________________
77
आवश्यकहारिभद्रीया
परमाणौ, निधायेति शेषः, कः १ - 'छद्मस्थः ' प्राग्निरूपितशब्दार्थः, 'ध्यायति' चिन्तयति 'सुनिष्प्रकम्पः' अतीव निश्चल इत्यर्थः, ‘ध्यानं' शुक्लं, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय 'अमनाः' अविद्यमानान्तःकरणः 'जिनो भवति' अर्हन् भवति, चरमयोर्द्वयोर्ध्यातेति वाक्यशेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः ॥ ७० ॥ आह-कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणी धारयति ?, केवली वा ततोऽप्यपनयतीति ?, अत्रोच्यते
जह सइसरीरगयं मंतेण विसं निरंभए ढंके । तत्तो पुणोऽवणिजइ पहाणवरमंतजोगेणं ॥ ७१ ॥
व्याख्या—'यथे' त्युदाहरणोपन्यासार्थः, 'सर्वशरीरगतं' सर्वदेहव्यापकं 'मन्त्रेण' विशिष्टवर्णानुपूर्वीलक्षणेन 'विष' मारणात्मकं द्रव्यं 'निरुध्यते' निश्चयेन धियते, व १-'डङ्के' भक्षणदेशे, 'ततः' डङ्कात्पुनरपनीयते, केनेत्यत आह-'प्रधान. तर मन्त्रयोगेन' श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः परिगृह्यते इति गाथार्थः ॥ ७१ ॥ एष दृष्टान्तः, अयमर्थोपनयः
तह तिहुयणतणुविषयं मणोविसं जोगमंतबलजुतो । परमाणुंमि निरंभह अवणेइ तओवि जिणवेजो ॥ ७१ ॥ व्याख्या - तथा 'त्रिभुवनतनुविषयं' त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मन्त्रयोग बलयुक्तः - जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति 'ततोऽपि' तस्मादपि परमाणोः, कः १ - 'जिनवैद्यः' जिनभिषग्वर इति गाथार्थः ॥ ७२ ॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आइ
उस्सारिर्वेक्षणभरो जह परिहाइ कमसो हुयासुद्द | थोर्विषणावसेसो निलाइ तमोऽवणी भो य ॥ ७३ ॥
व्याख्या- 'उत्सारितेन्धनभरः' अपनी तदाह्यसङ्घातः यथा 'परिहीयते' हानिं प्रतिपद्यते 'क्रमशः ' क्रमेण 'हुताशः वह्निः, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताशमात्रं भवति, तथा 'निर्वाति' विध्यायति 'ततः' स्तोकेन्धनादपनीतश्चेति गाथार्थः ॥ ७३ ॥ अस्यैव दृष्टान्तोपनयमाह -
तह विसघणहीणो मोहुयासो कमेण तणुयंमि । विसइंधणे निरुभइ निवाइ तमोऽवणीभ य ॥ ७४ ॥ व्याख्या -- तथा 'विषयेन्धनहीनः' गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, " क्रमेण परिपाव्या "तनुके' कृशे, व १-' विषयेन्धने' अणावित्यर्थः, किं ? - 'निरुध्यते' निश्चयेन प्रियते, तथा निर्वाि ततः' तस्मादणोरपनीतश्चेति गाथार्थः ॥ ७४ ॥ पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाह
तोयमिव नालियाए तप्तायसभायणोदरस्थं वा । परिहाइ क्रमेण जहा तह जोगिमणोजलं जाण ॥ ७५ ॥
व्याख्या- 'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं - लोहभाजनं च तप्तायसभाजनं तदुदरस्थं, वा विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः - 'तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं २ 'जानीहि' अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः ॥ ७५ ॥ 'अपनयति ततोऽपि जिनवैद्य' इतिवचनाद् एवं तावत् केवली मनोयोगं निरुद्धीत्युक्तम्, अधुना शेषयोगनिरोध विधिमभिधातुकाम आह
एवं चिय वयजोगं निरुभइ कमेण कायजोगंपि । तो सेलेसोइ धिरो सेलेसी केवली होइ ॥ ७६ ॥
व्याख्या- 'एवमेव ' एभिरेव विषादिदृष्टान्तैः, किं १ - वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति 'वर्तते, ततः 'शैलेश इव' मेरुरिव स्थिरः सन् शैलेशी केवली भवतीति गाथार्थः ॥ ७६ ॥ इह च भावार्थो नमस्कारनिर्युक्त प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थ स एव लेशतः प्रतिपाद्यते, तत्र योगानामिदं स्वरूपम् - औदारिकादिशरीरयुक्तस्याssत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः,
तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोग इति, स
चामीषां निरोधं कुर्वन् कालतोऽन्तर्मुहूर्त भाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुदुधाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन् काले करोति, परिमाणतोऽपि - 'पज्जत्तमित्तसन्निस्स जन्तियाई जहण्णजोगिस्स । होति मणोदबाई तबावारो य जम्मत्तो ॥ १ ॥ तदसङ्खगुणविहीणे समए २ निरंभमाणो सो। मणसो सबनिरोहं कुणइ असंखेज्जसमएहिं ॥ २ ॥ पज्जत्तमित्तविंदियजहण्णवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए २ निरंभंतो ॥ ३ ॥ सबवइजोग रोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ॥ ४ ॥ जो किर जहण्णजोओ तदसंखेगुणहीणमेकेके । समए निरंभमाणो देहतिभागं च मुचंतो ॥ ५ ॥ रुंभइ स कायजोगं संखाईएहिं वेव समएहिं । तो
१ पर्याप्त मात्र संज्ञिनो यावन्ति जधन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्वयापारश्च यम्मात्रः ॥ १ ॥ तदसंख्यगुणविहीनान् समये २ निरुन्धन् सः । मनसः सर्वनिरोधं करोत्यसंख्येयसमयैः ॥ २॥ पर्याप्तमाश्रद्वीन्द्रियस्य जघन्यवचोयोगिनः पर्यांया ये तु । तदसंख्यगुणविहीनान् समये २ निरुन्धन् ॥ ३ ॥ सर्ववचोयोगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥४॥ यः किल जघम्यो योगस्तदसंख्येयगुणहीनमेकैकस्मिन् । समये २ निरुन्धन् देहत्रिभागं च मुञ्चन् ॥ ५ ॥ रुणद्धि स काययोगं संख्यातीतैरेव समंयैः । ततः
Jain Education International
For Private Personal Use Only
www.jainelibrary.org