________________
161 आवश्यकहारिभद्रीया असवत्तो होइ काययो ॥२॥ प्राग् धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरुक्तं । श्रुतदेवताया आशा तनया, क्रिया पूर्ववत् , आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी वा, उत्तरं-न ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति. न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यों छुपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं-निर्दुःखसुखः प्रभूतान् वारान् वन्दनं दापयति, उत्तरं-श्रुतोपचार एपः क इव तस्यात्र दोष इति-.
जं वाइदं वचामेलियं हीणकवरियं अचखरियं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुहृदिन्नं दुटु पहिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुकडं (मूत्रं)
एए चोद्दस सुत्ता पुबिल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथा-व्याधिद्धं विपर्यस्तरत्नमालावद, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्यानेडितं कोलिकपायसवत् , हीनाक्षरम्-अक्षरन्यूनम्, अत्यक्षरम्-अधिकाक्षर, पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, धोपहीनम्-उदात्तादिघोषरहितं, योगरहितं-सम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न कृतः स्वाध्यायः-यो यस्याऽऽत्मीयोऽ.
१ असपत्नो भवति कर्त्तव्यः ॥ २॥ एतानि चतुर्दश सूत्राणि पूर्वाणि चैकानविंशतिः, एतानि प्रयस्त्रिंशदाशातनासूत्राणि ध्ययनकाल उक्त इति, अस्वाध्यायिक स्वाध्यायितं ॥ किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिकनियुक्तिरित्यम्यामेवाऽऽद्यद्वारगाथाअसज्झाइयनिजुत्ती वुच्छामी धीरपुरिसपण्णत्तं । ज नाऊण सुविहिया पवयणसारं उवलहंति ॥ १३२१ ।। असज्झायं तु दुविहं आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं तं पंचविहं तु नायव्वं ॥ १३२२॥
व्याख्या-आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायःस्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिक तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविधं-द्विप्रकारं, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति-'आयसमुत्थं च परसमुत्थं च' आत्मनः समुत्थं-स्वव्रणोद्भवं रुधिरादि, चशब्दः स्वगतानेकभेदप्रदर्शकः, परसमुत्थं-संयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं-परोद्भवं तं पञ्चविधं तु-पञ्चप्रकार 'मुणेयवं' ज्ञातव्यमिति गाथार्थः ॥ १३२१-१३२२ ॥ तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पञ्चविधमादावुपदर्शयति
संजमघाउववाए सादिवे वुग्गहे य सारीरे । घोसणयमिच्छरणो कोई छलिओ पमाएणं ॥१३२३ ॥ व्याख्या-'संयमघातक' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निवृत्तमौत्पातिकं, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युदहश्चेति व्युग्रहः-सङ्ग्रामः, असावप्यस्वाध्यायिकनिमित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आयसंजमविराहणा,
१ एतस्मिन् पञ्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वत भात्मसंयमविराधना, तत्थ दिलुतो, घोसणयमिच्छ इत्यादेगाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाहमिच्छभयघोसण निवे हियसेसा ते उ दंडिया रण्णा । एवं दुहओ दंडो सुरपच्छित्ते इह परे य ॥ १३२४ ॥
व्याख्या-खिइपइट्ठियं णयरं, जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलजयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रण्णो वयणेण दुग्गादिसु ते ण विणहा, जे पुण ण ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जंपि कंपि हियसेस तंपि दंडिया, एवमसज्झाए सज्झायं करंतस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छितेत्ति-पायच्छित्तं च पावइ 'इह त्ति इहलोए 'परे'त्ति परलोए णाणादि विफलत्ति गाथार्थः॥ १३२४ ॥(१९५००) इमो दिलुतोवणओराया इह तित्थयरो जाणवया साह घोसणं सुत्तं । मेच्छो य असज्झाओ रयणधणाई च नाणाई ॥ १३२१ । व्याख्या-जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुतं-असज्झाइए सज्झायपडि
तन दृष्टान्तः । क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तेन स्वविषये घोपितं यथा म्लेच्छो राजा आगच्छति ततो ग्राम कूलनगरादीनि मुक्त्वा समासने दुर्गे तिष्ठत, मा विनङ्कत, ये स्थिता राज्ञो वचनेन दुर्गादिषु ते न विनष्टाः, ये पुनर्न स्थितास्ते म्लेच्छपत्तिभिर्विलुप्ताः, ते पुना राज्ञा आज्ञाभो मम कृत इति बदपि किमपि हृतशेषं तदपि दण्डिताः, एवमस्वाध्यायिके स्वाध्यायं कुर्वत उभयतो दण्डः, सुर इति देवता प्रच्छलति, प्रायश्चित्तमिति प्रायश्चित्तं च सामोति, इहेति इहलोके पर इति परलोके ज्ञानादीनि विफलानीति । अयं दृष्टान्तोपनयः यथा राजा तथा तीर्थकरो यथा जानपदास्तथा साधवो यथा घोषणं तथा सूत्रं अस्वाध्यायिके स्वाध्यायप्रति
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org