________________
65
__ आवश्यकहारिभद्रीया चित्तशुद्धेः क्रियाप्रवृत्तियोगाचेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ १२ ॥ अन्ये पुनरिद गाथादयं चतर्भेदमण्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरं, प्रथमतृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । आह-उक्तं भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ?, उच्यते-बीजत्वात् , बीजत्वमेव दर्शयन्नाह
रागो दोसो मोहो य जेण संसारहेयवो भणिया । महमि य ते तिषिणवि तो तं संसारतरुवीयं ॥१३॥ ज्याख्या-रागो द्वेषो मोहश्च येन कारणेन 'संसारहेतवः' संसारकारणानि 'भणिता' उक्ताः परममुनिभिरिति गम्यते,
च ते 'त्रयोऽपि'रागादयःसंभवन्ति. यत एवं ततस्तत 'संसारतरुबीज' भववृक्षकारणमित्यर्थः। आहयद्येवमोघत एव संसारतरुबीजं ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ?, उच्यते, तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति, अन्ये तु व्याचक्षते-तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः ॥१३॥ इदानीमार्तध्यायिनो लेश्याः प्रतिपाद्यन्ते
काचोयनीलकालालेस्साओ णाइसंविलिट्ठाओ। अज्झागोवगयस्स कम्मपरिणामजणिभात्रो॥१४॥ व्याख्या-कापोतनीलकृष्णलेश्याः, किम्भूताः?-'नातिसंक्लिष्टा' रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह-आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एता इत्यत आह-कर्मपरिणामजनिताः, तत्र-'कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥ एताः कर्मोदयायत्ता इति गाथार्थः ॥ २४ ॥ आह-कथं पुनरोघत एवाऽऽर्तध्याता ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह
तस्सऽकंदणसोयणपरिदेवणताडणाई लिंगाई । इहाणिविओगाविओगवियणानिमित्ताई ॥१५॥ व्याख्या-'तस्य' आर्तध्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं-महता शब्देन विरवणं, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्य, परिदेवनं-पुनः २ क्लिष्टभाषणं, ताडनम्-उरःशिरःकुट्टनकेशलुश्चनादि, एतानि 'लिङ्गानि' चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तवेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः ॥ १५ ॥ किं चान्यत्
निंदह य नियकयाई पसंसइ सविम्हओ विभूईओ। परथेइ तासु रजह सयजणपरायणो होइ ॥ १६ ॥ व्याख्या-निन्दति च' कुत्सति च 'निजकृतानि' आत्मकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीन्येतद्गम्यते, तथा 'प्रशंसति' स्तौति वहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूती' परसम्पद इत्यर्थः, तथा 'प्रार्थयते' अभिलपति परविभूतीरिति, 'तासु रज्यते' तास्विति प्राप्तासु विभूतिपुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां-विभूतीनामर्जने-उपादाने परायण-उद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतोभवति, असावप्यार्तध्यायीति गाथार्थः ॥१६॥ किं च
सद्दाइविसथगिद्धो सद्धम्मपरम्मुहो एमायपरो । जिणमयमणवेषखतो वहइ अमि झाणमि ॥ १७ ॥ व्याख्या-शब्दादयश्च ते विषयाश्च तेषु गृद्धो-मच्छितः कासावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः संश्चासौ धर्मश्च सद्धर्म:-क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः पराङ्मुखः, 'प्रमादपरः' मद्यादिप्रमादासक्तः, 'जिनमतमनपेक्षमाणो वर्तते आर्तध्याने' इति तत्र जिनाः-तीर्थकरास्तेषां मतम्-आगमरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः-तन्निरपेक्ष इत्यर्थः, किम् ?-वर्त्तते आर्तध्याने इति गाथार्थः ॥१७॥ साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदनर्ह वर्तते तदेतदभिधित्सुराह
तदविरयदेसविरया पमायपरसंजयाणुगं झाणं । सबप्पमायमूलं वजेयत्र जहजणेणं ॥ १८ ॥ व्याख्या-'तद्' आर्तध्यानमिति योगः, 'अविरतदेशविरतप्रमादपरसंयतानुग'मिति तत्राविरता-मिथ्यादृष्टयः सम्यदृष्टयश्च देशविरता:-एकव्याधणुव्रतधरभेदाः श्रावकाः प्रमादपरा:-प्रमादनिष्ठाश्च ते संयताश्च २ ताननुगच्छतीति विग्रहः, नवाप्रमत्तसंयतानिति भावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'वर्जयितव्यं' परित्यजनीय, केन ?-'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः ॥ १८ ॥ उक्तमार्तध्यानं, साम्प्रतं सैद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा-हिंसानुवन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्तं चोमाखातिवाचकेन-"हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्र"मित्यादि ( तत्त्वार्थे अ० ९-सू० ३६)॥ तत्राऽऽद्यभेदप्रतिपादनायाह
सत्सवहयेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहधत्थं निग्विणमणसोऽहमविवागं ॥ १९॥ व्याख्या-सत्त्वा-एकेन्द्रियादयः तेषां पधवेधवन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः-ताडनं करकशलतादिभिः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org