________________
भावश्यकहारिभद्रीया आत्मनः, किं ?-रौद्रध्यानमिति, इयमत्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह-'संसारवर्द्धनम्' ओघतः 'नरकगतिमूलं' विशेषत इति गाथार्थः ॥ २४ ॥ साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते
कावोयनीलकाला लेसाओ तिश्वसंकिलिहाओ। रोहझाणोवगयस्स कम्मपरिणामजणियाओ ॥२५॥ व्याख्या-पूर्ववद् व्याख्येया, एतावाँस्तु विशेष:-तीव्रसंक्लिष्टाः-अतिसंक्लिष्टा एता इति, आह-कथं पुनः रौद्रध्यायी ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयति
लिंगाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसि चिय हिंसाइसु बाहिरकरणोवउत्तस्स ॥२६॥ व्याख्या-'लिङ्गानि' चिह्नानि 'तस्य' रौद्रध्यायिनः, 'उत्सन्नवहुलनानाविधामरणदोषा' इत्यत्र दोषशब्दः प्रत्येकमभिसंबध्यते, उत्सन्नदोषः बहुलदोपः नानाविधदोषः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उत्सन्नम्-अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोपः, सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वक्त्वक्षणनयनोत्खननादिषु हिंसाधुपायेध्वस कृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापद्गतोऽपि स्वतः महदापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद् अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु, आदिशब्दान्मृपावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुवन्ध्यादिषु चतुर्भेदेषु, किं ?-बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः ॥ किं च--
परवसणं अहिनंदइ निरवेक्खो निहओ निरणुतावो । हरिसिज्जइ कयपावो रोज्झाणोवगयचित्तो ॥२७॥ व्याख्या-इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम्-आपत् परव्यसनं तद् 'अभिनन्दति' अतिक्लिष्टचित्तत्वाद्वहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापा, पश्चात्तापरहित इति भावः, तथा किंच-'हष्यते'
कृतपापः' निर्तितपापः सिंहमारकवत्, क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ॥ २७ ॥ उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह
झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं । लंबणं कर्म झाइयवयं जे य झायारो ॥२८॥
तत्तोऽणुप्पेहाओ लेस्सा लिंग फलं च नाऊणं । धम्म साइज मुणी तग्गयजोगो तो मुकं ॥ २९॥ व्याख्या-ध्यानस्य' प्राग्निरूपितशब्दार्थस्य, किं ?-'भावना' ज्ञानाद्याः, ज्ञात्वेति योगः, किं च-'देश' तदुचितं, कालं तथा आसनविशेष तदुचितमिति, 'आलम्बन' वाचनादि, 'क्रम' मनोनिरोधादि, तथा 'ध्यातव्यं' ध्येयमाज्ञादि, तथा ये च 'ध्यातारः' अप्रमादादियुक्ताः, ततः "अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा 'लेश्या:' शुद्धा एव, तथा 'लिङ्गं' श्रद्धानादि, तथा 'फलं' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा, किं ?'धर्म्यम्' इति धर्मध्यानं ध्यायेन्मुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्वयसमासार्थः॥ २८-२९ ॥ व्यासार्थ तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाह
पुष्वकयभासो भावणाहि माणस्त जोग्णयमुवेद । तामो य नाणदसणचरित्तवेरग्गजणियाभो ॥३०॥ व्याख्या-पूर्व-ध्यानात् प्रथमं कृतः-निर्वर्तितोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यास: ?-'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चादू 'ध्यानस्य अधिकृतस्य 'योग्यताम् अनुरूपताम् 'उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियताः-परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः ॥ ३० ॥ साम्प्रतं ज्ञानभावनास्वरूपगुणदर्शनायेदभाह
गाणे णिचम्भासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो साइ सुनिश्चलमईभो॥३१॥ व्याख्या-'ज्ञाने' श्रुतज्ञाने, नित्य-सदा अभ्यास:-आसेवनालक्षणः 'करोति' निर्वर्तयति, किं ?-मनस:-अन्तःकरणस्य, चेतस इत्यर्थः, धारणम्-अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा 'विशुद्धिं च तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुणितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां 'गुणपर्यायवत् द्रव्य'मिति (तत्त्वा० अ० ५ सू० ३७) वचनात् पर्यायाणां च तदविनाभाविनां मुणितः-ज्ञातः सार:परमार्थो येन स तथोच्यते, ज्ञानगुणेन वा-ज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधा, ततश्च पश्चाद् ध्यायति' चिन्तयति, किंविशिष्टः सन् ?-सुष्टु-अतिशयेन निश्चला-निष्पकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः मतिः-बुद्धिर्यस्य स तथाविध इति गाथार्थः ।। ३१ ॥ उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावना. स्वरूपगुणदर्शनार्थमिदमाहसकाइदोसरहिमओ पसमथेजाइगुणगणोवेओ। होइ असंमूढमणो दसणसुद्धी' झाणं मि ॥३२॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org