________________
आवश्यकहारिभद्रीया नोक्तः ?, येन येषां न कर्तव्यं मात्रादीनां तेऽप्युक्ता इति, उच्यते, सर्वपार्षदं हीदं शास्त्रं, त्रिविधाश्च विनेया भवन्ति-केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र मा भूत्पपश्चितज्ञानां मतिः-उक्तलक्षणस्य श्रमणस्य कर्तव्य मात्रादीनां तु न विधिर्न प्रतिषेध इत्यतस्तेऽप्युक्ता इति, यद्येवं किमिति येषां न कर्तव्यं त एवादा उक्ता इति?, अत्रोच्यते, हिताप्रवृत्तरहितप्रवृत्तिगुरु संसारकारणमिति दर्शनार्थमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-श्रमणं वन्देत मेधावी संयतमित्युक्तं, तत्रेत्थम्भूतमेव वन्देत, न तु पार्श्वस्थादीन् , तथा 'चाह__ पंचण्हं किइकम्मं मालामरुएण होइ दिह्रतो । वेरुलियनाणदंसणणीयावासे य जे दोसा ॥ ११०७ ॥
व्याख्या-'पञ्चानां' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां 'कृतिकर्म' वन्दनकर्म, न कर्तव्यमिति वाक्यशेषः, अयं च वाक्यशेषः 'श्रमणं वन्देत मेधावी संयत' मित्यादि ग्रन्थादवगम्यते, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात्, तथा संयतानामपि ये पार्श्वस्थादिभिः सार्द्ध संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यं, आह-कुतोऽयमर्थोऽवगम्यते ?, उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात्, वक्ष्यते च-'असुइठाणे पडिया' इत्यादि, तथा 'पक्कणकुले' इत्यादि 'वेरुलियत्ति संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति, वक्ष्यति च-'सुचिरंपि अच्छमाणो वेरुलिओ' इत्यादि, तत्प्रत्यवस्थानं च 'अंबरस य निंबस्स ये' त्यादिना सप्रपञ्चं वक्ष्यते, 'णाण'त्ति दर्शनचारित्रासेवनसामर्थ्य विकला ज्ञानन
1 अशुचिस्थाने पतिता २ श्वपाककुले ३ सुचिरमपि तिष्ठन् वैडूर्य ४ आनस्य च निम्बस्य च यप्रथाना एवमाहुः-ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-'काम चरणं भावो तं पुण णाणसहिओ समाणेइ । ण य नाणं तु न भावो तेण र णाणी पणिवयामो ॥१॥' इत्यादि, 'दसण'त्ति ज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुः-- दर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-जह णाणेणं ण विणा चरणं णादंसणिस्स इय नाणं । न य दंसणं न भावो तेण र दिहिं पणिवयामो ॥१॥' इत्यादि, तथाऽन्ये सम्पूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति सङ्गमस्थविरोदाहरणेन, अपरे चैत्याद्यालम्बनं कुर्वन्ति, वक्ष्यते च-जाहेऽविय परितंता गामागरनगरपट्टणमडंता । तो केइ नीयवासी संगमथेरं ववइसति ॥ १॥' इत्यादि, तदत्र नित्यवासे च ये दोषाः चशब्दात् केवलज्ञानदर्शनपक्षे च चैत्यभक्त्याऽऽर्यिकालाभविकृतिपरिभोगपक्षे च ते वक्तव्या इति वाक्यशेषः, एष तावद्गाथासंक्षेपार्थः ॥ साम्प्रतं यदुक्तं 'पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाहपासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो।अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि ॥१॥ (प्र०) __व्याख्या-किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थः दर्शनादीनां पार्वे तिष्ठतीति पावस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः,-'सो पासत्थो दुविहो सधे देसे य
कामं चरणं भावस्तत् पुननिसहितः संपूरयति । न च ज्ञानं नैव भावस्तस्मात् ज्ञानिनः प्रणिपतामि ॥१॥ २ यथा ज्ञानेन न विना चरणं नादर्शनिन इति ज्ञानम् । न च दर्शनं न भावस्तस्मात् ! दृष्टिमतः प्रणिपतामि १॥३यदापि च परितान्ता प्रामाकरनगरपत्तनमटन्तः । ततः केचित नित्यवासिनः संगमस्थविरं व्यपदिशन्ति ॥१॥( )४ स पार्श्वस्थो द्विविधा-सर्वस्मिन् देशे च होई णायवो । सबंमि णाणदसणचरणाणं जो उ पासंमि ॥१॥ देसंमि य पासत्थो सिज्जायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ॥२॥ कुलणिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ॥ ३ ॥' अवसन्नः-सामाचार्यासेवने अवसन्नवदवसन्नः, 'ओसन्नोऽवि य दुविहो सके देसे य तत्थ सबंमि । उउबद्धपीढफलगो ठवियगभोई यणायबो ॥१॥' देशावसन्नस्तु-आवस्सगसज्झाए पडिलेहणझाणभिक्खऽभत्तढे। आगमणे णिग्गमणे ठाणे य णिसीयणतुयट्टे॥१॥ आवस्सयाइ ण करे करेइ अहवाविहीणमधियाई । गुरुवयणबलाइ तथा भणिओ एसोय ओसनो ॥२॥ गोणो जहा पलंतो भंजा समिलं तु सोऽषि एमेव । गुरुययर्ण अकरतो बलाइकुईप उस्सूण्णो॥३॥'भयति कुशीला' कुत्सितं शीलमस्येति कुशीला,-तिषिहो होइ कुसीलो गाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पत्तो बीयरागेहिं ॥१॥णाणे णाणायारं जोउ पिराहेर कालमाईये । ईसणे
भवति ज्ञातव्यः । सर्वस्मिन् ज्ञानदर्शनचरणानां यस्तु पार्वे ॥१॥ देशे च पार्श्वस्थः शय्यातराभ्याहृते राजपिण्डं वा । नित्यं चामपिण्डं भुनक्ति निष्कारणेन च ॥ २॥ कुलनिश्रया विहरति स्थापनाकुलानि चाकारणे विशति । संखडीप्रलोकनया गच्छति तथा संस्तवं करोति ॥३॥ २ अवसन्नोऽपि च द्विविधः सर्वस्मिन् देशे च तत्र सर्वस्मिन् । ऋतुबद्धपीठफलकः स्थापितभोजी च ज्ञातव्यः ॥१॥ आवश्यकस्वाध्याययोः प्रतिलेखनायां ध्याने भिक्षायामभकार्थे। आगमने निर्गमने स्थाने च निपीदने त्वग्वर्त्तने ॥ १॥ आवश्यकादि न करोति अथवाऽपि करोति हीनाधिकानि (वा)। गुरुवचनबलात्तथा भगित पुष चादसमः ॥२॥ गौर्यथा वल्गन् भनक्ति समिला तु सोऽप्येवमेव । गुरुवचनमकुर्वन् बलात् करोति वावसन्नः ॥३॥ विविधो भवति कुशीलो ज्ञाने तथा दर्शने चारित्रे च । एषोऽवन्दनीयः प्रज्ञप्तो वीतरागैः॥१॥ज्ञाने ज्ञानाचारं यस्तु विराधयति कालादिकम् । दर्शने णे चेव प्र. *उस्सोढं For Private & Personal Use Only
www.jainelibrary.org
Jain Education Intemational