________________
93 आवश्यकहारिभद्रीया
रहस्सासो अपरकमो य गेलनलाधवग्गिन हिउदए । जइस्स य आगाढे गेलपण असमाहिमरणं च ॥ २५॥ सेएण कक्खमाई कुच्छे ण धुवणुप्पिलावणा पाणा । नस्थि गलओ य चोरो निंदिय मुंडाइवाए य॥२६॥ इरियासमिई भासेसणा य आयाणसमितीसु । नचि ठाइ चरणकरणे कम्मुदएणं करणजडो॥ २७॥
एसोवि न दिक्विजह उस्सग्गेणमह दिक्विओ होजा । कारणगएण केणइ तत्थ विहिं उवरि वोच्छामि ॥ २८॥ गाथाचतुष्कं निगद सिद्धं, तत्थ जो सो मम्मणो सो पचाविज्जइ, तत्थ विही भणइ
__ मोतुं गिलाणकर्ज दुम्मेहं पडियरह जाव छम्मासा । एकेको छम्मासा जस्स व दडे विचिंचणया ॥ २९॥ एकेकेसु कुले गणे संघे छम्मासा पडिचरिजइ जस्स व दटुं विगिंचणया जड्डुत्तणस्स भवइ तस्सेव सो अहवा जस्सेव दहुं लहो भवइ तस्स सो होइ न होइ तओ विगिचणया, सरीरजड्डो जावज्जीवंपि परियरिजइ
__ जो पुण करणे जडो कोसं तस्स होति छरमासा । कुलगणसंघनिवेयण एवं तु विहिं तहिं कुजा ॥३०॥ इयं प्रकटाथैव, एसा सचित्तमणुयसंजयविगिंधणया, इयाणि अचित्तसंजयाणं पारिठायणविही भण्णइ, ते पुण एवं होजा
भासुकारगिलाणे पचक्खाए व माणुपुचीए । अश्चित्तसंजयाणं वोच्छामि विहीइ वोसिरणं ॥३॥
तत्र यः स मन्मनः स प्रव्राज्यते, तत्र विधिर्भण्यते-एकैकेषु कुले गणे सहे पण्मासान् परिचर्यते 'यस्य वा रष्टा विवेकः जह (मूक)त्वस्य भवति तस्यैव सः, अथवा यस्यैव दृष्ट्वा लप्टो भवति तस्य स (आभाज्यो) भवति न भवत्ति विवेकः, शरीरजहो यावजीवमपि परिचर्यते । एपा सचित्तमनुष्यसंयतविवेचना, इदानीमचित्तसंयताना पारिष्ठापनविधिर्भण्णते, ते पुनरेवं भवेयुः
व्याख्या-करणं-कारः, अचित्तीकरणं गृह्यते, आशु-शीघ्रं कार आशुकारः, तद्धेतुत्वादहिविषविशुचिकादयो गृह्यन्ते, तयः खल्वचित्तीभूतः, 'गिलाणेत्ति ग्लानः-मन्दश्च सन् य इति, 'प्रत्याख्याते वाऽऽनुपूर्व्या' करणशरीरपरिकर्मकरणानुक्रमेण भक्ते वा प्रत्याख्याते सति योऽचित्तीभूत इति भावार्थः, एतेषामचित्तसंयतानां 'वक्ष्ये' अभिधास्ये 'विधिना' जिनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागमिति गाथार्थः ॥ ३१ ॥
एवं य कालगयंमी मुणिणा सुत्तत्थगहियसारेणं । न हु कायब विसाओ कायव विहीऍ वोसिरणं ॥ ३२॥ व्याख्या-'एवं च' एतेन प्रकारेण कालगते' साधौ मृते सति 'मुनिना' अन्येन साधुना, किम्भूतेन ?-'सूत्रार्थगृही. तसारेण' गीतार्थेनेत्यर्थः, 'नहु' नैव कर्तव्यः 'विपादः' स्नेहादिसमुत्थः सम्मोह इत्यर्थः, कर्तव्यं किन्तु 'विधिना' प्रवचनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागरूपमिति गाभार्थः ॥ ३२ ॥ अधुनाऽधिकृतविधिप्रतिपादनाय द्वारगाथाद्वयमाह नियुक्तिकारःपडिलेहणा दिसा गंतएं य काले दिया य राओय। कुसपडिमां पाणगणियत्तणे यतणसीसंउवगैरणे ॥१२७२॥ उहाणणामगहणे पयोहिणे काउसंग्गकरणे य । मणे य अराज्झाए तत्तो अवलोयणे चेव ॥१२७३॥ दारं ॥ ___ व्याख्या-'पडिलेहण'त्ति प्रत्युपेक्षणा महास्थाण्डिल्यस्य कार्या "दिस'त्ति दिग्विभागनिरूपणा च 'णतए यत्ति गच्छमपेक्ष्य सदापग्रहिकं नन्तक-मृताच्छादनसमर्थ वस्त्र धारणीयं, जातिपरश्च निर्देशोऽयं, यतो जघन्यतस्त्रीणि धारणीयानि, चशब्दात्तथाविधं काष्ठं च ग्राह्यं, 'काले दिया य राओ यत्ति काले दिवा च रात्रौ मृते सति यथोचितं लाञ्छनादि कर्तव्यं कमपडिम'त्ति नक्षत्राण्यालोच्य कशपडिमादयमेकं वा कार्य न वेति 'पाणगित्ति उपघातरक्षार्थ पान गृह्यते. 'नियत्तणे य'त्ति कथञ्चित्स्थाण्डिल्यातिकमे भ्रमित्वाऽऽगन्तव्यं न तेनैव पथा, 'तणे'त्ति समानि तृणानि दातव्यानि, 'सीसं'ति ग्रामं यतः शिरः कार्य 'उवगरणे'त्ति चिह्नार्थ रजोहरणाद्युपकरणं मुच्यते, गाथासमासार्थः ॥१२७२॥ 'उहाणे'त्ति उत्थाने मति शवस्य ग्रामत्यागादि कार्य ‘णामग्गहणे'त्ति यदि कस्यचित् सर्वेषां वा नाम गृह्णाति ततो लोचादि कार्य 'पयाहिणे' त्ति परिस्थाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव निवर्तितव्यं, 'काउसम्गकरणे'त्ति परिस्थापिते वसतो आगम्य कायो. सर्गकरणं चासेवनीयं 'खमणे य असज्झाए' रत्नाधिकादौ मृते क्षपणं चास्वाध्यायश्च कार्यः, न सर्वस्मिन्, 'तत्तो अवलोयणे चेव' ततोऽन्यदिने परिज्ञानार्थमवलोकनं च कार्य, गाथासमासार्थः ॥१२७३॥ अधुना प्रतिद्वारमवयवार्थः प्रतिपाद्यते, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽहजहियं तु मासकप्पं वासावासं च संवसे साहू । गीयत्था पढम चिय तत्थ महाथंडिले पेहे ॥ १॥ (प्र.)॥ ___ व्याख्या-'यत्रैव' ग्रामादौ मासकल्पं 'वासावासं च' वर्षाकटपं संवसन्ति 'साधवः' गीतार्थाः प्रथममेव तत्र 'महास्थाण्डिल्यानि' मृतोज्झनस्थानानि 'पेहे'त्ति प्रत्यपे त्रीणि, एष विधिरित्ययं गाथार्थः॥ इयं चान्यकर्तकी गाथा, दिग्द्वारनिरूपणायाह
दिसा अवरदभिवणा दक्षिणा य भवरा य दक्षिणा पुला। अवरुत्तरा य पुश्वा.उत्तरपुश्रुत्तरा चेव ॥ ३३ ॥ परमपाणपढमा बीयाए भत्तपाण ण लहंति । तयाऍ उवहीमाई नस्थि चउत्थी' सझाओ ॥ ३४ ॥ पंचमिया असंखहि छहीए गणविभेयणं जाण । सत्तमिए गेल मरणं पुण अहमी बिंति ॥ ३५ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org