________________
164 भावश्यकहारिभद्रीया कारस्सर्ग करेंति तेरसिमादीसु वा तिसु दिणेमु तो साभाविगे पढ़ने: वि मनाकर सझायं करति. अह उरसग्गं न करेंति तो साभाविए य पडते सज्झायं न करेतित्ति गाथार्थः ॥ १३३३ ॥ पाएत्ति गयं, इदाणां सादित्ति दारं, तञ्च
गंधवदिसाविजुक्कगजिए जूअजक्खआलित्ते । इकिल पोरिमी गजियं तु दो गोरमी हाइ ॥ १३३४॥
व्याख्या-गंधर्व-नगरविउवणं, दिसादाहकरणं विजुभवणं उक्कापडणं गजियकरणं, जूवगो काखमाणलक्षणो, जक्खा. दित्तं-जक्खुबित्तं आगासे भवइ । तत्थ गंधवनगरं जक्खुदितं च एए. नियमा दिवकया, मेसा भयणि जा, जेण फुडं न मजति तेण तेसिं परिहारो, एए पुण गंधवाइया सवे एकेक पोरिमिं उयहणंति, गलियं तु दो पोरिसी उवहणइत्ति गाथार्थः ॥ १३३४ ॥ दिसिदाह छिन्नमूलो उक्छ सरेहा पगासजुत्ता वा । मंझाछेयावरणो उ जूवओ मुकि दिण तिन्नि ॥ १३३५ ।।
व्याख्या-अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमियोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकार: ईदृक् छिन्नमूलो दिग्दाहः, उकालक्खणं-सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उक्का।
कायोत्सर्ग कुर्वन्ति त्रयोदश्यादिपु वा त्रिषु दिवसेषु तदा स्वाभाविकयोः पततारपि सवस्पर स्वाध्यायं कुर्वन्ति, अथोत्सर्ग न कुर्वन्ति तदा स्वाभाविके पतति स्वाध्यायं न करोति । औपातिकमिनि गतं, इदानी सादिव्यमिति द्वारं, तच्च-गान्धर्व नगरविकुर्वणं दिग्दाहकरणं वियु द्रवनं कापतनं गर्जितकरणं यूपको-वश्यमाणलक्षणः यक्षादीप्तं-यक्षोहीप्तमाकाशे भवति, तत्र गान्धर्वनगर यक्षोहीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुटं न जायन्ते तेन तेषां परिहारः। एते गान्धर्वादिकाः पुनः सबै एकैको पीरुपीमुपतन्ति, गजितं हे पाहण्यातुपहस्ति । उहकालक्षणं-स्व देहवर्णी रेखो कुर्वन्ती या पतति मोक्का रेखाधिरहिता बोबोतं कुर्वन्ती पतति साप्युल्का। जयगोसि संझप्पहा चंदप्पहा य जेणं जुगर्व भवंति तेण जूवगो, सा य संझप्पहा चंदप्पभावरिया णिप्फिडती न मज्जासुकपक्खपडिवगादिसु दिणेसु, संझाछेयए अणजमाणे कालवेलं न मुणंति तो तिन्नि दिणे पाउसियं कालं न गेण्हति-तिसु दिणेसु पाउसियसुत्तपोरिसिं न करेंति त्ति गाथार्थः ॥ १३३५ ॥ केसिंचि हुंतिऽमोहा उ जूवओ ता य हुंति आइन्ना । जेमिं तु अणाइन्ना तेसिं किर पोरिसी तिनि ॥ १३३६ ॥
व्याख्या-जगस्स सुभासुभकम्मनिमित्तुष्पाओ अमोहो-आइच्चकिरणविकारजणिओ, आईचमुदयस्थमआयतो(बो) किण्हसामो वा सगडुद्धिसंठिओ दंडो अमोहत्ति स एव जुवगो, सेसं कंठं ॥ १३३६ ॥ किं चान्यत्चंदिममूरुपरागे निग्याए गुंजिए अहोरत्तं । संझा चउ पाडिएया जं जहि सुगिम्हए नियमा ॥ १३३७ ॥
दसरूवरागो गहणं भन्नड-एयं वावमाणं. साने निरभ्र वा गगने व्यन्तरकृतो महागर्जितसमो ध्वनि निर्घातः, तस्यैव वा विकारो गुआवद्गुञ्जितो महाध्वनिगुञ्जितं । सामण्ण ओ एएसु चउसुवि अहोरतं सझाओ न कीरइ, निग्धायगुजिएसु विसेसो-बितियदिणे जाव सा वेला णो अहोरत्तछेएण छिज्जइ जहा अनेसु असज्झाएसु, 'संझा चउत्ति
यूपकइति सम्ध्याप्रभा चम्नप्रभा च येन युगपद् भवतस्तेन यूपका, सा च सम्ध्याममा चन्द्रप्रभावृता गच्छम्ती नज्ञायते शुक्लपक्षप्रतिपदादिषु, दिनेषु, सम्ध्याच्छेदेऽशायमाने काल वेला न जानन्ति ततम्बीन् दिवसान् प्रादोषिकं कालं म गृहन्ति त्रिपु दिवसेतु प्रादोषिकसूत्रपौरुषी न कुर्वन्तीति । जगता शुभाशुभकर्म निमित्त 'लपातोऽमोध:-आदित्य किरणविकारजनितः आदित्यो गमनास्त मयने आताम्रः कृष्णश्यामो वा शकटोसिंस्थितो वण्डोऽमोष इति स एवं यूपक इति, शेष कण्ठ्यं । चन्द्रसूर्योपरागो ग्रहणं भण्यते, एतत् वक्ष्यमाणं, सामान्यत एतेषु चतुर्वपि अहोरानं स्वाध्यायो न क्रियते, निर्घातगुझिसयोर्विशेषः-द्वितीयदिने यावत् सा वेला नाहोगत्रच्छेदेन छिद्यते यथाऽन्येष्वस्त्र यायिकेषु, 'सध्याचतुष्क'मिति अणुदिए सूरिए मज्झण्हे अत्थमण अडरत्ते य, एयासु चउसु सज्झायं न करेंति पुवुत्तं, 'पाडिवए'त्ति चउण्हं महामहाणं चउसु पाडिवएसु सज्झायं न करेंतित्ति, एवं अन्नपि जंति-महं जाणेजा जहिंति-गामनगरादिसु तंपि तत्थ वजेजा, सुगिम्हए पुण सवत्थ नियमा असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति,न पढतित्ति गाथाथेः॥ १३३७॥ के य ते पुण महामहाः, उच्यन्ते
आसाढी इंदमहो कत्तिय सुगिम्हए य बोहब्वे । एए महामहा खलु एएसिं चेव पाडिवया ॥१३३८ ॥ व्याख्या-आसाढी-आसाढपुन्निमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्तिय'त्ति कत्तियपुन्निमाए चेव सुगिम्हओ-चेत्तपुणिमा, एए अंतिमदिवसा गहिया, आई उ पुण जत्थ जत्थ विसए जओ दिवसाओ महमहा पवत्तंति तओ दिवसाओ आरम्भ जाव अंतदिवसो ताव सज्झाओ न कायबो, एएसिं चेव पुण्णिमाणतरं जे बहलपडिवया चउरो तेवि वज्जियत्ति गाथार्थः ॥ १३३८॥ पडिसिद्धकाले करेंतस्स इमे दोसा
१ अनुदिते सूर्ये मध्याह्वे मस्तमयने अर्धराने त्र, एतासु चतसृगु स्वाध्यायं न कुर्वन्ति पूर्वोक्तं, 'प्रतिपद' इति ननु महामहानां चतसृषु प्रतिपस्सु स्वाध्याय न कुर्वन्तीति, एवमन्यमपि यमिति महं जानीयात् यत्रेति ग्रामनगरादिषु तमपि तत्र वर्जयेग, सुग्रीगमके पुनः सर्वत्र नियमावस्वाध्यायो भवति, मनानागाढयोगा निक्षिप्यन्ते नियमात् भागादान न निक्षिपन्ति, न पठन्तीति । के च पुनस्ते महामहाः, पन्ते-मापानी आपातपूर्णिमा इह लाटान श्रावण पूर्णिमायाँ भवति, इन्द्रमह अश्वयुरूपूर्णिमायाँ भवनि, कार्निक इति कार्तिक पूर्णिमायामेव सग्रीष्मक-धमा , नेमदिवसा गृहीताः मादिस्तु पुनर्यत्र यस देशे यतो दिवसान् महामहाः प्रवर्तन्ते ततो दिवसादारभ्य यावदन्यो दिवसम्मानन स्वाध्यायो न कर्तव्यः, एतासामेव पूर्णिमानाममन्तरा याः कृष्णप्रतिपदश्चतनम्ता भपि वर्जिता इति । प्रतिषिदकाले कुर्वम इमे दोषाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org