________________
- 167 आवश्यकहारिभद्रीया व्याख्या-'पचिंदियाण रुहिराइदचं असज्झाइयं, खेत्तओ सठिहत्थभंतरे असज्झाइयं, परओ न भवइ, अहवा खेत्तओ पोगलादिण-पोग्गलं मंसं तेण सघं आकिण्ण-व्याप्तं, तस्सिमो परिहारो-तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सज्झइ, अणंतरं दूरढ़ियं न सुज्झइ । महंतरत्था-रायमग्गो जेण राया बलसमग्गो गच्छइ देवजाणरहो वा विविहा य आसवाहणा गच्छंति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापजतो, परगामे सीमाए सुज्झइत्ति गाथार्थः ॥ १३५०॥
काले तिपोरसिद्ध व भावे सुतं तु नंदिमाईये । सोणिय मंसं चम्मं अट्ठी विय हुँति चत्तारि ॥१३५१॥ व्याख्या-तिरियमसज्झायं संभवकालाओ जाव तइया पोरुसी ताव असज्झाइयं परओ सुज्झइ, अहवा अठ्ठ जामा असज्झाइयंति-ते जत्थाघायणट्ठाणं तत्थ भवंति । भावओ पुण परिहरंति सुत्तं, तं च नंदिमणुओगदारं तंदुल
पवेन्द्रियाणां रुधिरा दिव्यं अस्वाध्यापिकं, क्षेत्रतः पटिहस्ताभ्यन्तरेऽस्वाध्यायिक, परतो न भवति, अथवा क्षेत्रतः पुद्गलाकीर्ण-पुलं-मांसं तेन सर्वमाकीर्ण, तस्यायं परिहार:-तिसृभिः कुरण्याभिरन्तरितं शुभ्यति, आरात् न शुध्यति, अनन्तरं दूरस्थितेऽपि न शुध्यति, महद्रथ्या-राजमार्गः येन राजा बलसमग्रो गच्छति देवयानरथो वा विविधान्यश्ववाहनानि गच्छन्ति, शेषाः कुरध्याः, एष नगरे विधिः, प्रामात् नियमतो बहिः, अत्र ग्रामोऽविशुद्धनैगमनयदर्शनेन सीमापर्यन्तः, परग्रामे सीमनि शुध्यति । तैरश्चमस्वाध्यायिकं संभवकालात् यावत्तृतीया पौरुषी तावदस्वाध्यायिक परतः शुध्यति, अथवा अष्ट मामान अस्वाध्यायिकमिति-ते यत्राघातस्थानं तत्र भवन्ति, भावतः पुनः परिहरन्ति सूत्रं, तच्च नन्दी अनुयोगद्वाराणि तन्दुलघेयालियं चंदगविज्झयं पोरुसिमंडलमादी, अहवा असज्झायं चउधिहं इम-मंसं सोणियं चम्म अहि यत्ति गाथार्थः ॥ १३५१ ॥ मंसासिणा उक्खित्ते मंसे इमा विहीअंतो यहिं च धो सट्ठीहत्थाउ पोरिसी तिन्नि । महकाएँ अहोरत्तं रद्धे वुढे अ सुद्धं तु ॥ १३५२ ॥
व्याख्यानगाथाबहिधोयरद्धपक्के अंतो धोए उ अवयवा हुँति । महकाय बिरालाई अविभिने केइ इच्छंति ॥ १३५३ ॥ इमीणं वक्खाणं-साहु वसहीओ सट्ठीहत्थाणं अंतो बहिं च धोअन्ति भंगदर्शनमेतत् , अंतोधोय अंतो पक, अंतोधोयं बहिपक बाहिंधोयं अंतो पक्क, अंतग्गहणाउ पढमबितिया भंगा बहीग्गहणाउ ततिओ भंगो, एएसु तिसुवि असज्झाइयं, जंमि पएसे धोयं आणेत्तु वारद्धं सोपएसोसहिहत्थेहि परिहरियबो, कालो तिन्नि पोरुसिओ। तथा द्वितीयगाथायां पूर्वार्द्धन यदुक्तं 'बहिधोयरद्धपक्के एस चउत्थभंगो, एरिसं जइसठ्ठीए हत्थाणं अभंतरे आणीयं तहावितं असज्झाइयं न भवइ, पढमबितियभंगेसु
वैचारिकं चन्द्रावेध्यकं पौरुषीमण्डलादि, अथवा अस्वाध्यापिकं चतुर्विधमिदं-मांसं शोणितं चर्म अस्थि चेति । मांसाशिनोरिक्षते मासेऽयं विभिः, अनयोर्याख्यान-साधु वसतेः षष्टिहस्तानामन्तबहिश्च धौतमिति, अन्तधीतं अन्तःपकं अन्तधौत बहिः पकं बहिौतमन्तः पकं, अन्तर्ग्रहणात् प्रथमद्वितीयौ भङ्गो गृहीतौ बहिर्ग्रहणात्तु तृतीयो भङ्गः । एतेषु त्रिवध्यस्वाध्यायिक, यस्मिन् प्रदेशे धोतं आनीय वा राद्धं स प्रदेशः षष्टिहस्ताभ्यन्तरे परिहत्तव्यः, कालतस्तिस्रः पौरुषीः, बहिधौतपकं, एष चतुर्थो भङ्गः, ईदृशं यदि षष्टेहस्तेभ्योऽन्तरमानीतं तथाऽपि तदस्वाध्यायिकं न भवति, प्रथमद्वियीयभग . अंतो धोविन्तु तीए रद्धे वा तमि ठाणे अवयवा पडंति तेण असज्झाइयं, तइयभंगे बहिं धोविनु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइण्णपोग्गलं न भवइ, जं कालसाणादीहिं अणिवारियविप्पइन्नं निजइ तं आइन्नपोग्गलं भाणियछ । 'महाकाए'त्ति, अस्या व्याख्या-जो पंचिंदिओ जत्थ हओ तं आघायठाणं वज्जेयवं, खेत्तओ सहिहत्था, कालओ अहोरत्तं, एत्थ अहोरत्तछेओ सूरुदएण,रद्धं पकं वा मंसं असज्झाइयं न हवइ, जत्थ य धोयं तेण पएसेण महंतो उदगवाहो बूढो तं तिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणं न सुज्झइ, 'महाकाए'त्ति अस्य व्याख्या-महाकाएत्ति पच्छद्धं, मूसगादि महाकाओ सोऽवि बिरालाइणा आहओ,जदितं अभिन्नं चव गलिउं घेत्तुं वा सहीए हत्थाणं बाहिं गच्छइ तं केइ आयरिया असज्झाइयं नेच्छति । गाथायां तु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं वत्ति गाथार्थः ॥ १३५३ ॥ अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकार:
योरन्तः प्रक्षाल्य तत्र राद्धे वा तस्मिन् स्थानेऽवयवाः पतन्ति तेनास्वाध्यायिक, तृतीयभङ्गे बहिः प्रक्षाल्यान्तरानीते मांसमेवास्वाध्यायिकमिति, तचोरिक्षप्तमांसं भाकीर्णपुद्गलं न भवति, यत् कालवादिभिरनिवारितं विप्रकीर्ण नीयते तत् भाकीर्णपुद्गलं भणितव्यं । महाकाय इति, यः पञ्चेंद्रियो यत्र इतस्तत् बाघातस्थानं वर्जयितव्यं, क्षेत्रतः षष्टेहस्तेभ्यः कालतोऽहोरात्रं, अवाहोरात्रच्छेदः सूर्योद्गमेन, राद्धं पकं वा मांसं अस्वाध्यापिकं न भवति, यत्र च धोतं तेन प्रदेशेन महान् उदकवाहो ब्यूटी त्रिपौरुषीकालेऽपूर्णऽपि शुद्धं, आघातनं न शुभ्यति, महाकाय इत्यस्य व्याख्या-महाकाय इति पश्चाध, मप कादिमहाकायः सोऽपि माजोरादिनाऽऽहतः यदि तमभिसमेव गृहीत्वा गिलिरवा वा षष्टेईस्तेभ्यो बहिर्गच्छति तत् केचिदाचार्या भस्वाध्यापिकं नेच्छन्ति । केचिदिच्छन्ति स्थविरपक्षः पुनरस्वाध्यायिकमेवेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org