________________
71 भावश्यकहारिभद्रीया हेउसहस्सोवगूढस्स ॥१॥ नरनरयतिरियसुरगणसंसारियसबदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयंफलयं ॥२॥" सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा-'तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥' इत्यादिवन्मृतामिति, तथा 'अजिता मिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तं च-'जीवाइवत्थुचिंतणकोसलगुणेणऽणण्णसरिसेणं । सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ॥१॥ तथा 'महार्थी'मिति महान्-प्रधानोऽर्थो यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाश्च प्रधानां, महत्स्थां वा अत्र महान्त:-सम्यग्दृएयो भव्या एवोच्यन्ते सतश्च महत्सु स्थिता महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था तां, तथा घोक्तम्-'सबसुरासुरमाणुसजोइसवंतरसुपूर्य जाण । जेणेह गणहराणं छुहंति चुण्णे सुरिंदाधि ॥१॥' तथा 'महानुभावा मिति तत्र महान-प्रधानाप्रभूतो वाऽनुभावः-सामादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च
तकार्यकरणाद, उक्तंच-'भू णं चोहसपुखी घडाओ घडसहस्सं करित्तए' इत्यादि.एपमिहलोके, परत्र त जघन्यतोऽपि वैमानिकोपपातः, उतंच-उववाओलंतगंमिचोहसपुवीरस होइउ जहण्णो। उक्कोसो सबढे सिद्धिगमो वा अकम्मस्स॥१॥'
" हेतुसहस्रोपगूढस्य ॥ ॥ नरनारकतिर्यसुरगणसांसारिकसर्वदुःखरोमाणाम् । जिनवचममेकमौषधमपवर्गसुखाक्षतफलदम् ॥ २ ॥ २ जीवाविवस्तुचिन्तनकौशल्यगुणेनानन्यसदृशेन । शेषवचनैरजितं जिनेन्द्रवचन महाविषयम् ॥१॥३ सर्वसुरासुरमनुष्यज्योतिष्कम्यन्तरसुपूजितं ज्ञानम् । येनेह गणधराणा (शीर्ष) क्षिपन्ति चूर्णानि देवेन्द्रा भपि ॥१॥ प्रभुश्चतुर्दशपूर्वी घटात् घटसहवं क. ५ उपपातो कान्तके चतुर्दशपूर्विणां भवति तु जघन्यः । उस्कृष्टः सर्वार्थ सिद्धिगमनं वाऽकर्मणः॥॥ तथा 'महाविषया'मिति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वाद् , उक्त प-देवओ सुयनाणी उवउत्ते सबदनाई जाणईत्यादि कृतं विस्तरेणेति गाथार्थः॥४५॥
झाइजा निरवज जिणाणमाणं जगप्पईवाणं । अणिवणजणदुण्णेयं मयभंगपमाणगमगहणं ॥६॥ व्याख्या-'ध्यायेत्' चिन्तयेदिति सर्वपदक्रिया, 'निरवद्या मिति अवयं-पापमुच्यते निर्गतमवधं यस्याः सा तथा ताम्, अनुतादिद्वात्रिंशद्दोषावद्यरहितत्वात्, क्रियाविशेषणं वा, कथं ध्यायेत् -निरवद्यम्-इहलोकाद्याशंसारहितमित्यर्थः उक्तं च-'नो इहलोगठयाए नो परलोगट्टयाए नो परपरिभवओ अहं नाणी'त्यादिकं निरवचं ध्यायेत्, 'जिनानां' प्राधिरूपितशब्दार्थानाम् 'आज्ञा' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टां ?-जिनानांकेवलालोकेनाशेषसंशयतिमिरनाशनाजगत्मदीपानामिति, आज्ञैव विशेष्यते-'अनिपुणजनदु यां' न निपुणः अनिपुणः अकुशल इत्यर्थः जनः-लोकस्तेन दुर्जेयामिति-दुरवगमां, तथा 'नयभङ्गप्रमाणगमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गहरा तां, तत्र गमादयो नयास्ते नानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथाएको जीव एक एवाजीव इत्यादि, स्थापना ॥ स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि । तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानि-द्रव्यादीनि, यथा-5 नुयोगद्वारेषु गमाः-चतुर्विंशतिदण्डकादयः, कारणवशतो वा किश्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिका-ss दाविति कृतं विस्तरेणेति गाथार्थः ॥४६॥ ननु ss,
मन्यतः श्रुतज्ञानी उपयुक्तः सर्वव्याणि जानाति. २ नो इहलोकार्थाय नो परलोकार्थाय नो परपरिभावकोऽहं शानी. या एवं विशेषणविशिष्टा सा वोढुमपि न शक्यते मन्दधीभिः, आस्तां तावद्ध्यातुं, ततश्च यदि कथश्चिन्नावबुध्यते तत्र का वार्तेत्यत आह
- तरथ य मइदोब्बळेणं तनिहायरियविरहभो यौवि । णेयगहणतणेण य णाणावरणोदएणं च ॥ ७ ॥ व्याख्या-तत्र' तस्यामाज्ञायां, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं ?-जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धः सम्यगर्थानवधारणेनेत्यर्थः, तथा 'तद्विधाचार्यविरहतोऽपि' तत्र तद्विधः-सम्यगविपरीततत्त्वप्रतिपादनकुशलः आचयतेऽसावित्याचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यत इत्यर्थः तद्विधश्वासावाचार्यश्च २ तद्विरहतः तदभावतश्च, चशब्दः अवोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः क्वचिदुभयवस्तूपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च तत्र ज्ञायत इति ज्ञेयं-धर्मास्तिकायादि तद्गहनत्वेन-गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः, तथा 'ज्ञानावरणोदयेन च' तत्र ज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन, चशब्दश्चतुर्थाबोधकारणसमुच्चयार्थः, अत्राह-ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तबिधाचार्यविरहो ज्ञेयगहनापतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषामभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः ॥ ४७॥ तथा
हेऊदाहरणासंभवे य सइ सुतु जं न बुझेजा । सवण्णुमयमवितहं तहावि तं चितए महमं ॥१८॥ व्याख्या-तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतु:-कारको व्यञ्जकच, उदाहरणं-चरितकल्पितभेदं, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात् , तस्मिंश्च, चशब्दः पञ्चम
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org