________________
59
आवश्यक हारिभद्रया
पुरओ सेहो पिओ चंडरुदो, आवडिओ रुट्ठो सेहं दंडेण मत्थए हणइ, कहं ते पत्थरो ण दिट्ठोत्ति ?, सेहो सम्मं सहइ, आवस्त्रयवेलाए रुहिरावलित्तो दिट्टो, चंडरुदस्स तं पासिऊण मिच्छामि दुक्कडत्ति वेरग्गेण केवलणाणं उप्पण्णं, ह कालेण केवलणाणमुप्पण्णं ३ || 'पडिक्कमामि तिहिं गुत्तीहिं-मणगुत्तीए वयगुत्तीए कायगुत्तीए' प्रतिक्रमामि तिसृभिर्गुप्तिभिः करणभूताभिर्योऽतिचारः कृत इति, तद्यथा - मनोगुप्या वाग्गुप्त्या कायगुप्या, गुप्तीनां च करणता अतिचारं प्रति प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीत प्ररूपणादिना प्रकारेण, शब्दार्थस्त्वासां सामायिकवद् द्रष्टव्यः, यथासङ्ख्यमुदाहरणानि'गुत्ती तहियं जिणदासो सावओ य सेट्ठिसुओ । सो सबराइपडिमं पडिवण्णो जाणसालाए ॥ १ ॥ भज्जुब्भामिग पलक घेत्तुं खीलजुत्तमागया तत्थ । तस्सेव पायमुवरिं मंचगपायं ठवेऊणं ॥ २ ॥ अणायारमायरंती पाओ विद्धो य मंचकीलेणं । सोता महई वेदण अहियासेई तहिं सम्मं ॥ ३ ॥ ण य मणदुक्कडमुप्पण्णं तस्सज्झाणंमि निच्च लमणस्स । दद्दूवि विलीयं इय मणगुत्ती करेयबा ॥ ४ ॥ वइगुत्तीए साहू सण्णातगपल्लिगच्छए दहुं । चोरग्गह सेणावइविमोइओ
1
१ पुरतः शैक्षकः पृष्ठतश्चण्डरुद्रः, आपतितो रुष्टः शिष्यं दण्डेन मस्तके हन्ति, कथं खया प्रस्तरो न दृष्ट इति?, शैक्षः सम्यक सहते, आवश्यकवेलायां रुधिरावलिप्तो दृष्टः, चण्डरुद्रस्य तद्दृष्ट्वा मिथ्या मे दुष्कृतमिति वैराग्येण केवलज्ञानमुत्पन्नं, शैक्षस्यापि कालेन केवलज्ञानमुपनं । २ मनोगुप्तौ तत्र जिनदासः श्रावकश्च श्रेष्ठिसुतः । स सर्वरात्रिकी प्रतिमां प्रतिपन्नो यानशालायाम् ॥ १ ॥ भार्या उद्धामिका पल्यङ्कं गृहीत्वा कीलकयुक्तमायाता तत्र । तस्यैव पादस्योपरि मञ्चकपादं स्थापयित्वा ॥ २ ॥ अनाचारमाचरन्ती पादो विश्व मञ्चकीलकेन । स तावत् महतीं वेदनामध्यासयति तत्र सम्यक् ॥ ३ ॥ न च मनोदुष्कृतमुपनं तस्य ध्याने निश्चलमनसः । दृष्ट्वापि व्यलीकं एवं मनोगुप्तिः कर्त्तव्या ॥४॥ वाग्गुप्तौ साधून संज्ञातीय पल्लीं गच्छतो दृष्ट्वा । चौरग्रहः सेनापतिना विमोचितो भइ मा साह ॥ १ ॥ चलिया य जण्णजत्ता सण्णायग मिलिय अंतरा चेत्र । मायपियभायमाई सोवि णियत्तो समं तेहिं ॥ २ ॥ तेहि गहिय मुसिया दिट्ठो ते विंति सो इमो साहू । अम्हेहि गहियमुक्को तो बेंती अम्मया तस्स ॥ ३ ॥ तुज्झेहिं गहियमुको ! आमं आणेह वेइ तो छुरियं । जा छिंदामि थणंती किंति सेणावई भाइ ॥ ४ ॥ दुजम्मजात एसो दिहा तुम्हे हा विसि । किह पुत्तोत्ति ? अह मम किह णवि सिंद्धति ? धम्म कहा ||५|| आउट्टो उवसंतो मुक्का मज्झपियंसि मायति । सवं समप्पियं से वइगुत्ती एव कायद्या ॥ ६ ॥ काइयगुत्ताहरणं अद्धाणपवण्णगो जहा साहू | आवासियंमि सत्थे ण लहइ तहिं थंडिलं किंचि ॥ १ ॥ लद्धं चडणेण कहवी एगो पाओ जहिं पइट्ठाइ । तहियं ठिएगपओ सबं राई तहिं थद्धो ॥ २ ॥ ण ठविय किंचि अत्थंडिलंमि होयद्यमेव गुत्तेणं । सुमहन्मएवि अहवा साहु ण भिंदे गई एगो ॥ ३ ॥ सक्कपसंसा अस्सद्दहाण देवागमो विउवइ य । मंडुकलिया साहू जयणा सो संकमे सणियं ॥ ४ ॥| हत्थी विउबिओ जो
१ भणति मा चीकथः ॥ १ ॥ चलिताश्च यज्ञयात्राये सज्ञातीया मिलिता अन्तरैव । मातापितृभ्रात्रादयः सोऽपि निवृत्तः समं तैः ॥ २ ॥ स्तेनैर्गृहीता मुषिता दृष्टवते सोऽयं साधुः । अस्माभिगृहीत्वा मुक्तस्तदा प्रवीत्यम्बा तस्य ॥ ३ ॥ युष्माभिर्गृहीतमुक्तः ? ओम् आनयत ब्रूते ततः क्षुरिकाम् । यच्छि स्तनमिति किमिति सेनापतिर्भणति ॥ ४॥ दुर्जन्मजात एष दृष्टा यूयं तथापि नैव शिष्टम् । कथं पुत्र इति अथ मह्यं कथं नैव शिष्टमिति ? धर्मकथा ॥ ५ ॥ आवृत्त उपशान्तो मुक्ता मम प्रियाऽसि मातरिति । सवै समर्पितं तस्या वचोगुप्तिरेवं कर्त्तव्या ॥ ६ ॥ कायिकगुहयाहरणं अध्वप्रपन्नको यथा साधुः । आवासिते साथै न लभते तत्र स्थण्डिलं क्वचित् ॥ १॥ लब्धं चानेन कथमपि एकः पादो यत्र प्रतिष्ठति । तत्र स्थितैकपादः सर्वा रात्रिं तन्त्र स्तब्धः (स्थितः) ॥२॥ न स्थापितं स्थिण्डिले भवितव्यमेवं गुप्तेन । सुमहाभयेऽप्यथवा साधुर्न भिन्नत्ति गतिमेकः ॥ ३ ॥ शक्रप्रशंसा अश्रद्धानं देवागमो विकुर्वति च । मण्डू किकाः साधुर्यतनयास संक्रामति शनैः ॥ ४ ॥ हस्ती विकर्वितो यः
आगच्छइ मग्गओ गुलगुलिंतो । ण य गइभेयं कुणई गएण हत्थेण उच्छूढो ॥ ५ ॥ बेइ पडतो मिच्छामिदुक्कडं जिय विराहिया मेति । ण य अप्पाणे चिंता देवो तुट्ठो णमंसइ य ॥ ६ ॥
परिक्रमा तिहिं सलेहिं - मायासल्लेणं नियाणसल्लेणं मिच्छा दंसणसल्लेणं । पडिक्कमामि तिहिं गारवेहिं-हड्डीगारवेणं रसगारवेणं सायागारवेणं । पडिक्कमामि तिहिं विराहणाहिं णाणविराहणाए दंसणविराहणाए चरितविराहणाए । पडिक्कमा मिचउहिं कसाएहिं कोहकसाएणं माणकसाएणं मायाकसाएणं लोहकसाएणं । पक्किमम उहिं सण्णाहिं - आहार सण्णाए भयसण्णाए मेहुणसंणाए परिग्गहसण्णाए । पडिक्कमामि चउहिं विकहा हिंइत्थीकहाए भत्तकहाए देसक हाए रायकहाए । पडिकमामि चउहिं झाणेहिं - अट्टेणं झाणेणं रुद्देणं० धम्मेणं० सुकेणं०
प्रतिक्रामामि त्रिभिः शल्यैः करणभूतैर्योऽतिचारः कृतः, तद्यथा - मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं - द्रव्यभावभेदभिन्नं, द्रव्यशल्यं कण्टकादि, भावशल्यमिदमेव, माया - निकृतिः सैव शल्यं मायाशल्यम्, इयं भावना - यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं दिव्यमानुषद्धिसंदर्शनश्रवणाभ्यां तद्भिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात् तेन, मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्यवकर्मादानेनात्मशल्यनात्, तत्पुनरभिनिवेशमतिभेदान्यसंस्तवोपाधितो भवति, इह चोदाहरणानि - मायाशल्ये रुद्रो वक्ष्यमाणः पण्डुरार्घा
१ आगच्छति पृष्ठतो गुलगुलायमानः । न च गतिभेदं करोति गजेन हस्तेनोत्क्षिसः ॥ ५ ॥ ब्रूते पतन् मिथ्यामेदुष्कृतं जीवा विराद्धा मयेति । न चात्मनि चिन्ता देवस्तुष्टो नमस्यति च ॥ ६ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org