________________
163 भावश्यकहारिभद्रीया तिण्हपंचसत्तदिणपरओ सबं आउकायभावियं भवइ ॥ १३२९ ॥ संजमघायस्स सबभेदाणं इमो 'चउबिहो परिहारो'दधे खेत्ते' पच्छद्धं, अस्य व्याख्यादवे तं चिय दवं खिंत्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे मुत्तुं उस्सासउम्मेसे ॥ २१७॥ (भा०) ___ व्याख्या-दवओ तं चैव दवं महिया सञ्चित्तरओ भिण्णवासं वा परिहरिजइ। खेत्ते जहिं पडइत्ति-जहिं खेत्ते तंमहियाइ पडइ तहिं चेव परिहरिजइ, 'जचिरं काल'न्ति पडणकालाओ आरम्भ जच्चिरं कालं भवति 'ठाणाइभास भावे'त्ति भावओ 'ठाणे'त्ति काउस्सगं न करेति, न य भासइ, आइसहाओ गमणपडिलेहणसज्झायादि न करेति, 'मोत्तुं उस्सासउम्मेसे'त्ति 'मोत्तुं' ति ण पडिसिझंति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा निषिध्यन्ते, एस उस्सग्गपरिहारो, आइण्णं पुण सच्चित्तरए तिणि भिण्णवासे तिण्णि पंच सत्त दिणा, अओ परं सज्झायादि
बिपञ्चसप्तदिनेभ्यः परतः सर्व भकायभावितं भवति, संयमघातकानां सर्वभेदानामगं चतुर्विधः परिहारः-व्यतस्तदेव गुम्यं महिका सचित्तरजो भिनवर्षों वा परिहियते, क्षेत्रे यत्र पतति-पत्र क्षेत्रे तत् महिकादि पतति तत्रैव परिहि यते, यावञ्चिर कालमिति पतनकालादारभ्य यावचिरं कालं भवति, स्थानादिभाषा भाव इति भावतः स्थानमिति कायोत्सनै न करोति, न च भाषते, आदिशब्दात् गमनप्रतिलेखनास्वाध्यायादि न करोति, मुक्त्वोच्छासोन्मेषानिति मुक्तवेति न प्रतिपिध्यन्ते उच्छवासादयः । एष उत्सर्गपरिहारः, आचरणा पुनः सचित्तरजसि त्रीणि भिन्नवर्षे त्रीणि पञ्च सप्त दिनानि, अतः परं स्वाध्यायादि * "खेते जहिं पड जञ्चिरं कालं" इत्यपि पुस्तकाम्तरे। +"मोत्तुं उस्सासउम्मेसं" इति पाठान्तरं । सव्वं न करेति, अण्णे भणंति-बुन्बुयवरिसे बुब्बुयवज्जिए य अहोरसा पंच, फुसियवरिसे सत्त, अओ परं आउकायभाविए सबा चेट्ठा निरंभंतित्ति गाथार्थः ॥ २१७ ॥ कहं - घासत्ताणावरिया निक्कारण ठंति कजि जयणाए।हस्थांगुलिसन्ना पुत्तावरिया व भासंति ॥ १३३०॥
व्याख्या-निकारणे यासाकप्प-कंबली(ता)ए पाउया निहुया सबभतरे चिट्ठति, अवस्सकायचे वत्तवे वा कजे इमा जयणा-हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्तत्ति-इमं करेहित्ति, अह एवं णावगच्छइ, मुहपोत्तीयअंतरियाए जयणाए भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति ति ॥ १५३० ॥ संजमघाएत्ति दारं गई । इयाणि अप्पाएत्ति, तस्थ
पंसू भ मंसरुहिरे केससिलावुद्धि तह रउग्याए । मंसरुहिरे अहोरत्त अवसेसे जचिरं सुत्तं ॥१३३१ ॥ व्याख्या-धूलीवरिसं मंसवरिसं रुहिरवरिसं 'केस'त्ति केसवरिसं करगादि सिलावरिसं रयुग्घायपडणं च, एएसिं इमो
सबै न करोति, भम्ये भणम्ति-बहुवर्षे हुवर्जिते महोरात्राणि पत्र विन्दुवर्षे सप्त, मतः परमकापभावितत्वात् सर्वाबेष्टा निरुणरि कथं । निष्का. रणे वर्षावल्पा-कम्बलः तेन प्राप्ता निभूताः सर्वाभ्यन्तरे तिम्ति, अवश्यकताये भगायवक्तव्ये ना कार्य इस पतमा-हस्तेन भकुव्याक्षिविकारणाहुल्या पा संशयम्ति- कुर्विति, अथैवं नावगछति मुखवखिकयाऽतरितया पतमया भाषम्ते, ग्लानाविकायें वर्षाकरूपमाहता गच्छन्तीति । संपमघातक इति दारं गतं । इदानीमापातिकमिति, तत्र धूलिवर्षों मासवर्षो रुधिरवर्षः केशेति केशवर्षः करकाविः शिलावर्षः रजउद्घातपतनं च, एतेषामयं परिहारो-मंसरुहिरे अहोरत्तं सज्झाओ न कीरइ, अवसेसा पंसुमाइया जच्चिरं कालं पडंति तत्तियं कालं सुत्त नंदिमाइये न पढंतित्ति गाथार्थः ॥ १३३१ ॥ पंसुरयुग्घायाण इमं वक्खाणं
पंसू अचित्तरओ रयस्सिलाओ दिसा रउग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरंति ॥१३३२॥ व्याख्या-धूमागारो आपंडुरो रओ अञ्चित्तो य पंसू भणइ, महास्कन्धावारगमनसमुद्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडउ पुण पंसुरिया भण्णइ । एएसु वायसहिएसु निवाएसु षा सुत्तपोरिसिं न करेतित्ति गाथार्थः॥१३३२॥ किं चान्यत्साभाविय तिन्नि दिणा सुगिम्हए निक्खिवंति जइ जोगं।तो तंमि पडतंमी करंति संवच्छरज्झायं ॥१३३३॥
व्याख्या-एए पंसुरउउग्घाया साभाविया हवेजा असाभाविया वा, तत्थ असब्भाविया जे णिग्घायभूमिकंपचं. दोपरागादिदिवसहिया, एरिसेसु असाभाविएसु कएवि उस्सग्गे न करेंति सज्झाय, 'सुगिम्हए'त्ति यदि पुण चित्तसुद्धपक्षदसमीए अवरण्हे जोगं निखिवंति दसमीओ परेण जाव पुणिमा एत्यंतरे तिण्णि दिणा उवरुवरि अचित्तरउग्घाडावणं
परिहारः-मांसरुधिरयोरहोरात्रं स्वाध्यायो न क्रियते, अवशेषाः पाश्वादिका यावचिरं काळं पतन्ति तावन्तं कालं सूत्र-नन्यादिकं न पठन्तीति । पांशुरजउद्घातयोरिदं व्याख्यान-धूमाकार आपाण्डश्च रजः अचित्तश्च पांशु ण्यते अथवैष रज उवातस्तु पुनः पशुरिका भण्यते, एतेषु वातसहितेषु निवातेषु वा सूत्रपारुषीं न करोतीति । एतौ पांशुरजउधाती स्वाभाविको भवेतामस्वाभाविको वा, तत्रास्वाभाविको यो निर्घातभूमिकम्पचन्द्रोपरागादिदिग्यसहिता, ईशयोरस्वाभाविकयोः कृतेऽपि कायोत्सर्गे न कुर्वन्ति स्वाध्याय, सुग्रीष्मक इति यदि पुनश्चैत्रशुद्धपक्षदशम्या अपराडे योग निक्षिपन्ति शमीतः परतः यावत् पूर्णिमा अत्रान्तरे श्रीन दिवसान उपर्युपरि मचित्तरजउधासनार्थ
For Private & Personal Use Only
Jain Education Interational
www.jainelibrary.org