________________
60
आवश्यक हारिभद्रया
चोक्ता, निदानशल्ये ब्रह्मदत्तकधानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामा हिलजमा लिभिक्षूपचकश्रावका अभिनि वेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामा हिलजमालिकथानकद्वयं सामायिके उक्त भिक्षूपचरकश्रावककथानकं तूपरिष्टाद्वक्ष्यामः ॥ प्रतिक्रमामि त्रिभिगौरवैः करणभूतैर्योऽतिचारः कृतः, तद्यथा - ऋद्धिगौरवेण रसगौरवेण सातगौरवेण तत्र गुरोर्भावो गौरवं तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिमान लोभाभ्यामात्मनोऽशुभभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः, तत्र ऋद्ध्या- नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरव - ऋद्धिप्रात्याभिमानाप्राप्तिसम्प्रार्थन द्वारेणाऽऽत्मनोऽशुभ भावगौरवमित्यर्थः, एवं रसेन गौरवम्- इष्टरसप्राप्यभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सातं सुखं तेन गौरवं सातप्रात्यभिमानाप्राप्तप्रार्थनद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं मङ्गुः - मथुराऍ अज्जमंगू आयरिया सुबहुसड्डा ( डुया य ) तहियं च । इट्ठरसवत्थसयणासणाइ अहियं पयच्छति ॥ १ ॥ सो तिहिवि गारवेहिं पडिबद्धो अईव तत्थ कालगओ । महुराए निद्धमणे जक्खो य तहिं समुप्पण्णो ॥ २ ॥ जक्खायतणअदूरेण तत्थ साहूण वच्चमाणा । सणाभूमिं ताहे अणुपविस जक्खपडिमाए ॥ ३ ॥ णिलालेडं जीहं णिष्फेडिऊण तं गवक्खेणं । दंसेइ एव बहुसो पुट्ठो य कयाइ साहूहिं ॥ ४ ॥ किमिदं ? तो सो वयई जीहादुट्ठो अहं तु सो मंगू । इत्थुववण्णो तम्हा तुम्भेवि एवं करे कोई ॥५॥
१ मथुरायामार्यमङ्गव आचार्याः, सुबहवः श्राद्धास्तत्र च । इटरसवस्वशयनासनादि अधिकं प्रयच्छन्ति ॥ १ ॥ स त्रिभिरपि गौरवैः प्रतिबद्धोऽतीव तत्र कालगतः । मथुरायां निर्धमने यक्षश्च तत्र समुत्पन्नः ॥ २ ॥ यज्ञायतनस्यादूरेण तत्र साधूनां व्रजताम् । संज्ञाभूमिं तदाऽनुप्रविश्य यक्षप्रतिमायाम् ॥ ३ ॥ निलस्य जिह्वां निष्काश्य तां गवाक्षेण । दर्शयति एवं बहुशः पृष्टश्च कदाचित् साधुभिः ॥ ४ ॥ किमिदं ? सदा स वदति जिह्वादुष्टोऽहं तु स मङ्गुः । अनोपपश्चमामाकमध्येवं कुर्यात्कोऽपि ॥ ५ ॥
वि एवं होहित जीहादोसेण जीह दाएमि । दद्दृण तयं साहू सुहुतरमगारवा जाया ॥ ६ ॥ प्रतिक्रमामि तिसृभि विराधनाभिर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा - ज्ञानविराधनयेत्यादि, तत्र विराधनं - कस्यचिद्वस्तुनः खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना - ज्ञानप्रत्यनीकतादिलक्षणा तया, उक्तं च- 'णाणपडिणीय णिण्हव अवासायण तदंतराय च । कुणमाणस्सऽइयारो णाणविसंवादजोगं च ॥ १ ॥ तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा - आभिनिबोधिकज्ञानमशोभनं यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति, श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शन ज्ञानप्रवृत्तेरेकसमयेऽकेवलत्वादशोभनमिति, निहवो-व्यपलापः, अन्यसकाशेऽधीतमन्यं व्यपदिशति, अश्वासायणा- 'कोया क्या य तेच्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारिगाणं जोइसजोणीहि किं कर्ज १ ॥१॥ इत्यादि, अन्तरायम सङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना, दर्शनंसम्यग्दर्शनं तस्य विराधना दर्शनविराधना तया, असावप्येवमेव पञ्चभेदा, तत्र दर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया निह्नवः- दर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना - किमेभिः कलहशास्त्रैरिति १, अन्तरायं प्राग्वत्, दर्शनविसंवादयोगः शङ्कादिना, चारित्रं प्राग्निरूपितशब्दार्थ तस्य विराधना चारि
१ मा सोऽप्येवं भविष्यति जिह्वादोषेण जिह्वां दर्शयामि । दृष्ट्वा तकत् साधवः सुष्ठुतरमगौरवा जाताः ॥६॥ २ काया व्रतानि च तान्येव स एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतियनिभिः किं कार्यम् ? ॥ १ ॥
त्रविराधना तथा - प्रतादिखण्डनलक्षणया ॥ प्रतिक्रमामि चतुर्भिः कषायैर्योऽतिचारः कृतः, तद्यथा - क्रोधकषायेण मानकषायेण मायाकषायेण लोभकषायेण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति ॥ प्रतिक्रमामि चतसृभिः संज्ञाभिर्योऽतिचारः कृतः, तद्यथा - आहारसंज्ञयेत्यादि ४, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन क्षायोपशमिकी औदयिकी च, तत्राssur ज्ञानावरणक्षयोपशमजा मतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्राहारसंज्ञा - आहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः, सा पुनश्चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा- 'ओम कोयाए १ ब्रुहावेय णिज्जस्स कम्मस्सोदपणं २ मईए ३ तदट्ठोवजोगेणं' तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा - भयाभिनिवेशः -- भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा- 'हीणसत्तयाए १ भयमोहणिजोदएणं २ मइए ३ तयट्ठोवओगेणं' तया, मैथुनसंज्ञामैथुनाभिलाषः वेदमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा - 'चियैमंससोणियत्ताए १ वेदमोहणिजो २ मईए ३ तयट्ठोवओगेणं ४' तथा, तथा परिग्रहसंज्ञा - परिग्रहाभिलाषस्तीव्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिः स्थानैरुत्पद्यते, तद्यथा- 'अविवित्तयाए १ लोहोदएणं २ मईए ३ तदट्ठोवओगेणं ४' तया ॥ प्रतिक्रमामि चतसृभिर्विकथाभिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा - 'स्त्रीकथयेति विरुद्धा विनष्टा वा कथा विकथा, सा च
१ अवमकोष्ठतया क्षुधा वेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन. २ हीनसश्वतया भयमोहनीयोदयेन मत्या तदर्थोंपयोगेन. ३ चितमांसशोणिततया चेदमोहनीयोदयेन मत्या तदर्थोपयोगेन. ४ अविविकतया लोभोदयेन मया तदर्थोपयोगेन.
Jain Education International
For Private Personal Use Only
www.jainelibrary.org