________________
240 आवश्यकहारिभद्रीया इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाह भक्षणे'इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिम अथवा लाच स्वाधं च, 'अन्य'ति परिवर्जनार्थ यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोग मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकार:-अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तं मुक्त्वा-व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति क्वचिदेष भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः ॥ अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयन्नाहअसणं पाणगं चेव, खाइमं साइमं तहा । एसो आहारविही, चउब्विहो होइ नायव्यो ॥१५८७॥ आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ॥ १५८८ ॥ __ अशनं-मण्डकोदनादि, पानं चैव-द्राक्षापानादि, खादिम-फलादि तथा स्वादिम-गुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ॥ १५८७ ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह-आशु-शीघ्र क्षुधा-बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्-इन्द्रियादिलक्षणानां उपग्रहे-उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिम, स्वादयति गुणान-रसादीम् संयमगुणान् वा यतस्ततः स्वादिम, हेतुत्वेन तदेव स्वादयतीत्यर्थः । विचित्रं निरुक्तं पाठात् , भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात् , साधुरेवायमन्धर्थ इति गाथार्थः॥ १५८८ ॥ उक्तः पदार्थः, पदविग्रहस्तु समासभाकपदविषय इति नोक्तः। अधुना चालनामाहसव्वोऽविय आहारो असणं सब्दोऽवि वुच्चई पाणं । सम्वोऽविग्वाइमंतिय सव्वोऽविय साइमं होई ॥१५८२।। __ यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिमं सर्व एव स्वादिम भवति, अन्यथा विशेषात् , तथाहि-यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानकं द्राक्षाक्षीरपानादि खादिममपि च फलादि स्वादिममपि ताम्बूलपूगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुकमेवं भेद इति गाथार्थः ॥ १५८९ ॥ इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि [तुल्यार्थत्वप्राप्तावपि] रूडितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाहजह असणमेव सव्वं पाणग अविवजणंमि सेसाणं । हवइया नेसेसविवेगो तेण विहत्ताणि चउरोऽवि ॥१५९०॥
यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जने-उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न कृता भवतीति वाक्यशेषः, ततः का नोहानिरिति चेत् । भवति शेषविवेकः-अस्ति च शेषाहारभेदपरित्यागः, भ्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनं न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तभेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति 'अर्द्ध कुक्कुट्टयाः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ १५९० ॥ तथा चाहअसणं पाणगं चेव, खाइमं साइमं तहा । एवं परूबियंमी, सद्दहिउँ जे सुहं होइ ॥ १५९१ ॥
अशनं पानकं चैव खादिमं स्वादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, सथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ॥ १५९१ ॥ आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र का प्रमाणं', उच्यते, शिष्यस्य मनोगतो भाव इति, आह चअन्नस्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पञ्चक्खाणं न पमाणं पंजणच्छलणा ॥१५९२॥ ___ अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः
प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहृतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनो। गतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तकत्वात् , व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाण व्यञ्जन-तच्छिण्याचार्ययोर्वचनं, किमिति !, छलनाऽसौ व्यञ्जनमात्र, तदन्यथाभावसभावादिति गाथार्थः ॥ १५९२ ॥ इदं च प्रत्याख्यानं प्रधान निर्जराकारणमिति विधिवदनुपालनीयं, तथा चाह
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org