________________
72
आवश्यक हारिभद्रीया
षष्ठकारणसमुच्चयार्थः, 'सति' विद्यमाने, किं ? - 'यद्' वस्तुजातं 'न सुष्ठु बुद्ध्येत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथाणि तच्चिन्तयेन्मतिमा 'निति तत्र सर्वज्ञा:- तीर्थकरास्तेषां मतं सर्वज्ञमतं वचनं किं ? - वितथम् - अनृतं न वितथम् - अवितथं सत्यमित्यर्थः, 'तथापि ' तदबोधकारणे सत्यनवगच्छन्नपि 'तत्' मतं वस्तु वा 'चिन्तयेत्' पर्यालोचयेत् ' मतिमान् ' बुद्धिमानिति गाथार्थः ॥ ४८ ॥ किमित्येतदेवमित्यत आह-
अणुवक यपराणुभ्गहपरायणा जं जिणा जगप्पवरा जियरागदोसमोहा य णण्णहावादिणो तेणं ॥ ४९ ॥
व्याख्या - अनुपकृते - परैरवर्तिते सति परानुग्रहपरायणा - धर्मोपदेश । दिना परानुग्रहोद्युक्ता इति समासः, 'यद्' यस्मात् कारणात्, के ? - 'जिना: ' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते- 'जगत्प्रवरा:' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद् रागादिभावाद्वितथवादिनो भवन्त्यत आह-जिता - निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेने 'ति तेन कारणेन ते नान्यथावादिन इति उक्तं च- "रागाद्वा द्वेषाद्वे" त्यादि गाथार्थः ॥ ४९ ॥ उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते
,
राग दोसकसायासवादि किरियासु वट्टमाणाणं । इहपरलोयावाओ शाइजा वजपरिवजी ॥ ५० ॥
व्याख्या - रागद्वेषकषायाश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान् ध्यायेत्, यथा रागादिक्रिया ऐहिकामुष्मिकविरोधिनी, उक्तं च--"रागः सम्पद्यमानोऽपि दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ॥ १ ॥” तथा - ' द्वेषः सम्पद्यमानोऽपि तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ॥ २ ॥' तथा 'दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः ॥ ३ ॥ इत्यादि, तथा-दोसानलसंसन्तो इह लोए चैव दुक्खिओ जीवो । परलोगंमि य पावो पावइ निरयानलं तत्तो ॥ १ ॥ इत्यादि, तथा कषायाः - क्रोधादयः, तदपायाः पुनः - 'को हो य माणो य अणिग्गहीया, माया य लोहो य पवडूमाणा । चत्तारि एए कसिणो कसाया, सिंचंति मूलाई पुणभवस्स ॥ १ ॥ तथाऽऽश्रवाः - कर्मबन्धहेतवो मिथ्यात्वादयः, तदपायः पुनः - 'मिच्छेत्तमोहियमई जीवो इहलोग एव दुखाई । निरओवमाई पावो पावइ पसमाइगुणहीणो ॥ १ ॥' तथा 'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ १ ॥' तथा 'जीवा पाविंति इहं पाणवहादविरईए पावाए। नियसुयघायणमाई दोसे जणगरहिए पावा ॥ १ ॥ परलोगंमिवि एवं आसवकिरियाहि अजिए कम्मे । जीवाण चिरमवाया निरयाइगई भमंताणं ॥ २ ॥' इत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभाव प्रदेशबन्धभेदग्राहक इत्यन्ये,
१ द्वेपानलसंतप्त इहलोक एव दुःखितो जीवः । परलोके च पापः प्राप्नोति निश्यानलं ततः ॥१॥ २ क्रोधश्व मानश्चानिगृहीतौ माया च होभन प्रवर्धमानौ । चरवार एते कृताः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ १ ॥ कोहो पीई पण: सेड माणो विणयणासणो । माया मिसाणि नासेद्द कोहो सविणासणो ॥ १ ॥ ( प्रत्यन्तरेऽधिकं प्राकू ). ३ मिध्यात्वमोहितमतिर्जीव इहलोक एव दुःखानि । निश्योपमाणि पापः प्राप्नोति प्रशमादिगुणहीनः ॥१॥ ४ जीवाः
वह प्राणवाद्यविरतेः पापिकायाः । निजसुतवातादिदोषान् जनगर्हितान् पापाः ॥१॥ परलोकेऽप्येवमाश्रवक्रियाभिरर्जिते कर्मणि । जीवानां चिरमपाया निरयादिगतिषु भ्रमताम् ॥ २ ॥
क्रियास्तु काक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः - 'किंरियासु वट्टमाणा काइगमाईसु दुक्खिया जीवा । इह चेव य परलोए संसारपवड्ढया भणिया ॥ १ ॥ ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् ध्यायेत्, किंविशिष्टः सन्नित्याह- 'वर्ज्यपरिवजी' तत्र वर्जनीयं वर्ज्यम् - अकृत्यं परिगृह्यते तत्परिवर्जी - अप्रमत्त इति गाधार्थः ॥ ५० ॥ उक्तः खलु द्वितीयो ध्यातव्य भेदः, अधुना तृतीय उच्यते, तत्र-
पयइपिएसाणुभावभिन्नं सुहासुद्द विहन्तं । जोगाणुभावजणियं कम्म विवागं विचिंतेजा ॥ ५१ ॥
व्याख्या - 'प्रकृतिस्थितिप्रदेशानुभावभिनं शुभाशुभविभक्त' मिति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थितिः- तासामेवावस्थानं जघन्यादिभेदभिन्नं, प्रदेशशब्देन जीवप्रदेशकर्मपुङ्गलसम्बन्धोऽभिधीयते, अनुभावशब्देन तु विपाकः, पते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततचैतदुक्तं भवति-प्रकृत्यादिभेदभिनं शुभाशुभविभक्तं 'योगानुभावजनितं ' मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथार्थः ॥ ५१ ॥ भावार्थः पुनर्वृद्धविवरणादवसेयः, तच्चेदं - इह पयइभिन्नं सुहासुहविहतं कम्मविद्यागं विर्धितेज्जा, तत्थ पयउत्ति कम्मणो भेया अंसा जाणावरणिजाइणो अठ, तेहिं भिन्नं विहत्तं सुहं पुष्णं सायाइयं असुहं पावं तेहिं विहतंविभिन्नविपाकं जहा कम्मपकडीए तहा विसेसेण चिंतिजा, किं च-ठिइविभिन्नं च. सुहासुहविहत्तं कम्मविवागं विचिंतेजा,
१ क्रियासु वर्त्तमानाः कायिक्यादिषु दुःखिता जीवाः । इहैव परलोके च संसारप्रवर्धका भणिताः ॥ ४ ॥ २ इह प्रकृतिभिन्नं शुभाशुभविभक्तं कर्मविपाक विचिन्तयेत्, तत्र प्रकृतय इति कर्मणो भेदा अंशा ज्ञानावरणादयोऽष्ट, तैर्भिन्नं विभक्तं शुभं पुण्यं सातादिकं अशुभं पापं तैर्विभक्तं विभिन्नरिपाकं यथा कर्मप्रकुता तथा विशेषेण चिन्तयेत् । किंच-स्थितिविभक्तं च शुभाशुभविभक्के कर्मविपाकं विचिन्तयेत्.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org