________________
90
आवश्यकहारिभद्रीया ये पाणा दिठा ते मया होजा, एगेण पडिलेहियं बीएण ततिएणं, सुद्धं परिभुति, एवं चेव महियरसवि गालियदहियम्म नवणीयस्स य का विही?, महीए एगा उट्ठी छुब्भइ, तत्थ तत्थ दीसंति, असइ महियस्स का विही ?, गोरसधोवणे, पच्छा उण्होदयं सियलाविजइ, पच्छा महुरे चाउलोदए, तेसु सुद्धं परिभुजइ, असुद्धे तहेव विवेगो दहियस्स, पच्छओ उयत्ता णियत्ते पडिलेहिजइ, तीराए सुत्तेसुवि एस विही, परोवि आभोयणाभोयाए ताणि दिजा ॥ तेइंदियाण गहणं सत्यपाणाण पुषभणिओ विही, तिलकीडयावि तहेव दहिए वा रल्ला तहेव छगणकिमिओवि तहेव संधारगो वा गहिओ घुणाइणा जाए तहेव तारिसए कहे संकामिज्जइ, उद्देहियाहिं गहिए पोत्ते णत्थि तस्स विगिंचणया, ताहे तेसिंवि लोढाइजइ, तत्थ अइंति लोए, छप्पइयाउ विसामिजंति सत्तदिवसे, कारणगमणं ताहे सीयलए निबाधाए, एवमाईणं तहेब आगरे निवाघाए विवेगो, कीडियाहिं संसत्ते पाणए जइ जीवंति खिप्पं गलिज्जइ, अहे पडिया लेवाडेणेव हत्थेण उद्धरेयवा,
च प्राणिनो रास्ते मृता भवेयुः, एकेन प्रतिलेखितं द्वितीयेन सृतीयेन, शुद्धं परिभुअन्ति, एवमेव गोरसस्यापि गालितस्य दभो नवनीतस्य च कोविधिः?, सकस्यैकाअष्टा क्षिप्यते तत्र तत्र दृश्यन्ते, असति तके को विधिः?, गोरसधावन, पश्चादुष्णोदकं शीतलीयते पश्चात् मधुरं तन्दुकोदकं, तेषु शुद्ध परि भुज्यते, अशुद्धे तथैव विवेको दमः, पश्चात् अपयरी आगच्छन्तः प्रतिलेसायन्ति. (उदध्यादेः) तीरादिषु सुप्तेष्वपि एष विधिः, परोऽध्याभोगानाभोगाभ्यो तानि दद्यात् ॥ श्रीन्द्रियाणां ग्रहणं सक्तप्राणिनां पूर्यभणितो विधिः तिलकीटका अपि तथैव दनि वा रखाः तथैव गोमयकृमयोऽपि तथैव संस्तारको वा पृहीतो धुणादिभिः ज्ञाते तथैव तादृशे काष्ठे संक्राम्यन्ते, उद्देहिकाभिहीते पोते नास्ति तस्य विवेकः, तदा तासामपि अवतारणं क्रियते, तत्रापयान्ति स्वस्थाने, पदपदिका विश्राम्यन्ते सप्त दिवसान् , कारणे गमनं तदा शीतले निर्व्याघाते, एवमादीनां तथैवाकरे निर्व्याघाते विवेकः, कीटिकाभिः संसक्ते पानीये यदि जीवन्ति क्षिप्रं गाल्यते, अधःपतिता लेपकृतैव हस्तेनोद्धर्तव्याः, अलेवडयं चेव पाणयं होइ, एवं मक्खियावि, संघाडएण पुण एगो भत्तं गेण्हइ मा चेव छुब्भइ, बीओ पाणयं, हत्थो अलेवाडओ चेव, जइवि कीडियाउ मइयाउ तहवि गलिजंति, इहरहा मेहं उवहणंति मच्छियाहि वमी हवइ, जइ तंदुलोयगमाइसु पूयरओ ताहे पगासे भायणे छुहित्ता पोत्तेण दद्दरओ कीरइ, ताहे कोसएणं खोरएण वा उक्कड्डिजइ, थोवएण पाणएण सम विगिंचिजइ, आउकायं गमित्ता कहेण गहाय उदयस्स ढोइजइ, ताहे अप्पणा चेव तत्थ पडइ, एकमाइ लेइंदियाणं, पूयलिया कीडियाहिं संसत्तिया होजा, सुकओ वा कूरो, ताहे झुसिरे विक्खिरिजइ, तहेव तत्थ ताओ पविसंति, महत्तयं च रक्खिज्जइ जाव विप्पसरियाओ। चउरिंदियाणं आसमक्खिया अक्खिमि अक्खरा उकडिजइत्ति घेप्पइ, परहत्थे भत्ते पाणए वा जइ मच्छिया तं अणेसणिज्ज, संजयहत्थे उद्धरिजइ, नेहे पडिया छारेण गुडिजइ, कोत्थलगारिया वा वच्छत्थे पाए वा घरं करेजा सबविवेगो, असइ छिदित्ता, अह अन्नंमि य घरए संकामिजंति, संथारए मंकुणाणं
मलेपकृदेव पानीयं भवति, एवं मक्षिका अपि, संघाटकेन पुनरेको भक्तं गृह्णाति, मैव पप्तन् , द्वितीयः पानीयं, हस्तोऽलेपकृदेव, यद्यपि कीटिका मृतास्सयापि गाल्यन्ते, इतरथा मेधामुपहन्युः मक्षिकाभिर्वान्तिर्भवति, यदि तन्दुलोदकादिपु पूतरकास्तदा प्रकाशे भाजने क्षित्वा पोतेनाच्छादनं क्रियते, ततः कोशेन शौरकेण वा निष्काश्यन्ते, स्तोकेन पानीयेन समं त्यज्यन्ते, मकायं प्रापय्य काष्टेन गृहीत्वोदकाप्रेधियन्ते, तदाऽऽस्मनैव तत्र पतन्ति, एवमादिस्वीन्द्रियाणां, पूपलिका कीटिकाभिः संसक्ता भवेत् , शुष्को वा करः, तदा अपिरे विकीयंते, तथैव ताः प्रविशन्ति, मुहूर्त च रक्ष्यन्ते यावद्विप्रसृताः ॥ चतुरिन्द्रियाणां भश्चमक्षिका भक्ष्णः पुष्पिकां निष्काशयन्ति इति गृह्यन्ते, परहस्ते भक्ते पानीये वा यदि-मक्षिकास्तदनेषणीयं, संयतहस्ते उद्रियन्ते, स्ने हे पतिताः क्षारेणावगुण्ड्यन्ते कोत्थलकारिका वा वस्ने पात्रे वा गृहं कुर्यात् सर्वविवेकः, भसति छित्वा, अथान्यस्मिन् गृहे वा संक्राम्यन्ते, संस्तारके मस्कुणानां पुषगहिए तहेव घेप्पमाणे पायपुंछणे वा, जइ तिन्नि वेलाउ पडिले हिजतो दिवसे २ संसजइ ताहे तारिसरहिं चेव कठेहि संकामिजंति, दंडए एवं चेव, भमरस्सवि तहेव विवेगो, सअंडए सकठो विवेगो, पूतरयस्स पुषभणिओ विवेगो, एवमाइ जहासंभवं विभासा कायद्या । गता विकलेन्द्रियत्रसपारिस्थापनिका, अधुना पञ्चेन्द्रियत्रसपारिस्थापनिकां विवृण्वन्नाह
पंचिंदिएहिं जा सा सा दुविहा होहमाणुपुदीए । मणुएहिं च सुविहिया, नायबा नोंजमणुएहिं ॥ ८॥ व्याख्या-पश्च स्पर्शादीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मनुष्यादयस्तैः करणभूतैस्तेषु वा सत्सु तद्विषयाऽसौ पारि. स्थापनिका सा द्विविधा भवत्यानुपूर्व्या, मनुष्यैस्तु सुविहिता! ज्ञातव्या, 'नोमनुष्यैश्च' तिर्यग्भिा, चशब्दस्य व्यवहितः सम्बन्ध इति गाथाक्षरार्थः ॥८॥ भावार्थ तूपरिष्टावक्ष्यामः॥--
मणुएहिं खलु जा सा सा दुविहा होइ माणुपुचीए । संजयमणुएहि तह नायबाऽसंजएहि च ॥९॥ व्याख्या-मनुष्यैः खलुः याऽसौ सा द्विविधा भवति आनुपूर्त्या संयतमनुष्यैस्तथा ज्ञातव्याऽसंयतैश्चेति गाथार्थः ॥ ९॥ भावार्थ तूपरिष्टाद्वक्ष्यामः
संजयमणुएहिं जा सा सा दुविहा होइ माणुपुवीए । सधिसहि सुविहिया! भञ्चित्तेहिं च नायज्ञा ॥१०॥ व्याख्या-'संयतमनुष्यैः' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूा, सह चित्तेन वर्तन्त
पूर्वगृहीते तथैव गृह्यमाणे पादप्रोम्छने वा यदि तिम्रो वाराः प्रतिलिख्यमानो दिवसे दिवसे संसृज्यते तदा तादृशैरेव का?ः संक्राम्यन्ते, दण्डकेऽप्ये बमेच, अमरस्यापि विवेकस्तथैव विवेकः, साण्डे सकाष्ठस्य विवेकः, पूतरकस्य पूर्वभणितो विवेकः, एवमादि यथासंभवं विभाषा कर्तव्या ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org