________________
आवश्यकहारिभद्रीया . दासोत्ति, राया भणइ-सर्व जइ ण करावेसि तो ते णत्थि णिप्फेडओ, तेण रणो आकूयं णाऊणं घरगएणं भणियाजहा पज्जणं करेहित्ति, सा रुहा, कोलिया! अप्पयं ण याणसि?, तेण उठेऊण रज्जुएण आहया, कुवंती रन्नो मूलं गया, पायवडिया भणइ-जहा तेणाहं कोलिएण आहया, राया भणइ-तेणं चेवसि मए भणिया-सामिणी होहित्ति, तो दासी तणं मग्गसि, अहं एत्ताहे न सामि, सा भणइ-सामिणी होमि, राया भणइ-वीरओ जइ स मण्णिहिति, मोइया य पवइया। अरिहणेमिसामी समोसरिओ, राया णिग्गओ, सब साह वारसावत्तण वंदइ, रायाणो परिस्संता ठिया, वीरओ वासुदेवाणुवत्तीए बंदइ, कण्हो आबद्धसेओ जाओ, भट्टारओ पुच्छिओ-तिहिं सहेहिं सएहिं संगामाणं न एवं परिस्सतोमि भगवं1, भगवया भणियं-कण्हा ! खाइगं ते सम्मत्तमुप्पाडियं तित्थगरनामगोतं च । जया किर पाए विद्धो तदा जिंदणगरहणाए सत्तमाए पुढवीए पद्धेल्लयं आउयं उबेढंतेण तच्चपुढविमाणिय, जइ आउयं धरतो पढमपुढविमाणेतो,
दास इति, राजा भणति-सर्व यदि न कारयसि तदा तव नास्ति निस्केटः, तेन राज्ञ भाकूतं ज्ञात्वा गृहगतेन भणिता-यथा पायन कुर्विति, सारुष्टा, कोलिक! आस्मानं न जानीये?, तेनोस्थाय रज्वाऽऽहता, कूजन्ती राज्ञो मूलं गता, पादपतिता भणति-यथा तेनाहं कोलिकेनाहता, राजा भणति-तेनैवासि मया भणिता-स्वामिनी भवेति, तदा त्वं दासत्वं मार्गयसि, अहमधुना न वसामि (त्वो शामि), सा भणति-स्वामिनी भवामि, राजा भणति-धीरको यदि स मंस्यति, मोचिता प्रव्रजिता च । अरिष्टनेमिस्वामी समवमृतः, राजा निर्गतः, सर्वान् साधून् द्वादशावर्तेन वन्दते, राजानः परिश्रान्ताः स्थिताः, वीरको वासुदे वानुवृत्त्या वन्दते कृष्ण आबद्धवेदो जातः, भट्ठारकः पृष्टः-त्रिभिः षत्वधिकैः शतैः संग्रामः नैवं परिश्रान्तोऽस्मि भगवन् !, भगवता भणित-कृष्ण! क्षायिक त्वया सम्यक्त्वमुत्पादित तीर्थकानामगोत्रं च । यदा किल पादे विद्धस्तदा निन्दनगटभ्यां सप्तम्यां पृथ्व्या बद्दमायुरुद्वेष्टयता तृतीयपृथ्वीमानीतं, यद्यायुरधारयिषः प्रथमपृथ्वीमानेष्यः, *सासामि अण्णे भणंति-इहेव वंदंतेणंति । भावकिइकम्मं वासुदेवस्स, दवकिइकम्मं वीरयस्स ३॥ इदानीं सेवकः, तत्र कथानकम्एगस्स रणो दो सेवया, तेसिं अल्लीणा गामा, तेसिं सीमानिमित्तेण भंडणं जायं, रायकुलं पहाविया, साहू दिठो, एगो भणइ-भावेण 'साधुं दृष्ट्वा ध्रुवा सिद्धिः' पयाहिणीका वंदित्ता गओ, वितिओ तस्स किर उग्घडयं करेइ, सोऽवि वंदइ, तहेव भणइ, ववहारो आवद्धो, जिओ, तस्स दवपूया, इयरस्स भावपूया ४ ॥ इदानीं पालकः, तत्र कथानकम्-बारवईए वासुदेवो राया, पालयसंबादओ से पुत्ता, मी समोसढो, वासुदेवो भणइ-जो कल्लं सामि पढम वंदइ तस्स अहं जं मगइ तं देमि, संवेण सयणिजाओ उहेत्ता वंदिओ, पालएण रजलोभेण सिग्घेण आसरयणेण गंतूण वेदिओ, सो किर अभवसिद्धिओ वंदइ हियएण अक्कोसइ, वासुदेवो निग्गओ पुच्छइ-केण तुज्झे अज्ज पढमं वंदिया ?, सामी भणइ-दघओ पालएणं भावओ संवेणं, संबरस तं दिण्णं ५॥एवं तावद्वन्दनं पर्यायशब्दद्वारेण निरूपितम् , अधुना यदुक्कं 'कर्तव्यं करय वेति स निरूप्यते, तत्र येषां न कर्तव्यं तानभिधित्सुराह
अन्ये भणन्ति-इहैव वन्दमानेनेति । भावकृतिकर्म वासुदेवस्य, द्रव्यकृतिकर्म वीरकस्य ॥ एकस्य राज्ञो द्वौ सेवको, तयोराससौ ग्रामी, तयोः सीमानिमित्तं भण्डनं जातं, राजकुलं प्रधावितौ, साधुर्रष्टः, एको भणति-भावेन प्रदक्षिणीकृत्य वन्दित्वा गतः, द्वितीयस्तस्य किलानुवर्त्तनं करोति, सोऽपि वन्दते, तथैव भणति, व्यवहार आबद्धः, जितः, तस्य द्रव्यपूजा इतरस्य भावपूजा । द्वारिकायां वासुदेवो राजा, पालकशाम्बादयस्तस्य पुत्राः, नेमिः समवसृतः, वासुदेवो भणति-यः कल्ये स्वामिनं प्रथमं वन्दते तस्सायहं यन्मार्गयति तद्ददामि, शाम्बेन शयनीयादुत्थाय वन्दितः, पालकेन राज्यलोभेन शीघ्रणाश्वरत्नेन गत्वा वन्दितः, स किलाभव्यसिद्धिको वन्दते हृदयेनाक्रोशति, वासुदेवो निर्गतः पृच्छति-केन यूयमद्य प्रथमं वन्दिताः ?, स्वामी भणति-द्रव्यतः पालकेन भावतः शाम्बेन, शाम्बाय तद्दत्तं ।।
असंजयं न वंदिजा, मायरं पियरं गुरुं । सेणावई पसत्थारं, रायाणं देवयाणि य ॥११०५॥ व्याख्या-न संयता असंयताः, अविरता इत्यर्थः, तान्न वन्देत, कं ?-'मातंरं' जननी तथा 'पितर' जनकम् , असंयतमिति वर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दो लिङ्गत्रयेऽपि यथायोगमभिसंबध्यते, तथा 'गुरुं पितामहादिलक्षणम् , असंयतत्वं सर्वत्र योजनीयं, तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः-गणराजेत्यर्थः, तं सेनापति, 'प्रशस्तार' प्रकर्षण शास्ता प्रशास्ता तं-धर्मपाठकादिलक्षणं, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानं, दैवतानि च न वन्देत, देवदेवीसङ्ग्रहार्थ दैवतग्रहणं, चशब्दालेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः ॥ ११०५॥ इदानीं यस्य वन्दनं कर्तव्यं स उच्यते
समणं वंदिज मेहावी, संजयं सुसमाहियं । पंचसमिय तिगुत्तं, अस्संजमदुगुंछगं ॥ ११०६ ॥ व्याख्या-श्रमणः-प्राग्निरूपितशब्दार्थः तं श्रमणं 'वन्देत' नमस्कुर्यात्, कः ?-'मेधावी' न्यायावस्थितः, स खलु श्रमणः नामस्थापनादिभेदभिन्नोऽपि भवति, अत आह-संयते' सम्-एकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायतो लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपि संभाव्यते, अत आह-'सुसमाहितं' दर्शनादिषु सुष्टु-सम्यगाहितः सुसमाहितस्तं, सुसमाहितत्वमेव दर्यते-पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पश्च समितस्तं, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तं त्रिगुप्तं, प्राणातिपातादिलक्षणोऽसंयमः असंयम गर्हति-जुगुप्सतीत्यसंयमजुगुप्सक स्तम्, अनेन दृढधर्मता तस्यावेदिता भवतीति गाथार्थः ॥ ११०६ ॥ आह-किमिति यस्य कर्तव्यं वन्दनं स एवादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org