________________
15 आवश्यकहारिभद्रीया इदं वन्दनं कर्तव्यं कस्य वा केन वाऽपि 'कदा वा' कस्मिन् वा काले 'कतिकृत्वो वा' कियत्यो वा वाराः।
अवनतिः-अवनतं, कत्यवनतं तद्वन्दनं कर्तव्यं ?, कतिशिरः कति शिरांसि तत्र भवन्तीत्यर्थः, कतिभिरावश्यकैःआवर्तादिभिः परिशुद्धं, कतिदोषविप्रमुक्तं, टोलगत्यादयो दोषाः, 'कृतिकर्म' वन्दनकर्म ‘कीस कीरईत्ति किमिति वा क्रियत इति गाथाद्वयसंक्षेपार्थः॥ अवयवार्थ उच्यते, तत्र वन्दनकर्म द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टेश्च, भावतः सम्यग्दृष्टरुपयुक्तस्य, चितिकर्मापि द्विधैव-द्रव्यतो भावतश्च, द्रव्यतस्तापसादिलिङ्गग्रहणकर्मानुपयुक्तसम्यग्दृष्टे रजोहरणादिकर्म च, भावतः सम्यग्दृष्ट्युपयुक्ता रजोहरणाद्युपधिक्रियेति, कृतिकर्मापि द्विधा-द्रव्यतः कृतिकर्म निह्नवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, पूजाकापि द्विधाद्रव्यतो निह्नवादीनां मनोवाक्कायक्रिया अनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, विनयकर्मापि द्विधा-द्रव्यतो निहूवादीनामनुपयुक्तसम्यग्दृष्टीनां च, भावत उपयुक्तसम्यग्दृष्टीनां विनय क्रियेति ॥ साम्प्रतं वन्दनादिषु द्रव्यभावभेदप्रचिकटयिषया दृष्टान्तान प्रतिपादयन्नाह
सीयले खुड्डए कण्हे, सेवए पालए तहा । पंचेते दिटुंता किइकम्मे होंति णायना ॥११०४ ॥ व्याख्या-सीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा पञ्चैते दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्या इति । कः पुनः शीतलः?, तत्र कथानकम्-एगस्स रण्णो पुत्तो सीयलो णाम, सो य णिविण्णकामभोगो पवतिओ, तस्स य भगिणी
एकस्य राज्ञः पुत्रः शीतलो नाम, स च निर्विणकामभोगः प्रव्रजितः, तस्य च भगिनी अण्णस्स रणो दिण्णा, तीसे चत्तारि पुत्ता, सा तेसिं कहतरेसु कहं कहेइ, जहा तुज्झ मातुलओ पुवपवइओ, एवं कालो वञ्च तेऽवि अन्नया तहारूवाणं थेराणं अंतिए पवइया चत्तारि, वहस्सुया जाया, आयरियं पुच्छि माउलगं वंदगा जति। एमियरे सओ. तत्थ गया, वियालो जाउत्तिका वाहिरियाए ठिया, सावगो य णयरं पवेसिउकामो सो भणिओसीयलायरियाणं कहेहि-जे तुझं भाइणिज्जा ते आगया बियालोत्ति न पविट्ठा, तेणं कहियं, तुट्ठो, इमेसिपि रत्तिं सुहेण अज्झवसाणेण चउण्हवि केवलणाणं समुप्पण्णं । पभाए आयरिया दिसाउ पलोएइ, एत्ताहे मुहुत्तेणं एहिंति, पोरिसिसुत्तं मणे करति अच्छति, उग्घाडाए अस्थपोरिसित्ति, अइचिराविए य ते देवकुलियं गया, ते वीयरागा न आढायंति, डंडओऽणेण ठविओ, पडिक्कतो, आलोइए भणइ-कओ वंदामि? भणंति-जओ भे पडिहायइ, सो चिंतेइ-अहो दुट्ठसेहा निल्लजत्ति, तहवि रोसेण वंदइ, चउसुवि वंदिएसु, केवली किर पुखपउत्तं उवयारं न भंजइ जाव न पडिभिजइ, एस जीयकप्पो,
, बहुश्रुता जाताः, आचार्य पृष्ठा
मामातूलः पूर्व प्रवजितः, एवं कालो
जात इतिकृत्वा बाहिरिकायां स्थिताः,
1 अन्य राज्ञे दत्ता, तस्याश्चत्वारः पुत्राः, सा तेभ्यः कथान्तरेषु (कथावसरेपु) कथां कथयति-यथा युष्माकं मातुलः पूर्व प्रवजितः, एवं कालो बजति । तेऽपि अन्यदा तथारूपाणां स्थविराणामन्तिके प्रबजिताश्चत्वारः, बहुश्रुता जाताः, आचार्य पृष्ट्वा मातुलं वन्दितुं यान्ति । एकस्मिन्नगरे श्रुतः, तत्र गताः, विकालो जात इतिकृत्वा बाहिरिकायां स्थिताः, श्रावकश्च नगर प्रवेष्टुकामः स भणितः-शीतलाचार्येभ्यः कथये:-ये युप्माकं भागिनेयास्ते मागता विकाल इति न प्रविष्टाः, तेन कथितं, तुष्टः, एपामपि रात्री शुभेनाध्यवसायेन चतुर्णामपि केवलज्ञानं समुत्पन्नं । प्रभाते आचार्या दिशः प्रलोकयति, अधुना मुहूर्तेनैप्यन्ति, सूत्रपारुपी कुर्वन्तः (इति) मन्ये तिष्ठन्ति, उद्घाटायामर्थपौरुषीमिति, अतिचिरायिते च ते देवकुलिकां गताः, ते वीतरागा नाद्रियम्ते, दण्डकोऽनेन स्थापितः, प्रतिक्रान्तः, आलोचिते भणति-कुतो वन्दे?, भणन्ति-यतो भवर्ता प्रतिभासते, स चिन्तयति-अहो दुष्टशैक्षा निर्लज्जा इति, तथापि रोपेण वन्दते, चतुर्व पि वन्दितेपु, केवली किल पूर्वप्रयुक्तं उपचार न भनक्ति यावन्न प्रतिभिद्यते (ज्ञायते ), एप जीतकल्पः, तेसु नत्थि पुवपवत्तो उवयारोत्ति, भणंति-दववंदणएणं वंदिया भाववंदणएणं वंदाहि, तं च किर वंदंतं कसायकंडएहिं छहाणपडियं पेच्छंति, सो भणइ-एयपि नजइ?, भणंति-बाढं,किं अइसओ अस्थि ?, आम, किंछाउमथिओ केवलिओ?, केवलि भणंति केवलीओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ, तेहिं चेव कंडगठाणेहिं नियत्तोत्ति जाव अपुवकरणं अणुपविठ्ठो, केवलणाणं समुप्पण्णं, चउत्थं वंदंतस्स समत्ती । सा वेव काइया चिठा एगंमि बंधाए एगंमि मोक्खाय । पुर्व दववंदणं आसि पच्छा भाववंदणंजायं १॥ इदानी क्षुल्लकः, तत्रापि कथानकम्-एगो खुड्डगो आयरिएण कालं करमाणेण लक्खणजुत्तो आयरिओ ठविओ, ते सधे पवइया तस्स खुड्डगस्स आणाणिद्देसे वर्दृति, तेसिं च कडादीणं थेराण मूले पढइ । अण्णया मोहणिज्जेण वाहिजतो भिक्खाए गएसु सासु बितिजएण सण्णापाणयं आणावेत्ता मत्तयं गहाय उवहयपरिणामो वच्चइ एगदिसाए, परिस्संतो एक्कहिं वणसंडे वीसमइ,
तेषु नास्ति पूर्वप्रवृत्त उपचार इति, भणन्ति-द्रव्यवन्दनकेन वन्दिता भाववन्दनकेन वन्दस्व, तं च किल वन्दमानं कषायकण्डकैः पटूस्थानपतितं पश्यन्ति, स भणति-एतदपि ज्ञायते ?, भणन्ति-बाद, किमतिशयोऽस्ति ?, ओम् , किं छानस्थिकः कैवलिकः ?, केवलिनो भणन्ति-कैवलिकः, स किल तथैबोषितरोमकूपः अहो मया मन्दभाग्येन केवलिन आशातिता इति संवेगमागतः, तैरेव कण्डकस्थाननिर्वृत्त इति यावदपूर्वकरणमनुप्रविष्टः, केवलज्ञानं समुत्पर्य, चतुर्थ वन्दमानस्य समाप्तिः । सैव कायिकी चेष्टा एकस्मिन् बन्धायकस्मिन् मोक्षाय । पूर्व द्रव्यवन्दनमासीत् पश्चादाववन्दनं जातं ॥ एकः धुलक भाचार्येण कालं कुर्वता लक्षणयुक्त भाचार्यः स्थापितः, ते सर्वे प्रबजितास्तस्स क्षुल्लकस्याज्ञानिर्देशे वर्तन्ते, तेषां च कृतादीनां स्थविराणां मूले ति । अन्यदा मोहनीयेन बाध्यमानो भिक्षाय गतेपु साधुपु द्वितीयेन संज्ञापानीयमानाय्य मानकं गृहीत्वोपहतपरिणामो व्रजति एकदिशा,परिश्रान्त एकस्मिन् वनखण्डे विश्वाम्यति, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org