________________
16
आवश्यकहारिभद्रीया तस्स य पुफियफलियम्स मग्झे समीज्झुकूखरस्स पेढं बद्धं, लोगो तत्थ पूर्य करेइ, तिलगबउलाईणं न किंचिकि, सो चिंतेइ-(ण)एयस्स पेढस्स गुणेण एई से पूजा किज्जइ, चिई निमित्तं, सो भणइ-एए किं ण अच्छेह ?, ते भणति-पुचिल्लएहि कएलयं एयं, तं च जणो वंदइ, तस्सवि चिंता जाया, पेच्छह, जारिस समिझुक्खरं तारिसो मि अहं, अन्नेवि तत्थ बहुसुया रायपुत्ता इन्भपुत्ता पपइया अस्थि, ते ण ठविया, अहं ठविओ, ममं पूएइ, कओ मज्झ समणत्तणं !, रयहरणणिमित्तं चितीगुणेण वंदति, पडिनियत्तो । इयरेवि भिक्खाओ आगया मग्गंति, न लहंति सुति वा पवित्तिं वा, सो आगओ आलोएइजहाऽहं सण्णाभूमि गओ, मूला य उद्धाइओ, तत्थ पडिओ अच्छिओ, इयाणि उवसंते आगओमि, ते तुहा, पच्छा कडाईणं आलोएति, पायच्छित्तं च पडिवजइ । तस्स पुविं दधचिई पच्छा भावचिई जाया२ ॥इदानीं कृष्णस्तत्रकथानक-वारवईए वासुदेवो वीरिओ कोलिओ, सो वासुदेवभत्तो, सो य किर वासुदेवो वासारत्ते बहवे जीवा वहिजंतित्ति णो णीति, सो
तस्य च पुष्पितफलितस्य मध्ये शमीशाखायाः पीठं बद्धं, लोक स्तन पूजा करोति, तिलकबकुलादीनां न किञ्चिदपि, स चिन्तयति-(न)एतस्य पीठस्य गुणेनेयती भस्य पूजा क्रियते, चितिनिमिसं, स भणति-एतान् किं नार्थयत?, ते भणन्ति-पुरातनैः कृतमेतत् ,तंच जनो वन्दते, तस्यापि चिन्ता जाता, पश्यत, यारशी शमीशाखा साहशोऽस्मि अहं, अन्येऽपि तत्र बहुश्रुता राजपुत्रा इभ्यपुत्राःप्रनजिताः सन्ति, ते न स्थापिताः, अहं स्थापितः, मां पूजयति, कुतो मम श्रामण्यं १, रजोहरणमात्रचितिगुणेन पबन्ते, प्रतिनिवृत्तः। इतरेऽपि भिक्षात आगता मार्गयन्ति, न लभन्ते श्रुतिं वा प्रवृति वा, स आगत आलोचयतियथाऽहं संज्ञाभूमि गतः, मूलाचावधावितः, तम पतितः स्थितः, इदानीमुपशान्ते आगतोऽसि, ते तुष्टाः, पश्चात् कृतादिभ्य आलोचयति प्रायश्चित्तं च प्रतिपधते । तस्य पूर्व वन्यचितिः पश्चादावचितिर्जाता ॥ द्वारिकायां वासुदेवो वीरकः कोलिकः, स वासुदेवभक्तः, सच किल वासुदेवो वर्षाराने बहवो जीवा वध्यम्स इति न निर्गच्छति, स वीरओ यारं अलभंतो पुप्फछज्जियाए अञ्चणं काऊण वच्चइ दिणे दिणे, न य जेमेइ, परूढमंसू जाओ, वत्त वरिसारत्ते नीति राया, सवि रायाणो उवठिया, वीरओ पाएसु पडिओ, राया पुच्छइ-वीरओ दुधलोत्ति, वारवालेहिं कहियं जहावत्तं, रण्णो अणुकंपा जाया, अवारियपवेसो को वीरगस्स । वासुदेवो य किर सवाउ धूयाउ जाहे विवाहकाले पायवंदियाओ एंति ताहे पुच्छइ-किं पुत्ती! दासी होहिसि उदाहु सामिणित्ति, ताओ भणंति-सामिणीओ होहामुत्ति, राया भणइ-तो खायं पबयह भट्टारगस्स पायमूले, पच्छा महया णिक्खमणसक्कारेण सक्कारियाओ पवयंति, एवं वच्चइ कालो। अण्णया एगाए देवीए धूया, सा चिंतेइ-सवाओ पवा विजंती, तीए धूया सिक्खाविया-भणाहि दासी होमित्ति, ताहे सघालंकियविभूसिया उवणीया पुच्छिया भणइ-दासी होमित्ति, वासुदेवो चिंतेइ-मम धूयाओ संसारं आहिंडंति तह य अण्णेहिं अवमाणिज्जति तो न लहयं, एत्थं को उवाओ?, जेण अण्णाधि एवं न करेहिदि लद्धो उवाओ, वीरगं
वीरको बेलामलभमानः पुष्पछजिकया (द्वारशाखायाः) अर्चनं कृत्वा व्रजति दिने दिने, न च जेमति, प्ररूढश्मश्रुर्जातः, वृत्ते वर्णने निर्गरति राजा, सर्वेऽपि राजान उपस्थिताः, वीरकः पादयोः पतितः, राजा पृच्छति-वीरक! दुर्बल इति, द्वारपालैः कथितं यथावृत्तं, राज्ञोऽनुकम्पा जाता, अवारितप्रवेशः कृतो धीरकस्य । वासुदेवश्च किल सर्वा दुहि तृर्यदा विवाहकाले पादबन्दका आयान्ति तदा पृच्छति-किं पुत्रि! दासी भविष्यसि उताहो स्वामिनीति, ता भणन्ति-स्वामिन्यो भविष्याम इति, राजा भणति-तदा ख्यातं (प्रसिद्धं) प्रमजत भहारकस्य पादमूले, पश्चान्महता निष्क्रमणसत्कारेण सस्कृताः प्रवजन्ति, एवं प्रजति कालः । अन्यदेकया देश्या दुहिता, सा चिन्तयति-सर्वाः प्रवाज्यन्ते, तया दुहिता शिक्षिता-भणेर्दासी भवामीति, तदा सर्वा. लधारविभूषितोपनीता पृष्टा भणति-दासी भवामीति, वासुदेवचिन्तयति-मम दुहितरः संसारं आहिण्डन्ते तथा चान्यः अवमन्यन्ते तदा न लष्ट, अत्र क उपायो, येनान्या अपि एवं न कुर्युरिति चिन्तयति, कब्ध उपायः, वीरकं पुच्छइ-अस्थि ते किंचि कयपुवयं ? भणइ-णस्थि, राया भणइ-चिंतेहि, तओ सुचिरं चिंतेत्ता भणइ-अस्थि, बयरीए उरिं सरडो सो पाहाणेण आहणेत्ता पाडिओ मओ य, सगडवट्टाए पाणियं वहंतं वामपाएण धारियं उबेलाए गयं, पज्जणपडियाए मच्छियाओ पविठाओ हत्थेण ओहाडिया व सुमुगुमंतीउ होउत्ति । वीए दिवसे अत्थाणीए सोलसह रायसह स्माणं मग्झे भणइ-सुणह भो! एयस्स वीरगस्स कुलुप्पत्ती सुया कम्माणि य, काणि कम्माणि ?, वासुदेवो भणइ-'जेण रत्तसिरो नागो, बसंतो बयरीवणे । पाडिओ पुढविसत्थेण वेमई नाम खत्तिओ ॥१॥ जेण चक्कुक्खया गंगा, वहंती कलुमोरयं धारिया वामपाएणं वेमई नाम खत्तिो ॥२॥ जेण घोसवई सेणा, वसंती कलसीपुरे। धारिया वामहत्थेण, घेमई नाम खत्तिओ ॥३॥ एयस्स धूयं देमित्ति, सो भणिओ-धूयं ते देमित्ति, नेच्छइ, भिउडीकया, दिण्णा नीया य घरं, सयणिजे अच्छइ, इमो से सर्व करेइ, अण्णया राया पुच्छइ-किह ते वयणं करेइ ?, वीरओ भणइ-अहं सामिणीए
पृच्छनि-अस्ति तव किञ्चित्कृतपूर्व ?, भणति-नास्ति, राजा भारति-चिन्तय, ततः सुचिरं चिन्तयित्वा भणति-अस्ति, बदर्या उपरि सरटः स पाषाणे नादत्य पातितो मृतश्च, शकटवा पानीयं वहन् वामपादेन कृतं उद्वेलया गतं, पायनघटिकायां मक्षिकाः प्रविष्टा हस्तेनोहायिता गुमगुमायमाना भवन्त्विति । द्वितीये दिवसे भाग्यायो पोडशाना राजसहस्राणां मध्ये भणति-शृणुत भो एतस्य वीरकस्य कुलोत्पत्तिः श्रुता कर्माणि च, कानि कर्माणि', वासुदेवो भणति-येन रकशिरा नागो वसन् बदरी बने। पातितः पृथ्वीशरण वे मतिर्नाम (स उस्कृष्टः) क्षत्रियः ॥1॥येन चक्रोरक्षता गङ्गा वहन्ती कलुपोदकम् । वामपादेन एना वे मनिर्गम क्षग्रियः ॥२॥येन घोषवती सेना वसन्ती कलशीपुरे । एता वामहस्तेन वै मतिर्गम क्षत्रियः ॥३॥ एतमी दुहितरं ददामि
ति, स भणित:-दुहितरं ते ददामीति, नेच्छति, भृकुटी कृता, दत्ता नीता च गृहं, शयनीये तिष्ठति, अयं तस्याः सर्व करोति, अन्यदा राजा पृपछति-कथं ते पवनं करोति, वीरको भणनि-अहं स्वामिन्या ओ गुमगमंतीओ Jain Education International For Private & Personal Use Only
www.jainelibrary.org