________________
66 आवश्यकहारिभद्रीया वेधस्तु नासिकादिवेधन कीलिकादिभिः बन्धन-संयमनं रज्जुनिगडादिभिः दहनं-प्रतीतमुल्मुकादिभिः अङ्कन-लाञ्छनं श्वगालचरणादिभिः मारणं-प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानम्-अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?'अतिक्रोधग्रहग्रस्तम्' अतीवोत्कटो यः क्रोधा-रोषः स एवापायहेतुत्वाद्रह इव ग्रहस्तेन प्रस्तम्-अभिभूतं, क्रोधग्रहणाच मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह-निघृणमनसः' निघृणं-निर्गतदयं मन:-चित्तमन्तःकरणं यस्य स निर्पणमनास्तत्य, तदेव विशेष्यते-'अधमविपाक'मिति अधमा-जघन्यो नरकादिप्राप्तिलक्षणो विपाका-परिणामो यस्य तत्तथाविधमिति गाथार्थः ॥ १९ ॥ उत्तर प्रथमो भेदः, साम्प्रतं द्वितीयममिधिरसुराह
पिसुणासम्भासम्भूषभूषमापाइपणपणिहाणं । मायाषिणोभसंभणपरस्स पच्छापावत्स ॥२०॥ व्यास्या-'पिशुनासभ्यासतभूतपातादिवचनप्रणिधान'मित्यत्रानिष्टत्य सूचकं पिशुनं पिशुनमनिष्टसूचक 'पिशुन सूचक विदु'रिति वचनात्, सभायां साधु सभ्यं न सम्पमसभ्य-जकारमकारादि न सतमसतमनृतमित्यर्थः, तब व्यवहारनयदर्शनेनोपाधिभेदतनिधा, तपथा-अभूतोनावनं भूतनिहवोऽर्थान्तराभिधानं चेति, तत्राभूतोदावन यथासर्वगतोऽयमात्मेत्यादि, भूतनिहवस्तु नास्त्येवात्मेत्यादि, गामवमित्यादि अवतोऽर्थान्तराभिधानमिति, भूतानां-सस्थानामुपधातो यस्मिन् तभूतोपघातं, छिन्छि भिन्द्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदर्शनार्थी, यथापिशुनमनेकधाऽनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्ति प्रति प्रणिधानं-दृढाध्यवसानलक्षणं, रौद्रध्यानमिति प्रकरणागम्यते, किंविशिष्टस्य सत इत्यत आह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनोपणिजादे, तथा 'अतिसन्धानपरस्य' परपश्चनाप्रवृत्तस्य,अनेनाशेषेष्वपि प्रवृत्तिमप्या(स्या)ह, तथा 'प्रच्छन्नपापस्य' कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीथिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यारमान यो गुणवन्त ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः॥२०॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति
तह तिघकोहलोहारलस भूगोवधायणमणज । परवबहरणविसं परलोयावानिरवेक्वं ॥ २१ ॥ व्याख्या-तथाशब्दो वाध्यवसायप्रकारसाहश्योपदर्शनार्थी, तीनौ-उत्कटौ तौ क्रोधलोभी च २ ताभ्यामाकुलाअभिभूतस्तस्य, जन्तोरिति गम्यते, किं ?-'भूतोपहननमनार्य'मिति हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् उपहननं भूतानामुपहननं भूतोपहननम् , आराद्यातं सर्वहेयधर्मेभ्य इत्याय नाऽऽर्थमनार्य, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित, रौद्रयानमिति गम्पते, परेषां द्रव्य २ सचित्तादि तद्विषय हरणचित्त २ परद्रव्यहरणचित्त, तदेव विशेष्यतेकिम्भूतं तदित्यत आह-परलोकापायनिरपेक्ष'मिति, तत्र परलोकापाया:-नरकगमनादयस्त भिरपेक्षमिति गाथार्थः ॥२१॥ कस्तृतीयो भेदा, साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाह
सदाइविसयसाहणणसारक्मणपरायणमणिडं । समाभिसंकणपरोपायकलुसारकं चित्तं ॥२२॥ व्याख्या-शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषांसाधनं कारण शब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दा. दिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम्-उद्युक्तमिति विग्रहः,तथाऽनिष्टं-सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते-सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते-न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषा:-कषायास्तैराकुलं-व्या यत् तत् तथोच्यते, चित्तम्-अन्तःकरणं, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ॥ २२ ॥ साम्प्रतं विशेषणाभिधानगर्भमुपसंहरनाह
य करणकारणाणुमहबिसयमणुचितणं चम्भेयं । अविरयदेसासंजयजणमणसंसेवियमहणं ॥२३॥ व्याख्या-'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषया-गोचरो यस्य तत्करणकारणानुमतिविषयं, किमिदमित्यत आह-'अनुचिन्तनं' पर्यालोचनमित्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादि चतुष्प्रकारं, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति-अविरताः-सम्यग्दृष्टयः, इतरे च देशासंयता:-श्रावका, अनेन सर्वसंयतव्यवच्छेदमाह, अविरतदेशासंयता एव जनाः २ तेषां मनांसि-चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम्, 'अधन्य'मित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः ॥२३॥ अधुनेदं यथाभूतस्य भवति यवर्द्धनं चेदमिति तदेतदभिधातुकाम आह
एवं चरविहं रागदोसमोहायकस्स जीवस्स रोइज्माणं संसारवद्धणं नरयगइमूलं ॥ २५॥ व्याख्या-'एतद्' अनन्तरोतं चतुर्विधं चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरं, कस्य १-'जीवस्य'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org