________________
206
आवश्यकहारिभद्रीया
तरसंग्रहपरं च तत्र 'नाभित्ति नाभीओ हेट्ठो चोलपट्टो कायब्रो, करयलेत्ति सामण्णेणं हेट्ठा पलंबकरयले 'जाव कोप्परे 'त्ति - सोडविय कोपरेहिं धरेयो, एवंभूतेन कायोत्सर्गः कार्यः, उत्सारिए य - काउस्सग्गे पारिए नमोकारेण अवसाणे धुई दायधेति गाथार्थः । १५४७ ॥ गतं प्रासङ्गिकं साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोपर हितोऽपि यस्यायं कायोत्सर्गे यथोक्तफलो भवति तमुपदर्शयन्नाह---
वासीचंदकप्पो जो मरणे जीविए य समसण्णो । देहे य अपडिबद्धो काउस्सग्गो वह तस्स ॥। १५४८ ॥ तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥। १५४९ ॥ इहलोगंमि सुभद्दा राया उड़ओद सिट्टिभजा य । सोदासखग्गथंभण सिद्धी सग्गो य परलोए ।। १५५० ।।
'वासी चंदनकरपो' गाहा व्याख्या - वासीचन्दनकल्पः - / उपकार्यपकारिणोर्मध्यस्थः । उक्तं च- " जो चंदणेण बाहु आलिंपइ वासिणा व तच्छेइ । संयुगइ जो व निंदइ महरिसिणो तत्थ समभावा ॥ १ ॥" अनेन परं प्रति माध्यस्थ्यमुक्तं भवति, तथा मरणे - प्राणत्यागलक्षणे जीविते व प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्ञः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च शरीरे चाप्रतिवद्धः चशब्दादुपकरणादौ च कायो
१ नाभितोऽधस्तात् चोलपट्टकः कर्त्तव्यः करतलेति सामान्येन श्रधस्तात् प्रलम्बकरतलः यावत् कूराभ्यां सोऽपि च कराभ्यां धारयितव्यः, बारितेच कायोत्सर्ग पारिते नमस्कारेणावसाने स्तुतिर्दातव्या । २ यचन्दनेन बाहुमालिम्पति वास्या वा तक्षयति । संस्तौति यो वा निन्दति महर्षयस्तत्र
समभावाः ॥ १॥
त्सर्गो यथोक्तफलो भवति तस्येति गाथार्थः ॥ १५४८ ॥ तथा - 'तिविहाणुवसग्गाणं गाहा, त्रिविधानां-त्रिप्रकाराणां 'दिव्यानां - व्यन्तरादिकृतानां मानुषाणां - म्लेच्छादिकृतानां तैरश्वानां सिंहादिकृतानां सम्यक् - मध्यस्थभावेन अतिसहनायां सत्यां कायोत्सर्गो भवति शुद्धः - अविपरीत इत्यर्थः । ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति गाथार्थः ॥ १५४९ ॥ द्वारं । साम्प्रतं फलद्वारमभिधीयते तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकारः - 'इहलोगंमि' गाहा व्याख्या - इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं - कथं ?, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिणदत्तो सेट्ठी संजयसओ, तस्स सुभद्दा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सो तं असाहंमियाणं न देइ, तत्रनियसट्टेर्ण चंपाओ वाणिज्जागरण दिट्ठा, तीए रूवलोभेण कवडसडओ जाओ, धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णी, आयरियाणं आलोएइ, तेहिवि अणुसासिओ, जिणदत्तेण से भावं नाऊण धूया दिण्णा, वित्तो विवाहो, चिरकालस्सव सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तवण्णियसड्डिगाओ तं खिंसंति, तओ जुयगं घरं कथं,
१ वसन्तपुरं नगरं, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतश्राद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी उदारशरीरा श्राविका च स तान लाधार्मिकाय न ददाति तच्चनिकश्राद्धेन चम्पातो वाणिज्यागतेन दृष्टा, तस्या रूपलोभेन कपटश्राद्धो जातः, धर्मं शृणोति, जिनसाधून् पूजयति, अन्यदा भावः समुत्पन्नः, आचार्याणां कथयति, तैरप्यनुशिष्टः, जिनदत्तेन तस्य भावं ज्ञात्वा दुहिता दत्ता, वृत्तो विवाहः, कियचिरेण कालेन सोऽपि तां गृहीत्वा चम्पां गतः, ननन्दश्वश्वादिकास्तश्ञ्चनिक श्रायस्तां निन्दन्ति, ततः पृथग्गृदं कृतं,
तत्थाणेगे समणा समणीओ य पाउग्गनिमित्तमागच्छति, तबणिगसड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति, भत्तारो पत्तियइत्ति, अण्णया कोई वण्णरूवाइगुणगणनिफणो तरुणभिक्खू पाउग्गनिमित्तं गयो, तस्स वाउ अच्छिमि कणगं पवि, सुभद्दाए तं जीहाए लिहिऊण अवणीयं, तस्स निलाडे तिलओ संकतो, तेणवि वक्खित्तचित्तेण ण जाणिओ, सो नीसरति ताव तच्चणिगसड्डिगाहिं अथक्कागयस्स भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थर मियसंकंतं भजाए संगत तिलगंति, तेणवि चिंतियं किमिदमेवंपि होज्जा ?, अहवा बलवंतो विसया अणेगभवन्भत्थगा य किन्न होइत्ति ?, मंदहो जाओ, सुभद्दाए कहवि विदिओ एस वृत्तंतो, चिंतियं च णाए- पावयणीओ एस उड्डाहो कहं फेडिङ (डेमि ) त्ति, पत्रयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासंनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीए - किं ते पियं करेमित्ति, तीए भणियं-उड्डाहं फेडेहि, देवयाए भणियं - फेडेमि, पञ्चसे इमाए नयरीए
१ तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति, तच्चनिक श्राद्ध्यो भणन्ति - एषा संयतेषु दृढं रक्तेति, भर्त्ता तस्या न प्रत्येतीति, अन्यदा कोऽपि वर्णरूपादिगुणगणयुक्तस्तरुणभिक्षुः प्रायोग्य निमित्तं गतः, तस्य च वायूद्भुतं रजोऽक्षिण प्रविष्टं, सुभद्रया तजिह्वयोल्लिख्यापनीतं, तस्य ललाटे तिलकः संक्रान्तः, तेनापि व्याक्षिप्तचितेन न ज्ञातः, स निस्सरति तावत्तश्चनिक श्राद्धीभिरकाण्डागताय भर्त्रे स दर्शितः, पश्येदं विश्वस्तरमण संक्रान्तं भार्यायाः संगतं तिलकमिति, तेनापि चिन्तितं - किमिदमेवमपि भवेत् ? अथवा बलवन्तो विषया अनेकभवाम्यस्तकाचेति किं न भवतीति मन्दनेो जातः सु वृतान्तः, चिन्तितं चानया - प्रावचनिक एष उड्डाः कथं स्फेटयामीति ?, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता, यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणितं च तथा-किं ते प्रियं करोमीति, तथा भणितं-उड्डाहं स्फेटय, देवतया भणितं स्फेटयामि प्रत्यूषेऽस्या नगर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org