________________
172 आवश्यकहारिभद्रीया वा इंदियविसओ 'दिस'त्ति दिसामोहो दिसाओ वा तारगाओ वा न दीसंति वासं वा पडइ, असज्झाइयं वा जायं तो कालवहोत्ति गाथार्थः॥१३७१॥ किंचजइ पुण गच्छंताणं छीयं जोइं ततो नियत्तेति । निव्वाधाए दोणि उ अच्छंति दिसा निरिक्खंता ॥१३७२ ॥
व्याख्या-तेसिं चेव गुरुसमीवा कालभूमी गच्छंताणं अंतरे जइ छीतं जोति वा फसइ तो नियत्तंति । एवमाइकारणेहिं अबाहया ते दोवि निवाघाएण कालभूमी गया, संडासगादिविहीए पमज्जित्ता निसन्ना उद्धठिया वा एकेको दो दिसाओ निरिक्खतो अच्छइत्ति गाथार्थः॥ १३७२ ॥ किं च-तत्थ कालभूमिए ठिया
सज्झायमचिंता कणगं दद्ण पडिनियसंति । पत्ते य दंडधारी मा योलं गंडए उवमा ॥ १३७३ ॥ व्याख्या-तत्थ सज्झायं (अ) करेंता अच्छन्ति, कालवेलंच पडियरेइ, जइ गिम्हे तिण्णि सिसिरपंच वासासु सत्त कणगारंति (पडंति) पेच्छेज तहा विनियत्तंति, अह निषाघाएणं पत्ता काल गहणवेला ताहे जो दंडधारी सो अंतो पविसित्ता भणइ-बहुपडिपुण्णा कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुषभणिया कज्जइत्ति गाथार्थः ॥ १३७३ ॥
वेन्द्रियविषयो दिगिति दिग्मोहो दिशो वा तारका वा न दृश्यन्ते वर्षा वा पतति अस्वाध्यायिक वा जातं तर्हि कालवधः । तयोरेव गुरुसमीपात् कालभूमि गच्छतोरन्तरा यदि क्षुतं ज्योतिर्वा स्पृशति तदा निवर्तेते, एवमादिकारणैरव्याहतौ तौ द्वावपि नियाघातेन कालभूमि गतौ संदंशकादिविधिना प्रमृज्य निषण्णौ ऊर्ध्वस्थितौ वा एकैको द्वे दिशे निरीक्षमाणस्तिष्ठति, तत्र कालभूमौ स्थितौ । तत्र स्वाध्यायं कुर्वन्ती तिष्ठतः काल वेलां च प्रतिचरतः, यदि ग्रीष्मे श्रीन् शिशिरे पञ्च वर्षासु सप्त कणकान् पश्येतां पततस्तदा विनिवर्सेते, अथ नियांधातेन प्राप्ता कालग्रहगवेला तदा यो दण्डधरः सोऽन्तः प्रविश्य भणतिबहुप्रतिपूर्णा कालवेला मा बोलं कुरुत, अत्र गण्डकोपमा पूर्वभणिता क्रियते।
आघोसिए बहूहि सुयंमि सेसेसु निवडए दंडो। अह तं बहहिं न सुयं दंडिजइ गंडओ ताहे ॥१३७४॥ व्याख्या-जहा लोए गामादिदंडगेण आघोसिए बहूहिं सुए थेवेहिं असुए गामादिठिई अकरेंतस्स दंडो भवति, बहूहिँ असुए गंडस्स दंडो भवति, तहा इहपि उवसंहारेयब । ततो दंडधरे निग्गए कालग्गही उठेइत्ति गाथार्थः ॥१३७४॥ सो य इमेरिसोपियधम्मो ढधम्मो संविग्गो चेव वजभीरू य । खेअण्णो य अभीरू कालं पडिलेहए साह ॥ १३७५ ॥
व्याख्या-पियधम्मो दढधम्मो य, एत्थ चउभंगो, तत्थिमो पढमभंगो, निच्चं संसारभउबिग्गो संविग्गो, वज-पार्व तस्स भीरू-जहा तं न भवति तहा जयइ, एत्थ कालविहीजाणगो खेदण्णो, सत्तवंतो अभीरू । एरिसो साहू कालपडिलेहओ, प्रतिजागरकश्च ग्राहकश्चेति गाथार्थः ॥ १३७५ ॥ ते य तं वेलं पडियरंता इमेरिसं कालं तुलेंति कालो संझा य तहा दोवि समप्पंति जह समं चेव । तह तं तुलेंति कालं चरिमं च दिसं असञ्झाए॥१३७६॥
व्याख्या-संझाए धरतीए कालग्गहणमाढत्तं तं कालग्गहणं सज्झाए य जं सेसं एते दोवि समं जहा समपति तहा तं
१ यथा लोके प्रामादिदण्डकेनाबोपिते बहुभिः श्रुते स्तोकैरश्रुते ग्रामादिस्थितिमकुर्वतो दण्डो भवति, बहुभिरश्रुते गण्डकस्य दण्डो भवति तथेहाप्युपसंहारयितव्यं, ततो दण्डधरे निर्गते कालग्राह्युत्तिष्ठति । स च ईश:-प्रियधर्मा दृढधर्मा च, अत्र चत्वारो भङ्गाः, तत्रायं प्रथमो भङ्गः, नित्यं संसारभयोद्विग्नः संविनः, वज्र-पापं तस्माद् भीरु:-यथा तन्न भवति तथा यतते, भत्र कालविधिज्ञायकः खेदज्ञः, सत्त्ववानभीरुः, ईदृशः साधुः कालप्रतिचरकः, तौ च तां वेला प्रतिचरन्ती ईदृशं कालं तोलयतः, सन्ध्यायां विद्यमानायां कालग्रहणमातं, तत् कालग्रहणं सन्ध्यायाश्च यत् शेषं एते द्वे अपि समं यथा समामुतस्तथा तां कालवेलं तलंति, अहवा तिसु उत्तरादियासु संझाए गिर्हति 'चरिमति अवराए अवगयसंझाएवि गेहंति तहाविन दोसोत्ति गाथार्थः॥१३७६ ॥ सो कालग्गाही केलं तुलेत्ता कालभूमीओ संदिसावणनिमित्तं गरुपायमलं गच्छति । तत्थेमा विहीआउत्तपुश्वभणियं अणपुच्छा खलियपडियवाघाओ।भासंत मूढसंकिय इंदियविसए तु अमणुण्णे ॥ १३७७ ॥
व्याख्या-जहा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुवनिग्गओ चेव जइ अणापुच्छाए कालं गेण्हति, पविसंतोवि जइ खलइ पडइ जम्हा एत्थवि कालुष उग्धाओ, अहवा घाउत्ति लेइंगालादिणा। . 'भासंत मढसंकिय इंदियविसए अमणुण्णे' इत्यादि पच्छद्धं सांन्यासिकमुपरि वक्ष्यमाणं । अहवा इत्थवि इमो अत्थो भाणियो-वंदणं देतो अन्नं भासंतो देइ वंदणदुर्ग उवओगेण उन ददाति किरियासुवा मुढो आवत्तादीसुवा संका कया न कयत्ति चंदणं देंतस्स इंदियविसओ वा अमणुण्णमागओ ॥ १३७७॥.
कालवेला तोलयतः, अथवोत्तरादिषु तिसृषु सन्ध्यायां गृह्णन्ति चरमामिति श्रपरस्यामपगतसम्ध्यायामपि गृह्णन्ति, तथापि न दोष इति । स कालप्राही वेलां तोलयित्वा कालभूमिसंदिशननिमित्तं गुरुपादमूले गच्छति, तत्रायं विधिः यथा निर्गच्छन्नायुक्तो निर्गतस्तथा प्रविशनपि आयुक्तः प्रविशति, पूर्वनिर्गत एव यद्यनापृच्छय कालं गृह्णाति प्रविशन्नपि यदि स्खलति पतति यस्मादत्रापि काल इवोधातः, अथवा पार इति लेष्टुङ्गारादिना, भाषमाणत्यादि, अथवाऽत्राप्ययमों भणितव्यः-वन्दनं ददद अन्यत् भाषमाणो ददाति वन्दनद्विकमुपयोगेन न ददाति क्रियासु वा मूढ आवादिषु वा शा कृता न कृता वेति वन्दनं ददतोऽमनोज्ञो वेन्द्रियविषय आगतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org