________________
222 आवश्यकहारिभद्रीया पविसति ता ववहारगहिंसादि ण देति, ण य तेसिं आयोगठाणेसु ठाति । इदं चातिचाररहितमनुपालनीयं, तथा चाह'थूलगे'त्यादि स्थूलकादत्तादानविरमणस्य श्रमणोपासकेनामी पश्चातीचारा ज्ञातव्याः, न समाचरितव्या, तद्यथा-स्तेनाहृतं, स्तेनाः-चौरास्तैराहत-आनीतं किञ्चित् कुङ्कुमादि देशान्तरात् स्तेनाहृतं तत् समर्पमिति लोभाद् गृह्णतोऽतिचारः, तस्करा:-चौरास्तेषां प्रयोगः-हरणक्रियायां प्रेरणमभ्यनुज्ञा तस्करप्रयोगः, तान् प्रयुङ्क्ते-हरत यूयमिति, विरुद्धनृपयोर्यद् राज्यं तस्यातिकमः-अतिलग्नं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, 'कूटतुलाकूटमान' तुला प्रतीता मानं-कुडवादि, कूटत्वं-न्यूनाधिकत्वं, न्यूनया ददतोऽधिकया गृह्णतोऽतिचारः, तेन-अधिकृतेन प्रतिरूपकंसदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहार:-प्रक्षेपस्तत्प्रतिरूपको व्यवहारः, यद्यत्र घटते व्रीह्यादि घृतादिषु “पलञ्जीवसादि तस्य प्रक्षेप इतियावत्, तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचरअतिचरति तृतीयाणुव्रतमिति ।दोसो पुण तेणाहडगहिते रायावि हणेज्जा, सामी वा पञ्चभिजाणेज्जा ततो दंडेज वा मारेज वा इत्यादयः, शेषा अपि वक्तव्याः। उक्तं सातिचारं तृतीयाणुव्रतं, इदानीं चतुर्थमुपदर्शयन्नाहपरदारगमणं समणो० पञ्चक्खाति सदारसंतोसं वा पडिवजह, से य परदारगमणे दुविहे पन्नत्ते, तंजहा
प्रविशति सदा व्यवहारकीर्दवादिन ददाति न च तेषामायोगस्थानेषु तिष्ठति । दोषाः पुनः स्तेनाहले गृहीते राजाऽपि हस्यात्, स्वामी वा प्रत्यमिजानीमान् ततो दण्डयेत् मारयेट्टा,
ओरालियपरदारगमणे वेउवियपरदारगमणे, सदारसंतोसस्म समणोवा० इमे पंच०, तंजहा-अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे ४॥ (स०) __ आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:-कलत्रं परदारास्तस्मिन् (तेषु)गमनं परदारगमनं, गमनमासेवनरूपतया द्रष्टव्यं,श्रमणोपासका प्रत्याख्यातीति पूर्ववत् , स्वकीया दाराः-स्वकलत्रमित्यर्थः, तेन (तैः) तस्मिन् (तेषु) वा संतोष स्वदारसन्तोष तं वा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दः प्रवर्त्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति, सेशब्दः पूर्ववत् , तच्च परदारगमनं द्विविधं प्रज्ञप्तं, तद्यथेति पूर्ववत् , औदारिकपरदारगमनंख्यादिपरदारगमनं वैक्रियपरदारगमनं-देवाङ्गनागमनं, तथा चउत्थे अणुबते सामण्णेण अणियत्तस्स दोसा-मातरमवि गच्छेजा, उदाहरण-गिरिणगरे तिणि वयंसियाओ, ताओ उज्जतं गताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विक्की तातो, ताण पुत्ता डहरगा घरेसु उज्झियता, तेवि मित्ता जाता,मातासिणेहेण वाणिजेणं गता पारसउलं, ताओ य गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि यऽप्पणीयाहि मातमिस्सियाहिं समं
-- चतुर्थेऽणुव्रते सामान्येनानिवृत्तस्य दोषा मातरमपि गच्छेत्, उदाहरणं-गिरिनगरे तिस्रो वयस्याः, ता उज्जयन्तं गताश्चौरैहीताः, नीत्वा पारसकूले विक्रीताः, तासां पुत्राः शुलका गृहेषु उमिताः, तेऽपि मित्राणि जाताः, मातृस्नेहेन वाणिज्येन गताः पारसकूलं, ताश्च गणिकाः सदेशीया इति भाटीं ददति, तेऽपि भवितव्यतया स्वकीयायाः २ (मातुः पार्थे ) गताः, एकः श्रावकः, ताभिश्चात्मीयाभिर्मातृमिश्राभिः समवच्छा, सेहो णेच्छति, महिला अणिच्छं णातुं तुण्णिका अच्छति, कातो तुझे आणीता?, ताए सिहं, तेण भणितं-अम्हे चेव तम्हे पत्ता. इयरेसिं सिहं मोइया पबइता, एते अणिवित्ताणं दोसा। बिदियं-धूताएवि समं वसेज्जा,जधा गुषिणीए भज्जाए दिमागमणं.सितं जधा ते धूता जाता,सोऽविता ववहरति जाव जोवणं पत्ता, अण्णा (अण्ण)णगरे दिण्णासोण याणति जधा दिण्णत्ति, सो पडियंतो तम्मि णगरे मा भंडं विणस्सिहितित्ति परिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, नविणयाणति, वत्ते वासारत्ते गतो सणगरं, धूतागमणं, दहणं विलियाणि, नियत्तु ताए मारितो अप्पा, इयरोऽवि पातितो ततियं-गोडीए समं चेडो अच्छति, तस्स सा माता हिंडति, सुण्हा से णियगएत्ति णो साहइ पति, सा तस्स माता देवकुलठितेहिं धुत्तेहिं गच्छंती दिठ्ठा, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिलाए कीस ते उवरिलं पोतं गहितं १, हा पाव ! किं ते कतं ,सो णठो पबइतो।चउत्थं-जमलाणि गणियाए उज्झिताणि,
मुपिताः, स इष्टो नेच्छति, महेला अनिच्छा ज्ञात्वा तूगीका तिष्ठति, कुतो यूयमानीताः,, तयोक्तं, तेन भणितं-वयमेव युष्माकं पुत्राः, इतरेषां शिष्ट, मोचिताः प्रयजिताः, एतेऽनिवृत्तानां दोषाः। द्वितीयं-दुहिवाऽपि समं वसेत् , यथा गर्भिण्यां भार्यायां दिग्गमनं, प्रेपिसं यथा ते दुहिता जाता, सोऽपि तावत् व्यवहरति यावौवनं प्राप्ता, अन्याऽम्यस्मिन् नगरे दत्ता स न जानाति यथा दत्तेति, स प्रत्यागच्छन् तस्मिनगरे मा भाण्डं विनेशदिति वर्षारानं स्थितः, तस्य तया दुहित्रा समं संयोगो जातः, तथापि न जानाति, वृत्ते वीराने गतः स्वनगरं, तुहिवागमनं, दृष्ट्वा विलजिती, निवृत्य तया मारित भारमा, इतरोऽपि प्रवजितः । तृतीयं-गोठ्या समं चेटस्तिष्ठति, तस्य सा माता हिण्डते, स्नुषा तस्या निजकेति न कथयति पत्य, सा तस्य माता देवकुलस्थि
छन्सी स्टा तैः परिभुक्ता, मातृपुत्रयोर्षने परावृत्ते, तया भण्यते-महेलायाः कथं स्वयोपरितनं वर्ष गृहीतं, हा पाप ! किं स्वया कृतं , सनष्टः मनजितः । चतुर्थ-यमलं गणिकयोजिमतं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org