________________
177 आवश्यकहारिभद्रीया कालस्स पडिक्कमति, सेसावि तं वेलं पडिक्कमति वा न वा, एगो नियमा न पडिक्कमइ, जइ छीयरुदिदादीहिं न सुज्झइ तो सो चेव वेरत्तिओ सुपडियग्गिओ होहितित्ति । सोवि पडिकतेसु गुरुणो कालं निवेदित्ता अणुदिए सूरिए कालस्स पडिक्कमति, जइ घेप्पंतो नववारे उवहओ कालो तो नजइ धुवमसज्झाइयमस्थित्ति न करेंति सज्झायं ॥ २२४ ॥ नववारगहणविही इमो-'संचिक्खे तिण्णि छीतरुण्णाणि'त्ति अस्य व्याख्या
इक्किक तिन्नि वारे छीयाइहयंमि गिण्हए कालं।
चोएइ खरो बारस अणिविसए अ कालवहो ॥ २२५ ॥ (भा०)॥ व्याख्या-एक्कस्स गिण्हओ छीयरुदादिहए संचिक्खइत्ति ग्रहणाद्विरमतीत्यर्थः, पुणो गिण्हइ, एवं तिण्णि वारा, तओ परं अण्णो अण्णमि थंडिले तिण्णि वाराउ, तस्सवि उवहए अण्णो अण्णंमि थंडिले तिण्णि वारा, तिण्हं असई दोपिण जणा णव वाराओ पूरेइ, दोण्हवि असतीए एक्को चेव णववाराओ पूरेइ, थंडिलेसुवि अववाओ, तिसु दोसु वा
कालस्य प्रतिक्राम्यति, शेषास्तु तस्यां वेलायां प्रतिक्राम्यन्ति वा न वा, एको नियमान प्रतिकाम्यति, यदि शुतरोदनादिभिर्न शुध्यति तदा स एव वैरात्रिकः सुप्रति जागरितो भविष्यतीति । सोऽपि प्रतिकाम्य गुरोः कालं निवेद्यानुदिते सूर्ये कालात् प्रतिकाम्यति, यदि गृह्यमाणो नववारानुपहतः काल. स्तर्हि ज्ञायते ध्रुवमस्वाध्यायिकमस्ति इति न कुर्वन्ति स्वाध्यायं । नववारग्रहणविधिरयं-एकस्मिन् गृति क्षुतरुदितादिभिर्हते प्रतीक्षने । पुनकाति, एवं बीन् वारान् , ततः परमन्योऽन्यस्मिन् स्थण्डिले त्रीन् वारान् , तस्याप्युपहतेऽन्योऽन्यस्मिन् स्थण्डिले नीन् वारान् , त्रिष्वसत्सु द्वौ जनौ नव वारान् पूरयतः, योग्प्यसतोरेक एव नव वारान् पूरयति, स्थण्डिलेष्वप्यसत्सु अपवादः, त्रिषु द्वयोर्वा एकमि वा गिण्हतीति ॥२२५॥'परवयणे खरमाई' अस्य व्याख्या'चोएइ खरो पच्छद्धं' चोदक आह-जदिरुदतिमणिठे कालवहो ततो खरेण रडिते वारह वरिसे उवहंमउ, अण्णेसुवि अणि?इंदियविसएसु एवं चेव कालवहो भवतु?, आचार्य आहचोअग माणुसऽणिढे कालवहो सेसगाण उपहारो। पावासुआइ पुटिव पन्नवणमणिच्छ उग्घाडे ॥२२६(भा०)॥
व्याख्या-माणुससरे अणिढे कालवहो 'सेसग'त्ति तिरिया तेसिं जइ अणिठो पहारसदो सुबइ तो कालवंधो, 'पावासिय'त्ति मूलगाथायां योऽवयवः अस्य व्याख्या-पावासुयाय' पच्छद्धं, जइ पाभाइयकालग्गहणवेलाए पावासियमज्जा पइणो गुणे संभरंती दिवे दिवे रोएती, रुवणवेलाए पुबयरो कालो घेत्तवो, अहवा सावि पञ्चुसे रोवेजा ताहे दिवा गंतुं पण्णविजइ, पण्णवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरइ ।। २२६ ॥ 'एवमादीणि'त्ति अस्यावयवस्य व्याख्या
वीसरसहरुअंते अव्वत्तगडिभगंमि मा गिण्हे । गोसे दरपट्टविए छीए छीए तिगी पेहे ॥ २२७ (भा०)॥ व्याख्या-अच्चायासेण रुयंतं वीरसं भन्नइ, तं उवहणए, जं पुण महुरसदं घोलमाणं च तं न उवहणति, जावमजंपिरं
१ एकस्मिन् वा गृहन्ति । चोदयति खरः पश्चार्ध, यदि रोदत्यनिष्टे कालवधो रटिते ततः खरेण द्वादश वर्षाण्युपहव्यता,(काल)अन्येष्वपि अनिष्टेन्द्रियविषये प्वप्येवमेव कालवधो भवतु । मनुष्यस्वरेऽनिष्टे कालवधः शेषाः-तिर्यञ्चस्तेषां यदि अनिष्टः प्रहारशब्दः श्रूयते तर्हि कालवधः, यदि प्रामातिककालग्रहणवेलायो प्रोषितपतिका स्त्री पत्युर्गुणान् स्मरन्ती दिवसे २रोदिति, रोदनवेलायाः पूर्वमेव कालो ग्रहीतव्यः, अथ च साऽपि प्रत्युषसि रुचात् तदा दिवसे गत्वा प्रज्ञाप्यते, प्रज्ञापनामनिच्छन्त्यां उद्घाटनकायोत्सर्गः क्रियते । अत्यायासेन रोदनं तत् विरसं भण्यते, तदुपहन्ति, यत् पुनर्घोलमानं मधुरशन्दं च तन्नोपहन्ति यावदजल्पाकं तामबर्त, अप्पेणवि वीसरेण उवहणइ, महंतं उस्सुंभरोवणेण उवहणइ, पाभाइयकालग्गहणविही गया, इयाणि पाभाइयपवणविही, 'गोसे दर पच्छद्धं, 'गोसित्ति, उदितमादिच्चे, दिसालोयं करेता पति, 'दरपट्टविए'त्ति अद्धपट्टविए जइ छीतादिणा भग्गं पठ्ठवणं अण्णो दिसालोयं करेत्ता तत्थेव पट्टवेति, एवं ततियवाराए । दिसावलोयकरणे इमं कारणंआइन्न पिसिय महिया पेहित्ता तिन्नि तिन्नि ठाणाई । नववारहए काले हत्ति पढमाइ न पढंति ॥ १३९९ ॥
व्याख्या-'आइण्णा पिसिय'त्ति आइण्णं-पोग्गलं ते कागमादीहिं आणियं होजा, महिया वा पडिउमारद्धा, एवमाई एगठाणे ततो वारा उवहए हत्थसयबाहिं अण्णं ठाणं गंतुं पेहंति-पडिलेहेंति, पठविंतित्ति वुत्तं भवति, तत्थवि पुबुत्तविहिणा तिन्नि वारा पठ्ठवेंति, एवं बितियठाणेवि असुद्धे तओवि हत्थसयं अन्नं ठाणं गंतुं तिन्नि वारा पुवुत्तविहाणेण
तावदव्यक्तं; तदल्पेनापि विस्वरेणोपहन्सि, महान् उदश्रुभररोदनेनोपहन्ति, प्राभातिककालग्रहणविधिर्गतः, इदानीं प्राभातिकप्रस्थापनविधिःउदिते आदित्ये दिगवलोकं करवा प्रस्थापयन्ति, अर्धप्रस्थापिते यदि क्षुतादिना भग्नं प्रस्थापनं मन्यो दिगवलोकं कृत्वा तत्रैव प्रस्थापयति, एवं तृतीयवारायामपि, दिगवलोककरणे इदं पुनः कारणं । आकीर्ण-पुद्रलं तत् काकादिमिरानीतं भवेत् महिका वा पतितुमारब्धा, एवमादिमिरेकस्थाने उपहते श्रीन वारान् इस्खशतात् बहिरम्यस्मिन् स्थाने गत्वा प्रतिलेखयन्ति प्रस्थापयन्ति इत्युक्तं भवति, तत्रापि पूर्वोक्तविधिना तिस्रो वाराः प्रस्थापयन्ति, एवं द्वितीयस्थाने. ऽध्यशुद्ध ततोऽपि हस्तशतात्परतोऽभ्यस्मिन् स्थाने गत्वा श्रीन् वारान् पूर्वोक्तविधानेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org