________________
Jain Education Interational
For Private & Personal Use Only
गाथांकः विषयः पृष्ठांक गाथांकः
विषयः पृष्ठांकः गाथांकः
विषयः
पृष्ठांकः ॥ अथ प्रतिक्रमणाध्ययनम ॥ ११ सू. पडिक्कमामि एगविहे ० । दण्डगुप्तिषूदा-
केवलिन. शुक्लस्य, ध्यानोपरमेऽनित्यताद्याः । हरणानि
५८ लेश्याः पीताद्याः श्रद्धादि लिङ्गम् । ६७ १२३१-३२ प्रतिक्रमणप्रतिक्रमकप्रतिक्रान्तव्यानि, १२ स. पडिक्कमामि तीहि सल्लेहिं । गौरवे आद्ये त्रिकालिक, द्वितीये प्रशस्तयोगवान् ४१ /
।।६५-९२ शुक्लस्य क्षन्त्याद्यालम्बनानि, विषभारतामङ्वाचार्यः, ज्ञानादिप्रत्यनीकता, सज्ञाहे
यापनयनवद् योगरोधः, नानानयपूर्वगतेन १२३३-४२ प्रतिक्रमणकाथिकानि (८) प्रतिक्रमण
तवः, विकथा: (१६)
ध्यानं, केवलिनोऽन्त्यो भेदो, आश्रवद्वाराप्रतिचरणा-परिहरणा-वारणा-निवृत्ति-निन्दा
द्यनुप्रेक्षा, शुक्ला लेश्या, अवधादीनि गर्दा-शुद्धीनां निक्षेपाः, अध्वादिनिक्षेपाः (६) । अध्वादिदृष्टान्ताः (८)
लिङ्गानि । ॥ अथ ध्यानशतकम् ॥ ४१ |
।९३-१०५ धर्मशुक्ल फलानि, उपसंहारश्च । ८० १२४३-४६ आलोचने आराधना, आद्यान्तयोः सदा । चारित्रे च द्वे, मध्यमानामापन्ने चारित्रं १ मङ्ल प्रतिज्ञा च (योगीश्वरः)
॥ इति ध्यानशतकम् ॥ चकम्
४८ २ ध्यानचित्तयोर्लक्षणे, भावनानुप्रेक्षाचिन्ताचित्तानि
| १३ सू. पडि० पंचहि किरियाहिं (२५ भेदाः) ८१ १२४७-४९ देवसिकरात्रिके, इत्वरयावस्कथिके, पाक्षिकचातुर्मासिकसांवत्सिरिकोत्तमार्थानि,
।।३-४ ध्यानस्थितिः, चिन्ताध्यानान्तरे, ध्यान- | १४ सू. पडि. पंचहि काम० । ईर्यासमित्यादिमहाव्रतानि भक्त-परिज्ञा च यावत्कथिके, सन्तानः ।
दृष्टान्ताः
८४ ।५ ध्यानभेदास्तत्फलं च । उच्चारादावित्वरम्
॥ अथ पारिष्ठापनिकानियुक्तिः ॥ १२५०-७० मिथ्यात्वासंयमकषाययोगेभ्यः संसाराद्वा ।
| १६-१८ आर्तध्यामभेदाः, संसारवर्द्धनं, न मुनेः | १-४ प्रतिज्ञा एकेन्द्रिये तज्जाताजातभेदी आभोगाभावप्रतिक्रमणं, गन्धर्वदत्तदृष्टान्ते क्रोधाद्या शस्तालम्बनस्य, संसारबीजता तस्य, लेश्या
नाभोगजात्मपरग्रहणानि । नागाः, विषोत्तारणे अनत्याहारादिविद्या
निमित्तानि स्वामिनश्च ।
६३
तज्जातस्याकरादौ, अतज्जातस्य कर्परादौ। ८८ ।१९-२७ रौद्रस्य भेदाः, स्वामिनो, लेश्यालिङ्गानि प्रयोगः
नोएकेन्द्रियत्रसेषु तज्जातातज्जाते ८९ ३ सू. चत्तारि मंगलं सूत्रं ५३ १२८-६४ धर्मध्यानस्य भावनादेशकालासनालम्बनक्र
सचित्तसंयतमनुष्यपञ्चेन्द्रियस्याशिवादी ४ सू. चत्तारि लोगुत्तमा सूत्रं __ मध्यातव्यध्यात्रनुप्रेक्षालेश्यालिङ्गफलानि,
कारणेऽनाभोगेन वा दीक्षितस्य कटिपट्ट५ सू. चत्तारि शरणं सूत्र
ज्ञानदर्शनचारित्रवैराग्यभावनाः, स्थानकाला- कादियतना, व्यवहारः, गुणयुक्सूत्रानध्यापन, ६ सू. इच्छामि पडिक्कमिउं, जो मे देव० ५४
सनानि, वाचनादीन्यालम्बनानि, आज्ञाया
व्युत्सर्जनं, जड्डे मम्मणे च विधिः। ९१ १२७१ प्रतिषिद्धकरणादिषु प्रतिक्रमणम् ।
विशेषस्वरूपं, क्रमभङ्गाः, गहने श्रद्धा
अचित्तसंयते गीतार्थेन परिष्ठापने प्रति७ सू. इच्छामि पडिक्कमिउ, इरिया०। । ५५ स्थितिः, रागादिदोषध्यानं, कर्मप्रदेशादि
लेखनादीनि द्वाराणि (१६), महास्थण्डिल८ सू. इच्छामि पडिक्कमिउं पगाम०। ५६ ध्यानं, लक्षणसंस्थानादि लोकक्षित्यादि
प्रत्युपेक्षा (१ प्र.) दिक् तत्फलं च; अनन्तकहै ९ सू. पडिक्कमामि गोयर० ५७ जीवलक्षणादि संसारसमुद्रव्रतपोतध्यानं,
काष्ठयोर्ग्रहणं, अविषादः, अधिष्ठाने विधिः, १० सू. 'डक्कमामि चाउ० (अतिक्रमादि) ५८ क्षीणोपशान्ता धर्मस्य स्वामिनः, पूर्वधर
पुत्तलकविधिः, आचमनं, तत्पथाऽनिवर्तनं,
५०
६६
www.jainelibrary.org