________________
92
आवश्यक हारिभद्रीया
सियाण य जिंदा उट्ठणिसियणे गुत्ता चुक्कखलिए य बहुसो तरोसमिव तज्जए तरुणा ॥ २ ॥ सरोसं तज्जिज्जइ वरं विपरिणमतो - 'धम्म हा पाठिंति व, कयकज्जा वा से धम्ममक्खंति-मा हण परंपि लोर्य अणुवया दिक्ख णो तुज्झं ॥ १ ॥ सन्नित्ति दारं ॥ एवं पन्नविओ जाहे नेच्छइ ताहे- 'संनि खरकंमिया वा भेसिंति, कओ इहेस संविग्गो ? । निवसट्टे वा दिक्खिओं एएहिं अनाऍ पडिसेहो ॥ १ ॥ सण्णी - सावओ खरकंमिओ अहमदओ वा पुवगमिओ तं भेसेइ-कओ एस तुज्झ मज्झे नपुंसओ ?, सिग्धं नासउ, मा णं ववशेवेहामोत्ति, साहुणोवि तं नपुंसगं वयंति - हरे एस अणारिओ मा ववरोविज्जिहिसि, सिग्धं नस्ससु, जइ नहो लहं, अह कयाइ सो रायउलं उवडावेज्जा- एए ममं दिक्खिऊण धाडंति एवं सो य ववहारं करेज्जा 'अन्नाए' इति जइ रायउलेणं ण णाओ एएहिं चैव दिक्खिओ अन्ने वा जाणंतया नत्थि ताहे भण्णइ
१ विषयाणां च निन्दा, उत्थान निषीदने गुप्ताः स्खलिते च बहुशः सरोषमिव तर्जयन्ति तरुणाः ॥ २ ॥ सरोषं सज्येते वरं विपरिणमन्- 'धर्मकथाः पाठ यन्ति वा कृतकार्या वा तस्मै धर्ममाख्यान्ति मा जहि परमपि लोकं अनुव्रतानि दीक्षा न तव ॥ १ ॥ संज्ञीति द्वारं ॥ एवं प्रज्ञापितो यदा नेच्छति तदा संज्ञिनः खरकर्मिका वा भापयन्ति, कुत इहैप संविनः ? नृपशिष्टे दीक्षित्वा वा एतैरज्ञाते प्रतिषेधः ॥ १ ॥ संज्ञी-भावकः खरकर्मिको यथाभद्रको वा पूर्वशापितस्तं भापयति-कुत एष युष्माकं मध्ये नपुंसकः ?, शीघ्रं नश्यतु, मा तं व्यपरोपिपं, साधवोऽपि तं नपुंसकं वदन्ति हंहो मैषोऽनार्थी व्यपरोपीदिति शीघ्रं नश्य, यदि नष्टो लष्टं, अथ कदाचित् स राजकुलमुपतिष्ठेत एते मां दीक्षयित्वा निर्धारयन्ति एवं स च व्यवहारं कारयेत्, अज्ञात इति यदि राजकुलेन न ज्ञातमेतैरेव दीक्षितोऽन्ये वा ज्ञायका न सन्ति तदा भणन्ति
न एस समणो पेच्छह से नेवत्थं चोलपट्टकाइ, किं अम्ह एरिसं नेवत्थंति ?, अह तेण पुढं चैव ताणि नेच्छियाणि ताहे भण्णइ - एस सयंगहीयलिंगी, ताहे सो भणइ
अझाविभो म एएहिं चेत्र पडिसेहो, किंचऽहीतं ?, तो । छडियकहाई कद्रुद्द कत्थ जई कत्थ छलियाहूं ? ॥ १४ ॥ वावरसंजुतं वेरग्गकरं सततमविरुद्धं । पोराणमन्दमागहभासानिययं हवइ सुतं ॥ १५ ॥
जे सुत्तगुणा वृत्ता तन्निवरीयाणि गाइए पुष्विं । निच्छिण्णकारणाणं सा चेव विनिंचणे जयणा ॥ १६ ॥
गाथात्रयं सूत्रसिद्धं, अहं कयाई सो बहुसयणो रायवल्लहो वा न सक्कइ विगिंचितं तत्थ इमा जयणाकावालिए सरक्खे तणियवसहलिंगरूवेणं । वेडुंबगपचइए कायल विहीँऍ वोसिरणं ॥ १७ ॥
व्याख्या- 'कावालिए'त्ति वृथाभागीत्यर्थः, कापालिकलिङ्गरूपेण तेन सह भवति, 'सरक्खो'त्ति सरजस्कलिङ्गरूपेण, भौतलिङ्गरूपेणेत्यर्थः, 'तवणिए'त्ति रक्तपट्टलिङ्गरूपेण इत्थं 'वेडुंवगपवइए' नरेन्द्रादिविशिष्टकुलोद्गतो वेडुम्बगो भण्यते, तस्मिन् प्रब्रजिते सति कर्तव्यं 'विधिना' उक्तलक्षणेन 'व्युत्सृजनं' परित्याग इति गाथार्थः ॥ १७ ॥ भावार्थस्वयं
१ नैप श्रमणः प्रेक्षध्वं तस्य नेपथ्यं चोलपट्टकादि, किमस्माकमीदृशं नेपथ्यमिति ?, अथ तेन पूर्वमेव तानि नेष्टानि तदा भण्यते - एष स्वयंगृहीतलिङ्गः, तदा सभमति-अध्यापितोऽस्म्येतैरेव प्रतिपेधः, किं चाधीतं?, ततः छलितकथादि कथयति कयतिः क (च) छलितादि ॥ १ ॥ पूर्वापरसंयुक्तं वैराग्यकरं स्वतन्त्रम विरुदम् । पौराणमर्धमागधभापानियतं भवति सूत्रम् ॥ २ ॥ ये सूत्रगुणा उक्तास्तद्विपरीतानि ग्राहयेत् पूर्वम् । निस्तीर्णकारणानां सैव त्यागे यतना ॥ ३ ॥ अथ कदाचित् स बहुस्वजनो राजबल्लभो वा न शक्यते विवेक्तुं तत्रैषा यतना.
निववलभबहुपक्रमिवावि तरुणवसहामिणं बेंति । भिन्नकहाओ भट्ठाण घडइ छह वच परतिरथी ॥ १८ ॥ तुमए समगं आमंति निगओ भिक्खमाद्दलक्खेणं । नासइ भिक्खुकमाइसु छोहण तोवि विपलाइ ॥ १९ ॥ गाथाद्वयं निगदसिद्धं, ऐसा नपुंसगविगिंचणा भणिया, इयाणिं जडुचत्तवया -
तिविहो य होइ जड्डो भासा सरीरे य करणजट्टो य । भासाजड्डो तिविहो जलमम्मण एलमूओ य ॥ २० ॥ व्याख्या -- तत्थ जलमूयओ जहा जले बुड्डो भासमाणो बुडबुडेइ, न से किंचिवि परियच्छिजइ एरिसो जस्स सद्दो सो जलमूओ, एलओ जहा बुबुएइ एलगमूओ, मम्मणो जस्स वायाउ खंचिज्जइ, एसो कयाइ पषावेज्जा मेहावित्तिकाउं जलमूयएलमूया न कप्पंति पद्यावे, किं कारणं :
दंसणनाणचरितवे य समिसु करणजोए य । उददिद्वंपि न गेण्हइ जलमूओ एलमूओ य ॥ २१ ॥ णाणाया दिक्खा भासाजड्डो अपचलो तस्स । सो य बहिरो य नियमा गाहण उड्डाह अहिगरणे ॥ २२ ॥ तिविहो सरीरजडो पंथे मिक्खे य होइ वंदगए। एएहिं कारणेहिं जस्स न कप्पई दिक्खा ॥ २३ ॥ भदाणे परिमंथो भिक्खायरियाए अपरिहृत्यो य । दोसा सरीरजडे गच्छे पुष सो अणुण्णाभो ॥ २४ ॥
गाथाचतुष्कं सूत्रसिद्धं, कारणंतरेण तत्थ य अण्णेवि इमे भवे दोसा,
१ एष नपुंसक विवेको भणितः, इदानीं जट्टवक्तव्यता-तत्र जलमूको यथा जले ब्रूहितो भाषमाणः बूडबूडायते, न तस्य किञ्चिदपि परीक्ष्यते ईशो यस्य शब्द स जलमूकः, एडको यथा भुवूयते एकमूकः, मन्मनो यस्य वाचः स्खलन्ति, एप कदाचित् प्रवाज्यते मेधावीतिकृत्वा, जलमूलैडकमूको न करूपयेते प्राजयितुं किं कारणम् ?- कारणान्तरेण तत्र चान्येऽपीमे भवेयुर्दोषा;
Jain Education International
For Private Personal Use Only
www.jainelibrary.org