________________
166 आवश्यकहारिभद्रीया पुरिसाणं दोण्हं इत्थियाणं दोण्हं मल्लाणं वा जुद्धं, पिठ्ठायगलोट्टभंडणे वा, आदिसहाओ विसयप्पसिद्धासु भंसलासु । विग्रहाः प्रायो व्यन्तरबहुलाः । तत्थ पमत्तं देवया छलेजा, उड्डाहो निहुक्खत्ति, जणो भणेजा-अम्हं आवइपत्ताणं इमे सज्झायं करेंति, अचियत्तं हवेज्जा, विसहसंखोहो परचक्कागमे, दंडिओ कालगओ भवति, 'अणरायए'त्ति रण्णा कालगए निब्भएवि जाव अन्नो राया न ठविजइ, 'सभए'त्ति जीवंतस्सधि रण्णो बोहिगेहिं समंतओ अभिदुयं, जच्चिरं भयं तत्तिय कालं सज्झायं न करेंति, जदिवसं सुयं निद्दोच्चं तस्स परओ अहोरत्तं परिहरइ । एस दंडिए कालगए विहित्ति गाथार्थः॥१३४५॥ सेसेसु इमो विहीतदिवसभोइआई अंतो सत्तण्ह जाव सज्झाओ । अणहस्स य हत्थसयं दिहि विवित्तंमि सुद्धं तु॥१३४६ ॥
अस्या एव व्याख्यानगाथामयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा।नियुक्खत्ति य गरिहा न पढंति सणीयगं वावि ॥१३४७॥ इमीण दोण्हवि वक्खाणं-गामभोइए कालगए तद्दिवसति-अहोरत्तं परिहरति, आदिसहाओ गामरहमयहरो अहिगार
पुरुषयोईयोः स्त्रियोर्द्वयोर्मलयोर्वा युद्ध, पृष्ठायतलोहभण्डने वा, आदिशब्दाद्विषयप्रसिद्धासु भंसलासु (कलहविशेषेषु) । तत्र प्रमत्तं देवता छलबेत् । बट्टाहो निर्दु:खा इति, जनो भणेत्-अस्मासु आपत्प्राप्लेषु इमे स्वाध्यायं कुर्वन्ति, अप्रीतिकं भवेत् , वृषभसंक्षोमः परचक्रागमे, दण्डिकः कालगतो भवति, राशि कालगते निर्भयेऽपि यावत् अन्यो राजा न स्थाप्यते, सभय इति जीवतोऽपि राज्ञो बोधिकैः समन्ततोऽभिद्रुतं, यावञ्चिर भयं सावन्तं कार्क स्वाध्यायं न कुर्वन्ति, यहिवसे नुतं निदौत्यं तस्मात्परतोऽहोरात्रं परिट्रियते । एष दण्डिके कालगते विधिः । शेषेष्वयं विधिः । अनयो₹योाख्यान-प्राममोजिके कालगते तहिवसमिति अहोगत्रं परिहरन्ति. आदिशब्दात् ग्रामराष्ट्रमहत्तरोऽधिकारनिउत्तो बहुसम्मओ य पगओ बहुपक्खिउत्ति-बहुसयणो, बाडगरहिए अहिवे सेज्जायरे अण्णमि वा अण्णयरघराओ
आरब्भ जाव सत्तघरंतरं एएसु मएसु अहोरत्तं सज्झाओ न कीरइ, अह करेंति निदुक्खत्तिकाउं जणो गरहति अक्कोसेज वा निच्छब्भेज वा, अप्पसद्देण वा सणियं करेंति अणुपेहंति वा, जो पुण अणाहो मरति तं जइ उब्भिण्णं हत्थसयं वजेयचं, अणुन्भिन्नं असज्झायं न हवइ तहवि कुच्छियंतिकार्ड आयरणाओऽवठियं हत्थसयं वजिज्जइ । विवित्तंमिपरिवियंमि 'सुद्धं तु' तं ठाणं सुद्धं भवइ, तत्थ सज्झाओ कीरइ, जइ य तस्स न कोइ परिठवेंतओ ताहे ॥ १३४७ ॥
सागारियाइ कहणं अणिच्छ रत्तिं वसहा विगिंचंति ।
विकिन्ने व समंता जं दिढ सयरे सुद्धा ॥ १३४८॥ व्याख्या-जदि नत्थि परिहवेंतओ ताहे सागारियस्स आइसद्दाओ पुराणसहस्स अहाभद्दगस्स इमं छड्डेह अम्ह
नियुक्तो बहुसंमतश्च प्रकृतः, बहुपाक्षिक इति बहुस्वजनो, वाटकरहितेऽधिपे वा शय्यातरे अन्यस्मिन् वा अन्यतरगृहादारभ्य यावत् सप्तगृहान्तर एतेषु मृतेषु अहोरात्रं स्वाध्यायो न क्रियते, अथ कुर्वन्ति निर्दुःखा इतिकृत्वा जनो गर्हते आक्रोशेद्वा निष्काशेद्वा, अल्पशब्देन चा शनैः कुर्वन्ति अनुप्रेक्षन्ते वा, यः पुनरनाथो म्रियते तस्य यदि पुनरुद्भिनं हस्तशतं वर्जयितव्यं, अनुगिन्नं अस्वाध्यायिकं न भवति तथापि कुत्सितमितिकृत्वा आचरणातोऽवस्थितं हस्तशतादू वर्जयितव्यं, विविक्ते-परिष्ठापिते शुद्धमिति तत् स्थानं शुद्धं भवति-तत्र स्वाध्यायः क्रियते, यदि च तस्य न कोऽपि परिष्ठापकस्तदा-यदि नास्ति परिठापकस्तदा सागारिकस्य मादिशब्दात् पुराणश्राद्धस्य यथाभद्रकस्येमं स्वज अस्माकं । सज्झाओ न सुज्झइ, जदि तेहिं छडिओ सुद्धो, अह न छड्डेति ताहे अण्णं वसहि मग्गंति, अह अण्णा वसही न लब्भइ ताहे वसहा अप्पसागारिए विगिंचंति । एस अभिण्णे विही, अह भिन्नं ढंकमादिएहिं समंता विकिणं टिमि विवि तमि सुद्धा, अदिखे ताव गवेसेंतेहिं जं दिलु तं सर्व विवित्तंति छड्डियं, इयरंमि अदिलुमि तत्थत्थेवि सुद्धा-सज्झायं करेंताणविन पच्छित्तं, एत्थ एयं पसंगओ भणियंति गाथार्थः ॥ १३४८ ॥ वुग्गहेत्ति गयं, इयाणि सारीरेत्ति दारं, तत्थसारीरंपिय दविहं माणुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहर्ज चउद्धा उ॥१३४९॥
व्याख्या-सारीरमवि असज्झाश्यं दुविहं-माणुससरीररुहिरादि तेरिच्छं असज्झाइयं च । एत्थ माणुसं ताव घिउ, तेरिच्छ ताव भणामि, तं तिविहं-मच्छादियाण जलजं गवाइयाण थल मयूराइयाण खहयरं । ए चउविहं, एकेकस्स वा दबादिओ इमो चउद्धा परिहारोत्ति गाथार्थः ॥ १३४९॥
पंचिंदियाण दव्वे खेत्ते सहिहत्थ पुग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥१३५०॥
१ स्वाध्यायो न शुध्यति, यदि तैस्त्यक्तः शुद्धा, अथ न त्यजन्ति तदाऽन्या वसतिं मार्गयन्ति, मथान्या वसतिन लभ्यते तदा वृषभा अल्पसागारिके खजस्ति, एषोऽभिने विधिः, अथ भिन्न ढङ्कादिभिः समन्तात् विकीर्ण दृष्टे विविक्ते शुद्धाः अदृष्टे तावत् गवेषनिर्यदृष्टं तत् सर्व परिष्ठापितं, इतरस्मिन्-अरष्टे तत्रस्थेऽपि शुद्धाः-स्वाध्यायं कुर्वतामपि न प्रायश्चित्तं, अनैतत् प्रसङ्गतो भणितं । व्युह इति गतं, इदानी शारीरमिति द्वारं तत्र-शारीरमपि अस्वाध्यायिक विविध-मानुष्यशरीररुधिरादि तेरश्चमस्वाध्यायं च, अत्र मानुष्यं तावत्तिष्ठतु तैरश्चं तावगणामि-तत्रिविध-मत्स्यादीनां जलजं गवादीनां स्थकर्ज मयूरादीना
सासरजं, एतेषामेकैकं द्वब्यादिकं चतुर्विध, एकैकस्य वा द्रव्यादिकोऽयं चतुर्धा परिहार इति ।। Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org