________________
93
आवश्यक हारिभद्रीया
वा गच्छेज, जहा उज्जेणयस्स तवण्णियलिंगेणं कालगयरस मिच्छत्तं जायं तवणियपरिसेवणाए, पच्छा आयरिएहिं पडिबोहिओ, जस्स वा गामस्स सगासे परिद्वविओ सो गामो कालेगा पडिव दवाविजड दंडिएण, एए दोसा जम्हा अन्धिकरणे । उवगरणेति दारं गये, इयार्णि उठाणेत्ति दारं, तत्थ गाहा ओ---
सहि निवेसण साही गाममज्ये व गामदाने य अंतरज्जाणंतर निसीहिया नहिए वोचं ॥ ५४ ॥ सहनिवेसणसाही गामयं चेव गाम मोतो । मंडलकंदुरेसे निसीहिया खेव रजं तु ॥ ५५ ॥
इमीणं वक्खाणं-कलेवरं नीणेज्जमाणं वसहीए चेव उट्ठेह वसही मोत्तवा, निवेसणे उठेइ निवेसणं मोत्सवं, निवेसणंति एगद्दारं वइपरिक्खित्तं अणेगघरं फलिहियं, साहीए उट्ठेइ साही मोत्तवा, साही घराण पंती, गाममज्झे उट्ठेइ गामर्द्ध मोत्त, गामद्दारे उट्ठेइ गामो मोत्तबो, गामस्स उज्ज्ञाणस्स य अंतरा उट्ठेइ मंडल मोतयं, मंडलंति विसयमंडलं, उज्जाणे उट्ठे कंडे मोत्त, कंडंति देसखंड मंडलाओ महलतरं भण्णइ, उज्जाणस्स य निमीहियाए य अंतरा उठेइ देसो मोत्तषो,
१ वा गच्छेत् ययोज्जयिनीकस्य तक्षणिक ( तहूर्णिक ) लिङ्गेन कालगतस्य मिथ्यात्वं जातं तचनिकपरिषेवणया, पञ्चादाचार्यैः प्रतिबोधितः यस्य वा ग्रामस्य सकाशे परिष्ठापितः स प्रामः कालेन प्रतिवैरं दाप्यते दण्डिकेन, एते दोषा यस्मादचिह्नकरणे । उपकरणमिति द्वारं गतं इदानीमुत्थानमिति द्वार, तत्र गाथे- अनयोर्यायानं कलेवरं निष्काश्यमानं वसतावेवोत्तिष्ठति वसतिर्मोक्तव्या, निवेशने उत्तिष्ठति निवेशनं मोकव्यं निवेशनमिति एकद्वारा वृतिपरिक्षिप्ताऽनेक गृह फलहिका, पाटके उत्तिष्ठति पाटको मोक्तव्यः, पाटको (शाखा) गृहाणां पतिः ग्राममध्ये उत्तिष्ठति प्रामा मोक, ग्रामद्वारे नि प्रति ग्रामो मोतव्यः, ग्रामस्योद्यानस्य चान्तरोनिष्ठति मण्डलं मोकव्यं, मण्डलमिति विषयमण्डलं ( देशस्य लघुतमो विभागः ), उद्याने उत्तिइति काण्ड ( लघुतरो भागः ) मोक्तव्यं, काण्डमिति देशखण्डं मण्डलाहत्तरं भण्यते, उद्यानस्य नैपेधिक्याचान्तरोत्तिष्ठति देशो ( लघु ) मोतव्यः. निसीहियाए उट्ठे रजं मोत्तघं, एवं ता निज्जंतस्स विही, तंमि परिहविए गीयत्था एगपासं मुहुत्तं संविक्खंति, कयावि परिविवि रहेजा, तत्थ निसीहियाए जइ उट्ठेइ तत्थेव पडिओ उवस्सओ मोत्तो, निमीहियाए उज्जाणस्स य अंतररा जड़ पडइ निवेसणं मोत्तबं, उज्जाणे पडइ साही मोत्तवा, उज्जाणस्स गामस्स य अंतरा जइ पडइ गामद्धं मोत्तबं, गामदारे पडइ गामो मोत्तो, गाममज्झे पडइ मंडलं मोत्तन्वं, साहीए पडइ कंडो मोत्तवो, निबेसणे पडइ देसो मोत्तवो, वसहीए पडइ रज्जं मोत्तवं, तथा चाह भाष्यकारः
वञ्चते जो उ कमो कलेवर पवेसणंमि वोचत्थो । णवरं पुण णाणत्तं गामद्दारंमि बोद्धव्यं ॥ २०६ ॥ ( भा० ) ॥
अत्र विपर्यस्तमेऽङ्गीकृते तुल्यतैव नानात्वं, तथा च निर्गमनेऽपि ग्रामद्वारोत्थाने ग्रामपरित्याग उक्तः, इहापि स एवेति तुल्यता, निज्जूढो जइ विइयं वारं एत्ति दो रज्जाणि मोत्तत्राणि, तइयाए तिण्णि रज्जाणि, तेण परं बहुसोऽवि वारे पविते तिष्णि चेत्र रज्जाणि मोत्तवाणि
असिवादकारणेहिं तत्थ वसंताण जस्स जो उ तवो । अभिगहियाणभिगहिश्रो सा तस्स उ जोगपरिवुद्धी ॥ ५६ ॥
नपेधिक्यामुत्तिष्ठति राज्यं मोकव्यं, एवं तावत् नीयमाने विधिः, तस्मिन् परिष्ठापिते गीतार्था एकपार्श्वे मुहूर्त्त प्रतीक्षन्ते, कदाचित् परिष्ठापितोऽप्युति. छेत् तत्र नैपेधित्रयामुतिप्रति यदि तथैव पतित उपाश्रयो मोतव्यः, नैयेधित्रया उद्यानस्य चान्तरा यदि पतति निवेशनं मोक्तव्यं, उद्याने पतति शात्रा (पाटको) मोकव्याः, उद्यानस्य ग्रामस्य चान्तरा यदि पतति ग्रामार्धं मोकव्यं ग्रामद्वारे पतति ग्रामो मोतव्यः, ग्राममध्ये पतति मण्डलं मोक्तव्यं, शाखायां पतनि काण्डं मोकव्यं निवेशने पतति देशो मोक्तव्यः, वसतौ पतति राज्यं मोक्तव्यं । निर्यूहो यदि द्वितीयमपि वारमायाति द्वे राज्ये मोक्तव्ये तृतीयस्य श्रीणि राज्यानि ततः परं बहुशोऽपि वारा प्रविशति त्रीण्येव राज्यानि मोक्तम्यानि.
ईमीए वक्खाणं- जइ बहिया असिवाईहिं कारणेहिं न निग्गच्छेति ताहे तत्थेव वसंता जोगवुद्धिं करेंति, नमोकारङ्गत्ता पोरिसिं करेंति, पोरिसित्ता पुरिमनुं, सइ सामत्थे आयंबिलं पारेइ, असइ निवीयं, असमत्थो जइ तो एक्कासणयं, एवं सत्रियं, पुरिमद्दतित्ता उत्थं, चउत्थइत्ता छडं, एवं विभासा । उट्ठाणेत्ति गयं, इयाणिं णामगहणेत्ति दारं
गिves णामं एगस्स दोन्हमहवाचि दोन सोसिं । खिष्यं तु को यकरणं परिण्णगण भेयवारसमं ॥ ५७ ॥
इमीए वक्खाणं- जावइयाणं णामं गेण्डइ तावइयाणं खिष्पं लोयकरणं 'परिण्णं'ति वारसमं च दिज्जइ, अतरंतस्स दसमं अट्टमं छटं चत्धाइ वा, गणभेओ य कीरइ, ते गणाओ य णिन्ति । णामग्गहणेत्ति दारं गयं, इयाणि पयाहिणेत्ति दारंजो जहियं सो तत्तो नियत पयाहिणं न कायहं । उहालाई दोसा विराहणा बालबुडाई ॥ ५८ ॥
sure वक्खाणं- परिवेत्ता जो जओ सो तओ चेव नियत्तति, पयाहिणं न करेइ, जइ करिंति उट्ठेइ विराहणा बालहाईणं, जओ सो जदहिमुहो ठविओ तओ चैव धावइ । पयाहिणेत्ति पयं गयं, इयाणि काउस्सग्गकरणेत्ति दारं गाहा—
१ अस्या व्याख्यानं यदि बहिरशिवादिभिः कारणैर्न निर्गच्छन्ति तदा तत्रैव वसन्तो योगवृद्धिं कुर्वन्ति, नमस्कारीयाः पौरुप कुर्वन्ति, पौरुषीयाः पुरिमार्चे, सति सामर्थ्य आत्रामाम्लं पारयति असति निर्निकृतिकं, असमर्थों यदि तदैकाशनकं, एवं सद्वितीयं पूर्वार्धीयाश्चतुर्थे चतुर्थीयाः पष्ठं, एवं विभाषा । उथानमिति गतं इदानीं नामग्रहणमिति द्वारं - अस्या व्याल्यानं यावतां नाम गृह्णाति तावतां क्षिप्रं खोचकरणं 'परिशा' मिति द्वादशमश्र दीयते, अशक्नुवतो दशमोऽष्टमः पटः चतुर्थात्रियों, गणभेद क्रियते, ते गणाच्च नियन्ति। नामग्रहणमिति द्वारं गतं इदानीं प्रदक्षिणेति द्वारं भस्या व्याख्यानं-परिष्ठाप्य यो यत्र स तत एव निवर्त्तते प्रदक्षिणां न करोति, यदि कुर्वम्युनिष्ठति विराधना बालवृद्धादीनां यतः स यदभिमुखः स्थापितस्तत एव धावति । प्रदक्षिणेति पदं गतं. इदानीं कायोत्सर्गकरणमिति द्वारे गाथा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org