________________
176
आवश्यकहारिभद्रीया भवति, एक्कमि अगहिए इत्यर्थः, वितिए हाणिपदे कए दुगं भवति, द्वयोरग्रहणत इत्यर्थः, एवममायाविणो तिन्नि वा अगिण्हतस्स एक्को भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालमगृहृतो न दोषः, प्रायश्चित्तं न भवतीति गाथार्थः ॥ १३९४ ॥ कहं पुण कालचउक्कं ?, उच्यतेफिडियंमि अहरत्ते कालं चित्तुं सुवंति जागरिया । ताहे गुरू गुणंती चउत्थि सत्वे गुरू सुअइ ॥ १३९५॥
व्याख्या-पादोसियं कालं घेत्तुं सधे सुत्तपोरिसिं काउं पुन्नपोरिसीए सुत्तपाढी सुवंति, अत्थचिंतया उक्कालियपाढियो य जागरंति, जाव अडरत्तो, ततो फिडिए अट्ठरत्ते कालं घेत्तुं जागरिया सुयंति, ताहे गुरू उठेत्ता गुणेंति, जाव चरिमो पत्तो, चरिमजामे सधे उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरू सुतंति । पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिक्कमिडं पाभाइयकालं गेण्हइ, सेसा कालवेलाए पाभाइयकालस्स पडिक्कमंति, ततो आवस्सयं करेंति, एवं चउरो काला भवति ।। १३९५ ॥ तिणि कहं ?, उच्यते, पाभाइए अगहिए सेसा तिन्नि, अहवागहियंमि अडरते वेरत्तिय अगहिए भवइ तिन्नि । वेरत्तिय अडरत्ते अह उवओगा भवे दुषिण ॥ १३९६ ॥
भवति, एकस्मिन्नगृहीते । द्वितीयस्मिन् हानिपदे कृते द्विकं भवति, एवममाया विनस्त्रीन् वाऽगृहत एको भवति, अथवा, कथं पुनः कालचतुष्कं ।। प्रादोषिकं कालं गृहीत्वा सर्वे सूत्रपौरुषीं कृत्वा पूर्णायां पौरुध्यां सूत्रपाठिनः स्वपन्ति, अर्थचिन्तका उत्कालिकपाठकाच जागरन्ति यावदर्धरात्रः, ततः स्फिटितेऽर्धरात्रे कालं गृहीत्वा जागरिताः स्वपन्ति, तदा गुरव उत्थाय गुणयन्ति यावच्चरमः प्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिक गृहीत्वा स्वाध्याय कुर्वन्ति, तदा गुरवः स्वपन्ति, प्राप्ते प्राभातिककाले यः प्राभातिकं कालं ग्रहीप्यति स कालं प्रतिक्रम्य प्राभातिककालं गृहाति, शेषाः कालवेलायां प्राभा. तिककालस्थ प्रतिक्राम्यन्ति, तत आवश्यकं कुर्वन्ति, एवं चत्वारः काला भवन्ति, त्रयः कथं ?, उच्यते, प्राभातिकेऽगृहीते शेपास्त्रयः, अथवापडिजग्गियंमि पढमे बीयविवजा हवंति तिन्नेव । पाओसिय घेरत्तिय अहउवओगा उ दुण्णि भवे ॥१३९७॥ __ गाथाद्वयस्यापि व्याख्या-वेरत्तिए अगहिए सेसेसु तिसु गहिएसु तिण्णि, अड्डरत्तिए वा अगहिए तिण्णि, दोण्णि कहं ?, उच्यते, पाउसियअवरत्तिएसु गहिएसु सेसेसु अगहिएसु दोणि भवे, अहवा पाउसियवेरत्तिए गहिए य दोन्नि, अहवापाउसिंयपाभाइएसु अगहिएसुदोण्णि, एत्थाव कप्पं पासिंए चंव अणुवहएण उवओगओ सुपडियग्गिएणसबकालेण पढंति न दोसो, अहवा वेरतिय अङ्करत्तियेऽगहिए दोणि अहवा अङ्करत्तियपाभाइयगहिएस दोणि अहवा वेरत्तियपाभाइ एसु गहिए, जदा एक्को तदा अण्णतरंगेण्हइ। कालचउक्ककारणा इमे कालचउक्के गहणं उस्सग्गविही चेव, अहंवा पाओसिए गहिए उवहए अङ्करतं घेत्तुं सज्झायं करेंति, पाभाइओ दिवसठ्ठाघेतबो चेव, एवं कालचउक्कं दिलु, अणुवहए पाओसिए सुपडियग्गिए सवं राई पति, अङ्करत्तिएणविरत्तियं पढंति, वेरत्तिएणवि अणुवहएण सुपडियग्गिएण पाभाइय असुद्धे उद्दिष्ठं दिवस. ओवि पदति।कालचउक्के अग्गहणकारणा इमे-पारसियं न गिण्हति असिवादिकारणओन सुज्झति वा, अङ्करत्तियं नगिण्हति
वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्रयः, अर्धरात्रिके वाऽगृहीते अयः, द्वौ कथं ?, उच्यते, प्रादोषिकार्धरात्रिकयोहीतयोः शेषयोरगृहीतयोद्वी भवतः, अथवा प्रादोपिकवैरात्रिकयोगृहीतयोद्वौं च अथवा प्रादोषिकप्राभातिकयोरगृहीतयो”, अत्रापि कल्पे प्रादोषिकेणानुपहतेनैवोपयोगतः सुप्रतिजागरितेन सर्व कालेषु पठति न दोषः, अथवा वैरात्रिक अर्धरात्रिकेऽगृहीते द्वौ अथवा अर्धरात्रिकप्राभातिकयोहीतयोडौं, अथवा वैरात्रिकमाभातिकयोहीतयोह्रौं, यदैकस्तदाऽन्यतरं गृहाति । कालचतुष्ककारणानीमानि-कालचतुष्कग्रहणं उत्सर्ग विधिरेव, अथवा प्रादोषिके गृहीते उपहतेऽर्धरात्रं गृहीत्वा स्वाध्यायं कुर्वन्ति, प्राभातिको दिवसाथै ग्रहीतव्य एव, एवं कालचतुष्कं दृष्टं, अनुपहते प्रादोषिके सुप्रतिजागरिते सर्वा रात्रिं पठन्ति, अर्धरात्रिकेणापि वैरात्रिके पठन्ति, वैरात्रिकेणाप्यनुपहतेन सुप्रतिजागरितेन प्राभातिके कालेऽशुद्ध उद्दिष्टं दिवसतोऽपि पठन्ति । काल चतुटकेऽग्रहणकारणानीमानि-प्रादोषिक न गृहन्ति अशिवादिकारणतः न शुध्यति वा, अर्धरात्रिकं न गृह्णन्ति कारणतो ण सुज्झति वा पाओसिएण वा सुपडियग्गिएण पढंति न गेण्हंति, वेरत्तियं कारणओ न गिण्हति न सुज्झइ वा, पाओसिय अट्टरत्तेण वा पढंति, तिन्नि वा. णो गेहंति, पाभाइयं कारणओ न गिण्हइ न सुज्झइ वा वेरत्तिएणेव दिव. सओ पढंति ॥ १३९७ ॥ इयाणि पाभाइयकालग्गहणविहिं पत्तेयं भणामि
पाभाइयकालंमि उ संचिक्खे तिनि छीयरुन्नाणि । परवयणे खरमाई पावासुय एवमादीणि ॥ १३९८ ॥ व्याख्या त्वस्या भाष्यकारः स्वयमेव करिष्यति । तत्थ पाभाइयंमि काले गहणविही पठ्वणविही य, तस्थ गहणविही इमानवकालवेलसेसे उवग्गहियअट्ठया पडिक्कमइ । न पडिक्कमइ वेगो नववारहए धुवमसज्झाओ! ॥(भा०२२४)।
व्याख्या-दिवसओ सज्झायविरहियाण देसादिकहासंभववजणहा मेहावीतराण य पलिभंगवजणहा, एवं सबेसिमणुग्गहठ्ठा नवकालग्गहणकाला पाभाइए अणुण्णाया, अओ नवकालग्गहणवेलाहिं सेसाहिं पाभाइयकालग्गाही
कारणतो न शुध्यति वा, प्रादोषिकेण वा सुप्रतिजागरितेन पठन्ति न गृहन्ति, पैरात्रिक कारणतो न गृह्णन्ति न शुध्यति वा, प्रादोषिकार्धरात्रिकाभ्यामेव पठन्ति, श्रीन् वा न गृह्णन्ति, प्राभातिकं कारणतो न गृह्णाति न शुध्यति वा, वैरात्रि केणैव दिवसे पठन्ति । इदानीं प्राभातिककालग्रहणविधि पृथक् मणामि-तत्र प्राभातिके काले ग्रहणविधिः प्रस्थापनविधिश्च-तत्र ग्रहणविधिरयं-दिवसे स्वाध्यायविरहितानां देशादिकथासंभववर्जनाय मेधाविनामितरेषां व विघ्नवर्जनार्थ, एवं सर्वेषामनुप्रहार्थाय नवकालग्रहणकालाः प्राभातिकेऽनुज्ञाताः, अतो नवकालग्रहणवेलासु शेषासु प्राभातिककारही
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org