________________
43
आवश्यकहारिभद्रीया व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेरुपयुक्तस्य वा नितवस्य वस्त्रसुवर्णादेर्वा जलक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र व्यावय॑ते क्रियते वा क्षेत्रस्य वा कलिकादिनास्थ्यादिशल्योद्धरणमिति, कालशुद्धिर्यत्र व्यावयेते क्रियते वा शक्वादिभिर्वा कालस्य शुद्धिः क्रियत इति, भावशुद्धिर्द्विधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमल्याधानं स्पष्टतापादनमित्यर्थः, अथवौधत एवोपयुक्तस्य सम्यग्दृष्टेः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, एवं प्रतिक्रमणमष्टधा भवतीति
॥ १२४१॥ साम्प्रतं विनेयानुग्रहाय प्रतिक्रमणादिपदानां यथाक्रमं दृष्टान्तान् प्रतिपादयन्नाहअाणे पासोए दुद्धकाय विसभोयणतलाएँ । दो कन्नाओ पइमारियाँ य वत्थे य अगएँ य ॥१२४२॥ व्याख्या-अध्वानः प्रासादः दुग्धकायः विषभोजनं तडागं द्वे कन्ये पतिमारिका च वस्त्रं चागदश्च, तत्थ पडिक्कमणे अद्धाणदिहतो-जहा एगो राया गयरबाहिं पासायं काउकामो सोभणे दिणे सुत्ताणि पाडियाणि, रक्खगा णिलत्ता भणिया य-जइ कोइ इत्थ पविसिज सो मारेयबो, जइ पुण ताणि चेव पयाणि अक्कमंतो पडिओसरइ सो मोयबो, तओ तेर्सि रक्खगाण वक्वित्तचित्ताणं कालहया दोगामिल्लया पुरिसा पविट्ठा, ते णाइदूरं गया रक्खगेहि दिठ्ठा, उक्करिसियखग्गेहि य
तत्र प्रतिक्रमणेऽध्वन्यदृष्टान्तः, यथा एको राजा नगराबहिः प्रासादं कर्तुंकामः शोभने दिने सूत्राणि पातितवान, रक्षका नियुक्ता भणिताश्च-यदि कश्चित् अत्र प्रविशेत् स मारयितव्यः, यदि पुनम्तानेव पादान आक्राम्यन् प्रत्यवसर्पति स मोक्तव्यः, ततस्तेषां रक्षकाणां व्याक्षिप्तचिचानां कालहती द्वौ ग्रामेपकौ पुरुषौ प्रविष्टौ, तौ शातिदूरं गतौ रक्षत ईष्टी, आकृष्टखझै श्व पांसाओ रयणभरिओ, सो तं भजाए उवणिक्खिवित्रं दिसाजत्ताए गओ, सा अप्पए लग्गिया, मंडणपसाहणादिदावडा न तस्स पासायस्स अवलोयणं करेइ, तओ तस्स एग खंडं पडियं, सा चिंतेइ-किं एत्तिल्लयं करेहिइत्ति, अण्णया पिप्प
एत्तिओ करेहित्तिणावणीओ तीए. तेण वड़तेण सो पासाओ भग्गो, वाणियगो आगओ, पिच्छा विणटुं पासायं, तेण सा णिच्छढा, अण्णो पासाओ कारिओ, अण्णा भज्जा आणीया, भणिया य-जति एस पासाओ विणस्सइ तोते अहं णत्थि, एवं भणिऊण दिसाजत्ताए गओ,साऽविसे महिला त पासायं सबादरेण तिसंझं अवलोएति, जे किंचि तत्थ कहकम्मे लेप्पकम्मे चित्तकम्मे पासाए वा उत्तुडियाइ पासइ त संठवावेति किंचि दाऊण, तओ सोपासाओ तारिसोचेव अच्छइ, वाणियगण आगएण दिहो, तुटेण सबस्सघरस्स सामिणी कया, विउलभोगसमण्णागया जाया, इयरा असणवसणरहिया अच्चंतदुक्खभागिणी जाया, एसा दषपडिचरणा, भावे दिलंतस्रा उवणओ-वाणियगत्थाणीएणाऽऽयरिएण
-
-
प्रासादो रसभूतः, स तं भार्यायामुपनिक्षिप्य दिग्यात्रायै गतः, सा शरीरे लग्ना, मण्डनप्रसाधनादिव्यापृता न तस्य प्रासादस्यावलोकन करोति, तत. स्तस्यैको भागः पतितः, सा चिन्तयति-किमेतावत् करिष्यति', अन्यदा पिप्पलपोतको जातः, पतितः, किमेतावान् करिष्यतीति नापनीतः तया, तेन वर्धमानेन स प्रासादो भन्नः पणिक् भागतः, प्रेक्षते चिमष्टं प्रासाद, तेन सा निष्काशिता, अन्यः प्रासादः कारितः, अन्या भार्याऽऽनीता, भणिता प-ययेष प्रासादो विनयति तदा तेऽहं नास्ति, एवं भणित्वा दिग्यात्रायै गतः, साऽपि तस्य महिला तं प्रासादं सर्वादरेण त्रिसन्ध्यमवलोकयति, यस्किचित्तत्र काष्ठकर्मणि लेप्पक. मैणि चित्रकर्मणि प्रासादे पा राज्यादि पश्यति तत् संस्थापयति किश्चित्वा, ततः सप्रासादः तादृश एव तिष्ठति, वणिजाऽऽगतेन रष्टः, तुष्टेन सर्वस्य गृहस्य स्वामिजीकृता, विपुलभोगसमन्वागता जाता, इतराऽशनवसनराहताऽत्यन्तदुःखभागिनी जाता, एषा द्रव्यपरिचरणा, भावे दृष्टान्तस्योपनयः-वणिकस्थानीयेनाचार्येण संलत्ता-हा दासा! कहिं एत्थ पविहा?, तत्थेगो काकधठो भणइ-को एत्थ दोसोत्ति इओ तो पहाविओ, सो तेहि तत्थेय मारिओ, वितिओ भीओ तेसु चेव परसु ठिओ भणइ-सामि ! अयाणतो अहं पविट्ठो, मा में मारेह, जं भणह तं करेमित्ति, तेहिं भण्णइ-जइ अण्णओ अणक्कमंतो तेहि चेव पएहिं पडिओसरसि तओ मुञ्चसि, सो भीओ परेण जत्तेण तेहिं चेव पएहिं पडिनियत्तो, सो मुक्को, इहलोइयाणं भोगाणं आभागीजाओ, इयरो चुको, एतं दधपडिक्कमणं, भावे दिहतस्स उवणओ-रायत्थाणीएहिं तित्थयरेहिं पासायत्थाणीओ संजमो रक्खियवोत्ति आणतं, सो य गामिल्लगत्थाणीएण एगेण साहुणा अइक्कमिओ, सो रागद्दोसरक्खगडब्भाहओ सुचिरं कालं संसारे जाइयधमरियवाणि पाविहिति, जो पुण किहवि पमाएण अस्संजमं गओ तओ पडिनियत्तो अपुणकरणाए पडिक्कमए सो णिषाणभागी भवइ, पडिक्कमणे अद्धाण. दिलुतो गतो १। इयाणि पडिचरणाए पासाएण दिलुतो भण्णइ-एगम्मि जयरे धणसमिद्धो वाणियओ, तस्स अहुणुडिओ
संलप्तौ-हा दासौ ! कान प्रविष्टौ ?, तत्रैकः काकष्टो भणति-कोऽत्र दोष इति इतस्ततः प्रधाषितः, स तैस्तत्रैव मारितः, द्वितीयो भीतस्तयोरेव पदोः स्थितो भणति-स्वामिन् ! अजानानोऽहं प्रविष्टः मा मा मीमरः, यगणथ तस्करोमीति, तैर्भण्यते-यद्यन्यतोऽनाकाम्यन् तैरेव पद्भिः प्रत्यवसर्पसि ततो मुख्यसे, स भीतः परेण यनेन तैरेव पद्भिः प्रतिनिवृत्तः, स मुक्तः, ऐहलाकिकाना भोगानामाभागीजातः, इतरो भ्रष्टः, एतद् द्रव्यप्रतिक्रमणं, भावे दृष्टान्तस्योपनयः-राजस्थानीयस्तीर्थकरः प्रासादस्थानीयः संयमो रक्षयितव्य इत्याज्ञष्ठं, स च प्रामेयकस्थानीयेनैकेन साधुनाऽतिक्रान्तः, स रागद्वेषरक्षकाभ्याइतः सुचिर कालं संसारे जन्ममरणानि प्राप्स्यति, यः पुनः कथमपि प्रमादेनासंयमं गतस्ततः प्रतिनिवृत्तोऽपुनःकरणतया प्रतिक्राम्यति स निर्वाणभागी भवति, प्रतिक्रमणेऽभव. शाम्तः गतः । इदानी प्रतिचरणायां प्रासादेन दृष्टान्तो भण्यते-एकस्मिन् नगरे धनसमृद्धो वणिग, तस्याधुनोस्थितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org