________________
भावश्यकहारिभद्रीया
120 को एसि', जत्थ सो एलकच्छओ, अण्णे भणंति-सो चेव राया, ताहे दसण्णपुरस्स एलकच्छं नाम जायं, तत्थ गयग्गपयओ पवओ, तस्स उप्पत्ती, तत्थेव दसण्णपुरे दसण्णभदो राया, तस्स पंचसयाणि देवीणोरोहो, एवं सो जोवणेण रूवेण य पडिबद्धो एरिसं अण्णस्स नस्थित्ति, तेणं कालेणं तेणं समएणं भगवओ महावीरस्स दसण्णकूडे समोसरणं, ताहे सो चिंतेइ-तहा कल्ले वंदामि जहा केणइन अण्णेण वंदियपुबो, तं च अज्झस्थियं सक्को णाऊण एइ, इमोवि महया इड्डीए निग्गओ वंदिओ य सविड्डीए, सक्कोवि एरावणं विलग्गो, तत्थ अट्ठ दंते विउधेड़, एकेक दंते अठ्ठ वावीओ एकेकाए वावीए अहह पउमाई एक्के कं पउमं अपत्तं पत्ते य २ बत्तीसइबद्धनाडगं, एवं सो सबिड्डीए एरावणविलग्गो आयाहिणं पयाहिण करेइ, ताहे तस्स हस्थिस्स दसण्णकूडे पचए य पयाणि देवप्पहावेण उहियाणि, तेण णामं कयं गयग्गपदग्गोत्ति, ताहे सो दसन्नभहोतं पेच्छिऊण एरिसा कओ अम्हारिसाणमिद्धी?, अहो कएलओऽणेण धम्मो, अहमवि करेमि, ताहे सो पधयइ,
कुत आयासि, यत्र स एडकाक्षः, मन्ये भणमित-स एव राजा, सदा दशार्णपुरस्यैडकाक्षं नाम जातं, तत्र गजाप्रपदः पर्वतः, तस्योत्पत्तिः-दशाणपुरे दशार्णभद्रो राजा, तस्य पञ्चशतानि देवीनामवरोधः, एवं स यौवनेन रूपेण च प्रतिबद्धोऽम्यस्येशं नास्तीति, तस्मिन् काले तस्मिन् समये भगवतो महावीरस्य दशार्णकूटे समघसरणं, सदास चिन्तयति-तथा कल्ये वन्दिताहे यथा केनचिनान्येन वन्दितपूर्वः, तदध्यवासितं च शक्रो ज्ञात्वाऽध्याति, अयमपि महत्या क्या निर्गतो वन्दितश्च सर्वा, शक्रोऽप्यैरावणं विलमः, तनाष्ट दन्तान् विकुर्वति, एकैकस्मिन् वन्ते अष्टाष्ट वापीः एकैकस्यां वाप्यामष्टाष्ट पमानि एकैक पममष्टपत्रं पग्रे पत्रे च द्वात्रिंशद्वद्धं नाटकं, एवं स सर्वया ऐरावणविलग्न आदक्षिणं प्रदक्षिणं करोति, तदा तस्य हस्तिनो दशार्णकूटे पर्वते च पादा देवताप्रभावेनोस्थिताः, तेन नाम कृतं गजानपदक (दान)इति, तदा स दशार्णभद्रम्ता प्रेक्ष्य ईदृशी कुतोऽस्माकमृद्धिः, अहो कृतोऽनेन धर्मः, अहमपि करोमि, तदा सप्रमजति, एमा गयग्गपयस्स उप्पत्ती, तत्थ महागिरीहिं भत्तं पञ्चक्खायं देवत्तं गया, सुहत्थीवि उजेणिं जियपडिमं वंदया गया। उजाणे ठिया, भणिया य साहुणो-वसहिं मग्गहत्ति, तत्थ एगो संघाडगो सुभद्दाए सिटिभज्जाए घरं भिक्खस्स अइगओ' पुच्छिया ताए-कओ भगवंतो?, तेहिं भणियं-सुहत्थिस्स, वसहिं मग्गामो, जाणसालाउ दरिसियाउ, तत्थ ठिया, अन्नया पओसकाले आयरिया नलिणिगुम्म अज्झयणं परियति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए वत्तीसाहिं भजाहिं समं उवललइ, तेण सुत्तविबुद्धेण सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणतो २ उदिण्णो, बाहिं निग्गओ, कस्थ एरिसंति जाई सरिया, तेसि मूलं गओ, साहइ-अहं अवंतिसुकुमालोत्ति नलिणिगुम्मे देवो आसि, तस्स उस्सुग्गो पषयामि, असमत्थो य अहं सामनपरियागं पालेज, इंगिणिं साहेमि, तेवि मोयावित्ता, तेणं पुच्छियत्ति, नेच्छति, सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिगणं, मसाणे कथरे कुंडगं, तत्थ भत्तं पच्चक्खायं, सुकुमालएहिं
एषा गजाप्रपदकस्य सत्पत्तिः, सत्र महागिरिभिर्भक्तं प्रत्याख्यातं देवत्वं गताः, सुहस्तिनोऽपि उज्जयिनी जीवत्प्रतिमावन्दका गताः, उद्याने स्थिताः भणितश्च साधवः वसति मार्गयतेति, तत्रैकः संघाटकः सुभद्रावाः श्रेष्ठिभाया गृहं भिक्षायातिगतः, पृष्टास्तया-कुतो भगवन्तः १, तैर्भणितं-सुहस्तिनः, वसति मार्गयामः, यानशाला दर्शिताः, तत्र स्थिताः, अन्यदा प्रदोषकाले प्राचार्या नलिनीगुरुममध्ययनं परिवर्तयन्ति, तस्याः, पुत्रोऽवन्तीसुकुमालः सप्ततले प्रासादे द्वात्रिंशता भार्याभिः सममुपल लति, तेन सुप्तावत्रुद्धेन श्रुतं, नेतनाटक मिति भूमेभूमिमुत्तीर्णः शृण्वन् , बहिर्निर्गतः, केशमिति जातिः स्मृता, तेषां मूलं गतः, कथयति-अहं भवन्तिसुकुमाल इति नलिनीगुरुमे देवोऽभवं, तस्मायुत्सुकः प्रयजामि, असमर्थश्चाहं श्रामण्यं पालयितुं इदिनी करोमि, तेऽपि (भणन्ति-) मातुर्मोचयित्वा, तेन पृष्टेति, नेच्छति, स्वयमेव लोचं करोति, मा स्वयंगृहीतलिङ्गो भूदिति लिङ्गं दत्तं, श्मशाने कंथेरकुडा, तत्र भक्तं प्रत्याख्यातं, सुकुमालयोः पाएहिं लोहियगंधेण सिवाए सपेल्लियाए आगमणं, सिवा एगं पायं खायइ, एगं चिल्लगाणि, पढमे जामे जण्णुयाणि वीए ऊरू तइए पोर्ट्स कालगओ, गंधोदगपुप्फवासं, आयरियाणं आलोयणा, भजाणं परंपरं पुच्छा, आयरिएहिं कहियं, सधिड्डीए सुण्हाहिं समं गया मसाणं, पबइयाओ य, एगा गुविणी नियत्ता, तेसिं पुत्तो तत्थ देवकुलं करेइ, तं इयाणि महाकालं जायं, लोएण परिग्गहियं, उत्तरचूलियाए भणियं पाडलिपुत्तेति, समत्तं अणिस्सियतवो महागिरीणं ४ । इयाणि सिक्खत्ति पयं, सा दुविहा-गहणसिक्खा आसेवणासिक्खा य, तत्थखितिवणउसभकुसग्गं रायगिह चंपपाडलीपुत्तं । नंदे सगडाले थूलभद्दसिरिए वररुची य ॥ १२८४ ॥
एईए वक्खाणं-अतीतअद्धाए खिइपइट्ठियं णयरं, जियसत्तू राया, तस्स णयरस्स वत्थूणि उस्सण्णाणि, अण्णं णयरहाणं वत्थुपाढएहिं मग्गावेइ, तेहिं एर्ग चणयक्खेत्तं अतीव पुप्फेहि फलेहि य उववेयं दहूं, चणयणयरं निवेसियं,
पादयोः रुधिरगन्धेन शिवायाः सशिशुकाया आगमनं, एक पादं शिवा खादति, एक शिशवः, प्रथमे यामे जानुनी द्वितीये ऊरुणी तृतीये उदरं कालगनः, गन्धोदकपुष्पवर्षे, आचार्येभ्य मालोचना, भार्याणां परम्परकेण पृच्छा, आचार्यः कथितं, सर्वा खुषाभिः समं गता श्मशानं, प्रजितान, एका गर्भिणी निवृत्ता, तेषां पुत्रस्तत्र देवकुलं करोति, तदिदानी महाकालं जातं, लोकेन परिगृहीतं, उत्तरचूलिकायो भणितं पाटलिपुत्रमिति, समातं अनिधितोपधानं महागिरीणां । इदानीं शिक्षेति पदं, सा द्विविधा-ग्रहणशिक्षासेवनाशिक्षा च, तन-अस्या व्याख्यानं-अतीताबायां क्षितिप्रतिष्ठितं नगर, जितशत्रू गजा, तम्य नमाम्य वस्तून्युन्सानि, अन्यनगरस्थानं वास्तुपाठकैर्मागयति, तैरे वणकक्षेत्र अतीव पुष्पैः फलैश्वोपपेतं रष्टा घणकनगर निवेशितं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org