________________
44 आवश्यकहारिभद्रीया पासायत्थाणीओ संजमो पडिचरियबोत्ति आणत्तो, एगेण साहणा सातासुक्खबहलेण ण पडिचरिओ, सो वाणिगिणीव संसारे दुक्खभायणं जाओ, जेण पडिचरिओ अक्खओ संजमपासाओ धरिओ सो णेबाणसुहभागी जाओ२।इयाणि परिहरणाए दुद्धकाएण दिर्सेतो भण्णइ-दुद्धकाओ नाम दुद्धघडगस्सकावोडी, एगो कुलपुत्तो, तस्स दुवे भगिणीओ अण्णगामेसु वसंति, तस्स धूया जाया, भगिणीण पुत्ता तेसु वयपत्तेसु ताओदोवि भगिणीओतस्स समगं चेव वरियाओ आगयाओ, सो भणइ-दुण्ह अस्थीण कयर पियं करेमि?, वच्चेह पुत्ते पेसह, जोखेयण्णो तस्स दाहामित्ति, गयाओ, पेसिया, तेण तेर्सि दोण्हवि घडगा समप्पिया, वच्चह गोउलाओ दुद्धं आणेह, ते कावोडीओ गहाय गआ, ते दुद्धघडए भरिऊण कावोडीओ गहाय पडिनियत्ता, तत्थ दोणि पंथा-एगो परिहारेण सो य समो, वितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो, तेसिं एगो उज्जुएण पद्विओ, तस्स अक्खुडियस्स एगो घडो भिण्णो, तेण पडतेण बिइओवि भिण्णो, सो विरिको गओ
प्रासादस्थानीयः संयमः प्रतिचरितव्य इत्याज्ञप्तः, एकेन साधुना सातासौख्यबहुलेन न प्रतिचरितः, स वणिग्जायेव संसारे दुःखभाजनं जातः, येन प्रतिचरितोऽक्षतः संयमप्रासादो धृतः स निर्वाणसुखभागी जातः । इदानीं परिहरणायां दुग्धकायेन दृष्टान्तो भण्यते-दुग्धकायो नाम दुग्धघटकस्य कापोती, एकः कुलपुत्रः, तस्य द्वे भगिन्यौ अन्यग्रामयोर्वसतः, तस्य दुहिता जाता, भगिन्योः पुत्री तयोः वयःप्राप्तयोःते द्वे अपि भगिन्यो तेन सममेव वरिके भागते, स भणति-द्वयोरथिनोः कतरं प्रियं करोमि ?, नजतं पुत्री प्रेपयत, यः खेदज्ञस्तसौ दास्यामीति, गते, प्रेपितो, तेन ताभ्यां द्वाभ्यामपि घटौ समर्पिती, बजतं गोकुलाहुग्धमानयतं, तो कापोत्यौ गृहीत्वा गती, ती दुग्धघटौ भृत्वा कापोत्यो गृहीत्वा प्रतिनिवृत्तौ, तत्र द्वौ पन्धानी-एकः परिहारेण (भ्रमणेन), स च समः, द्वितीय अजुकेन, स पुनर्विपमस्थाणुकण्टकबहुलः, तयोरेक ऋजुना प्रस्थितः, तस्यास्फालितस्य (स्य स्खलितस्य)एको घटो भिन्नः, तेन पतता द्वितीयोऽपि भिन्नः स विरिक्तो गतो माउलगसगासं, विइओ समेण पंथेण सणियं २ आगओ अक्खुयाए दुद्धकावोडीए, एयस्स तुहो, इयरो भणिओ-न मए भणियं को चिरेण लहुं वा एहित्ति, मए भणियं-दुद्धं आणेहत्ति, जेण आणीयं तस्स दिण्णा, इयरो धाडिओ, एसा दधपरिहरणा, भावे दिहतस्स उवणओ-कुलपुत्तत्थाणीएहिं तित्थगरेहिं आणत्तं दुद्धत्थाणीयं चारित्तं अविराहतेहिं कण्णगत्थाणीया सिद्धी पावियवत्ति, गोउलथाणीओ मणूसभवो, तओ चरित्तस्स मग्गो उज्जुओ जिणकप्पियाण, ते भगवंतो संघयणधिइसंपण्णा दखित्तकालभावावइविसमंपि उस्सग्गेणं वञ्चति, वंको थेरकप्पियाण सउस्सग्गावयाओ समो मग्गो, जो अजोग्गो जिणकप्पस्स तं मग्गं पडिवज्जइ सो दुद्धघडहाणियं चारित्तं विराहिऊण कण्णगत्थाणीयाए सिद्धीए अणाभागी भवइ, जो पुण गीयत्थो दबखित्तकालभावावईसु जयणाए जयइ सो संजभं अविराधित्ता अचिरेण सिद्धिं पावेइ ३ । इयाणिं वारणाए विसभोयणतलाएण दिहतो-जहा एगो राया परचक्कागमं अदूरागयं च जाणेत्ता गामेसु
मातुलसकाश, द्वितीयः समेन पथा शनैः २ आगतोऽक्षतया दुग्धकापोत्या, एतस्मै तुष्टः, इतरो भणितः-न मया भणितं कश्चिरेण लघु वाऽऽयातीति, मया भणित-दुग्धमानयतमिति, येनानीतं तमै दत्ता, इतरो धाटितः, एपा नव्यपरिहरणा, भावे दृष्टान्तस्योपनयः-कुलपुत्रस्थानीयैः तीर्थकरैराज्ञप्तं दुग्धस्थानीय चारित्रमविराधयतिः कन्यकास्थानीया सिद्धिः प्राप्तम्येति, गोकुलस्थानीयो मनुष्यभवः, ततश्चरिग्रस्य मार्ग ऋजुको जिनकल्पिकानां, ते भगवन्तः संहननरतिसंपना गुग्यक्षेत्रकालभावापद्विपममपि उत्सर्गेण प्रजन्ति, वक्रः स्थविरकल्पिकानां सोत्सर्गापवादः असमो मार्गः, योऽयोग्यो जिनकरूपस्य तं मार्ग प्रतिपयते स दुग्धघटस्थानीयं चारित्रं विराध्य कन्यकास्थानीयायाः सिद्धरनाभागी भवति, यः पुनीतार्थों दग्यक्षेत्रकालभावापत्सु यतनया यत.स संयम अविराध्याचिरेण सिद्धि प्रामोति । इदानी वारणायां विपभोजनतटाकेन दृष्टान्तः-यथैको राजा परचक्रागममदूरागतं च ज्ञात्वा ग्रामेषु दुद्धदधिभक्खभोजाइमु विसं पक्खिवावेइ, जाणि य मिपाणियाणि वावितलागाईणि तेसु य जे य रुक्खा पुष्फफलोवगा ताणिवि विसेण संजोएऊण अवकतो, इयरो राया आगओ, सो तं विसभावियं जाणिऊण घोसावेइ खंधावारे-जो एयाणि भक्खभोज्जाणि तलागाईसु य मिठाणिपाणियाणि एएसय रुक्खेसु पुप्फफलाणि मिहाणि उवभुंजइ सो मरइ, जाणि एयाणि खारकडुयाणि दुणापाणियाणि उवभुंजेह, जे तं घोसणं सुणित्ता विरया ते जीविया, इयरे मता, एसा दधवारणा भाववारणा (ए)दिछतस्स उवणओ-एवमेव रायत्थाणीएहिं तित्थगरेहिं विसन्नपाणसरिसा विसयत्ति काऊण वारिया, तेसु जे पसत्ता ते वहणि जम्मणमरणाणि पाविहिंति, इयरे संसाराओउत्तरंति ४। इयाणिं णियत्तीए दोण्हं कपणयाणं पढमाए कोलियकण्णाए दिहतो कीरइ-एगम्मि णयरे कोलिओ, तस्स सालाए धुत्ता वुणंति, तत्धेगो धुत्तो महुरेण सरेण गायइ, तस्स कोलियरस धूया तेण सम संपलग्गा, तेणं भण्णइ-नस्सामो जाव ण णजामुत्ति,सा भणइ-मम वयंसिया रायकण्णगा,
दुग्धदधिभक्ष्यभोज्यादिपु विपं प्रक्षेपयति, यानि च मिष्टपानीयानि वापीतटाकादीनि तेषु च ये च वृक्षाः पुष्पफलोपगास्तान्यपि विपेण संयोज्याप. क्रान्तः, इतरो राजाऽऽगतः, स तं विपभावितं ज्ञात्वा घोपयति स्काधावारे-य एतानि भक्ष्यभोज्यानि सहाकादिपु च मिष्टानि पानीयानि एतेषु च वृक्षेषु पुप्पफहानि मिष्टानि उपभुस म्रियते, यान्येतानि क्षारकटुकानि दुर्गन्धपानीयानि (तानि) अपभरयेता घोषणं श्रुत्वा विरतास्ते जीविता, इतरे मृताः, एषा द्रव्यवारणा, भाषवारणा, स्टान्तस्योपनयः-एवमेव राजस्थानीयस्तीर्थकरविषानपानसहशा विपया इतिकृत्वा यारिताः, तेपु ये प्रसक्तास्ते बहूनि जन्ममरणानि प्राप्स्यन्ति, इतरे संसारात् उत्तरन्ति । इदानी निवृत्ती द्वयोः कम्ययोः प्रथमया कोलिककन्यया दृष्टान्तः क्रियते-एकस्मिनगरे कोलिका, तस्य शालाया धनी यन्ति, को धूर्ती मधुरेण स्वरेण गायति, तस्य कोलिकस्य दुहिता तेन समं संप्रलमा, तेन भण्यते-नश्यायो यावा शायावहे इति, सा
भणति-मम ययस्था राजकन्या. Jain Education International For Private & Personal Use Only
www.jainelibrary.org