________________
82
मावश्यकहारिभद्रीया आरंभइ अजीवारंभिया-अजीवे आरंभइ १, पारिग्गहिया किरिया दुविहा-जीवपारिग्गहिया अजीवपारिग्गहिया य, जीवपारिग्गहिया-जीवे परिगिण्हइ, अजीवपारिग्गहिया-अजीवे परिगिण्हइ २, मायावत्तिया किरिया दुविहा-आयभाववंचणा य परभाववंचणा य, आयभाववंचणा अप्पणोच्चयं भावं गृहइ निमडीमती उजुयभावं दंसेइ, संजमाइसिढिलो वा करणफडाडोवं दरिसेइ, परभाववंचणया त मायरति जेण परो वंचिजह कूडलेहकरणाईहिं , मिच्छादसणवत्तिया किरिया दुयिहा-अणभिग्गहियमिच्छादसणवत्तिया य अभिग्गहियमिच्छादसणवत्तिया प, अणभिग्गहियमिच्छादसणयत्तिया असंणीण संणीणवि जेहिं न किंचि कुतिस्थियमयं पडिवणं, अभिग्गहियमिच्छादसणवत्तिया किरिया दुविहा-हीणाइ. रित्तदंसणे य तबइरित्तदसणे य, हीणा जहा-अंगुहपथमेतो अप्पा जवमेसो सामागतंदुलमेतो यालग्गमेत्तो परमाणुमेत्तो हृदये जाज्वल्यमानस्तिष्ठति धूललाटमध्ये ना, इत्येवमादि, अहिगा जहा-पंचधणुसइगो अप्पा सधगओ अकत्ता अचेयणो
प्रत्ययिकी असंज्ञिना संजनात्यायिकी क्रिया द्विविधा-नालो वा करणस्फटाटोपं दर्शयात,धनता च परभाववचन
आरम्भयति, अजीवारम्भिकी अजीवानारम्भयति, पारिमहिकी क्रिया द्विविधा-जीवपारिप्रहिकी अजीवपारिमहिकी च, जीवपारिप्रहिकी जीवान परिगृह्णाति अजीवपारिग्रहिकी भजीवान् परिगृहाति, मायाप्रत्ययिकी क्रिया द्विविधा-भास्मभाववञ्चनता च परभाववचनता च, भात्मभाववश्बनता आरमीयं भावं निगूहति निकृतिमान् ऋजुभावं दर्शयति, संयमादिशिथिलो वा करणस्फटाटोपं दर्शयति, परभाववजनता तत्तदाचरति येन परो वक्ष्यते कूटलेख. करणादिभिः, मिथ्यादर्शनप्रत्ययिकी क्रिया द्विविधा- अनभिगृहीतमिध्यादर्शनप्रत्यायिकी च अभिगृहीतमिथ्यादर्शनप्रत्ययिकी च, भनभिगृहीतमिथ्यादशनप्रत्ययिकी भसंज्ञिनां संज्ञिनामपि वैन किञ्चित् कुतीर्थिकमतं प्रतिपर्व, भभिंगृहीतमिध्यादर्शनप्रस्थापिकी क्रिया द्विविधा-हीनातिरिक्तदर्शने घ तब्यतिरिक्तदर्शने च, हीना यथा अदुष्ठपर्वमात्र आत्मा यवमात्रः श्यामाकतन्दुलमानो वालाप्रमात्रः परमाणुमात्रः । अधिका यथा पवधनुःकातिक आत्मा सर्वगतोऽ का अचेतनः इत्येवमादि, एवं हीणाइरित्तदसणं, तबइरित्तदंसणं नास्त्येवाऽऽत्माऽऽत्मीयो वा भावः नास्त्ययं लोकः न परलोक असत्स्वभावाः सर्वभावा इत्येवमादि, अपच्चखाणकिरिया अविरतानामेव, तेषां न किश्चिदू विरतिर(तम)स्ति, सा दुविहाजीवअपच्चक्खाणकिरिया अजीवऽपञ्चक्खाणकिरिया य, न केसुइ जीवेसु अजीवेसु य वा विरती अस्थित्ति ५, दिहिया किरिया दुविहा, तंजहा-जीवदिहिया य अजीवदिहीया य, जीवदिठीया आसाईणं चक्खुदंसणवतियाए गच्छइ, अजीव. दिठिया चित्तकम्माईणं ६, पुढिया किरिया दुविहा पण्णत्ता-जीवपुछिया अजीवपुठिया य, जीवपुछिया जा जीवाहियारं पुच्छड रागेण वा दोसेण वा. अजीवाहिगारं वा. अहवा पुहियत्ति फरिसणकिरिया, तत्थ जीवफरिसणकिरिया इत्थी पुरिसं नपुंसगं वा स्पृशति, संघद्देइत्ति भणिय होइ, अजीवेसु सुहनिमित्तं मियलोमाइ वत्थजायं मोत्तिगादि वा रयणजायं स्पृशति ७, पाडुच्चिया किरिया दुविहा-जीवपाडुच्चिया अजीवपाडुच्चिया य, जीवं पडुच जो बंधो सा जीवपाडुच्चिया, जो पुण अजीवं पडुच्च रागदोसुब्भवो सा अजीवपाडुच्चिया ८, सामंतोवणिवाइया समन्तादनुपततीति सामंतोवणिवाइया
एवं हीनातिरिक्तदर्शनं, तव्यतिरिक्तदर्शनं,-अप्रत्याख्यानक्रिया-सा द्विविधा जीवाप्रत्याख्यानक्रिपा अजीवाप्रत्यार पानकिया च, न केपुचि जीवेषु भजीवेपु च वा विरतिरस्तीति, दृष्टिज्ञा क्रिया द्विविधा, तद्यथा-जीवदृष्टिजा च अजीवष्टिजा च, जीवदृष्टिजा अवादीनां चक्षुदर्शनप्रय पाय गच्छति, अजीवष्टिजा चित्रकर्मादीनां, प्राभिकी, पृष्टिजा क्रिया द्विविधा प्रज्ञता-जीवप्रानिकी अजीवनान्निही च, जीवनाग्निझी या जीवाधिकारं पृच्छति रागेग वा द्वेपेग वा, अजीवाधिकारं वा, अथवा स्पृष्टिजेति स्पर्शनक्रिया, तत्र जीवस्पर्शनक्रिया स्त्रियं पुरुष नपुंसके संयतीति भणितं भवति, अजीवेषु सुख निमित्तं मृगळोमादि वस्त्रजातं मौक्तिकादि वा रत्नजातं, प्रातीत्यिकी क्रिया द्विविधा-जीवप्रातीरिकी अजीवप्रातीत्यिकी च, जीवं प्रतीय यो बन्धः सा जीवप्रातीत्यिकी, यः पुनरजीतं प्रतीत्य रागद्वेपोद्भवः साउजीवनातीत्यिकी, सामन्तोपनिपातिकी-सामन्तोपनिपातिकी सा दुविहा-जीवसामंतोवणिवाइया य अजीवसामंतोवणिवाइया य, जीवसामंतोवणिवाइया जहा-एगस्स संडो तं जणो जहा जहा पलोएइ पसंसइ य तहा तहा सो हरिसं गछइ, अजीवेवि रहकम्माई, अहवा सामंतोवणिवाइया दुविहादेसमामंतोवणिवाइया य सवसामंतोवणिवाइया य, देससामंतोवणिवाइया प्रेक्षकान् प्रति यत्रैकदेशेनाऽऽगमो भवत्यसं. यतानां सा देससामंतोवणिवाइया, सवसामंतोवणिवाइया य यत्र सर्वतः समन्तात् प्रेक्षकाणामागमो भवति सा सबसा. मंतोवणिवाइया, अहवा समन्तादनुपतन्ति प्रमत्तसंजयाणं अन्नपाणं प्रति अवंगुरिते संपातिभा सत्ता विणस्संति ८, नेसस्थिया किरिया दुविहा-जीवनेसत्थिया अजीवनेसत्थिया य, जीवनेसत्थिया रायाइसंदेसा जहा उदगस्स जंतादीहिं, अजीवनेसत्थिया जहा पहाणकंडाईण गोफणधणुहमाइहिं निसिरइ, अहवा नेसत्थिया जीवे जीवं निसिरइ पुत् सीसं वा, अजीवे सूत्रव्यपेतं निसिरइ वस्त्रं पात्रं घा,सृज विसर्ग इति१०,साहत्थिया किरिया दविहा-जीवसाहत्थिया अजीवसाहथिया
सा द्विविधा-जीवसामन्तोपनिपातिकी चाजीवसामन्तोपनिपातिकी च, जीवसामन्तोपनिपातिकी यथा एकस्य पण्डतं जनो यथा यथा प्रलोकते प्रशंसति च तथा तथा स ह गच्छति, अजीवानपि स्थकर्मादीनि, अथवा सामन्तोपनिपातिकी द्विविधा-देशसामन्तोपनिपातिकी च सर्वसामन्तोपनिपातिकी च, देशसामन्तोपनिपातकी-सा देशसामन्तोपनिपातिकी, सर्वसामन्तोपनिपातिकी -सासर्वसामन्तोपनिपातिकी, अथवा प्रमत्तसंयतानामन्नपानं प्रति अनाच्छा. दिते संपातिमाः सत्वा विनश्यन्ति, नःशत्रिकी क्रिया द्विविधा-जीवनःशनिदीमजीवनःशस्विकी च, जीवनःनिकी यथा राजादिसंदेशात् यथा यत्रादिभि. रुदकस्य, अजीवनःश त्रिकी यथा पापाणकाण्डादीनि गोफणधनुरादिभिर्निसृज्यन्ते, भथवा नैशनिकी जीचे जीवं निसृजति पुत्रं शिप्यं वा, अजीवे निमूजति, स्वाहस्तिकी क्रिया द्विविधा-जीवस्वास्तिकी अजीवस्वास्तिकी च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org