________________
94 आवश्यकहारिभद्रीया इंमीणं वक्खाणं-अवरदक्खिणाए दिसाए महाथंडिल्लं पहियवं, एतीसे इमे गुणा भवंति-भत्तपाणउवगरण समाही भवइ, एयाए दिसाए तिण्णि महाथंडिल्लाणि पडिलेहिजंति, तंजहा-आसपणे मज्झे दूरे, किं कारणं तिण्णि पडिलेहिजंति !, वाघाओ होजा, खेत्तं किटं, उदएण वा पलावियं, हरियकाओ वा जाओ, पाणेहि वा संसत्तं, गामो वा निविठ्ठो सत्थो वा आवासिओ, पढमदिसाए विजमाणीए जइ दक्खिणदिसाए पडिलेहिंति तो इमे दोसा-भत्तपाणे न लहंति, अलहंते संजमविराहणं पावंति, एसणं वा पेलंति, जं वा भिक्खं अलभमाणा मासकप्पं भंजंति, वच्चंताण य पंथे विराहणा दुविहासंजमायाए तं पावेंति, तम्हा पढमा पडिलेहेयवा, जया पुण पढमाए असई वाघाओ वा उदगं तेणा बाला तया बिइया पडिलेहिज्जति, बिइयाए विज्जमाणीए जइ तइयं पडिलेहेइ तो उवगरणं न लहंति, तेण विणा जं पावंति, चउत्था दक्खिणपुवा तत्थ पुण सज्झायं न कुणंति, पंचमीया अवरुत्तरा, एताए कलहो संजयगिहत्थअण्णउत्थेहिं सद्धिं, तत्थ उड्डाहो
आसां व्याख्यानं-अपरदक्षिणस्यां दिशि महास्थण्डिलं प्रत्युपेक्षितव्यं, भस्या इमे गुणा भवन्ति-भक्तपानोपकरणसमाधिर्भवति, एतस्यां दिशि ग्रीणि स्थण्डिलानि प्रतिलिख्यन्ते, तद्यथा-आसने मध्ये दूरे, किं कारणं त्रीणि स्थण्डिलानि प्रतिलिख्यन्ते, व्याघातो भवेत् क्षेत्रं वा कृष्ट उदकेन वा प्लावित हरिसकायो वा जातः प्राणिभिवा संसक्तं ग्रामो योपितः सार्थों वाऽऽवासितः, प्रथमदिशि विद्यमानायो यदि दक्षिणदिशि प्रतिलिखन्ति तदेमे दोपाः-भक्तपानं न कभन्ते, भळभमाने संयमविराधनां प्रामुवन्ति एपणां वा प्रेरयन्ति, यद्वा भिक्षामळभमाना मासकल्पं भजन्ति बजतां च पधि विराधना द्विविधा-संयमस्या स्मनः तां प्रामुवन्ति, तस्मात् प्रथमा प्रतिलेखितव्या, यदा पुनः प्रथमायामसत्यां व्याघातो वा उदकं स्तेनाव्यालाः तदा द्वितीया प्रतिलिख्यते,द्वितीयस्यो विद्यमामायां यदि तृतीयां प्रतिलिखति तदोपकरणं न लभन्ते, तेन विना यत् प्राप्नुवन्ति, चतुर्थी दक्षिणपूर्वा तत्र पुनः स्वाध्यायं न कुर्वन्ति, पञ्चमी अपरोत्तरा, एतस्यां कलहः संयतगृहस्थान्यतीर्थिकैः सार्ध, तत्रोहाहः विराहणाय, छठ्ठी पुषा, ताए गणभेओ चारित्तभेओया, सत्तमिया उत्तरा, तत्थ गेलण्णं जं च परियावणाइ, पुचत्तरा अण्णापि मारेति, एए दोसा तम्हा पढमाए दिसाए पडिलेहेयवं, तीए असइ विइयाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, बिइयाए विजमाणीए जइ तइयाए पडिलेहेइ सो चेव दोसो जो तइयाए, एवं जाव चरिमाए पडिलेहेमाणस्स जो चरिमाए दोसो सो भवइ, बिइयाए दिसाए अविजमाणीए तइयाए दिसाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, तइयाए दिसाए विजमाणीए जइ चउत्थं पडिलेहेइ सो चेव दोसो जो चउत्थीए, एवं जाव चरिमाए दोसो सो भवइ, एवं सेसाओवि दिसाओ नेयवाओ । दिसित्ति बिइयं दारं गयं, इयाणि 'णतए'त्ति, वित्थारायामेणं जं पमाणं भणियं तओ वित्थारेणवि आयामेणवि जं अइरेगं लहइ चोक्खसुइयं सेयं च जत्थ मलो नत्थि चित्तलं वा न भवइ सुइयं सुगंधि ताणि गच्छे जीविउवक्कमणनिमित्तं धारेयवाणि जहन्नेण तिन्नि, एगं पत्थरिजइ एगेण पाउणीओ बझंति, तइयं
विराधनाच, पष्ठी पूर्वा, तस्यां गणभेदश्चारित्रभेदो वा, सक्षम्युत्तरा, तत्र ग्लानत्वं यच परितापनादि, पूर्वोत्तराऽन्यमपि मारपति, एते दोपास्तस्मात प्रथमायां दिशि प्रतिलेखितव्यं, तस्यामसत्यां द्वितीयस्यां प्रतिलेखितव्यं, तस्यां स एव गुणो यः प्रथमायां, द्वितीयस्यां विद्यमानायां यदि तृतीयस्यां प्रतिलि. खति स एव दोपो यस्तृतीयस्यां, एवं यावञ्चरमायां प्रतिलिखतो यश्चरमायां दोपः स भवति, द्वितीयायां दिशि भविद्यमानायां तृतीयस्थां दिशि प्रतिलखितव्यं, तस्यां स एवं गुणो यः प्रथमायां, तृतीयस्यां दिशि विद्यमानायां यदि चतुर्थी प्रतिलिखति स एव दोपो यश्चतुयो, एवं यावच्चरमायां दोपः स भवति, एवं शेपा भपि दिशो नेतन्याः, दिगिति द्वितीयं द्वारं गतं । इदानीमनन्तकमिति-विस्तारायामाभ्यां यत्प्रमाणं भणितं ततो विस्तारेणापि आयामेनापि यदतिरे कवत् लभते चोक्षं शुचि श्वेतं च यत्र मलो नाखि चित्रयुक्तानि वा न भवन्ति शुचीनि सुगन्धीनि तानि गच्छे जीवितोपक्रमनिमित्रं धारयितव्यानि जघन्येन ग्रीणि, एक प्रस्तीर्यते एकेन प्रावृतो बध्यते तृतीयउरि पाउणिजंति, एयाणि तिणि जहण्णेण उक्कोसेण गच्छं णाऊण बहुयाणिवि घिप्पंति, जइ ण गेण्हइ पच्छित्तं पावेइ, आणा विराहणा दुविहा, मइलकुचेले णिजंते दह लोगो भणइ-इहलोए चेव एसा अवस्था परलोए पावतरिया, चोक्खुसुइएहिं पसंसति लोओ-अहो लठ्ठो धम्मोत्ति पबज्जमुवगच्छंति सावयधम्म पडिवजति, अहवा णत्थि णंतयंति रयणीए नीणेहामित्ति अच्छावेइ तत्थ उहाणाई दोसो, तत्थ विराहणा णामं करसइ गिण्हेजा तत्थ विराहणा, तम्हा घेत्तवाणि
तयाणि, ताणि पुण वसहा सारवेंति, पक्खियचाउम्मासियसंवच्छरिए पडिलेहिजति, इहरहा मइलिजति दिवसे दिवसे पडिलेहिजंताणि, एत्थ गाहा
पुवं दद्यालोयण पुषिं गदणं च णंतकहस्स । गच्छमि एस कप्पो अनिमित्ते होउवकमणं ॥ ३६॥ इमीसे अक्खरगमणिया-पुर्व ठायंता चेव तणडगलछाराइ दबमालोएंति, पुधिं गहणं च कट्ठस्त तत्थ अन्नत्थ वा, तत्थ कहस्स गहणे को विही? वसहीए ठायंतओ चेव सागारियसंतयं वहणकटंपलोएंति, किंनिमित्तं वहणको अवलोइजइ ?,
मुपरि प्रावियते (प्रावार्यते), एतानि त्रीणि जघन्येन उत्कर्पण गच्छं ज्ञात्वा बहुकान्यपि गृह्मन्ते, यदि न गृह्णाति प्रायश्चित्तं प्राप्नोति-आज्ञा विराधना द्विविधा, मलिनकुचेलान् नीयमानान् दृष्ट्वा लोको भणति-इहलोक एवैषाऽवस्था परलोके पापतरा, शुचिचोक्षः प्रशंसति लोकः-अहो लटो धर्म इति प्रमज्यामुपगच्छन्ति श्रावकधर्म प्रतिपद्यन्ते, अथवा नास्त्यनन्तकमिति रजन्यां नेप्यामीति स्थापयति तत्रोत्थानादिदोपः, तत्र विराधना नाम कच्चिद्वतीयात् तत्र विराधना, तस्माद् ग्रहीतव्यान्यनन्त कानि, तानि पुनर्वृषभा रक्षन्ति, पाक्षिकचातुर्मासिकसांसरिकेपु प्रतिलिख्यन्ते, इतरथा मलिनप्यन्ते दिवसे दिवस प्रतिकिख्यमानानि, अन्न गाथा-अस्या अक्षरगमनिका-पूर्व तिष्ठन्त एवं तृणडगलक्षारादि द्रव्यमालोकयन्ति, पूर्व प्रहणं च काष्ठस्य तवान्यत्र वा, तत्र काष्ठस्य प्राइणे को विधिः-वसती तिष्ठलेव सागारिकसर वहनकाष्ठं प्रलोकयति, किं निमित्तं वहनकाष्ठं अवलोक्यते',.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org