________________
122
आवश्यकहारिभद्दीया
जम्मभूमीउ क्खिमणणाणणिघाणभूमीओ वंदावेति, पुच्छइ-कओ १, ताओ कहेंति-उज्जेणीए अमुगो वाणियपुत्तो तस्स य भज्जा, सो कालगओ, तस्स भज्जाओ अम्हे पवइउंकामाओ, न तीरंति पवइएहिं चेइयाहिं बंदिउं पट्टियबए, भणियाओ पाहुणियाउ होह, भणंति-अन्भत्तट्ठियाओ अम्हे, सुचिरं अच्छित्ता गयाओ, वितियदिवसे अभओ एक्कगो आसेणं पगे पगओ, एह मम घरे पारेधति, भणंति-इमं पारगं तुब्भे पारेह, चिंतेइ मा मम घरं न जाहिंति भणड़ एवं होउ, पजिमिओ, संजोइउं महुं पाइओ सुत्तो, ताहे आसरहेण पलाविओ, अंतरा अण्णेवि रहा पुठिया, एवं परंपरेण उज्जेणि पाविओ, उवणीओ पज्जोयस्स, भणिओ-कहिं ते पंडिखं ?, धम्मच्छलेण वंचिओ, बद्धो, पुषाणीया से भज्जा सा उवणीया, तीसे का उप्पत्ती - सेणियस्स विज्जाहरो मित्तो तेण मित्तया थिरा होउत्ति सेणिएण से सेणा नाम भगिणी दिन्ना निबंधे कए, साविय विज्जाहरस्स इट्ठा, एसा धरणिगोयरा अम्हं पवहाएत्ति विज्जाहरिहिं मारिया, तीसे धूया सा तेण मा एसाबि
१ जन्मभूमी निष्क्रमणज्ञाननिर्वाणभूमीवंन्दयति, पृच्छति कुतः १, ताः कथयन्ति - उज्जयिन्याममुको वणिकपुत्रः तस्य च भार्याः, स कालरातः, तस्य भार्या वयं प्रजितुकामाः, न शक्यते प्रमजिताभिश्रस्यामि वन्दितुं प्रस्थातुं भणिताः - प्राघूर्णिका भवत, भणन्ति अभक्तार्थिन्यो वर्ग, सुचिरं स्थित्वा गताः, द्वितीय दिवसे अभयः एकाकी अवेन प्रभाते प्रगतः भावात मम गृहे पारयतेति भणम्ति इवं पारणकं पूर्व पाश्यत, चिन्तयति-मा मम गृहं नायासिट भणति एवं भवतु, प्रजिमितः, सांयोगिकं मधु पाथयित्वा स्वपितः, तदाऽश्वरथेन परिप्रापितः, अन्तरा अम्येऽपि रथाः पूर्वस्थाविताः एवं परम्पर केणोजयिनीं प्रापितः, प्रयोतायोपनीतः, भणितः-क ते पाण्डित्यं १, धर्मच्छलेन वञ्चितो, बद्धः, पूर्वानीता तस्य भार्या सोपनीता, तस्याः कोत्पत्तिः १, श्रेणिकस्य विद्याधरो मित्रं, ततो मैत्री स्थिरा भवत्विति श्रेणिकेन तस्मै सेनानाम्नी भगिनी दत्ता निर्बन्धं कृत्वा, सापिच विद्याधरस्येष्टा, एवा धरणीगोचराऽस्माकं प्रवधायेति विद्या घरीभिमरिता, तस्या दुहिता सा तेन मैषाऽपि
मारिजिहितित्ति सेणियरस उवणीया खिज्जिओ ( उज्झिया ) य, सा जोषणत्था अभयस्स दिण्णा, सा विज्जाहरी अभयस्स इट्ठा, सेसाहिं महिलाहिं मायंगी उलग्गिया, ताहिं विज्जाहिं जहा नमोकारे चक्खिदियउदाहरणे जाव पचतेर्हि उझिया तावसेहिं दिट्ठा पुच्छिया कओसित्ति १, तीए कहियं, ते य सेणियस्स पबया तावसा, तेहिं अम्ह नत्तुगित्ति सारविया, अन्नया पढविया सिवाए उज्जेणीं नेऊण दिण्णा, एवं तीए समं अभओ वसई, तस्स पज्जोयस्स चत्तारि रयणाणिलोहजंघो लेहारओ अग्गिभीरुरहोऽनलगिरी हत्थि सिवा देवित्ति, अन्नया सो लोहजंघो भरुयच्छं विसज्जिओ, ते लोका य चिंतेन्ति - एस एगदिवसेण एइ पंचवीसजोयणाणि, पुणो २ सद्दानिजामो, एयं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहिं एहिति, एच्चिरंपि कालं सुहिया होमो तस्स संबलं पदिण्णं, सो नेच्छइ, ताहे विहीए से दवावियं, तत्थवि से विससंजोइया मोयगा दिण्णा, सेसगं संबलं हरियं, सो कइवि जोयणाणि गंतुं नदीतीरे खामित्ति जाव सउणो वारेइ,
१ मार्चतामिति श्रेणिकायोपनीता, रुह ( अवरोधाय ), सा यौवनस्थाभयाय दत्ता, सा विद्याधर्च भयस्येष्टा, शेषाभिर्महेलाभिर्मातङ्गी अवलगिता, ताभिर्विद्याभिर्यथा नमस्कारे चक्षुरिन्द्रियोदाहरणे यावत् प्रत्यन्तैरुज्झिता तापसैर्दृष्टा पृष्टा-कुतोऽसीति ?, तथा कथितं, ते च श्रेणिकस्य पर्वगास्तापसाः, सैरस्माकं नप्तेति संरक्षिता, अभ्यदा प्रस्थापिता राजयिनीं नीत्वा शिवायै दत्ता, एवं तया सममभयो वसति, तस्य प्रद्योतस्य चत्वारि रत्नानि - लोहजो लेखहारकोऽग्निभीरू रथोऽनलगिरिस्ती शिवा देवीति, अन्यदा स लोहजो भृगुकच्छं प्रति विसृष्टः, ते लोकाश्च चिन्तयन्ति एवं एकदिवसेनायाति पञ्चविंशतियोजनानि, पुनः पुनः शब्दापयिष्यामहे, एनं मारयामः, योऽन्यो भविष्यति स बहुभिर्दिनैरायास्यति, इयच्चिरं कालं सुखिनो भविष्यामः, तस्मै शम्बलं प्रदर्श, स नेच्छति, तदा विधिना ( वीभ्यां ) तस्मै दापितं, तत्रापि विषसंयुक्ता मोदकास्तस्मै दत्ताः, शेषं शम्बलं हृतं स कतिचिद्योजनानि गरवा नदीतीरे खादामीति यावच्छकुनो वारयति,
उत्ता पहाविओ, पुणो दूरं गंतुं पक्खाइओ, तत्थवि वारिओ तइयंपि वारिओ, तेण चिंतियं भवियवं कारणेणंति पज्जोयस्स मूलं गओ, निवेइयं रायकज्जं, तं च से परिकहियं, अभओ वियक्खणोत्ति सद्दाविओ, तं च से परिकहियं, अभओ तं अग्वाइडं संबलं भणइ - एत्थ दबसंजोएण दिट्ठीविसो सप्पो सम्मुच्छिमो जाओ, जइ उग्घाडियं होतं तो दिट्ठीविसेण सप्पेण खाइओ होइ (न्तो), तो किं कज्जउ १, वणनिउंजे मुएज्जह, परंमुहो मुको, वणाणि दड्ढाणि, सो अन्तोमुहुत्तेण मओ, तुट्ठो राया, भणिओ-बंधणविमोक्खवज्जं वरं वरेहित्ति, भणइ-तुब्भं चेव हत्थे अच्छउ, अण्णयाऽनलगिरी वियट्टो न तीरइ घेतुं, अभओ पुच्छिओ, भणइ - उदायणो गायउत्ति, तो उदायणो कहं बद्धोत्ति तस्स य पज्जोयस्स धूया वासवदत्ता नाम, सा बहुयाउ कलाउ सिक्खाविया, गंधषेण उदयणो पहाणो सो घेप्पउत्ति, केण उवाएणंति१, सो किर जं हथि पेच्छइ तत्थ गायइ जाव बंर्धपि न याणइ, एवं कालो वच्चर, इमेण जंतमओ हत्थी काराविओ, तं सिक्खावेइ, तस्स विसयए
१ उत्थाय प्रधावितः पुनदूरं गत्वा प्रखादितस्तत्रापि वारितः तृतीयमपि वारितः, तेन चिन्तितं-भवितव्यं कारणेनेति प्रयोतस्य मूले गतो, निवेदितं राज्यकार्य, तच तस्मै परिकथितं, अभयो विचक्षण इति शब्दितः, तच्च तस्मै परिकथितं, अभयस्तत् माघ्राय शम्बलं भणति-भत्र द्रव्यसंयोगेन दृष्टिविषः सर्पः संमूच्छिभो ज्ञातः, यथुद्घाटितमभविष्यत्तदा दृष्टिविषेण सर्पेण खादितोऽभविष्यत् तत् किं क्रियतां १, वननिकुले मुञ्चत, पराङ्मुखो मुक्तः, वनानि दग्धानि, सोऽन्तर्मुहूर्तेन मृतः, तुष्टो राजा, भणितः बन्धनविमोक्षवजे वरं वृणुष्वेति भणति - युष्माकमेव हस्ते तिष्ठतु, अन्यदाऽनलगिरिर्विकको न शक्यते ग्रहीतुं, अभयः पृष्टः, भणतिउदायनो गायध्विति, तत् उदायनः कथं बद्ध इति, तस्य च प्रद्योतस्य दुहिता वासवदत्ता नाम्नी, सा बहुकाः कलाः शिक्षिता, गान्धर्वेणोदायनः प्रधानः स तामिति, केनोपायेनेति, स किल यं हस्तिनं प्रेक्षते तत्र गायति यावद् बन्ध ( वध ) मपि न जानाति, एवं कालो धजति, अनेन यन्त्रमयो हखी कारितः तं शिक्षयति, तस्य विषये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org