________________
78 आवश्यकहारिभद्रीया यजोगनिरोहो सेलेसीभावणामेइ ॥ ६ ॥ सेलेसो किर मेरू सेलेसो होइ जा तहाऽचलया। होउं च असेलेसो सेलेसीहोइ थिरयाए ॥ ७॥ अहवा सेलुब इसी सेलेसी होइ सो उ थिरयाए । सेव अलेसीहोई सेलेसीहोअलोवाओ ॥८॥ सीलं व समाहाणं निच्छयओ सबसंवरो सो य । तस्सेसो सीलेसो सीलेसी होइ तयवत्था ॥९॥ हस्सक्खराइ मज्झेण जेण कालेण पंच भण्णंति । अच्छड सेलेसिगओं तत्तियमेतं तओ कालं ॥१०॥ तणुरोहारंभाओ झायइ सुहमकिरियाणियहि सो । वोच्छिन्न किरियमप्पडिवाई सेलेसिकालंमि ॥ ११ ॥ तयसंखेजगुणाए गुणसेढीऍ रइयं पुरा कर्म । समए २
॥ १२॥ सबं खवेइतं पुण निल्लेवं किंचि दुचरिमे समए। किंचिच्च होति चरमे सेलेसीए तयं वोच्छ॥ १३॥ मणुयगइजाइतसबादरं च पज्जत्तसुभगमाएजं । अन्नयरवेयणिज नराउमुच्चं जसो नामं ॥१४॥ संभवओ जिणणाम नराणुपुषी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निट्ठति ॥ १५॥ ओरालियाहिं
पः शैलभिवति स एव स्थिरता । सेवालेश्याम कालेन पल भण्यन्ते । तिष्ठति शैलेशीगतस्तावन्मान राकम । समये २ रुपयन् क्रमशः
कृतयोगनिरोधः शैलेशीमाधनामेति ॥६॥ शैलेशः किल मेहः शैलेशी भवति या तथाऽचलता। भूरवा चाशैलेशः शैलेशीभवति स्थिरतया ॥७॥ अथवा शैल इवर्षिः शैलर्षीभवति स एव स्थिरतश । सैवालेश्यीभवति सैलेशीभवत्यलोपात् ॥८॥ शीलं वा समाधानं निश्चयतः सर्वसंवरः स च । तस्येशा शीलेशः शैलेशीभवति तदवस्थः ॥९॥स्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । तिष्ठति शैलेशीगतस्तावन्मानं ततः कालम् ॥१०॥ तनुरोधारम्भात् ध्यायति सूक्ष्मक्रियाऽनिवृत्ति सः । ब्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले॥११॥ तदसंख्यगुणया गुणश्रेण्या रचितं पुरा कर्म । समये २ क्षपयन् क्रमशः शैलेशीकालेन ॥ १२॥ सवै क्षपयति तत् पुननिर्लेपं किञ्चिद्विचरमे समये। किचिच्च भवति घरमे शैलेझ्यास्तद्वक्ष्ये ॥ १३॥ मनुजगतिजाती संबादरंग पर्याप्तसुभगादेयं च । अन्यतरवेदनीयं नरायुरुच्चैर्गोत्रं यशोनाम ॥10॥संभवतो जिननाम नरानुपूर्वी च चरमसमये । शेषा जिनसत्काः द्विचरमसमये लिस्तिहन्ति ॥ १५॥ मौदारिकाभिः सबाहिं चयइ विप्पजहणाहिं जं भणियं । निस्सेस तहा न जहा देसच्चारण सो पुर्व ॥ १६ ॥ तस्सोदइयाभावा भवत्तं च विणियत्तए समयं । सम्मत्तणाणदंसणसुहसिद्धत्ताणि मोत्तूणं ॥ १७ ॥ उजुसेटिं पडिवन्नो समयपएसंतरं अफुसमाणो। एगसमएण सिज्झइ अह सागारोवउत्तो सो॥ १८॥ अलमतिप्रसङ्गेनेति गाथार्थः॥ ७६ ॥ उक्त क्रमद्वारम् , इदानीं ध्यातव्यद्वारं विवृण्वन्नाह
सम्पायडिइभंगाइपजपाणं जमेगवरथुमि । नाणामयाणुसरणं पुछगयसुयाणुसारेणं ॥ ७॥ व्याख्या-'उत्पादस्थितिभङ्गादिपर्यायाणाम्' उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये-अण्वात्मादौ, किं ? नानानयैः-द्रव्यास्तिकादिभिरनुस्मरण-चिन्तनं, कथं ?-पूर्वगतश्रुतानुसारेण पूर्वविदा, मरुदेण्यादीनां त्वन्यथा ॥ तत्किमित्याह
सबियारमत्यवंजणजोगतरको तयं परमसुकं । होह पुहुत्तवितकं सवियारमरागभावस्स ॥ ७॥ व्याख्या-'सविचार' सह विचारेण वर्तत इति २, विचारः-अर्थव्यञ्जनयोगसङ्क्रम इति, आह च-'अर्थव्यञ्जनयोगान्तरतः-अर्थ:-द्रव्यं व्यञ्जनं-शब्द: योग:-मनःप्रभृति एतदन्तरतः-एतावद्भेदेन सविचारम् , अर्थाव्यञ्जनं सङ्का
मतीति विभाषा, 'तकम् एतत् 'प्रथमं शुकुम् आद्यशक्तं भवति, किंनामेत्यत आह-पृथक्त्ववितर्क सविचारं पृथक्त्वेन19.सर्वाभिस्स्यजति विमनहणाभिः याणितम्। निःशेषत्यागेन तथा न यथा देशयागेनस पूर्वम् ॥१६॥ तस्यौदयिकाभावात् भव्यत्वं च विनिवर्तते समकम् ।
सम्पत्त्वज्ञानदर्शनसिद्धत्वानि मुक्रवा ॥ ॥ श्रेणि प्रतिपत्रः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति भथ सागारोपयुक्तः सः ॥ १८॥ भेदेन विस्तीर्णभावेनान्ये वितर्क:-श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह-'अरागभावस्य' रागपरिणामरहितखेति गाथार्थः ॥७॥
जं पुण सुणिप्पकपं निवायसरणप्पईवमिव चितं । सप्पायठिइभंगाइपाणमेगंमि पजाए ॥ ९॥ व्याख्या-यत्पुनः 'सुनिष्प्रकम्प विक्षेपरहितं "निवातशरणप्रदीप इव' निर्गतवातगृहकदेशस्थदीप इव 'चित्तम् अन्त:करणं, क-उत्पादस्थितिभङ्गादीनामेकस्मिन् पोये ॥७९॥ ततः किमत आह
अवियारमत्यवंजणजोगंतरभो तयं वितियसुकं । पुछगयसुवालंबणमेगत्तवितामवियारं ॥८॥ व्यख्या-अविचारम्-असम, कुतः १-अर्थव्यञ्जनयोगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्ल भवति, किमभिधानमित्यत आह-'एकत्ववितर्कमविचारम्' एकत्वेन-अभेदेन वितर्क:-व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥ ८॥
निशाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तइयं तणुकायकिरियस्स ॥४॥ व्याख्या-'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये केवलिन' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किं ?-'सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात् न निवर्ति अनिवर्ति तृतीयं, ध्यानमिति गम्यते, 'तनुकायक्रियस्येति तन्वी उच्छासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः ॥ ८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org