन्यते ज्ञाते तिष्ठति, साधवो भणन्ति-अद्घाटा पौरुषी तावत् स प्रजिमितः पारयित्वा मिनोति अन्धो वा मिनोति, तेन तस्मै मुशानाय कथितं न पूरित मिति, तदा स्थातव्यं । समाधिनाम तेन च पीरुपी
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org