________________
121 आवश्यकहारिभद्रीया कालेण तस्स वत्थूणि खीणाणि, पुणोवि वत्थु मग्गिजइ, तत्थ एगो वसहो अण्णेहिं पारद्धो एगंमि रणे अच्छइ, न तीरइ अन्नेहिं वसहेहिं पराजिणिउं, तत्थ उसभपुरं निवेसियं, पुणरवि कालेण उच्छन्नं, पुणोवि मग्गंति, कुसथंबो दिहो अतीवपमाणाकितिविमिट्ठो, तत्थ कुसग्गपुरं जायं, तंमि य काले पसेणई राया, तं च णयरं पुणो २ अग्गिणा डज्झइ, ताहे लोगभयजणणनिमित्तं घोसावेइ-जस्स घरे अग्गी उठेइ सो जगराओ निच्छुब्भइ, तत्थ महाणसियाणं पमाएण रण्णो चेव घराओ अग्गी उढिओ, ते सच्चपइण्णा रायाणो-जइ अप्पगं ण सासयामि तो कहं अन्नंति निग्गओ णयराओ, तस्स गाउयमिते डिओ, ताहे दंडभडभोइया वाणियगाय तत्थ वच्चंति भणंति-कहिं वचह, आह-रायगिहति, कओएह! रायगिहाओ, एवं जयरं रायगिह जायं, जया य राइणो गिह अग्गी उहिओ तो कुमाराजे जस्स पियं आसो हस्थी या तं तेण णीणिए सेणिएण भंभाणीणिया, राया पुच्छह-केण किं णीणियति', अण्णो भणइ-मए हस्थी आसो एषमाइ,
कालेन तस्य वस्तूनि क्षीणानि, पुनरपि वास्तु मार्गवति, तत्रैको पभोऽन्यैः प्रारम्भ एकस्मिारण्ये तिष्ठति, न शक्यतेऽम्यैषभैः पराजेतुं, तत्र वृषभपुर निवेशितं, पुनरपि कालेनोरिछन, पुनरपि मार्गयन्ति, कुशम्लम्बो दृष्टोऽतीवप्रमाणाकृतिविशिष्टः, तत्र कुशाम्रपुर जातं, तमित्र काले प्रसेनजित् राजा, तच्च नगरं पुनः २ अग्निना दाते, तदा लोकभयजनननिमित्तं घोषयति-यस्य गृहेऽग्निरुत्तिष्ठति स नगरात् निष्काश्यते, तत्र महानसिकानां प्रमादेन राज्ञ एव गृहात् अग्निरुस्थितः, ते सत्यप्रतिज्ञा राजानः-यद्यात्मानं न शामि तदा कथमन्यमिति निर्गतो नगरात् , तस्मात् गम्यूतमात्रे स्थितः, तदा दण्डिकभटभोजिका वणिजश्च तत्र व्रजन्तः भणन्ति-कवजय', आह राजगृहमिति, कुत भायाथ', राजगृहात्, एवं नगरं राजगृहं जातं, यदा च राज्ञो गृहेऽग्निरुस्थितस्ततः कुमारा ययस्य प्रियमचो हस्ती वा तत्तेन निष्काशिते श्रेणिकेन ढक्का नीता, राजा पृच्छति-केन किं नीतमिति , भन्यो भणति-मया इस्ती अश्वः एवमादिः, 'सेणिओ पुच्छिओ-भंभा, ताहे राया भणइ सेणियं-एस ते तत्थ सारो भंभित्ति ?, सेणिओ भणइ-आमं, सो य रणो अच्चंतपिओ, तेण से णामं कयं-भंभिसारोत्ति, सो रणो पिओ लक्खणजुत्तोत्ति, मा अप्णेहिं मारिजिहित्ति न किंचिवि देड, सेसा कुमारा भडचडगरेण निति, सेणिओ ते दहण अधितिं करेति. सो तओ निष्फिडिओ बेण्णायर्ड गओ जहा नमोक्कारे-अचियत्त भोगऽदाणं निग्गम बिण्णायडे य कासवए । लाभ घरनयण नत्तुग धूया सुस्सूसिया दिण्णा॥॥ पेसण आपुच्छणया पंडरकुड्डत्ति गमणमभिसेओ । दोहल णाम णिरुत्ती कह पिया मेत्ति रायगिहे ॥ २॥ आगमणऽमच्चमग्गण खडग छगणे य कस्स तं तुझं । कहणं माऊआणण विभूसणा वारणा माऊ॥३॥ तं च सेणियं उज्जेणिओ पज्जोओ रोहओ जाइ, सो य उइण्णो, सेणिओ बीहेइ, अभओ भणइ-मा संकह, नासेमि से वायंति, तेण खंधावारणिवेसजाणएण भूमीगया दिणारा लोहसंघाडएसु निक्खाया दंडवासस्थाणेसु, सो आगओ रोहइ, जुझिया कईवि दिवसे,
श्रेणिकः पृष्टः-भम्भा, तदा राजा भणति श्रेणिक-एष ते सारो भम्भेति !, श्रेणिको भणति-ओम्, सच राज्ञोऽत्यन्तप्रियः, तेन तस्य नाम कृतंभम्भसार इति, स राज्ञः प्रियो लक्षणयुक्त इति, मा अन्यारी ति न किञ्चिदपि ददाति, शेषाः कुमारा भटसमूहेन निर्गच्छन्ति, श्रेणिकस्तान् दृष्टाऽति करोति, स ततः निर्गतो येनातरं गतः, यथा नमस्कारे-अप्रीतिभोंगादानं निर्गमो बेसातदे च लेखहारः । लाभो गृहनयनं नप्ता दुहिता शुश्रूपिका दत्ता ॥१॥ प्रेषणं आपृच्छा पाण्डुरकुड्या इति गमनमभिपेकः । दौहदः नाम निरुक्तिः क पिता मे इति राजगृहे ॥३॥ आगमनं अमात्यमार्गणं मुद्रिका गोमयं च कस्य स्वं तव । कथनं मातुरानयनं विभूपणं वारणं मातुः॥३॥ तं च श्रेणिक उज्जयिनीतः प्रद्योतो रोधक आयाति, सचोदितः, श्रेणिको बिभेति, भभयो भणतिमा शध्वं, नाशयामि तस्य वादमिति, तेन स्कन्धावारनिवेशज्ञायकेन भूमिगता दीनारा लोहशृङ्गाटकेषु निखाता दण्डावासस्थानेषु, स भागतो रुणद्धि, योधिताः कतिचिद्दिवसान्, पच्छा अभओ लेह देइ, जहा तव दंडिया सवे सेणिएण भिण्णा णास माऽपिहिसि, अहव ण पच्चओ अमृगस्स दंडस्स अमुगं पएस खणह, तेण खयं, दिहो, नहो य, पच्छा सेणिएण बलं विलोलियं, ते य रायाणो सबे पकहिंति-न एयस्स कारी अम्हे, अभएण एसा माया कया, तेण पत्तीयं । अण्णया सो अत्थाणीए भणइ-सो मम नत्थि? जो तं आणेज, अण्णया एगा गणिया भणइ-अहं आणेमि, नवरं मम वितिज्जिगा दिजंतु, दिण्णाओ से सत्त बितिजिगाओ जाओ से रुच्चंति मज्झिमवयाओ, मणुस्सावि थेरा, तेहिं समं पवहणेसु बहुएण य भत्तपाणेण य पुर्व व संजइमूले कवडसहत्तणं गहेऊण गयाओ, अन्नेसु य गामणयरेसु जत्थ संजया सडा य तहिं २ अइंतिओ सुहृयरं बहसुयाओ जायाओ, रायगिह गयाओ, बाहिं उज्जाणे ठियाउ चेइयाणि वंदंतीउ घरचे इयपरिवाडीए अभयघरमाइगयाओ निसीहियत्ति, अभओ
म्मुक्कभूसणाउ उहिओ सागयं निसीहियाएत्ति?, चेइयाणि दरिसियाणि वंदियाणि य, अभयं वंदिऊण निविट्ठाओ,
पश्चादभयो लेखं ददाति, यथा तव दण्डिकाः सर्वे श्रेणिकेन भेदिता नश्य माऽयेथाः, अथ च न प्रत्ययोऽमुकस्य दण्डिकस्यामुकं प्रदेश खन, तेन खातं, स्टो, नष्टश्च, पश्चारऐणिकेन बलं विलोलितं, ते च राजानः सर्वे प्रकथयन्ति-नैतस्य कत्तारो वयं, अभयेनैषा माया कृता, तेन प्रत्ययितं । अन्यदा स आस्थान्या भणति-स मम नास्ति ? यस्तमानयेत्, भन्यदेका गणिका भणति-अहमानयामि, नवरं मम साहायिका दीयन्ता, दत्तास्तस्याः सप्त द्वैतीयिका यास्तस्यै रोचन्ते मध्यवयसः, मनुष्या अपि स्थविराः, तैः समं प्रवहणेषु च बहुकेन भक्तपानेन च पूर्वमेव संयतीमूले कपटावरवं गृहीत्वा गताः, अन्येषु च प्रामनगरेषु यत्र संयताः श्राद्धाश्च तपातिगच्छन्त्यः सुष्टुतरं बहुश्रुता जाताः, राजगृहं गताः, बहिरुघाने स्थिताश्चैत्यानि वन्दमाना गृहचैत्यपरिपाट्याऽभयगृहमतिगता नैषे. धिकीति (भणितवन्त्यः), अभयो दृष्ट्वोन्मुक्तभूषणा उस्थितः स्वागतं नैपेधिकीनामिति, चैस्यानि दर्शितानि वन्दितानि च, अभयं वन्दित्वा निविष्टाः,
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org