________________
62
आवश्यकहारिभद्रीया श्वरं वा तत्र युज्यन्त इति योगा:-मनोवाकायव्यापारलक्षणाः तैरीश्वरः-प्रधानस्तं, तथाहि-अनुत्तरा एव भगवतो मनोवाकायव्यापारा इति, यथोक्तम्-'दधमणोजोएणं मणणाणीणं अणुत्तराणं च । संसयवोच्छित्तिं केवलेण नाऊण सइ कुणइ ॥१॥ रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा । मणणिवाणी वाणी जोयणनिहारिणी जंच॥२॥ एका य अणेगेसि संसयवोच्छेयणे अपडिभूया । न य णिविजइ सोया तिप्पइ सवाउएणंपि ॥ ३ ॥ सबसुरेहिंतोवि हु अहिगो कतो य कायजोगो से । तहवि य पसंतरूवे कुणइ सया पाणिसंघाए ॥४॥' इत्यादि, युज्यते वाऽनेन केवल ज्ञानादिना आत्मेति योग:--धर्मशुक्लध्यानलक्षणः स येषां विद्यत इति योगिनः-साधवस्तरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा ईश्वरो योगीश्वरः, ईश्वरः प्रभुः स्वामीत्यनान्तरं, योगीश्वरम् , अथवा योगिस्मर्य-योगिचिन्त्यं ध्येयमित्यर्थः, पुनरपि स एव विशेष्यते-शरण्यं,तत्र शरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, ध्यानाध्ययनं प्रवक्ष्यामीत्येतद् व्याख्यातमेव । अत्राऽऽह-यः शुक्लध्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न,अभिप्रायापरिज्ञानाद,इह शुक्लध्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाकायातिशयाभावात् , स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्य
द्रव्यमनोयोगेन मनोज्ञानिनामनुत्तराणां च । संशयव्युच्छित्ति केवलेन ज्ञात्वा सदा करोति ॥१॥ रिभितपदाक्षरसरला म्लेच्छेतरतिर्यस्वगी. परिणामा । मनोनिर्वापिणी वाणी योजनव्यापनी यच्च ॥२॥ एका चाने केषां संशयन्युच्छेदनी अपरिभूता । न च निर्विद्यते श्रोता तृप्यति सर्वायुषाऽपि ॥२॥ सर्वसुरेभ्योऽपि अधिकः कान्तश्च काययोगस्तस्य । तथापि च प्रशान्तरूपान् करोति सदा प्राणिसंघातान् ॥ ४ ॥ भिचारेऽज्ञातज्ञापनार्थ च शास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्व मुनिभिरित्यलं विस्तरेणेति गाथार्थः ॥१॥ साम्प्रतं ध्यानलक्षणप्रतिपादनायाऽऽह
जंथिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज भावणा सा अणुपेहा वा अव चिंता ॥२॥ व्याख्या-'यदि'त्युद्देशः स्थिर-निश्चलम् अध्यवसानं-मन एकाग्रतालम्बनमित्यर्थः, 'तदिति निर्देशे, 'ध्यान' प्रागनिरूपितशब्दार्थ, ततश्चैतदुक्तं भवति-यत् स्थिरमध्यवसानं तद्धानमभिधीयते, 'यच्चल'मिति यत्पुनरनवस्थित तच्चित्तं, तच्चौघतस्त्रिधा भवतीति दर्शयति-तद्भवेद्भावना चेति ततिं भवेद्भावना, भाव्यत इति भावना ध्याना भ्यासक्रियेत्यर्थः, वा विभापायाम्, 'अनुप्रेक्षा वेति' अनु--पश्चादावे प्रेक्षण प्रेक्षा, सा च स्मृतिानाद् भ्रष्टस्य चित्तचेष्टे. त्यर्थः, या पूर्ववत् ' अथवा चिन्ते' ति अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तति या खलूक्तप्रकारद्वयरहिता चिन्तामनश्चेष्टा सा चिन्तेति गाथार्थः॥२॥ इत्थं ध्यानलक्षणमोघतोऽभिधायाधना ध्यानमेव कालस्वामिभ्यां निरूपयन्नाह
भंतोमुहुत्तमेत्तं चित्तावस्थाणमेगवस्थुमि । छ उमस्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ ३ ॥ व्याख्या-इह मुहूते-सप्तसप्ततिलवप्रमाणः कालविशेपो भव्यते, उक्तं च-'कालो परमनिरुद्धो अविभजो तंतु जाण समयं तु । समया य असंखेज्जा भवंति ऊसासनीसासा ॥१॥हस्स अणवगल्लस्स, णिरुवकिस्स जंतुणो। एगे
कालः परमनिरुद्धोऽविभाज्यस्तमेव जानीहि समयं तु । समयाश्चासंख्येया भवत उच्छासनिःश्वासी ॥ १ ॥ हृष्टस्यानवकल्पस्य निरुपक्लिष्टस्य जमोः । एक ऊसासनीसासे, एस पाणुत्ति वुच्चइ ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥ ३ ॥' अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालं, किं-'चित्तावस्थान'मिति चित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानं, निष्पकम्पतया वृत्तिरित्यर्थः, क ?-' एकवस्तुनि' एकम्-अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु-चेतनादि एकं च तद्वस्तु एकवस्तु तस्मिन् २ 'छद्मस्थानाध्यान'मिति, तत्र छादयतीति छद्म-पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वा ज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानां, 'ध्यान' प्राग्वत् , ततश्चायं समुदायार्थः-अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति, 'योगनिरोधो जिनानां विति तत्र योगाः-तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-"औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः" इति, अमीपां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषां ?-'जिनानां' केवलिनां, तुशब्द एवकारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं.चित्तस्यैवाभावाद, अथवा योगनिरोधो जिनानामेव ध्यान
उच्छासनिश्वास एप प्राण इत्युच्यते ॥ २ ॥ सप्त प्राणास्ते स्तोके सप्त स्तोकास्ते लये । लवानां सप्तसप्तत्या एप मुहूर्तो व्याख्यातः॥३॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org