________________
184
मावश्यकहारिभद्रीया तपसा पृथिव्यादिसंघटनादिजन्यो . निविंगतिकादिना षण्मासान्तेन, तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥ १४१९-१४२७ ॥ एवं सप्तप्रकारभावत्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपणद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिक, प्रस्तुतं प्रस्तुमः-एवमनेनानेकस्वरूपेण-सम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च, तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः
} निक्खेथे १ ग २ विहाणमग्गणा ३ काल ४ भेयपरिमाणे ५।
। असढ ६ सढे ७ विहि ८ दोसा ९ कस्सत्ति १० फलं च ११ दाराई ॥१४२८ ॥ 'निक्खेवेगठविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'एगह'त्ति एकार्थिकानि वक्तव्यानि 'विहाणमग्गण' त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या 'कालभेदपरिमाणे'त्ति कालपरिमाणमभिभवकायोत्सर्गादीनां धक्तव्यं, भेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, 'असढसढे'त्ति अशठः शठश्च कायोत्सर्गका वक्तव्यः 'विहि'त्ति कायोत्सर्गकरणविधिर्वाच्यः 'दोस'त्ति कायोत्सर्गदोषा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति वक्तव्यं 'फल'त्ति ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराईति एतावन्ति द्वाराणीति गाथासमासार्थः॥१४२८॥ व्यासार्थ तु प्रतिद्वारं भाष्यकृदेवाभिधास्यति । तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकार:काए उस्सग्गंमि य निक्खेवे हुंति दुन्नि उ विगप्पा । एएसिं दुण्हंपी पत्तेय परूवणं वुच्छं ॥ २२८ ॥ (भा०)॥ __'काए उस्सग्गमि य' काये कायविषयः उत्सर्गे च-उत्सर्गविषयश्च एवं निक्षेपे-निक्षेपविषयौ भवतः द्वौ एव विकल्पौद्वावेव भेदौ, अनयोर्द्वयोरपि कायोत्सर्गविकल्पयोः प्रत्येकं प्ररूपणां वक्ष्य इति गाथार्थः ॥ २२८ ॥ कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥१४२९ ।। नामंठवर्णसरीरे गई निकायत्थिकार्य दविएँ य । माउय संगेह पजर्व भारे तह भावकीए य ॥ १४३० ॥ काओ कस्सइ नामं कीरइ देहोवि बुच्चई काओ। कायमणिओवि वुच्चइ बद्धमवि निकायमाहंसु ॥१४३१ ॥ अक्खे वराडए वा कडे पुत्थे य चित्तकम्मे य । सम्भावमसम्भावं ठवणाकायं वियाणाहि ॥ १४३२ ॥ लिप्पगहत्थी हस्थित्ति एस सम्भाविया भवे ठवणा । होइ असम्भावे पुण हस्थित्ति निरागिई अक्खो ॥१४३३॥ ओरालियवेउब्वियआहारगतेयकम्मए चेव । एसो पंचविहो खलु सरीरकाओ मुणेयव्यो ॥ १४३४ ॥ चउसुवि गईसु देहो नेरइयाईण जो स गइकाओ। एसो सरीरकाओ विसेसणा होइ गइकाओ॥१॥(प्र०)॥ जेणुवगहिओ वच्चइ भवंतरं जच्चिरेण कालेण । एसो खलु गइकाओ सतेयगं कम्मगसरीरं ॥ १४३५ ॥ निययमहिओ व काओ जीवनिकाओ निकायकाओय। अथित्तियहुपएसा तेणं पंचत्थिकाया उ॥१४३६॥ जंतु पुरक्खड़भावं दवियं पच्छाकडं व भावाओ। तं होइ दव्वदवियं जह भविओ व्वदेवाई ॥२२९॥ (भा०) जइ अस्थिकायभावो अपएसो हुन्ज अस्थिकायाणं । पच्छाकडुव्व तोते हविज व्वत्थिकाया व॥२३०॥(भा०)॥ तीयमणागयभावं जमथिकायाण नत्थि अत्थितं । तेन र केवलएसुं नत्थी व्वत्थिकायत्तं ॥ १४३७॥ कामं भवियसुराइसु भावो सो चेव जत्थ वहति । एस्सो न ताव जायइ तेन र ते व्वदेवुत्ति ॥ १४३ दुहओऽणंतररहिया जइ एवं तो भवा अणतगुणा । एगस्स एगकाले भवा न जुज्जति उ अणेगा ॥१४३९ ॥ दुहओऽणंतरभवियं जह चिट्ठइ आउअं तुजं बडं । हुजियरेसुवि जइ तं ब्वभवा हुन्ज तो तेऽवि ॥१४४०॥ संझासु दोसु सूरो अदिस्समाणोऽवि पप्प समईयं । जह ओभासइ खित्तं तहेव एयंपि नायव्वं ॥ १४४१॥ माउयपयंति नेयं नवरं अन्नोवि जो पयसमूहो । सो पयकाओ भन्नइ जे एगपए बहू अत्था २३१॥ (भा०)॥ संगहकाओऽणेगावि जत्थ एगवयणेण धिप्पंति । जह सालिगामसेणा जाओ वसही (ति) निविट्ठत्ति ॥१४४२॥ पजवकाओ पुण हुंति पजवा जत्थ पिंडिया बहवे । परमाणुंमिविकमिवि जह वनाई अणंतगुणा ॥१४४३ ॥ एगो काओ दुहा जाओ एगोचिट्ठह एगोमारिओ।जीवंतो अमएण मारिओतं लवमाणव! केण हेउणा॥१४४४॥ दुग तिग चउरो पंच व भावा बहुआ व जत्थ वटंति । सो होइ भावकाओ जीवमजीवे विभासाउ॥१४४५ ॥ काए सरीर देहे बुंदी य चय उवचए य संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू ॥१४४६ ॥
तत्र 'कायस्स उ निक्खेवो' कायस्य तु निक्षेपः कार्य इति 'बारस'त्ति द्वादशप्रकारः । 'छक्कओ य उम्मग्गे' षट्कश्चोत्सर्गविषयः षट्प्रकार इत्यर्थः, पश्चार्द्ध निगदसिद्धं तत्र कायनिक्षेपप्रतिपादनायाह-नाम ठवणा' नामकायः स्थापनाकायः शरीरकायः गतिकायः निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकायः पर्यायकायः भार
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org