________________
91
आवश्यकहारिभद्रीया इति सचित्तास्तैः-जीवद्भिरित्यर्थः, सुविहितेति पूर्ववत् 'अञ्चित्तेहिं व णायब'त्ति अविद्यमानचित्तैश्च-मृतरित्यर्थः, ज्ञातव्या-विज्ञेयेति गाथाक्षरार्थः ॥ १० ॥ इत्थं तावदुदेशः कृतः, अधुना भावार्थः प्रतिपाद्यते, तत्र यथा सचित्तसंयतानां ग्रहणपारिस्थापनिकासम्भवस्तथा प्रतिपादयन्नाह
मणभोग कारणेण व नपुंसमाईसु होइ सञ्चित्ता । वोसिरणं तु नपुंसे सेसे कालं पढिक्खिजा ॥११॥ व्याख्या-आभोगनमाभोगः-उपयोगविशेषः न आभोगः अनाभोगस्तेन 'कारणेन वा' अशिवादिलक्षणेन 'नपुंसकादिषु' दीक्षितेषु सत्सु भवति 'सचित्ता' इति व्यवहारतः सचित्तमनुष्यसंयतपरिस्थापनिकेति भावना, आदिशब्दाजड्डादिपरिग्रहः, तत्र चायं विधिः-योऽनाभोगेन दीक्षितः स आभोगित्वे सति व्युत्सृज्यते, तथा चाह-वोसिरणं तु नपुंसे'त्ति व्युत्सृजन-परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः, तुशब्दोऽनाभोगदीक्षित इति विशेषयति, 'सेसे कालं पडिक्ति. जत्ति शेषः कारणदीक्षितो जड्डादिर्वा, तत्र 'कालन्ति यात्रता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणं च प्रतीक्ष्येत, न तावद्वयुत्सृजेत् इति गाथाक्षरार्थः ॥ ११॥ अथ किं तत्कारणं येनासौ दीक्ष्यत इति !, तत्रानेकभेदं कारणमुपदर्शयन्नाह
असिवे मोमोयरिए रायदुढे भए व आगाढे । गेलने उत्तिमहे नाणे तवदसणचरिते ॥१२॥ व्याख्या-'अशिवं' व्यन्तरकृतं व्यसनम् 'अवमौदर्य' दुर्भिक्षं 'राजद्विष्टं' राजा द्विष्ट इति 'भयं' प्रत्यनीकेभ्यः 'आगाढं' भृशम् , अयं चागाढशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु 'ग्लानत्वं' ग्लानभावः 'उत्तमार्थः' कालधर्मः, 'ज्ञान' श्रुतादि तथा 'दर्शन' तत्प्रभावकशास्त्रलक्षणं 'चारित्र' प्रतीतम्, एतेष्वशिवादिपूपकुरुते यो नपुंसकादिरसौ दीक्ष्यत इति, उक्तं च-रायदुठ्ठभएसुं ताण? णिवस्स वाऽभिगमणहा । वेजो व सयं तस्स व तप्पिस्सइ वा गिलाणरस ॥ १ ॥ गुरुणोव अप्पणो वा णाणाई गिण्हमाणि तप्पिहिई । अचरणदेसा णिन्ते तप्पे ओमासिवेहिं वा ॥२॥ एएहिं कारणेहिं आगादेहिं तु जो उ पधावे। पंडाई सोलसयं कए उकज्जे विगिचणया॥३॥' जो सो असिवाइकारणेहिं पवाविजइ नपुं. सगो सो दुविहो-जाणओ य अजाणओ य, जाणओ जाणइ जह साहूणं न वट्टइ नपुंसओ पवावे, अयाणओ न जाणइ, तत्थ जाणओ पण्णविज्जइजह ण वदृइ तुज्झ पधज्जा, णाणाइमग्गविराहणा ते भविस्सइ, ता घरत्थो चेव साहणं वसु तो ते विउला निजरा भविस्सइ, जइ इच्छइ लह, अह न इच्छा तो तस्स अयाणयस्स य कारणे पवाविजमाणाणं इमा जयणा कीरइ
कडिपट्टए य छिहली कत्तरिया भंदु लोय पाढे य । धम्मकइसचिराउल ववहारविकिंचर्ण कुजा । दारं ॥३॥ व्याख्या-कडिपट्टगं चास्य कुर्यात् , शिखां चानिच्छतः कर्तरिकया केशापनयनं 'भंडुत्ति मुण्डनं वा लोचं वा पाढं
राजद्विष्टभयेषु त्राणार्थाय नृपस्य वाऽभिगमनार्थम् । वैद्यो वा स्वयं तस्य वा प्रतिजागरिष्यति वा ग्लानम्॥गुरोवाऽऽरमनोवा ज्ञानादि गृङ्गतस्तस्यति। भचरणदेशानिर्गच्छतः सन्स्यति भवमाशिवेषु वा ॥२॥ एतेवागाढेषु कारणेषु तु यस्तु प्रयाजयति । पण्डादि षोडशकं कृते तु कायें विवेकः॥३॥ यः सोऽशिवादिकारणः प्रवाज्यते नपुंसकः स द्विविधः-शायकोऽज्ञायकत्र, ज्ञायको जानाति यथा साधूनां न कल्पते नपुंसकः प्रव्राजयितुं अज्ञावको न जानाति, सत्र झायक: प्रज्ञाप्यते यथा न वर्तते तव प्रवज्या, ज्ञानादिमार्गविराधना ते भविष्यति, तहे स्थित एव साधूना (अनुग्रहे) वर्तस्व ततस्ते विपुला निर्जरा भविष्यति, यदीच्छति कष्ट, भय नेच्छति तदा तस्याज्ञायकस्य च कारणे प्रव्राज्यमानानामियं यतना क्रियते।। च विवरीयं धर्मकथां संज्ञिनः कथयेत् राजकुले व्यवहारम् , इत्थं विगिश्चनं कुर्यादिति गाथाक्षरार्थः ॥१३॥ भावार्थस्त्वयंपंचयंतस्स कडिपट्टओ से कीरइ, भणइ य-अम्हाण पबयंताण एवं चेव कयं, सिहली नाम सिहा सा न मुंडिजइ. लोओ ण कीरइ, कत्तरीए से केसा कपिजंति, छुरेण वा मुंडिजइ, नेच्छमाणे लोओवि कीरइ, जो नजइ जणेण जहा एस नपुंसगो, अनजंतेवि एवं चेव कीरइ जणपच्चयनिमित्तं, वरं जणो जाणतो जहा एस गिहत्थो चेव । पाढग्गहणेण दुविहा सिक्खा-गहणसिक्खा आसेवणसिक्खा य, तत्थ गहणसिक्खाए भिक्खुमाईणं मयाइं सिक्खविनंति, अणिच्छमाणे जाणि ससमए परतित्थियमयाई ताणि पाढिजंति, तंपि अणिच्छंते ससमयवत्तबयाएवि अनाभिहाणेहिं अस्थविसंवादणाणि पाढिजंति, अहवा कमेणं उल्लत्यपालत्था से आलावया दिजंति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणं ण गाहिजइ, किंतु-वीयारगोयरे थेरसंजुओ रत्तिं दूरे तरुणाणं । गाहेह मर्मपि तो थेरा गाहिंति जत्तेण ॥१॥ वेग्गकहा
प्रवजतः कटिपरकस्तस्य क्रियते, भणति च-भस्माकं प्रवजतामेवमेव कृतं, सिहली नाम शिखा साम मुण्ख्यते, लोचो म क्रियते, कर्तर्या तस्य केशाः करप्यन्ते, क्षुरप्रेण वा मुण्ख्यते, अनिच्छति लोचोऽपि क्रियते, यो ज्ञायते जनेन यथेष नपुंसकः, भज्ञायमानेऽपि एवमेव कियते जनप्रत्ययनिमित्तं, बरं जनो जानातु यथेष गृहस्थ एव । पाठग्रहणेन द्विविधा शिक्षा-प्रहणशिक्षा मासेवनाशिक्षा च, तत्र प्रहणशिक्षायां भिक्षुकादीनां मतानि शिक्ष्यन्ते, अनिच्छति यानि स्वसमये परतीर्थिकमतानि तानि पाठ्यन्ते, तदपि अनिच्छति स्वसमयवक्तव्यतामपि भन्याभिधानरर्थविसंवादनानि पाठ्यन्ते, अथवा क्रमेण विपर्यस्तास्तस्यै आलापका दीयन्ते, एषा ग्रहणशिक्षा, मासेवनशिक्षायां चरणकरणं न माझते, किन्तु विचारगोचराः, स्थविरसंयुतो रात्रौ दूरे तरुणाना, पाठय मामपि (पदा मगति) तदा स्थविरा ग्राहयन्ति यतेन ॥1॥ वैराग्यकथा Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org