________________
119 आवश्यकहारिभद्रीया सक्कागमणं पालएणं विमाणेण, तस्सवि य रण्णो अधिती जाया, वजण भेसिओ सकेण-जइ पवइसितो मुञ्चसि, पबइओ, थेराण अंतिए अभिग्गहं गेण्हइ-जइ भिक्खागओ संभरामिण जेमेमि, जइ दरजिमिओ ता सेसगं विगिंचामि, एवं तेण किर भगवया एगमवि दिवसं नाऽऽहारियं, तस्सवि दबावई, दंडस्स भावावई, आवईसु दढधम्मतत्ति गयं ३ । इयाणिं अणिस्सिओवहाणेत्ति, न निश्रितमनिश्रितं, द्रव्योपधानं उपधानकमेव भावोपधानं तपः, सो किर अणिस्सिओ कायचो इह परत्थ य, जहा केण कओ?, एत्थोदाहरणगाहापाडलिपुत्त महागिरि अनसुहत्थी य सेहि वसुभूती । वइदिस उज्जेणीए जियपडिमा एलकच्छं च ॥ १२८३ ।।
ईमीए वक्खाणं-अजथूलभहस्स दो सीसा-अजमहागिरी अन्जसुहत्थी य, महागिरी अन्जसुहत्थिस्स उवज्झाया, महागिरी गणं सुहत्थिस्स दाऊण वोच्छिण्णो जिणकप्पोत्ति, तहवि अपडिबद्धया होउत्ति गच्छपडिबद्धा जिणकप्पपरिकम्म
शक्रागमनं पालकेन विमानेन, तस्यापि च राज्ञोऽतिर्जाता, वज्रेण भापितः शक्रेण-यदि प्रव्रजसि तर्हि मुच्यसे, प्रबजितः, स्थविराणामन्तिकेऽभिग्रहं गृह्णाति-यदि भिक्षागतः स्मरामि न जेमामि, यदि अर्धजिमितस्तदा शेषं त्यजामि, एवं तेन किल भगवतैकस्मिन्नपि दिवसे नाहृतं, तस्यापि द्रव्यापत् , दण्डस्य भावापत् , आपरसु दृढधर्मतेति गतं ३ । इदानीमनिश्रितोपधानमिति, तत् किलानिश्रितं कर्त्तव्यं इह परत्र च, यथा केन कृतं !, अन्नोदाहरणगाया२ अस्या व्याख्यान-आर्यस्थूलभद्रस्य द्वौ शिष्यो-आर्यमहागिरिरार्यसुहस्ती च, महागिरिरायसुहस्तिन उपाध्यायः, महागिरिर्गणं सुहस्तिने दवा न्युच्छिो जिनकल्प इति, तथाप्यप्रतिबद्धता भवस्विति गच्छप्रतिबद्धाः जिनकल्पपरिकर्मणां करेंति, ते विहरता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी, तेर्सि अंतियं धम्म सोच्चा सावगो जाओ, सो अण्णया भण अजसुहत्थिं-भय मज्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लग्गई, तुब्भेवि ता अणभिजोएणं गंतूणं कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविठ्ठो, ते दह्ण सहसा उडिओ, वसुभूती भणइतुभवि अन्ने आयरिया, ताहे सुहत्थी तेसिं गुणसंथवं करेइ, जहा-जिणकप्पो अतीतो तहावि एए एवं परिकम्मं करेंति, एवं तेसिं चिरं कहित्ता अणुषयाणि य दाऊण गओ सुहत्थी, तेण वसुभूइणा जेमित्ता ते भणिया-जइ एरिसो साहू एज तो से तुम्भे उज्झंतगाणि एवं करेज, एवं दिण्णे महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविठ्ठा, तं अपुश्वकरणं दट्टण चिंतेइ-दवओ४, णायं जहा णाओ अहंति तहेव अब्भमिते नियत्ता भणति-अज्जो! अणेसणा कया, केणं तुमे जेणसि कलं अभुडिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अजमहागिरी एलकच्छं गया
कुर्वन्ति, ते (सुहस्तिनः) विहरन्तः पाटलीपुत्रं गताः, तत्र वसुभूतिः श्रेष्ठी, तेषामन्तिके धर्म श्रुत्वा श्रावको जातः, सोऽन्यदा भणति आर्यसुहस्तिनं-भगवन् ! मह्यं दत्तः संसारनिस्तरणोपायः, मया स्वजनाय परिकथितं तम तथा लगति, यूयमपि तत् अनभियोगेन गत्वा कथयतेति, स गत्वा प्रकथितः, तत्र चमहागिरिः प्रविष्टः, सान् दृष्ट्वा सहसोत्थितः, वसुभूतिर्भणति-युष्माकमप्यन्ये भाचार्याः, तदा सुहस्तिनस्तेषां गुणसंस्तवं कुर्वन्ति, यथा जिनकल्पोऽतीतस्तथाप्येते एवं परिकर्म कुर्वन्ति, एवं तेभ्यश्चिरं कथयित्वाऽनुवतानि च दत्त्वा गतः सुहस्ती, तेन वसुभूतिना जिमित्वा ते भणिता:-यघेतादशः साधुराया. पात् तदा तस्मै यूयमुशितकान्येवं कुर्यात्, एवं दत्ते महाफलं भविष्यति, द्वितीयदिवसे महागिरिभिक्षाय प्रविष्टः, तदपूर्वकरणं हटा चिन्तयति-द्रव्यतः ४, ज्ञातं यथा ज्ञातोऽहमिति तथैवाभ्रान्ता निर्गता भणन्ति-आर्य ! भनेषणा कृता, कथं, स्वं येनासि कल्येऽभ्युत्थितः, द्वावपि जनौ विदेशं गतौ, सन जीवप्रतिमा वन्दित्वा आर्यमहागिरय एडकाक्षं गता गयग्गपदगं वंदया, तस्स कहं एलगच्छं नाम', तं पुर्व दसण्णपुरं नगरमासी, तत्थ साविया एगस्स मिच्छदिहिस्स दिण्णा, वेयालियं आवस्सयं करेति पञ्चक्खाइ य, सो भणइ-किं रत्तिं उहित्ता कोइ जेमेइ ?, एवं उवहसइ, अण्णया सो भणइअहंपि पच्चक्खामि, सा भणइ-भंजिहिसि, सो भणइ-किं अण्णयावि अहं रत्तिं उठेत्ता जेमेमि', दिन्नं, देवया चिंतेइसावियं उबासेइ अज णं उबालभामि, तस्स भगिणी तत्थेव वसइ, तीसे रुवेण रतिं पहेणर्य गहाय आगया, पच्चक्खइओ, सावियाए वारिओ भणइ-तुभच्चएहिं आलपालेहि किं १, देवयाए पहारो दिण्णो, दोवि अच्छिगोलगा भूमीए पडिया, सा मम अयसो होहित्ति काउस्सगं ठिया, अड्डरत्ते देवया आगया भणइ-किं साविए, सा भणइ-मम एस अजसोत्ति ताहे अण्णस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्ता लाइयाणि, तओ से सयणो भणइ-तुब्भ अच्छीणि एलगस्स जारिसाणित्ति, तेण सवं कहियं, सहो जाओ, जणो कोउहल्लेण एति पेच्छगो, सघरजे फुडं भण्णइ
गजानपदकवन्दकाः, तस्य कथमेडकाक्षं नाम ?, तत् पूर्व दशाणपुरं नगरमासीत्, तत्र प्राविका एकमै मिथ्यादृष्टये दत्ता, विकाले आवश्यक करोति प्रत्याख्याति च, स भणति-किं रात्रावुस्थाय कोऽपि जेमति', एवमुपहसति, अभ्यदास भणति-महमपि प्रत्याख्यामि, सा भणति-भसायसि, स भणति-किमन्यदाऽप्यहं रात्रावुस्थाय जेमामि, दत्तं, देवता चिन्तयति-श्राविकामुद्राजते अचैनमुपालभे, तस्य भगिनी तत्रैव वसति, तस्या रूपेण रात्री प्रहे. पकं गृहीत्वाऽऽगता, प्रत्याख्यायकः श्राविकया पारितो भणति-त्वदीयैः प्रलापैः किं १, देवतया प्रहारो दत्तः, द्वावप्यक्षिगोलको भूमौ पतितौ, सा ममायचो भविष्यतीति कायोस्सगें स्थिता, अर्धरात्रे देवताऽजगता भणति--किं श्राविके, सा भणति-ममैतदयश इति, तदाऽन्यस्लैडकस्याक्षिणी सप्रदेशे तरक्षणमारितस्थानीय योजिताल, ततस्तस्य स्वजनो भणति-तवाक्षिणी एकस्य याशे इति, तेन सर्व कथितं, पाखो जाता, जनः कुतूहलेनायाति प्रेक्षकः, सर्पराज्ये कृट मण्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org