________________
205 आवश्यकहारिभद्रीया रामित्यर्थः, कस्य ?-कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयमित्याह-'अतिभारेणं भजति तुत्तयघाएहि य मरालो' त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो मरालो-गलिरिति गाथार्थः ॥ २३६ ॥ साम्प्रतं दार्टान्तिकयोजनां कुर्वन्नाह-'एमेव बलसमग्गो'गाहा व्याख्या-इयमन्य. कर्तृकी सोपयोगा च व्याख्यायते, 'एमेव'मरालबलीवर्दवत् वलसमग्रः सन्(यो)न करोति मायया करणेन सम्यक्-साम
ानुरूपं कायोत्सर्ग स मूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्राप्नोति, तथाहिनिर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः ॥ अधुना मायावतो दोषानुपदर्शयन्नाह-मायाए उस्सग्ग'गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'सहिष्णोः'समर्थस्य कश्च तस्मादन्योऽनुभविष्यति ?, किं-स्वकर्म विशेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्राप्त्योत्कृष्टकर्मापेक्षयेति, उक्तं.च"सत्तण्डं पगडीणं अभितरओ उ कोडीकोडीए । काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥१॥" अन्ये पठन्ति'एमेवय उस्सगं'ति, न चायमतिशोभनः पाठ इति गाथार्थः॥१५४०॥ यतश्चैवमतः-'निकूडं सविसेसंगाहा, 'निष्कूट'मित्यशठं 'सविशेष'मिति समबलादन्यस्मात् सकाशात् , न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवोद्धदेहो निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत् , तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठत(ठेत्) इति गाथार्थः ॥१५४१॥ इदानीं वयो वलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्ते
१ सप्ताना प्रकृतीनामभ्यन्तरे तु कोटीकोव्याः । कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत ( तर्हि लभते ) ॥ ॥ तरुणो बलवं तरुणो अदुब्वलो थेरओ बलसमिद्धो। थेरो अबलो चउसुवि भंगेसु जहावलं ठाई ॥१५४२ ॥
तरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बलः ४ चतुर्ध्वपि भङ्गकेषु यथावलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यबलवतापि स्थातव्यम् , उत्तरत्रासमाधानग्लानादावधिकरणसम्भवादिति गाथार्थः॥ १५४२ ॥ गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथापयलायइ पडिपुच्छइ कंटययवियारपासवणधम्मे । नियडी गेलन्नं वा करेइ कूडं हवइ एयं ॥१५४३ ॥ ___ कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थ वा, कण्टकं अपनयति, "वियार'त्ति पुरीपोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिकां व्युत्सृजति, 'धम्मे'त्ति धर्म कथयति, 'निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ १५४३ ॥ गतं शठद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथापुव्वं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेति । ठायंति सविसेसं तरुणा उ अनूणविरिया उ ॥ १५४४ ॥ चउरंगुल मुहपत्ती उज्जए डब्बहत्थ रयहरणं । वोसहचत्तदेहो काउस्सग्गं करिज्जाहि ॥ १५४५ ॥ घोडग लयाइ खंभे कुड्डे माले असवरि बहु नियले।लंबुत्तर थण उद्धी संजय खलि[णे य] वायसकविहे ॥१५४६॥ सीसुकंपिय सूई अंगुलिभमुहा य वारुणी पेहा । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई ॥ १५४७ ॥ _ 'पुव्वं ठंति य गुरुणो' गाहा प्रकटार्था ॥१५४४॥ 'चउरंगुल'त्ति चत्तारि अंगुलाणि पायाण अंतरं करेयवं, मुहपोत्तिं 'उजुएत्ति दाहिणहत्थेण मुहपोत्तिया घेत्तवा, डब्बहत्थे रयहरणं कायवं, एतेण विहिणा 'वोसहचत्तदेहो'त्ति पूर्ववत्, काउस्सग्गं करिजाहित्ति गाथार्थः ॥ १५४५ ॥ गतं विधिद्वारम् , अधुना दोषावसरः, तत्रेदं गाथाद्वयं-'घोडगे'त्यादि
आसुव विसमपायं गायं ठावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे लयव खरपवणसंगेणं ॥ १ ॥ खंभे वा कुड्डे वा अवठभिय ठाइ काउसग्गं तुमाले य उत्तमंग अवठंभिय ठाइ उस्सगं ॥२॥ सबरी वसणविरहिया करेहि सागारियं जह ठवेइ । ठाऊण गुज्झदेसं करेहि तो कुणइ उस्सग्गं ॥३॥ अवणामिउत्तमंगो काउस्सग्गं जहा कुलवहुन्व । नियलियओविव चलणे वित्थारिय अहव मेलविउं॥४॥काऊण चोलपट्टन अविधीए नाभिमंडलस्सुवरि । हिट्ठा य जाणुमित्तं चिट्ठई लंबुत्तरुस्सग्गं ॥५॥ उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दसाइरक्खणट्ठा । अहवा अन्नाणदोसेणं ॥६॥ मेलित्तु पण्डियाओ चलणे वित्थारिऊण बाहिरओ । ठाउस्सगं एसो बाहिरउद्धी मुणेयव्वो॥७॥अंगुढे मेलविउ विस्थारिय पण्हियाओ बाहिं तु।ठाउस्सग्गं एसो भणिओ अभितरुद्धिति॥८॥कप्पं वा पट्ट वा पाइणि संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ काउं॥९॥ भामेइ तहा दिहि चलचित्तो वायसुव्व उस्सग्गे । छप्पहआण भएणं कुणई अ पट्ट कविटुं व ॥१०॥ सीस पंकपमाणो जक्खाइट्ठव्व कुणइ उस्सग्गं । मूयव्व हुमहुअंतो तहेव छिज्जंतमाईसु ॥ ११ ॥ अंगुलिभमुहाओवि य चालंतो तय कुणइ उस्सग्गं । आलावगगणणट्ठा संठवणत्थं च जोगाणं ॥ १२॥ काउस्सम्गमि ठिओ सुरा जह बुडबुडेइ अव्वत्तं । अणुपेहंतो तह वानरुव्व चालेइ ओढउडे ॥ १३ ॥ एए काउस्सग कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपडिकुट्ठत्तिकाऊणं ॥१४॥ 'नाभीकरयलकुप्पर उस्सारे पारियमि थुइ'त्ति नियुक्तिगाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपर विध्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org